SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ भ्वादिगणः (१) एताविह न पाठ्यौ तुदादित्वादेवेष्टसिद्धेः ॥२१३॥ १३६. वृज ध्रजि', ध्रज ध्वजि गतौ । वर्जति । वरीवृज्यते रोगदुपधस्य (७।४।६०) इति रीक् । इदुपधोऽयमित्येके वेजति । ध्रजति । ध्रजति, ध्वञ्जति । ध्वजेत्येके ध्वजति, ध्वजः, तो हलादे: (७।२७) इति सिचि वा वृद्धिः-अध्वजीत्, अध्वाजीत् ॥२१४-२१७॥ १३७. कूज अव्यक्ते शब्दे । कूजति । कूजितम् ॥२१८'। १३८. अर्ज सर्ज अर्जने। अर्जति । प्रानर्ज । अर्जिजिषति । अजिदृशिकम्यमि (उ० ११२८) इत्युः-ऋजुः। अर्जेणिलुक् च (उ० ३। ५८) इत्युनन्-अर्जुनः । अर्जेज च (दश० ६।११) इतीषन्ऋजीषम् पिष्टपचनम्। सर्जति । सर्जिका । कृषिचमितनिधनिजिख- १० जिभ्य ऊः (उ० १।८२) सर्जू ः ॥२१६, २२०॥ १३६. गर्ज शब्दे । गर्जति । गजितं स्तनितम् ॥२२१॥ . १४०. तर्ज भर्सने । तर्जति । चुरादौ (१०।१५१) तर्जयते ॥ ॥२२२॥ १४१. कर्ज खर्ज व्यथने ! कर्जति । खर्जति । कृषिचमि (उ० ११ १२ ८२) इत्यू:- खजूः ॥२२३, २२४॥ - १४२ खर्ज मार्जने च । खर्जपिञ्जादिभ्य ऊरोलचौ (उ० ४।६०) खर्जूरः ॥ १४३. अज गतिक्षेपणयो; । अजति, प्रजेयंघापोः (२।४।५६) . प्रार्धधातुके संविवाय, संवीय । उदात्तत्त्वं त्वार्धधातुके वलादौ वीभा- २० १. इदमत्रावधेयम-भ्वादी पाठाद् उञ्छति उच्छति इत्यनयो: शप्तिपोरनुदात्तत्वात् उञ्छतः उच्छत: इत्यनयोश्च लसार्वधातुकानुदात्तत्वाद् धातुस्वरो भवति, तुदादौ पाठात् शस्वर: स्यात् । तस्मात् स्वरभेदार्थमुभयत्र पाठः कर्तव्य एव। २. अत्राह सायण:-'तरङ्गिणीकाश्यपसंमतास्तु (? सु) माद्यो व्रज व्रजी २५ इति दन्त्योष्ठ्यादी पठ्य ते, सर्वत्र तवर्गादी एव ।' (धा० वृ० पृष्ठ ६९) । भट्टोजिदीक्षितोऽपि सायणपाठमेवानूदितवान् (द्र० प्रो० मनो० पृष्ठ ५६०) क्षीरतरङ्गिण्यां तु नैतादृशः पाठ उपलभ्यते ।
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy