SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ५ क्षीरतरङ्गयां ( ३।२।११५) इति षाकन् - लुण्टाकः । रुठि लुटि इत्येके' [रुण्ठति, लुण्ठति ] लुण्ठिः । चुरादी (१०/२५) लुण्ठयति ॥३२०,३२१॥ २० ५८ २२६. स्फटि स्फुटिर् विशरणे । स्फण्टति । स्फट इति नन्दिस्वामी - वस्त्रं स्फटति । स्फाटितम् । कर्पूरस्फटः । स्फटिकम् | स्फोटति, अस्फुटत्, अस्फोटीत् । स्फोटः, आस्फोटः, विस्फोटः । कुटादौ स्फुट विकसने (६ ७८) स्फुटति स्फुट:, प्रस्फुटीत् । चुरादौ चट स्फुट भेदे (१०।१६७) स्फोटयति । स्फुटयतीति स्फुटं करोति ( द्र० धा० सू० १०।२ε६) इत्यर्थे ।। ३२२,३२३॥ १० २२७. पठ वक्तायां वाचि । पठति । नौ गदनद ( ३ | ३|६४ ) इति वा अप् - निपठः, निपाठः । निपठितिः, तितुत्र ( ७२ ) इति निषेधे प्राप्ते ऽग्रहादीनाम् । ( ७ २६ वा० ) इतीट् ॥ ३२४॥ २२८. वठ स्थौल्ये । वठति । वठरोऽतीक्ष्णधीः ।। ३२५॥ २२६. मठ मदनिवासयोः । मठति । मठः । मठरोऽधमः बाहुलकादरप्रत्ययः, जनेररष् ठ च (उ० ५। ३८ ) वनिमनिभ्यां चिच्च (तु० उ० ५।३६) इत्युणादावमुष्यादर्शनात् ॥३२६॥ १५ २३०. कठ कृच्छ्रजीवने । कठति । कठः । कठिचकिभ्यामोर : ( उ० १।६५ ) कठोरः । बहुलमन्यत्रापि ( उ० २।४६ ) इतीनच् - कठिनः ॥३२७॥ २३१. अठ गती । अठति ॥३२८॥ 1 १. इदं धातुवृत्तावुद्धृतम् (पृष्ठ ८० ) पुरुषकारे (पृष्ठ ६४) च । २. पुरुषकारे (पृष्ठ ६४ ) अस्य पाठस्योद्धृतत्वादावश्यकत्वाच्चास्माभिः प्रवर्धितः । - ३. अत्राह सायण: – 'स्वामिकाश्यपौ तु स्फट स्फुटि स्फुटिर, इति त्रीन् धातून् पठत:' इति ( वा० पृष्ठ ८० ) । क्षीरतरिङ्गण्यां तु नेतादृशः पाठ २५ उपलभ्यते । ४. काशकृत्स्नधातुपाठे तु 'स्फुटिर् विशरणे विकासे च' इति पठ्यते (पृष्ठ १६ ) । ५. 'नन्दिस्वामिनी' पाठा० ॥ ६. 'मठ कठ मदनिवासयो:' । श्रयं पाठो मैत्रेयस्य । अन्येषां मठ मदनिवासयो: । कठ कृच्छ्रजीवने इति ( धातु० पृष्ठ ८१ ) । काशकृत्स्नधातुपाठे तु 'मठ नि३० बासे, कठ कृच्छ्रजीवने' इति पाठ: (पृष्ठ १६,१७) ।
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy