SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ अदादिगण: (२) १७५ 1 ५ निघ्न श्रायत्ते ( तु० अमर ३।१।१६ ) करणे हनः । ३।४।३७ ) इति णमुल् - उपलघातं हन्ति । समूलाकृतजीवेषु हन्कृञ्ग्रहः ( ३/४/३६ ) समूलघातं हन्ति । हिंसार्थानां च समानकर्मकाणाम् ( ३।४।४८ ) दण्डघातं गाः कालयति' । चरिचलिपतिवदीनां वा द्व े श्राक् चाभ्यासस्य, हन्तेर्घत्वं च (६।१।१२ वा० काशिका ) - घनाघनः । प्रशिषि हनः ( ३| २।४६ ) ङ: - प्रतिहः, तिमिहः । अपे क्लेशतमसोः ( ३।२।५० ) क्लेशापहः, तमोपहः । अन्येभ्योऽपि इति वरमाहन्ति - वराहः, पटे हन्यते - पटहः, कलं हन्ति - कलहः । कुमारशीर्षयोणिनिः ( ३ | २|५६ ) कुमारघाती, शीर्षघाती । लक्षणे जायापत्योष्टक् ( ३।२।५२ ) जायाघ्नस्तिलकः, पतिघ्नः । शक्तौ हस्तिकपाटयो:' ( ३।२।५४ ) हस्तिघ्नः, 1 कपाटघ्नः'। पाणिघताडघौ शिल्पिनि ( ३ : २ । ५५ ) । वक्तव्याद् ( द्र० ३।३।५५ वा०) राजघः । दारावाहनोऽण् श्रन्त्यस्य च टः संज्ञायाम् (३।२।४९ वा०) दार्वाघाट:, दार्वाघातः । चारौ च ( तु० ३।२०४१ ०) चार्वाघाट, चार्वाघातः । समि च वर्णे (तु० ३।२।४६ वा० o) वर्णसंघाटः, वर्णसंघातः । कर्मणि हनः ( ३३३३८६ ) णिनिः - पितृघाती । ब्रह्मभ्रूणवृत्रेषु क्विप् ( ३।२।८७ ) ब्रह्महा | १४२) इत्यभ्याघाती । शस्वस्निहि ( उ० १।१० ) इत्युः - हनुः । हन्तेहि च (द० उ० ७।३४ ) हिमम् । हनो वधः क्वश्च ( तु० उ० २०३६ ) - वधकः । वृतुवदि ( तु० उ० ३।६२ ) इति सः - - हंसः हन्तेर्मुट् च हिश्च ( तु० उ० ३।१२६ ) हेमन्तः । हन्तेरह च ( उ० ४ | ६२ ) - श्रंहतिः । वसिवपि ( उ० ४ ११५ ) इतीञ् - घातिः । श्राङि श्रनिभ्यां ह्रस्वश्च ( उ०-४११३८ ) -अहिः । नञ्याहन एह च (तु० वा० १५ सम्पृच ( ३ |२| 1 .१० १. ' घातयति' पाठा० । २. 'तिमिरहः' पाठा० । ३. प्रत्र लिबिशेन '३|२|७५' सूत्र संख्या निर्दिष्टा । नह्यनेन डो भवति । वचनमिदं नान्यत्र दृष्टम् । २५ ४. वराहो मेघोऽपि । तत्र 'वरम् - उदकम् ( निघण्टु १|१२ ) प्रहरति इत्यर्थो द्रष्टव्यः । द्र० निरुक्त ५|४|| ५. ‘०कवाटयोः' 'कबाटघ्नः' पाठा० । ६. 'वधिः प्रकृत्यन्तरम् । द्र० काशिका ७|३|३५|| ७. 'हम्मतेर्हसः । कः पुनराह - हम्मते हंसः । किं तर्हि - हन्तेर्हसः' इति ३० वचनम् (महा० ६।१।१३) अत्रानुसंधेयम् ।
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy