SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ २०६ - क्षीरतराना २८. अनुदात्ताः॥ जिघादयो द्वादश च्छान्दसाः।' __ भट्टक्षीरस्वाम्यत्प्रेक्षितधातुवृत्तौ क्षौरतरङ्गिण्यां श्लुविकरणा जुहोत्यादयः सम्पन्नाः ॥ ५ १. अत्र कश्चित् पाठो भ्रंशः प्रतीयते। पञ्चविंशे सूत्रे ‘गा स्तुतौ च' छन्दसि' इति पठित्वा जनने' इत्यर्थश्चकारेण समुच्चित इति प्रतीयते । जिघ ादयो द्वादश छान्दसाः' इति पाठस्तु 'छन्दसि' इत्यंशस्यैव व्याख्यारूप इति विज्ञायते । सायणोऽपीत्यमेवाह-इह छन्दसीति पठ्यते, तच्च घृप्रभृतीनां शेषः' (धातु० पृष्ठ २८०) । तथा सत्यत्रैवं पाठेन भाव्यम्-२५. गा स्तुतौ च । [चात् ] जनने च । भृक्षामित्.............."अधिजगे ॥२५॥ २६. छन्दसि । जिघादयो द्वादशच्छान्दसाः ॥ २७. अनुदात्ताः ॥ २८. वृत् ॥ भट्टक्षीर ।' २. इति क्षीरतरङ्गिण्यां श्लुविकरणा जुहोत्यादयः परिसमाप्ताः।
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy