SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ स्वादिगणः (१) पोरदुपधाद् (३।१।६८) यत्-जप्यम् । स्तम्बकर्णयोरमिजपोः (३॥ २।१३) अच्-कर्णेजपः । व्यधजपोरनुपसर्ग (३।३।६१) अप्जपः । जपितः । जप्तस्त्वादितश्च (७।२।१६) इति चकारस्यानुक्तसमुच्चयार्थत्वादित्याहः ॥३६०॥ .... .. .. २८४. चप सान्त्वने । चपति । चपस्य विकारः चापः । चपेटः ५ चपटी विपुलः ॥३६॥ २८५. पप समवाये। सपति । सिषापयिषति । सप्त। सप्तिरश्वः । सचेति चन्द्रः (चा० धा० १।१४०) सचति, सचिवः ॥३६२ २८६ रप लप व्यक्तायां वाचि। रपति लपति । पासूयवपि (३। १।१२६) इति ण्यत् अपलाप्यम् । लपितम् । लपनं मुखम् । पालापः, १० अपलापः, प्रलापः ।।३६३,३६४॥ २८७ चप मन्दायां गतौ। चोपति किञ्चिच्चलति । बोपनम । उणादौ चुप्पम् निष्पन्दत्वम् । चपेरश्चोपधायाः (तु० उ० १४११०) --चपलः। इत्थं चात्र विपरीतार्थावगमादिममभिप्रायं न विद्मः, यथाकथञ्चित् नाम्नां व्युत्पतिः कार्येति चेत् तहि चपेर् (१।२८४) एवा- १५ प्रयासेन साध्यताम् ।।३६५॥ २८८. तुप तुन्प त्रुप त्रुन्प तुफ तुन्फ हिंसाः । तोपति तुम्पति । १. तुलनीयम्-'चकारोऽनुक्तसमुच्चयार्थे-पाश्वस्त: (का०७।२।१६) । २. 'सान्त्व' इति सर्वकोशेषु पाठः। ३ 'चपो वेणोविकारश्चापम्' इत्यमरटीकायां स्वामी (पृष्ठ १९२) ।.. ४. 'खण्डिकोपाध्यायस्तस्मै चपेटां ददाति' इति वृद्धिरादैच (१११११) इत्यत्र भाष्ये स्त्रीलिङ्गः। ५. अमरटीकायां 'सपति समवैति सप्तिः' इति स्वामी (पृष्ठ १८६) । सायणस्तु 'सप्तानामपत्यं साप्ति:' इत्युक्तवान् (धा० वृ० पृष्ठ ८७) । ६. उद्धृतमिदं पुरुषकारे (पृष्ठ ४६) धातुवृत्ती(पृष्ठ ८७)तु पाठो भ्रष्टः। २५ उत्तरत्र (पृष्ठ २०२) तु 'शाकटायनक्षीरस्वामिनी तु सप्त सप्तिचोदाहृत्य सचेति कश्चित् पठति' इति शुद्धः पाठ उपलभ्यते । ७. बाहुलकात् प: प्रत्यय इति भावः। ८. 'निष्कर्मत्वम्' पाठा० । तुलनीयम् -हैमोणादि० ३०१ ।
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy