SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ म्वादिगणः (१) १३६ ६४५. द्र स्वप्ने । द्रायति । स्पृहिगृहि (३।२।१५८) इत्यालुच् -निद्रालुः । क्ते (द्र० ८।२।५३) निद्राणः । तारकादित्वात् (द्र० गण० ५।२।३६) निद्रितः । प्रातश्चोपसर्गे (३।३।१०६) अङ - निद्रा । द्रा कुत्सितायां गतौ (२।४७) द्राति, विद्राणः ।।८७६॥ ६४६. ३ तृप्तौ । ध्रायति । ध्राणः। भाष्ये नत्वं नेष्यते' - ५ ध्रातः ।।८७७॥ - ६४७. ध्ये चिन्तायाम् । अधीगर्थदयेशां कर्मणि (२।३।५२) षष्ठी माया॑यति । ध्यापयति स्वयमेवेति रणौ (१।३।६७) इति तङ नास्ति, आध्याने निषेधात् । दुष्टं ध्यायति-दुढ्यः । प्रातोऽनुपसर्गे कः(३।२।३) दुरो दाशनाशधमध्येष (६।३।१०६वा०) इति ढत्व- १० मुत्वञ्च । प्रातश्चोपसर्गे कः(३।१।१३६)-पाध्यायन्त्येनम् आढ्य. । न ध्याख्यापमूछिमदाम् (८।२।५७) इति न निष्ठानत्वम् – ध्यातः । उणादौ धीः । ध्याप्योः सम्प्रसारणं च (उ० ४।११५) इति क्वनिप् -धीवा । छित्वरछत्वर (उ० ३११) इति धीबरः । मां ध्यायतिमध्यः प्रातोऽनपसर्गे कः (३।२।३) । सन्ध्यायन्त्यस्याम् इति १५ सन्ध्या ॥८७८॥ ६४८. रै शब्दे । रायति । कृदाधारा (उ० ३।४०) इति कःराका। सशदिभ्यां त्रिप् (उ० ४।६७) रात्रिः । रातेडैः (उ० २। ६६)- रा धनम् । अदादौ रा दाने (२०५०) रातिः ॥८७६॥ ६४६. ष्ट्यै स्त्यै शब्दसंघातयोः । ष्ट्यायति स्त्यायति उभयोरुप- २ . देशे उपादानाद् धात्वादेः षः सः (६।१।६४) नास्ति । स्त्यः प्रपूर्वस्य १. महाभाष्ये नैतादृशं वचनं क्वचिदुपलभ्यते । २. नैतदुणादौ सिद्ध्यति । 'ध्यायतेः सम्प्रसारणं च' (३।२।१७८ वा०) इति वात्तिकेनास्य सिद्धिर्भवति । ३. तुलनीयम् 'मां ध्यायतीति मध्यमिति धातुपारायणीयम्' इत्युज्ज्वल- २५. दत्तः (उ० वृ० ४।१११)। ४. पातश्चोपसर्गे (३।३।१०६.) इत्यङ् भवति । ____५. इतोऽग्रे 'धनम्' इत्यधिक क्वचिद् । ६. अत्र 'स्त्य संघाते ष्टयं शब्दे इत्यनुक्तेर्यथासंख्यं नेष्यते' इत्याह कृष्णलीलाशुकमुनिः । द्र० पुरुषकार, पृष्ठ १५ ।। ७. काशकृत्स्नधातुपाठीयकन्नडटीकायामपि 'ष्ट्यं' इत्यस्य 'ष्ट्यायति' ३०
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy