SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ १५ क्षोरतरांङ्गण्यां 1 ५६. प्रुष प्लुष स्नेहसेचनपूरणेषु । प्रुष्णाति । प्रुषितः । विप्रुट् प्लुष्णाति । भ्वादौ ( द्र० १/४६३) प्रोषति, प्लोषति, दिवादौ प्लुष दाहे (४।७,११० )- प्लुष्यति ॥ ५४,५५॥' ६० पुष पुष्टौ । पुष्णाति । पोषिता । दिवादौ ( ४।७३ ) पुष्यति ; ५ पोष्टा, पुष्करं पुष्कलम् । भ्वादौ ( १।४६२ ) पोषति ॥ ५६ ॥ .२८८ २५ 1 ६१. मुष स्तेये । मुष्णाति । रुदविद ( १/२८ ) इति मुषित्वा, मुमुषिषति । मुषितः । मुषेदर्घश्च ( उ० २०४२ ) इति किकन् - मूषिकः, मूषिका । सृवृभूशुषिमुषिभ्यः कित् ( दश० उ० ३।१६ ) - मुष्कोऽण्ड : फलं [च] ॥५७॥ 1 ६२. खव भूतप्रादुर्भावे । अतिक्रान्तोत्पत्तौ । खन्नाति ।' च्छ्वो शूड (६|४|११ ) इति खौनातीति' सभ्याः । खविता | खौः । खच इति दौर्गाः || ५८ || ६३. हेठ च । खर्वार्थे । हेनाति । भ्वादौ हेठ विबाधायाम् (१। १६६ ) - हेठते ॥ ५६ ॥ ६४. उदात्ता उदात्तेतः । ६५. ग्रह उपादाने । ६६. उदात्तः स्वरितेत् । उपादानं स्वीकारः । ग्रहिज्या ( ६।१।१६) इति सम्प्रसारण - गृह्णाति गृह्णीते । ग्रहो लिटि दीर्घः (७।२।३१ ) - ग्रहीता । चिण्वदिटो दीर्घो नेष्यते ( द्र० ७।२।३७ भाष्यम्) - त्वया ग्राहिष्यते । प्रग्रहीत्, हम्यन्तक्षण ( ७/२/५ ) इति वृद्धिर्नास्ति । रुदविद ( १ |२| ८ ) इति कित् - गृहीत्वा, जिघृक्षति | ग्रहादेणिनिः ( द्र० ३।१।१३४ ) - ग्राही । विभाषा ग्रहः (३।१।१४३) णः - ग्राहः, ग्रहः । गेहे तु कः ( द्र० ३ | १|१४४ ) - गृहम् । श्रप्रकरणे शक्तितोमरलाङ्गल (तु० ३।२।१ वा० ) इत्यच् शक्तिग्रहः । सूत्रे च धार्यर्थे ( ३।२।१ वा० ) - सूत्रग्रहः । फलेग्रहि २० १. अत्र धातुरूपे विप्रवदन्ते वैयाकरणाः । तद्यथा - खौनातीति कविकल्पदुमका दुर्गादास : (पृष्ठ १६८ ) । तत्रैव 'केचित्तु प्वादित्वाद ह्रस्वे खुनातीत्याहुः । धातुपारायणस्तु खव्नातीत्युदाहरति । काशकृत्स्नधातुटीकायां 'खोनाति' इत्युक्तम् (पृष्ठ १८६; तत्र मुद्रण दोषात् 'खव्नाति' इत्यपमुद्रणम् । धातुवृत्तौ तु स्वामिमते 'खच्त्राति' इत्युक्तम् (पृष्ठ ३७५ ) । तदत्र दौर्ग३० मतेनो च्यते ।
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy