SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ दिवादिगण: ( ४ ) ७७. श्लिष प्रालिङ्गने । श्लिष्यति, अश्लिषत् । श्लिष प्रालिङ्गने ( ३|१|४६ ) श्लिषः प्राण्याश्लेष एव च्ले: क्सः - प्राश्लिक्षत् कन्याम्, नेह समाश्लिषज्जतु च काष्ठं च । श्लेष्टा । श्याद्व्यध ( ३ | १|१४१ ) इति णः - श्लेषः । गत्यर्थाकर्मक ( ३/४ / ७२ ) इति क्तः [ कर्तरि ] - आश्लिटः कन्यां चैत्रः । श्लिषरेच्च्चोपधायाः ( उ० ३:१९ ) - इलक्ष्णम् । मनिन् (द० उ० ६।७३ ) - श्लेष्मा | भ्वादौ (११४६३) दाहार्थ: - श्लेषति । चुरादौ श्लिष श्लेषणे ( १०1३३ ) - श्लेपयति ॥७४ 1 ५ २२३ ७८. शक विभाषितो मर्षणे । शक्नोतेः ( द्र० ५।१८ ) परस्मैपदं श्यनि विकल्यते', अङवा, इड् वा, इति मतभेदः । शक्य ते शक्यति, अशकीत् प्रशकत्, शकिता शक्ता । अन्यत्र - शक्नोति [ अशकत्] १० शक्ता । सनिमीमा ( ७।४।५४ ) इति शिक्षति । शकिसहोश्च ( ३|१| ६६) इति यत् - शक्यम् । वनिप् ( द्र० उ० ४।११३ ) – शक्वा, शक्वरी । शकिशम्योनित् ( उ० ३।११२ ) - शकलः । रक् ( द्र० उ० २।१३) – शक्रः । शकेरुनोन्तोन्त्युनयः ( उ० ३।४९ ) - शक्तः, शकुन्तः, शकुन्तिः, शकुनिः । शकेॠ तिन ( उ० ४१५८ ) – शकृत् । शकादि - भ्योsटन् ( उ० ४१८१ ) - शकटः, शकटिः, शकटी, शक्ति, शक्ती । शकघृषज्ञा ( ३।४।६५ ) इति शक्यते भोक्तुम् ।।७५।। - १५ ७६. विदा गात्रप्रक्षरणे । गात्रप्रक्षरणं धर्मस्रुतिः । स्विद्यति । सिष्वेद । अष्विदत् । असिस्विदत् । स्वेत्ता । स्विन्नः । स्विन्नमनेन, स्वेदितमनेन, प्रस्विन्नः प्रस्वेदित: ( द्र०७।२।१७ ) । भ्वादौ ( १ | ४६३ पाठा० ) स्वेदते ॥७६॥ I ८०. क्रुध कोपे । चैत्राय कुध्यति । क्रुधदुहेर्ष्या ( १ |४ | ३७ ) इति सम्प्रदानम् । अक्रुधत्, क्रोद्धा । क्रुधमण्डार्थेभ्यश्च ( ३।२।१५१ ) इति युच् - क्रोधनः ॥७७॥ १. स्मृतमिदं पुरुषकारे ( पृस्ठ ४७ ) धातुदृत्तौ ( ३०१) च । २. लोके प्रयोगदर्शनादिति शेषः । २० २५ ८१. क्षुध बुभुक्षायाम् । क्षुध्यति, प्रक्षुधत्, क्षोद्धा | उकञ् ( द्र० ३।२।१५४) इष्यते ' - क्षोधुकः । वसतिक्षुधोरिट् (७।२।५२) क्त्वा - निष्ठयोः -- क्षुधितः, क्षुधित्वा क्षोधित्वा, रलो व्युपधाद् (१।२।२६ ) इति वा कित्त्वम् ॥ ७८ ॥ ३०
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy