SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ ५ 28 १५ २० ἐς ३७८. उर्वी तुर्वी दुर्वी धुर्वी हिंसार्था: । ऊवति । ॐः, ऊर्णः । तूः, १० तूर्णः । दुः, दूर्णः, दूर्वा । धूः, घूर्ण: । हसिमृग्रिण ( उ० ३।८६ ) इति तन् - धूर्तः । थुर्वी इति चन्द्र: (चा० धा० (१।१५) जुर्वी इति दौर्गः जूर्वति । जूः । जूण । ५५६-५५६।। २५ क्षीरतरङ्गभ्यां ३।३।१०६) ।। ५५०। ३७६. पीव मोव नीव' तीव स्थौल्ये । पीवति । पीवः पुष्टः । छित्व रच्छत्वर ( उ० ३ । १ ) इति पीवरः । नीविः, नीवि मूलधनम् । तीवरम् । तोव्रम् ।। ५५१-५५४।। ३७७. क्षीव निरसने । क्षीवति । क्षीवितः । प्रचिक्षिवत् । क्षीब मदे (१।२६८) प्रस्मात् क्षीबते क्षीबः ", प्रचिक्षीवत् । क्षिवु इति चन्द्र: ' (चा० धा० १।१६१) क्षेवति, क्ष्यत्वा क्षेवित्वा । दिवादौ क्षीव्यति ।। ५५५।। I ३७६. गुर्वी उद्यमे । गूर्वति । गूः । उद्गणं । चुरादो गरी उद्यमे (१०।१४२ ) आगूरयते ॥ ५६० ॥ ३८०. मुवीं बन्धने । मूर्वति । मूर्वा तृणम्, यद्विकारो मौर्वी । मूः । मूर्णः ।। ५६१॥ ३८१. पूर्व पर्व मर्व पूरणे । पूर्वति । पूर्वः । पर्वति, पर्वतः ।। ५६२ ५६४॥ १. सर्वकोशेषु पाठः, णत्वाभावश्चिन्त्य । २. दन्त्योष्ठ्यान्तेषु प्रोष्ठ्यान्तस्य निर्देश श्चिन्त्यः । ३. काशकृत्स्नधातुपाठेऽपि 'क्षिवु' इत्येव पठ्यत (पृष्ठ ५८ ) i ४. दिवादी क्षीरस्वामी न पठति । चान्द्रघातुपाठे ( ४१४ ) अत्र १।२६८ सूत्रस्था ( पृष्ठ ६४) टिप्पणी (५) द्रष्टव्या । ५. हिंसायाम्' पाठा० । तुपलभ्यते । ८. 'पूर्व' इति पाठेऽपि ' उपाधायां च ' ( ६ । २ । ७८ ) इत्यनेन दीर्घत्वं सिद्धयति । तथा सति दीर्घोच्चारणे कारणं मृग्यम् । काशकृत्स्नधातु पाठेऽपि 'पूर्व' इत्येव पाठ: (११२६५) । धातुवृत्तौ ' पूर्व' इति पठित्वाऽपि उपधायां च इत्यनेन दीर्घत्वमुक्तम् (पृष्ठ ११० ) । तेन 'पुर्व' इत्येव सायणसम्मतः पाठः प्रतीयते । पुरुषकारे ऽपि 'पूर्व' इत्येव पठ्यते (पृष्ठ १०७) । चुरादौ गुर्द पूर्व
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy