SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ क्षीरतरङ्गिण्यां परस्मैपदिनश्च । शोटति । अशुशौटत् । कशपकटिपटिशौटिभ्य ईरन् (उ० ४।३०) शौटीरः ॥२८४॥ १६५. यौट सम्बन्धे । सम्बन्धः श्लेषः। यौटति अयुयौटत्।।२८५ १९६. म्र म्लेट उन्मादे। ग्रेटति । एनं ब्रेड इति पठन्ति अाम्रोडितम् । म्लेटति । मेट इति दौर्गाः-अमिमेटत् ॥२८६,२८७॥ . १६७. कटे वर्षावरणयोः । वष्टावावरणे चार्थे । कटति । कटः । चन्तक्षण (७।२।५) इति सिच्यतो वृद्धि स्ति-प्रकटीत् । कटः। कटीरः। कटुः। कृकदिकडिकटिभ्योऽम्बच् (उ० ४।८२) कटम्बः। वरट् (तु० उ० ३।१) कट्वरः, कट्वरी तक्रव्यञ्जनम् । कटकम् । १० काटो घत्रि (द्र० ३।३।१६) ॥२८॥ १९८. अट पट गतौ । अटति । अटनः । अट्यय॑शूर्णोतीनाम् उपसंख्यानात् (द्र० ३।११२१ वा०)यङ्-अटाटयते वृथाद्यलोकः । अटाट्या। उणादौ अटविः (द्र० उ० ४।१३४ वृ०) अटवी । पटति । पटः। पटीरः । पटः । तनट (तु० उ० ३।१५०) पट्टनम् । पटनः । कपि१५ कण्डिकटिपटिभ्य प्रोल: (तु० उ० १।६७ ) पटोलः । पट हस्तु, पटे हन्यत इति डः । चुरादौ पट वट ग्रन्थे (१०।२४५) प्रदन्तः पटयति, तथा पट भाषार्थः (१०।१९७) पाटयति ।।२८६,२६०॥ । .... १६६. रट परिभाषणे । रटति, रटिता ॥२६१॥ २००. लट बाल्ये । बाल्यं बालक्रिया । लटति । ललाटः । लटकः । २० लाट: । लाटकः । अशुगृषिलटि (उ० १११५१) इति लट्वा भ्रम रकः ।।२६२।। .. १. योण्ड सम्बन्धे-योण्डति, योण्डीरः' इति काशकृत्स्नधातुपाठीयकन्नडटीका (पृष्ठ १२)। ... ... २ 'मेड़ मेड उन्मादे-मेडति, मेडीर:, ब्रेडति नेडीरः इति काशकृत्स्न२५ धातुपाठीयकन्नडटीका (पृष्ठ १५) । : ३. 'प्रामेडितं द्विस्त्रिरुक्तम्' (११५१६) इत्यमरव्याख्याने 'द्विभूते पूर्वा चायंसंजषा, प्रतश्च मेड उन्मादे इति पेठुः' इत्याह स्वामी (पृष्ठ'४५) । .....४. 'अटनि:' पाठा० ।
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy