SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ क्षीरतरङ्गिण्यां पदेशस्य (७।३।३४) इति वद्धिर्नास्ति-क्रमः, उपक्रमः । जनसनखन (३।२।६७) इति विट् विड्वनोः (६।४।४१) आत्-दूरक्राः । क्रमितमिशतिस्तम्भाम् प्रत इच्च (उ० ४।१२१) इति कि:-क्रिमिः, बाहुलकात् सम्प्रसारणञ्च-कृमिः । शकषज्ञोग्ला (३।४।६५) इति ५ तुमुन्-प्रक्रमते भोक्तुम् ॥४६१॥ ३१७. उदात्ता उदात्ततः॥ [अथ सेट प्रात्मनेपदिनः] ३१८. अय वय पय मय चय तय नय' गतौ। इतो रेवपर्यन्ता (११३३६) एकोनचत्वारिंशत् सेट आत्मनेपदिनश्च । अयते । उप१० सर्गस्यायतौ(८।२।१६) इति लत्वं-पलायते, पत्न्ययते, येन नाव्यवधानम् इत्येकेन वर्णेन व्यवधानमाश्रीयते, नेह-प्रत्ययते । दयायासश्च (३।१। ३७) इति लिट्याम्-पलायाञ्चके। वयते । असुन (दश० उ० ४। १८८) वयो वाल्यादि, पक्षी च । वयो णित् (दश० उ० ९।४६) वायसः । पयते । पयः । मयते । मेङोऽपि (१६८५) मयते । चयते । १५ घत्र -चायः। चिनोतेः (५।२)-- चयः । नयते । लिटि-नेये । णीज प्रापणे (११६४०) नयति, नयते, निनाय, निन्ये ।।४६२-६६८।। ३१६. तय रक्षणे च । तयते । तायी जिनः॥ . ३२०. दय दानगतिरक्षहिंसादानेषु । दयते । अधीगर्थदयेषां कर्मणि (२।३।५२) षष्टी-मातुर्दयते । दय्यते । दयिता । दयायासश्च २० (३।१.३७) इति लिटयाम्-दयाञ्चक्रे । स्पृहिग हिपतिदयि (३।२। १. 'नय' सर्वहस्तलेखेष्वपपाठः, 'णय' इति तु धातुवृत्त्यादिषु सार्वत्रिक: पाठः । 'णय रक्षणे च' इति काशकृत्स्नीयः पाठः (पृष्ठ ८१) । मैत्रेयोऽपी. त्यमेवाह (धा० प्र० पृष्ठ ३६)। २. एकोनपञ्चाशद्' पाठा० । प्रयुक्तमिदम् एकोनचत्वारिंशद्धातूनामे२५ वोपलम्भात् । ३. 'येन नाव्यवधानं तेन व्यवहितेऽपि वचनं प्रामाण्यात्' इति कृत्रन: पाठः । द्र० काशिका ८।२।१६॥
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy