SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ ५ क्षीरतरङ्गिभ्यां १२८. ग्रुप रुप लुप विमोहने । युप्यति प्रयुपत् । रलोव्युषधाद् ( १२/२६ ) इति युपित्वा योषित्वा युयुपिषति युयोपिषति । रुप्यति, अरुपत् । रोपः शरः । रूप्यम् । लुप्यति, अलुपत् । तुदादौ लुप्लु छेदने ( ६।१३५ ) - लुम्पति ।।१२३–१२५॥ २३२ १२६. लुभ गार्द ध्य । गाद् ध्यम् अभिकाङ्क्षा । लुभ्यति । श्रलुभत् । तोषु' सह (तु० ७।२।४८ ) इति लोब्धा लोभिता । लुभो विमोहने (७/२/५४ ) इट् विलुभिताः केशाः, लुब्धोऽन्यः ।। १२६ ।। १३०. क्षुभ संचलने । संचलनं रूपान्यथात्वम् । क्षुभ्यति । प्रक्षुभत् । क्षोभितः । क्षुब्धस्वान्त ( ७/२/१८) इति क्षुब्धो मन्थश्चेत्, १० क्षुभितोऽन्यः । क्षुभिताम्भोधिवर्णना' । क्यादौ (६/५२) क्षुम्नाति । स्वादौ (११४६९ ) क्षोभते ।। १२७ ।। I १३१. णभ तुभ हिंसायाम् । प्रणभ्यति । अनभत् । भ्वाद ( १ | ५००) नभते । ऋयादौ ( ६ |५० ) नभ्नाति । प्रत्यविचमि ( उ० ३। ११७) इत्यसच् नभसम् । श्रदन्तम् । नभो नत्रि बभस्ते : ( द्र० धा० १५ सू० ३ । १९ ) । नहे र ३।१६ ) नभिः (तु० द० उ० १।५४) । तुभ्यति । तुभत् ॥ १२८,१२६॥ १३२. क्लिश्रा भावे । क्लिद्यति । प्रक्लिदत् । क्लेत्ता, क्लेदिता, क्लिन्नः । चरिचलि ( ६।१।१२ वा० ) इत्यादि द्व े च चिक्लिदः ॥१३०॥ १३३. ञिमिदा स्नेहने । मिदेर्गुणः ( ७।३।८२) मेद्यति मत् । त्रीतः क्तः ( ३।२।१८७) श्रादितश्च ( ७।१।१६ ) इति नेट् - निन्नः । विभाषा भावादिकर्मणोः ( ७/२/१७) - प्रमेदितः प्रमिन्नः, मेदितमनेन, मिन्नम् - निष्ठा शीङ स्विदि (१।२।१६ ) इति सेण् निठा न २५ १. 'तीषसह ' पाठा० । क्षीरतरङ्गिण्यां 'रुष रिष हिंसायाम् ' (१०४५८ ) ब्याख्याने 'तीषसह ' इति पाठ उद्ध्रियते ( पृष्ठ ६६, पं० २४), अन्यत्र सर्वत्र ( ११५६० ।। ४ । १२३ ।। ६।५७) 'तीषुसह' इत्येव पठ्यते । तेन स्वामिमते 'तीषु - सठ' इत्येवपाठ इति निश्चितम् । अतः 'रुष रिष हिंसायाम् ' (११४५८ ) इत्यत्रापि 'तीसह ' इत्येव शुद्धः पाठो द्रष्टव्यः । २. शिशुपालवध २ । १०७॥
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy