SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ भ्वादिगणः (१) विरिब्धः स्वरे साधुः। विरेभितोऽन्यः। प्रभि रमि शन्द इति दुर्गःअम्भते, अम्भः । रम्भते, रम्भा । करम्भो दघिसक्तवः ।। ३७७॥ २७२. ष्टभि स्कभि प्रतिबन्धे । प्रतिबन्धः क्रियानिरोधः। स्तम्भते । स्तम्भः। विष्टम्भः प्रवादौजित्यालम्बनाविदूर्येषु' (चान्द्रः ६॥ ४१५३।। सर० क० ७।४।५६) , इति षत्वम्-अवष्टम्भते छूरः, दण्ड- ५ . मवष्टम्भते, अवष्टब्धे सेने । उदः स्थास्तम्भोः पूर्वस्य (41४) इति तत्वम्- उत्तम्भते । झरो झरि सवर्णे (८१४१६५) वा लोपह। तिस्तम्भिषते, तिष्टम्भयिषति', टपरः षकारोऽयमित्येके -सम्भते [टिष्टम्भे],टिष्टम्भिषते,टिष्टम्भयिषति, विष्टम्भ्यते । विष्टभ्यत इति तु स्तमनातेः । स्कम्भते, स्कम्भ्यते। विष्कभ्यत इति स्कभ्नातेः। १० स्तन्मुस्कन्भू सौत्रौ स्त:-स्तम्नाति स्तंभ्नोति, स्कम्नाति स्कभ्नोति (द्र० प्र० ३। १।८२)। वेः स्कन्नातेनित्यम् (८।३।७७) षत्वम् - किष्कम्भः ॥३७८-३७६॥ . २७३. जभ जुभि गात्रविनामे । जभते, जृम्भते । जभितः, कृम्भित्तः जृम्भः । रधिजभोरचि (७.११६१) इति नुम् जम्भकः, जम्भनम्, १५ जम्भः । लुपसदचर (३।१।२४) इति भावगर्हायां यङ्, जपजभवहदश (७।४।८६) इति नुक-जजभ्यते ।।३८०,३८१॥ २७४. शल्भ कन्थने। शल्भते ॥३८२॥ .-. २७५. वल्भ भोजने । वल्भते, वल्भः ॥३८३॥ ... २७६. गल्भ धाष्टय । प्रगल्भते। प्रगल्भः । गल्भक्लीवहाँडेभ्यः २० क्विप् (तु० ३।१।११ वा०) कास्प्रत्ययावाममन्त्रे लिटि (३।११३५) प्रगल्भाञ्चक्रे,प्रजगल्भे ॥३८४॥ १. अवाच्चालम्बनाविदूर्ययोः (म० ८।३।६८) इति पाणिनीयं सूत्रम् । २. स्तौतिण्योरेव (म० ८।३।६१) इति षत्वम् । ३. मतमिदं धातुवृत्ती (पृष्ठ ८४) पुरुषकारे (पृष्ठ ६३) च स्मृतम्। २५ ४. 'अवगल्भक्लीबहोढेभ्य: क्विब्वा वक्तव्यः' इति महाभाष्ये (३।१।११) प्रवोपसर्गविशिष्टपाठादन्योपसृष्टादनुपसृष्टाच्व क्विपि प्रगल्भति गल्मति इत्येव भवतीति धातुवृत्तिकारः (पृष्ठ ८६) । क्षीरस्वामी तु चान्द्रमतम् (१।१२८) अनुसृत्य निरुपसर्ग पपाठ। ५.प्रामः कथं विकल स्पष्टीकृतं स्वामिना।
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy