SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ भ्वादिगणः (१) २०१. शट रुजाविशरणगत्यवसादनेषु' । चतुर्वर्थेषु । शटति । शाटी । शाटकः । तालव्यादिः ।।२६३॥ २०२. वट वेष्टने । रज्जु वटति । वटः । वटिः। वटकम् । वाटः। वाटी वृत्तिः । वटुः । वटाकरो रज्जुः । वट भट परिभाषणे (११५२७) मित्-वटयति । पट वट ग्रन्थे (१०।२४५) अदन्तः ।।२६४।। २०३. खिट उत्त्रासे। उत्त्रासो भयोद्गतिः । खेटति । आखेटः । खेटो ग्रामोऽधमश्च । चुरादौ (१०।२६०) खेटयति । खड्गखेटको हेती ॥२६॥ २०४. शिट पिट अनादरे। एतौ तालव्यमूर्धन्यादी। शेटति । सेटति । सिषेट ॥२६॥ . २०५. जट झट संघाते'। जति जटा। झटति, उज्झटति । झटोऽचि (द्र० ३।१।१३४) । घनि (द्र० ३।३।१८) झाटः षण्डः ॥ २९७,२६८॥ ... २०६. भट भतौ । भृतिवेतनम् । भटतिः । भट; । भाटि: । भाटकम् । भटित्रम् ॥२६॥ २०७. तट उच्छाये । तटति । तटम् । तटाकम् । ताटकः ॥३०० .. २०८. खट काझे । काङ्क्षास्त्यस्येति काङ्क्षः । काङ्क्षाविशिष्टे धात्वर्थे । खटति । खटस्तृणम् । खेटकामुहहं हस्तक: । खटिका । अशु. पुषिलटि (उ० १५१) इति क्बन्-खवा ।।३०१॥ २०६. नट नृतौ । नटति । नटः । मतावित्येके । घटादित्वात् २० ' (११५२८) नटयति, अनीनटत् । चुरादौ नट अवस्यन्दने (१०।१२) .. १. प्रत्र काशकृत्स्नधातुपाठे 'शट निवासे, रुट विशरणगत्यवसादनेषु' इति दो धातू पठिती (पृष्ठ १३)। पत्र सम्भवत उभयोर्धात्वोः संकरः संजात: स्यात्। . . . २. संघातो मिश्रीभाव: संहननं च । जट धातुर्मिश्रीभावे, झट धातुः सहनने २५ वर्तते । तस्यैव वाहीक (पंजाबी) भाषायां 'झटका' पदं प्रयुज्यते । ३. सन्दिग्धोऽयं पाठः। ४. अत्र कदाचित् 'नृत्तावित्येके' पाठ: स्यात् । मत एव पुरुषकारे (पृष्ठ ६६) 'नृतौ नृत्ताविति च क्षीरस्वामी' इत्युक्तम् । अयं गोपदेश इति मैत्रेयपुरुषकारसायणादयः । धातुवृत्तिः (पृष्ठ ७८) मत्रानुसंधेया।
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy