SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ६२ क्षोरतरङ्गिण्यां (दश० उ० ८।६५) इति । कलत्रम्-गडेरादेश्च कः (उ०३।१०६) ॥३५१॥ २५२. कड्ड कार्कश्ये । कड्डति कल्लोलः । कन्ड' इत्येके ॥३५२॥ २५३. गडि वदनैकदेशे । गण्डगतसंहननक्रियायामित्यर्थः । ५ गण्डति । गण्डः । इञि-गाण्डिः, गाण्डी। सास्त्यस्य गाण्डिवं गाण्डी वम्-गाण्डचजकात् संज्ञायाम् (५।२।११०) वः। गण्डिका, गण्डि: । गण्डपदः क्रिमिः ॥३५३॥ २५४. उदात्ता उदात्ततः । १५ ... . [अथ सेट प्रात्मनेपदिनः] २५५. तिपृ तेपृ ष्टिपृ ष्टप क्षरणार्थाः। इतः स्तुभान्ताः (१॥ २७८) षट्त्रिंशत् सेट प्रात्मनेपदिश्च । तेपते, स्तेपते, अतितेपत्, अति. ष्टेपत् । किति विशेषः-तिपित्वा तेपित्वा, स्तिपित्वा स्तेपित्वा । तेपिता, गणकृत्यमनित्यम् (तु० सीरदेव परि० वृत्ति सं० १२१) इति तेप्ता ॥३५४-३५७॥ ___ २५६. तेप कम्पने च ॥ २५७. ग्लेप दैन्ये । ग्लेपते, अजिग्लेपत् ॥३५॥ . २५८. टुवेप कम्पने । वेपते, वेपिता, अविवेपत् । अथुच-(द्र० * अ० ३।३।८६) वेपथुः । न भाभूपूक मिगमि (८।४।३४) इति कृत्यचो णत्वं नास्ति-प्रवेपनम् । वेपितुह्योह्रस्वश्च (उ० २।५२) विपिनम् ॥३५॥ ... ६. केपृ गेप ग्लेपृ च । चकारात् कम्पने, गतौ [च] सूत्रविभागात् । केपते, गेपते, ग्लेपते ॥३६०.३६२॥ १. 'कड' पाठा०। २. सत्र न्यायमञ्जरी (पृष्ठ ४१४) द्रष्टव्या। ३. गाण्ड्यजकात् इत्युभयथा संहितायास्तुल्यत्वाद् उभाभ्यां गाण्डिगाण्डीशब्दाभ्यां वः। ४. प्रत्र धानुवृत्तिद्रष्टव्या, पृष्ठ ८२। ५. उदात्तगणे पाठाद् इडरूपं यत्कार्य प्राप्नोति तदनित्यमिति भावः । ६. उद्धृतमिदं धातुवृत्तौ (पृष्ठ.८३) सिद्धान्तकौमुद्यां (भाग ३, पृष्ठ
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy