SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ३०८ क्षीरतरङ्गिण्या वा भ्राश (३।१५७०) इति त्रुटति, त्रुड इत्येके' उत्त्रोडयते तणम् ॥१६६॥ १४६. गल लावणे । गालयते, उद्गालयते । म्वादौ (१।३६४) गलति ।।१६७॥ १४७. भल प्राभण्डने । प्राभण्डनं निरूपणम् । निभालयते । ॥१६॥ १४८. कुट प्रतापने । कोटयते। तुदादी (६७१) कौटिल्येकुटति । त्रुट इति चन्द्रः, अत एव च त्रुट छेदने (१०।१४६) इत्यनेनैव सिद्धम् । कूट प्राप्रदान इति दुर्गः ।।१६६॥ . . . १४६. वन्चु प्रलम्भने । प्रलम्भनं मिथ्याफलाख्यानम् । एवमादीनामनुबन्धः प्रत्यभिज्ञानार्थम्, स एवायमर्थान्तरे चुरादिरिति । गृधिवञ्च्योः प्रलम्भने (११३ ६६) तङ -वञ्चयते बालम; अन्यत्राहिं वञ्चयति । भ्वादौ वञ्चु गतौ (तु० १११२०)-वञ्चति ॥१७०॥ १५०. वृष शक्तिबन्धने । शक्तिबन्धनं प्रजननसामर्थ्यम् ।। १५ वर्षयते । वर्षधरः । भ्वादौ वष (११४६४) [वर्षति । तवर्गचतु र्थादिः सामर्थ्यधारणार्थ इत्येके-धर्षयतेऽरिम् ॥१७१॥ १५१. मद तृप्तिशोधने । शोधनं सम्पत्तिः । तृप्तियोग इति नन्दी। मादयते । दिवादौ मदी हर्षे (४।१०१) माद्यति । घटादौ मदो हर्षग्लापनयोः (११५५२) मदयति ॥१७२॥ १५२. दिवु परिकूजने । देवयते गन्त्री । दिवादौ (४।१)दीव्यति । १. धातुवृत्तौ (पृष्ठ ३८८) 'कुट इत्येके इति स्वामी' पाठ उध्रियते । २. पुरुषकारे (पृष्ठ ६५) धातुवृत्तौ (पृष्ठ ३८८) प्रौढमनोरमायां (पृष्ठ ६१८) च 'कुट्ट प्रतापने—कुट्टयते' इति पाठ उपलभ्यते । स तु नेह दृश्यते । ___३. मुद्रिते चान्द्रधातुपाठे नोपलभ्यते । ४. धातुवृत्तिकारस्तु क्त्वायामिड्विकल्पार्थमनित्यणिचि लिङ्गमुकारानुबन्ध' २५ इत्याह (पृष्ठ ३८८)। ५. धातुवृत्तौ (पृष्ठ ३८६) केशवस्वामिनाम्नोज्रियतेऽयं पाठः । ६. पुरुषकारे (पृष्ठ ८५)धातुवृत्तौ (पृष्ठ ३८६) च 'तृप्तिशोधने तर्पणशुद्धौ' इति स्वामिनाम्नोज्रियते पाठः ।
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy