SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ क्षीरतरङ्गियां उन्नाटयनि नाटकम् ॥३०॥ २१०. पिट शब्दसंघातयोः। पेटति । पेटकः । पेटा मञ्जुषा। पिट: । पिटकः कण्डोलः । पिटकं विस्फोट: ॥३०३।। २११. हट दीप्तौ । हटति । हाटकम् ॥३०४॥ २१२. षट अवयवे । सटति, सिषाटयिषति । सटा ॥३०॥ २१३. लुट विलोटने। विलोडन इति दुर्गः । लोटति । दिवादित्वात् (४।११६) लुटयति । लुट भासार्थः (१०।१९७)-लोटयति लुड इति द्रमिडा:-आलोडितः, व्यालोलः ॥३०६॥ २१४. चिट परप्रष्ये । परप्रेष्यं दासत्वम् । चेटति । चेटकः । चेटः। १० चेटिः, चेटी ॥३०७॥. ___ २१५. पिट शब्दे । अर्थभेदाद् द्विः पाठः। पेटति। पिड इत्येके पेडति । पेडः । पेडा मञ्जूषा ॥३०८।। .२१६. विट प्राक्रोशे । वेटति। विटः। वेटकः। डान्तोऽयमिति नन्दी-विडालः, तमिविशिविडि (उ० १।११७) इति कालन्, प्रत १५ एव विड शब्दे, पिट प्रक्रोशे इति मल्लः' पर्यट्टकान्तरे विभङ्याह' । ३०६॥ . २१७ हेडं विबाधायाम् । हेडति । कौशिकस्तु नैतानाह ॥३१०॥ २१८. इट किट कटी गतौ । एटति । केटति । कटति । ईदित्वात् (द्र०७।२।१४) कट्टः कट्टवान् । कटकम् । कटे वर्षे (१।१९८)इत्यर्थ२० भेदार्थः । अन्ये इदितमेनम् ई च प्रश्लिष्टमाहुः । कण्टति कण्टाफलम पनसम । कण्टकः । - उदयति दिननाथो याति शीतांशुरस्तम् ।।. १. कृदिकारादक्तिन: (गणसूत्र ४११०४२) इति वा ङीष ।। २. 'मल्लः' क्वचिन्न । ३. विभञ्ज्याह' पाठा० । ४. प्रत्र पुरुषकार:(पृष्ठ २५,२६)धातृवृत्ति:(पृष्ठ ७६) चावलोकनीया । काशकृत्स्नधातुपाठे (पृष्ठ १८) तु 'प्रट पट इट ईट किट कीट कुट कूट गुट उट इ गतौ' इति विस्पष्टम् 'इ' धातुः पठ्यते । ____५. अनुपलब्धमूलमिदम् ।
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy