SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ भ्वादिगणः (१) ५७ तथा उदयति विततोर्ध्व रश्मिरज्जावहिमरुची हिमधाम्नि याति चास्तम् । ( शिशुपालवध ४।२० ) ||३११- ३१४ ॥ ' इति २१६. मडि भूषायाम् । मण्डति क्रुधमण्डार्थेभ्यश्च ( ३।२।१५१ ) 'युच् [- मण्डनः । चुरादी ( १० । ४५) मण्डयति, मण्डना । शलि - ५ मण्डिभ्यामूकञ्' (तु० उ० ४ १४२) मण्डूकः || ३१५॥ 1 २२०. कुडि वैकल्ये । कुण्डति । कुण्डः । कुटि इति कौशिकदुग - कुण्टति । कुण्टः ।। ३१६॥ ८ २२१. मुडि प्रमर्दने । मुण्डति । मुण्ड: । मुट इति दुर्ग : - मोटति, मुटित्वा, मोटित्वा । मुटितः, मुटितम्, प्रमुटितः प्रमोटितः । श्रमोट- १० नम् । चुरादी ( तु० १०।६६) मोटयति । पुडि इत्येके - पुण्डति । पुण्डरीकम् । पुण्ड्रेक्षुः, त्रिपुण्ड्रकम्, पुण्ड्रोऽश्वतिलकम् । पुण्ड्रा देशः ॥३१७॥ 1 २२२. चुडि प्रल्पीभावे । चुण्डति । चुटि इत्येके - चुण्टति | चुट इति दुर्ग : - चोटति । उच्चोटनम् ||३१८ || १५ २२३. मुडि खण्डने । अर्थभेदात् ( द्र० १।१७८ ) पुनः पाठः । प्रत एव मुडि खण्डनप्रमर्दनयोरिति कण्ठः । मुटि इति कौशिकदुगोंमुण्टति । २२४. वटि विभाजने । वण्टति । वण्टः । चुरादी (तु० १०/४३ ) वण्टयति ॥३१९॥ ३० २२५. रुटि लुटि स्तेये । रुण्टति । लुण्टति । लुण्टयते । जल्पभिक्ष १. प्रश्लिष्टम् ई' धातु परिगणय्य चत्वारः । २. दशपादी पञ्चपाद्युणादिषु 'ऊकण्' प्रत्यय:, चान्द्रे ( २।२१ ) 'उकञ मण्डूक्रशब्दे मध्योदात्तत्वदर्शनात् 'ऊकण्' इत्येव युक्तम् । शालूलपदं नैव सस्वरेषु वैदिक ग्रन्थेषूपलभ्यतेऽतस्तस्य कः स्वर इति न शक्यते वक्तुम् । ३. इदं घातुवृत्तावुद्धृतम् (पृष्ठ ८० ) । पुरुषकारे (पृष्ठ ७३) तु 'क्षीरस्वामी वाह — कुठीति कोशिकदुग, कुण्ठति कुण्ठ:' इति टकारस्थाने ठकार: पठ्यते । ४. चुरादी पाठोऽन्यमतेन । २५ ५. पत्र प्रौढमनोरमा ( पृष्ठ ५३६) द्रष्टव्या । ६. 'पुण्ड्रकमश्व तिलक : ' पाठा० । ७. पुरुषकारे ( पृष्ठ ७० ) ऽयमुद्धृतः । ३.०
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy