SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ क्षीरतरङ्गिष्यां उ० ४।२२४) इत्यसुन् – प्रनेहा कालः, उशनस्पुरुदंसोऽनेहसां (७/१ | ९४) सावन्' । हन्तेर्षु र च ( तु० श्वेत० उ० ४।७० ) इति घोरः । हन्तर्घ च' इति यु. – जघनम् । हन्तेर्युड् श्राद्यन्तयोर्घत्वतत्वे च ' ( तु० उ० ५।४२। द० उ० ६ । ८४ ) - परिघातनः, परिघः (तु० अमर २| ५ ८६२ ) ॥२॥ ३. अनुदात्तावनुदात्तेतौ ॥ १ [ श्रथानिट उभयपदिनः ] ४. द्विष प्रीतौ । इतश्चत्वारोऽनिट उभयपदिनश्च । द्विषते, द्व ेष्टि, द्वेष्टा । सत्सूद्विष (३०२६१ ) इति क्विप् - ब्रह्मद्विट् । द्विषो १० ऽमित्रे ( ३।२।३ ) शता' द्विषन् । द्विषः शतुर्वा वचनम् ( २|३|६६ वा० ) -- चौरस्य द्विषन्, चौरं द्विषन् । द्विषश्च (३|४|११२) इति वा जुस् - प्रद्विषुः प्रद्विषत् || ३ || २० १७६ ५. दुह प्रपूरणे । प्रपूरणं पूरणाभाव:, ' उपसर्गोऽत्र धात्वर्थे बाध प्रस्थानवत् । गां दुग्धे, दोग्धि । दोग्धा । न दुहस्नुनमां यक्चिणौ (31 १५ १८९ ) - दुग्धे गौः स्वयमेव प्रदुग्ध । शल इगुपधादनिट: क्सः (३ ११४५ ) - प्रधुक्षत्, अधुक्षत, अदुग्ध गौः स्वयमेव । दुहश्च ( ३|१| (६३) इत्यदोहि गौः स्वयमेव । बहुवचने क्सस्याचि ( ७ ३ ७२) लुक् । लुग् वा दुहदिह ( ७ ३ ७३ ) इति क्सस्य वा लुक् - अदुग्ध अदुग्धाः, अधुक्षत अघुक्षथाः । शंसिदुहि ( ३०१ १०६ काशिका) इति क्यप् - दुह्यम् । ण्यद् (द्र० ३ | १|१२४) अपि दृश्यते दोह्यम् । सत्सूद्विष ( ३।२।६१ ) इति क्विप्– गोधुक् । दुह कब्धश्च ( ३/२/७० ) कामदुघा । नप्तृनेष्टृ ( उ० २६५ ) इति दुहिता । श्रन्येभ्योऽपि दृश्यते २५ १. 'अनङ्' शुद्धः पाठः । ३. मंत्र लिंबिशेन नाक रग्रन्थनिर्देशः कृतः । ४. ' शतरि' इति ऋधु । ५. प्रपूरणं रिक्तीकरणमित्यन्ये । ६. प्रत्र सायणीया धातुवृत्तिद्रष्टव्या, स्वामिमतं तत्र निराकृतम् । ७. 'बहुवचने' सार्वत्रिकः पाठः सन्नपि निरर्थकः, बहुवचनादन्यत्रापि लोप' दर्शनात् । यथा -- अधुक्षाताम् अधुक्षाथाम्, अधुक्षि । ८. ' अन्येष्वपि' पाठा० । २. अनुपलब्धमूलम् ।
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy