SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ भ्वादिगणः (१) १४१ उद्गीथ प्रोंकारः । घुमास्थागापा ( ६।४।६६ ) इतीत्वम् गीतं गानम् । स्थागापापचो भावे ( ३।३।९५ ) गीतिः । गाङ् गतौ ( १/६८० ) गाते ।।८८६,८८७।। ६५३. स् पाके । स्रायति श्रायति । श्रा पाके ( १।५४७ ) मित् - श्रपयति । श्रातेः ( २।४६ ) श्रपेश्च [ ण्यन्तान्मित्त्वे ] च शृतं ५ पाके ( ६ |१| २०) साधु ॥८८८८८॥ ६५४. पै श्रोव' शोषणे । पायति । पिबादेशो ( द्र० ७ ३ ७८ ) नेष्यते । इह पा पाने ( १।६५७ ) - पिबति । प्रदादौ - पा रक्षणे ( २ | ४९) पाति । वायति । श्रोदितश्च ( ८।२।५४ ) इति निष्ठानत्वम् - वानं शुष्कम् । कृवापा ( उ० १1१ ) इति वायुः । प्रदादौ वा गतिगन्ध- १० नयोः ( २।४३ ) वाति । चुरादी वा गतिसुखसेवनयोः (१०/२६८ ) वापयति ॥ ८०,८६१ ॥ 1 ६५५. ष्णं वेष्टने । स्नायति । स्नायुः । अदादौ ष्णा शौचे ( २ | ४५ ) - स्नाति ॥ ८६२॥ ६५६. दैप् शोधने । पकारो दाधाध्वदाप् (१।१।२० ) इति विशेषणार्थः । दायति । अवदातं मुखम् । इह' दाणु दाने (११६६२ ) ** —यच्छति, देङ ्म रक्षणे ( १ ६८६ ) दयते, प्रदादौ दाप् लवने (२।५२) दाति । ह्वादौ डुदाञ् दाने ( ३९ ) दत्ते, ददाति । दिवादौ दो श्रवखण्डने ( ४१३८) - द्यति ॥ ८३ ॥ १५ २० ६५७. पा पाने । पाघ्राध्मा ( ७।३।७८) इति पिब: - पिबति । . अदन्तत्वाद् गुणाभावः । घुमास्थागापा ( ६।४।६६ ) इतीत्वम् - पीयते । एलिङि (६।४।६७ ) – पेयात् । गतिस्थाघुपा ( २/४ /७७ ) सिज्लुक्-अपात् । शाछासाह्ना ( ७।३।३७ ) इति युक् - पाययते, न पादम्याङ्यमायस ( १।३।८६ ) इति परस्मैपदं नास्ति । लोपः पिबतेरी चाभ्यासस्य ( तु० ७।४।४ ) इत्यपीप्यत् - ऋतौ कुण्डपाय्यः २५ १. काशकृत्स्नधातुपाठे तु 'पै उ वै शोषणे' इत्येवं त्रयो धातवः पठ्यन्ते । ‘उं' इत्ययम् ‘अवति शुष्यति' इत्येवं व्याख्यायते । द्र० का० धातुव्याख्यानम्, १1३३६; पृष्ठ ५२ । तदनुसारमिहापि 'प्रो' पृथग्धातुः सम्भवति । २. गापोर्ग्रहण इण्पिबत्योर्ग्रहम् (२।४।७७ वा० ) इति वचनात् । ३. भ्वादावित्यर्थः । ४. कर्त्रभिप्राय इति शेषः ।
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy