SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ३० क्षिरतरङ्गिण्यां ६४. श्लोक संघाते' । संहनने, संहन्यमाने च । श्लोकते । श्लोकः । श्लोकः पद्ये यशसि च ॥७४।। ____६५. द्रेकृ धेकृ शब्दोत्साहे । शब्दस्यौद्धत्ये । चन्द्रो वृद्धावित्याह । द्रेकते, अदिद्रेकत् । उद्रेकः ।।७५,७६॥ ६६. रेक शङ्कायाम् । शङ्कात्र संशयः । रेकते। पारेकं संशयं प्राहुः ॥७॥ ६७. शीकृ सेक स्रक [स्रकि] श्रकि श्लकि गत्यर्थाः । शीकेरर्थभेदात् पुनः पाठः । अत एव चन्द्रो नैनमध्यष्ट, अन्ये षेक इति विक ल्पेन षोपदेशकार्यार्थ पेठः-सेकते, असिसेकत्, असिषेकत् । अत्रान्त्यौ १० तालव्यादी॥७२-८३॥.. ६८. शकि शङ्कायाम् । शङ्का परत्रासः । शङ्कते। उणादौ (द्र० १।३६) शङ्कुः । शकुला आयुधम् ॥८४॥ ____६६. अकि लक्षणे । लक्षणं चिह्नम् । अङ्कते। घत्रि (३।३।१६) अङ्कः । गुरोश्च हलः (३।३।१०३) इत्य:-अङ्का । न न्द्राः संयो१५ गादयः (६।१३) इति नो न द्विरुच्यते-अञ्चिकिषते । चरादौ '(१०।३५५) अङ्कयति । ण्यासश्रन्थ (३।३।१०७) इति युचअङ्कना खड्गादिलालना । मन्दि-वाशि (उ० ११३८). इत्युरच् - प्रकुरः ॥८॥ . १. संघातो ग्रन्थः। स चेदं पठ्यमानव्यापार इति स्वाम्यादयः, काश्य२० पादयस्तु ग्रन्थितृव्यापार इति मथ्नातिवत् सकर्मकः (धातुवृत्ति पृष्ठ ५५) । २. इदं वाक्यममरानुसारी (द्र० अमरकोश ३।३।२)। ... ३. उद्धृतमिदं धातुवृत्तौ (पृष्ठ ५५) । ४. ने धेक वृद्धौ । चान्द्र धा० सू० १।३३६।। ५. श्लोकांगोऽयमनुपलब्धमूलः । ६. पुरुषकारे पठ्यते (पृ०४६) । त्रिचत्वारिंशत्संख्यापूरणार्थमप्यावश्यकः । ७: पुरुषकार इदमुद्धृतम् (पृष्ठ ४६) मतमिदं सायणेन स्मृतम् (धा० व० पृष्ठ ५५)। ८. शङ्कु: जलजन्तुभेदः, स्थाणुः, शल्यं च । - पुरुषकार इदमुद्धृतम् (पृष्ठ ४६), मतमिदं सायणेन स्मृतम् (धा. वृ० पृष्ठ ५५) । १०. इदं क्वचिन्न, अस्पष्टमिदम् ।...
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy