SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ५ ܕ क्षीरंतरङ्गिण्या २७७. सन्भु' प्रमादे । प्रमादोऽवलेपः । विस्रम्भते', विस्रभ्यते' । स्रन्सु' इत्येके ॥ ३८८ ॥ ६६ [थ सेट: परस्मैपदिनः ] २८०. गुपू रक्षणे । इतः शुम्भान्ता: (१।२९२) चतुत्रिंशत् सेटः परस्मैपदिनश्च । गुपूधूपविछ' (तु० ३।१।२८) इत्यायः - गोपायति । प्रायाय प्रार्धधातुके वा (३।१।३१) गोप्ता, गोपिता, गोपायिता I राजसूयसूर्य (३।१।११४) इति कुप्यं साधु । गुप गोपने । ( १।६६६ ) तत्पत्तिचिकीर्षितः - जुगुप्सते गुपतिकिद्भ्यः ( ३|१|५ ) इति । १५ चुरादौ गुपू भासार्थः ( १० । १६७) गोपयति, गोपना ॥ ३८७ ॥ २५ २७८. ष्टुभु स्तम्भे । स्तम्भः क्रियानिरोधः । स्तोभो दोषवृद्धयायार्थ इति दुर्ग:- स्तोभते । उपसर्गात् सुनोति ( ८|३|६५ ) इति षत्वम् – अभिष्टोभते । स्तुब्वा, स्तोभित्वा स्तुभित्वा । स्तुब्धः । धनुष्टुप् । त्रिष्टुप् । स्तुन्भुः सौत्रोऽस्ति ( द्र० प्र० ३ १ ८२ ) - स्तुम्नाति, स्तुभ्नोति ॥ ३८६॥ २७६. उदात्ता प्रनुदात्तेतः । २८१. धूप सन्तापे । धूपायति, घूपयाञ्चकार, दुधूप । चुरादी भासार्थः । (१०।१ε७) धूपयति ॥ ३८८ ॥ २८२. जल्प जप व्यक्तायां वाचि । जल्पति । प्रतिषेधे हसादीनामुपसंख्यानात् ( द्र० १।३।१५ वा० ) व्यतिजल्पन्ति । घञि ( ३|१| २० १८ ) जल्पः । जल्पभिक्ष ( ३।२।१५५) इति जल्पाकः ॥ २६६ ॥ २८३. जप मानसे च । मनोनिवर्त्य वचने । जपति । लुपसदचर (३|१|२४ ) इति यङ् - जञ्जप्यते, जपजभदह (७।४।६६) इति नुक् । १. हस्तलेखेषु सर्वत्र तालव्यशकारवान् पाठ: । २. प्रत्र पुरुषकारः (पृष्ठ ११७) धातुवृतिश्च ( पृष्ठ ८६) द्रष्टव्या । काशिकादिषु 'विच्छ' इति सतुपाठः । ४. चिकीर्षित इति सनः प्राचां संज्ञा । उत्पचत्यवस्थायामेवास्मात् स्वार्थे सन् भवतीति भावः ।
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy