SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ भ्वादिगणः (१) ४०८. येष प्रयत्ने । येषते ॥५६॥ ४०६. जेष णेष एष हष' गतौ । जेषते । नेषते । नप्तृनेष्ट्र (उ० २०६४) इत्यत्र नेष्टा । अन्वेषते । अन्वेषितः । इषेः (९।५७) अन्वि. ष्टः । मा भवानन्वेषिषत । दिवादौ इष गतौ (४१७) अन्विष्यति । तुदादी इष इच्छायाम (६।५८) अन्विच्छति । क्रयादौ इष प्राभीक्ष्ण्ये ५ (९।५७) अन्विष्णाति । चुरादौ अन्वेषयति । अन्वेष्टीति तु भ्रान्तिप्रयोगः ॥६००-६०३॥ ४१०. हेष अव्यक्ते शब्दे । हेषतेऽश्वः । हेषितम् । हेषा । रेष इत्यपि चन्द्रः (धा० ११४५५.) ॥६०४॥ ४११. कास शब्दकुत्सायाम् । शब्दस्य कुत्सा रोगित्वात् । १० कासते । कास्प्रत्ययादाम् (३।१।३५) कासाञ्चके । कासः । विकासः कसतेः (१।६०१) ॥६०५।। ४१२. भास दीप्तौ। भासते। भ्राजभास (७।४।३) इति वा ह्रस्व:- अबभासत् अबीभसत् ! भञ्जभासमिदो घुरच (३।२।१६१) - भासुरः । स्थेशभास (३।२।१७५) इति वरच्-भास्वरः । भ्राज- १५ भास (३।२।१७७) इति क्विप-भाः । भातेस् (२०४४) तु भः, चिन्तिपूजि (३।३।१०५) इति चकारादङ् । गुरोश्च हलः (३॥३॥ १०३) इत्यप्रत्ययः- भासा ॥६०६॥ ४१३. रास शब्दे । रासते। रासिवल्लिभ्यां च (उ० ३।१२५) इति रासभः रास्ना । रासकः ॥६०७॥ ४१४. णासृ शब्दे । नासते ॥६०८॥ ४१५ गस कौटिल्ये । अस्य नसते । नासा । नासिका ॥६०६॥ ४१६. भ्यस भये । भ्यसते । भेष इति चन्द्रः (चा धा० ११६०७) भेषते ॥६१०॥ १. 'प्रष' पाठा० । २. चुगदी क्षीरतरङ्गिण्या न पठ्यते । दिवादी तुदादी यादी च 'इष' धातु व्याख्यानेऽस्य चुरादित्वं न व्याख्यायते । ३. प्रदादी इषधातोरदर्शनोदिति भावः। ४. 'रास:' इत्यधिक: क्वचित् । ५. 'भस्मात्' पाठा० । ६. 'भेस .. . भेसते' पाठा० । चान्द्रधातुपाठे भेष' एवोपभ्यते ।
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy