SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ६६ क्षीरतर art प्रात् तुम्पलेगतौ सुट् प्रस्तुम्पति गां वत्सः । श्रुफ त्रुन्फ इति चन्द्रः ( चा० वा० ११४२ ) अधिकौ पठति ॥३६६-४०१ ।। २१. वर्फ रफ रफि अर्ब बर्ब कर्ब खर्ब गर्ब घर्ब शबं धर्ब सबं चर्ब भर्ब नर्ब' गतौ । पञ्चदशैते गत्यर्थाः । बर्फादींस्त्रीन् हिंसार्थे कण्ठः ५. पठति । गर्वेत्यनार्षः, श्रोष्ठ्योऽत्र बः, पवर्गप्रस्तावात् । श्रर्बेत्यादौ रेफस्थाने नकारं कौशिको मन्यते । एकः शर्बस्तालव्यादिः, अपरः षोपदेशः, अन्यो दन्त्यादिः । अर्बा* प्रश्वः । बर्बरः, बर्बरी कुञ्चिताः केशाः । कर्बटो ग्रामचतुःशतीमध्ये पुरम् । कर्बु रश्चित्रो वर्ण । खर्बः, गर्ब, शर्ब, सर्बः। चबंणम् ।।४०२-४१६॥ १० २६० चुबि वक्त्रसंयोगे । नमस्तुङ्गशिरश्चुम्बि ( हर्षचरित ५२ ) इत्युपचारात् । चुम्बति । चुम्बितम् । चुम्बनम् ||४१७।। 1 २६१. सृभु सृन्भु हिंसाथौं । सर्भति । सृम्भति । एतावप्यषोपदेशौ, सृवज॑म् ६।१।६४ भाष्ये) इत्यनेनानर्थकस्यापि ग्रहणात् ॥४१८,४१६ २६२. शुन्भ भाषणे हिंसायां च । भासन इति दुर्ग: । शुम्भति । १५ शुभ शुन्भ शोभार्थी ( ६ । ३४ ) इत्यस्य शुम्भते " । षोपदेशोऽयमिति गुप्तः, सावष्टम्भनिषुम्भन नमभूगोले ( द्र० मालतीमाधव ५। २२) इत्यादिदर्शनात्, सुम्भति । कुषुम्भम् ॥४२०॥ २६३. उदात्ता उदात्तेतः । २५ १. 'प्रात्तुम्पतेर्गवि' इति सर० कण्ठा ० ६।१।१७३॥ प्रात्तुम्पत्तौ गवि कर्तरि २० इति पारस्करादिगणसूत्रम् । ( द्र० काशिका ६ । १ । १५७ ) । '२. 'वर्ष' 'वफ' पाठान्तरे । ३. 'त' पाठा० । ४. दन्त्योष्ठ्यवकारवन्त एते, तथैव च कोशेषु पठ्यन्ते । श्रोष्ठ्यबकावतां पाठे कारणं मृग्यम् । ५. 'ग्रामचतुःशतीमुख्यपुरम्' पाठा० । ६. स्मृतमिदं धातुवृत्ती ( पृष्ठ ८८ ) नैतादृश भाष्यव्याख्यानमन्यत्र दृष्टम् । ७ 'शुम्भ भाषणे 'दुर्ग' इत्येवं पुरुषकार उदाजहार (पृष्ठ १८ ) । त्र धातुवृत्तिरपि द्रष्टव्या ( पृष्ठ ८८ ) । ८. तुदादो परस्मैपदिषु पाठात् 'शुम्भति' इति युक्तम् । C. 'निशुम्भसंभ्रम' इति पाठो मुद्रिते । पुरुषकारेऽप्ययमेव पाठ उद्ध्रियते (पृष्ठ १८ ) ।
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy