SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ५ १० क्षीस्तरङ्गिण्यां १२८. आछि श्रायामे । प्राञ्छति, आञ्छयते । दोर्दण्डाञ्छितचन्द्रशेखरधन र्दण्डावभङ्गोद्यतः' । श्रञ्छ, प्राञ्छतु:, प्राञ्छु:, तस्माद ग्रहण त् ( द्र० ७ ४।७१) नुडभावः ॥ २०६ ॥ १२६. ह्रीछ लज्जायाम् । ह्रीच्छति, जिह्रीच्छ ॥२०७॥ ४४ २५ = . १३१. मुर्छा मोहसमुच्छ्राययोः । मूर्छति, मूर्छा । न ध्याख्या पृमूछिमवाम् (८।२।५७) इति निष्ठानत्वं नास्ति, मूर्तः । क्तिन् निष्ठावत् ( द्र० का ० ३।३।१४ ) मूर्ति:, मूर्छितमनेन मूर्तम्, प्रमूर्च्छितः, प्रमूर्तः । संमूर्च्छित इति तारकादित्वात् ( द्र० ५।२।३६) इतच् ।।२०६। १३२. मुर्छा विस्मृतौ । स्मूर्छति । स्मूर्छा । स्फुर्छा विस्मृताविति १५ दुर्ग : - स्फूर्छति, स्फूर्णः ॥ २१० ।। १३३. युछ प्रमादे । युच्छति ॥२११ ॥ १३४ उछि उञ्छे । उञ्छ उच्चयनम् । उञ्छति, उञ्छाञ्चकार । उञ्छितः । शिलोञ्छनम्, शिलोच्चयन मित्यर्थः ॥ २१२ ॥ १३०. हुर्छा कौटिल्ये । हूर्छति, र्वोरुपधायाः (८/२/७६) इति दीर्घः । निष्ठायाम् श्रादितश्च ( ७ । २ । १६ ) इतीण् नास्ति - हूर्णः, राल्लोप: ( ६।४।२१) रदाभ्यां निष्ठातो नः (८/२/४२) | विभाषा भावादिकर्मणोः (७/२०१७ ) इति वेट्, हूछितमनेन, हूर्णम्, प्रहूर्छितः, प्रहर्णः । क्विप् - हू: हुरौ ॥२०८ || १३५. उछी विवासे । विवासो विनाशः समाप्तिरित्यर्थः । २० उच्छति । उष्ट: । ' रजन्यां व्युष्टायामुषसि जनयामास तन्यम्" । १. अनुपलब्धमूलमिदम् । २. अयं भाव:- तस्मात् पदेन पूर्वसूत्र ( ७/४ /७०) विहितस्य दीर्घत्वस्य परामर्शात् नात्र नुडागमः । अत्र स्वाभाविक एव दीर्घ श्राकारः, न तु 'श्रत श्रादे:' सूत्रविहितः । ३. वस्तुतस्तु 'उपधायां च' (८२७८) इत्यनेन । ४. 'विस्तृती' पाठा० । ५. इदं धातुवृत्ती ( पृष्ठ ६९) उद्धृतम् । ६. अनुपलब्धमूलम् ।
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy