SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ भ्वादिगणः (१) २६ ५७. दि चेष्टयाम्। वन्दति ॥६६॥ ५८. कदि ऋदि क्लदि आह्वाने रोदने च। कन्दति । कन्दो मूलम् । कन्दुः पाकस्थानम् । कन्दुकम् । कन्दरा' । क्रन्दति । प्राक्रन्दः । ल्युः (द्र० ३।१।१३४)-संक्रन्दनः। कदि-ऋदि-क्लदि एते त्रयोऽपि वैक्लव्ये (धा० ११५२३) इति घटाद्यात्मनेपदिनः ॥६७-६६॥ ५६. क्लिदि परिदेवने। क्लिन्दति शोचतीत्यर्थः। प्राद्यो (१॥ ११५) ऽनुदात्तेत्-क्लिन्दते । क्लिन्द्यते । क्लिन्दितः । दिवादौ क्लिदू प्राभावे (४ १२८) क्लिद्यति, क्लिद्यते । क्लिन्नः ॥७०॥ ६०. शुन्ध शुद्धौ। शुन्धति । शुधितः । दिवादौ शुध शौचे (४ ८०) शुध्यति, शुद्धः । चुरादौ शुन्ध शौचकरणे (१०।२५६) शुन्धयति, १० शुन्धितः ।।७१॥ ६१. उदात्ता उदात्तेतः ॥ . .. [सेट प्रात्मनेपदिनः] .. ६२. शोक सेचने। इतः श्लाघान्ताः (१८०) त्रिचत्वारिंशदुदात्ताः, सेटोऽनुदात्ततश्चात्मन्पदिनः । शीकते, शीकिता, अशिशीकत्। १५ शीकनम् । शीका । प्रतिकमिभ्रमि (उ० ३।१३२) इति शीकरः । चुरादौ शीक प्रामर्षणे (१०।२५३) शीकयति, अशीशिकत् ॥७२॥ ६३. लोक दर्शने । लोकते, अलुलोकत् । लोकः । पालोकः । चुरादौ लोक भासार्थः (१०।२२३) विलोकयति । उलूक ऊर्ध्वलोकनात्' ॥७३॥ २० प्रकृत्यन्तरकल्पना युक्तव । वैदिकनिघण्टो (३.१४) 'छन्दति' पदम् पर्चतिकर्मसु पठ्यते । सायणस्तु चुरादी 'छदि संवरणे' इत्यस्मात् 'छन्दति' 'छन्द:' रूपमाह (द्र० धातु० पृष्ठ ३८१)। क्षीरस्वामी तु चुरादौ 'छद संवरणे' (क्षीर० १०॥३६) इत्यनिदितमाह । मतस्तन्मते 'छन्द' स्वतन्त्रो धातुरभ्युपेयः। १. कन्दरा= कृत्रिमगृहाकारो गिरिविवरः । ___२. प्रमरटीकायां (पृष्ठ १२७) क्षीरस्वामी-'उलति नेत्राभ्यां दहति उलूकः । ऊर्ध्वालोकनादिति निरुक्तम्' इत्याह । दशपाधुणादिवृत्ती (३।४६) 'उत्क्रम्य दृष्टिविषयमालोकयतीति उलूकः कौशिकः' इत्युक्तम् । अत्र हैमोणादिविवरणम् (सूत्र ६१) मपि द्रष्टव्यम् । २५
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy