SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ क्यादिगण: (e) कृग्रोरुच्च (दश० उ० १।१०६) गुरुः । तुदादौ गु निगरणे ( ६।११२) गिरति ॥ १६ ॥ २८३ २५. उदात्ताः । ५ 1 २६. ज्या वयोहानौ । इतो नवानिटः । ग्रहिज्यावयि ( ६ |१| १६ ) इति सम्प्रसारणम् – जिनाति, सम्प्रसारणस्य दीर्घः ( द्र० ६ |४/२), वादीनां ह्रस्वः ( ७।३।८० ) । जीनः । जीनिरिति दुर्गः, नन्दी वाह - क्तिनि प्राप्त ग्लाम्लाज्याहाभ्यो निः ( ३।३।१४ वा० ) – ज्यानि:, वीज्याज्वरिभ्यो निर् उणादौ ( उ० ४।४८ ) । कविधौ प्रसारिभ्यो ङः ( द्र०३।२। ३ वा० ) -- ब्रह्मज्यः । उणादौ नक् ( द्र० उ०३।२ ) – जिनः । ल्यपि च, ज्यश्च ( ६ | ११४१, ४२ ) - प्रज्याय ॥२७॥ ३०. व्ली वरणे । ब्लिनाति । प्रतिहोली ( ७।३।३६ ) इति पुक् - व्लेपयति ॥ २८ ॥ I ३१. री गतिरेषणयोः । रेषणं हिंसा । रिणाति । रीणः । रेपयति । दिवांदो रीङ् स्रवणे ( ४/२८ ) - रीयते ॥ २६ ॥ १५ ३२. ली इलेषणे । लिनाति । लीनः । दिवादौ ( ४/२६ ) लीयते । चुरादौली द्रवीकरणे (१०।२०६ ) - घृतं विलीनयति ॥ ३० ॥ ३३. वृत् । त्वादयः प्वादयश्च वर्तिताः ।। ३४. ल्वी गतौ । ल्वीनाति ॥३१॥ 1 ३५. व्री वरणे । व्रीणाति । व्रीतः । उणादौ व्रीहिः ॥३२॥ ३६. भ्री भरणे । भ्रीणाति । श्रीतः ||३३|| 1 ३७. क्षिष् हिंसायाम् । क्षिणाति । ग्रङ ( द्र० ३।३।१०४ ) - क्षिया । स्वादौ ( ५। ३३ पाठा० ) क्षिणोति, भ्वादौ ( १ ।१४६ ) क्षयति, तुदादौ ( ६।१०८) क्षियति ||३४|| ३८. ज्ञा श्रवबोधने । ज्ञाजनोर्जा ( ७।३।७६ ) - जानाति, जानी 1 1 १. एतद्धातुव्याख्याने सायण ग्रह - 'स्वामिकाश्यपादयो "अति ह्रीवी" इति पठन्तो व्रपयतीति पुकं प्रतिपन्नाः । ( धातुवृत्ति पृष्ठ ३७० ) । क्षीरतरङ्गिण्यां त्वत्र नैतादृशः पाठ उपलभ्यते । अत्र तु पूर्वं ब्ली वरणे (३०) घातावेव ब्लेपयतीत्युदाह्रियते । २. द्र० हैमोणादि ७१० । २० २५
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy