SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १४२ क्षीरतरङ्ग (द्र० ३।१।१३०) साघुः । पाय्यसांनाय्य ( ३|१|१२९) इति पायो माने साधु: । पाघ्राध्मा ( ३|१|१३७ ) इति शः - उत्पिबः । अनुप - सर्गाण्णः ( द्र० ३ । १ । १४१ ) एवेति पाय: । गापोष्टक् - सुराशीध्वोः पिबते: ( ३।२८ सू० वा० ) - सुरापः । पानीयम् । घञर्थे कविधानम् ( ३।३।५० वा० ) - प्रपा । स्थागापापचो भावे ( ३।३।१५ ) पीतिः । कृवापाजि ( उ० १1१ ) इत्युण् पायुः । पातुतुदि ( उ० २७ ) इति थक् - पीथः । ष्ट्रन् दश० ८।७६ ) पात्रम् । मनिन् ( दश० उ० ६ । ७३ ) पामा । पिबतेरी च ( श्वेत० उ० ४। १६५ ) इत्यसुन् - पयः । पिबतेस्थसुन् (तु० उ० ४।२०३ ) - पाथः अम्बु । पानिविषिभ्य पः ( ३।२३ ) - पापम् । सानसिवर्णसि ( उ० ४।१०७ ) इति पल्वलम् । पाको ' बालः । कलापकः । पम्पा सरः ॥ ८६४॥ १० ४ ६५८. घ्रा गन्धोपादाने । पाघ्रा (७।३।७८) जिघ्रति । वान्यस्य संयोगादे: ( ६/४/६८) इति वा इति जिघ्र: * - एत्वम् - यात् घायात् । विभाषा घ्रा ( २।४।६८) इति वा सिज्लुक् - प्रघ्रांत् प्रघ्रा१५ सीत् । ई घ्राध्मोः ( ७७४।३१ ) - जेधीयते । जिघ्रतेर्वा (७/४/६ ) इत् - अजिघ्रिपत् अजिघ्रपत् ||८६५|| ६५ε. ध्मा शब्दाग्निसंयोगयोः । शब्दे, मुखादिना चाग्निसंयोगे । पाघ्राध्मा ( ७।३।७८) इति धमः - धमति । शः ( द्र० ३ | १|१३७ ) विधमः । श्राध्मातः शङ्खः । नासिकास्तनयोर्माटो: ( ३।२।२० ) खश् - १. अर्भक पृथकपाका वयसि ( उ० ५।५३ ) । २. द्र० दशपादी - उणादिवृत्तिः ३५ ॥ ३. द्र० दशपादी - उणादिवृत्तिः ७७ ॥ ४. पिबजिधवमादयो वस्तुतः स्वतन्त्रा धातवः । अत एवार्धधातुकेष्वपि जिघ्रधातुरुपलभ्यते । यथा - गोभिलगृह्य (२।७।२२,२४) अभिजिघ्रय, अभि२५ जिणं चेति । हिरण्यकेशीये (२।४।१७ ) च 'अभिजित्र्य' इत्युपलभ्यते । एवमेव ' घ्रा' धातोरपि 'आघ्राति' (महा० शान्ति० १८७।१७ ) ' नाघ्राति' ( महा०. To प्राश्व० २२।१४ ) ' व्याङि घ्रातेश्च' इत्युणा दिसूत्रे (५६३) च सार्वधातुके जिघ्रादेशो न भवति । एवं धमेरपि । उत्तरधातुसूत्रव्याख्यानं तट्टि - प्पणी च द्रष्टव्या । एतद्विषये विशेषतः 'संस्कृत व्यकरण शास्त्र का इतिहास' ३० ग्रन्थस्य प्रथमाध्यायो ( पृष्ठ ५२, ५३; च० संस्क०) द्रष्टव्यः ।
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy