SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ भ्वादिगणः (१) १०६ ५०५. वधु वद्धौ। वर्धते । ण्यन्ताल्ल्युः (द्र० ३।१।१३४) सुखवर्धनः । वृद्ध्वा, वर्धित्वा । वृद्धः, वृद्धिः । इष्णुच-वर्धिष्णुः । वृधिवपिभ्यां रन् (उ० २।२७)-वर्धः । चुरादौ वधु भासार्थः (१०। १९७) वर्धयति । तत्रैव वर्ध छेदनपूरणयोः (१०।१०२) ॥७३७॥ ५०६. शधु शब्दकुत्सायाम् । शब्दकुत्सा पायुशब्दत्वात्' । शर्धते । ५ अVधत् अधिष्ट ॥७३८॥ ५०७. स्यन्दू स्रवणे। स्यन्दते । अस्यदत्, अस्यन्दिष्ट । स्यन्त्स्यति, स्यन्दिष्यते। स्यन्तुम्, स्यन्दितुम् । अनुविपर्यभिनिविभ्यः स्यन्दतेरप्राणिषु (८।३।७२) इति वा षत्वम् -अनुष्यन्दते तैलम्, अनुस्यन्दते। स्यदो जवे (६।४।२०) साधः । क्त्वि' स्कन्दस्यन्दोः (६॥ १० ४।३१) नेट-स्यत्वा । युच-स्यन्दनः। स्यन्देः प्रसारणं धश्च (दश° उ० ११६६) इति सिन्धुः ॥७३६॥ ५०८. कृपू सामर्थ्यो । कृपे रो ल: (कातन्त्र ३८९८) कल्पते । अक्लपत् अकल्पिष्ट । कल्प्स्यति कल्पिष्यते । चिक्लप्सति चिकल्पिषते । लुटि च क्लपः (१।३।६३) इति वा परस्मैपदम् । तासि च १५ क्लुपः (७।२।६०) इति नेट् – कल्प्तासि कल्पितासे । कल्प्तुम् कल्पितुम् । क्लप्तम् । ऋदुपधाच्चाक्लपिचतेः (३।१।११७)इति निषेधाणण्यत-कल्प्यम् । कतकृपिभ्यः कीटन (उ० ४.१८६) कृपीटं वारि। चुरादौ कृपेस्तादर्थ्ये (१०।१८६) आगर्वीयः-कल्पयते ।।७४०॥ ५०९. वृत् । वर्तनं वत् । धुतादिव तोदिश्चान्तर्गणी वर्तितौ समा- २० प्तावित्यर्थः । वृधेः क्विप्, वधितो पूर्णावित्येके । ५१०. घट चेष्टायाम् । चेष्टा ईहा । घटते । घटितम् । घटादयो १. 'पायुशब्दः' पाठा० । पुरुषकारे क्षीरस्वामिनाम्ना 'पायुशब्दत्वात्' पाठ एवोज्रियते (पृष्ठ ८७)। २. 'प्रस्रवणे' पाठा० । २५ ३. 'क्त्वायां चेट प्रतिषेधः' इति महाभाष्यवचनात् माल्लोपो नापि भवति । ४. पाणिनीयं तु 'कृपो रो लः' इत्येव भाष्यसम्मतं सूत्रम् इति ऋलुक्सूत्रभाष्याज्जाप्यते । तत्त्वबोधिनीकारेण तु क्षीरस्वामिना कातन्त्र-सूत्रमुद्धृतमित्यविज्ञाय 'स्वामिसम्मत: पाठोऽर्वाचीनपाठः' इत्युक्तम् (द्र० सि० को० भाग ३ पृष्ठ १७६) । ३०
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy