SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ (१७) दाक्षिणात्यः-अयं पाठोऽस्माभिर्न साक्षादुपलब्धः । परन्तु दाक्षिणात्यः पाल्यकीर्तिराचार्यो यं पाणिनीयं धातूपाठमाश्रित्य स्वीयं धातूपाठं प्रोवाच, स दाक्षिणात्यपाठः सम्भाव्यते । पाल्यकीर्तेर्धातुपाठो न तथा पौर्वपाठेन संवदति यथा पश्चिमोत्तरपाठेन । तेनानुमीयते —यथा पञ्चपाद्यणादिसूत्राणां दाक्षिणात्यः पाठः पश्चिमोत्तरपाठेन विशेषतः संवदति, तथैव धातुपाठस्यापि दाक्षिणात्यपाठः पश्चिमोत्तरपाठेन प्रायः समान एव बभूवेति शक्य ऊहितुम् । धातुपाठचित्रम्-धातुपाठस्य ये विविधाः पाठाः पुरस्तादुपवणितास्तेषां सौकर्येण ज्ञानाय चित्रं चित्रीयते पाणिनीयो धातुपाठः धात्वर्थरहितः । धात्वर्थसहितः पौर्वः पश्चिमोत्तरीयः दाक्षिणात्यः साम्प्रतिकः पाठः - सम्प्रति पाणिनीयैर्यो धातुपाठ प्राद्रियते स पूर्वनिर्देष्टेभ्यस्त्रिविधेभ्योऽपि भिन्नः सायणपरिष्कृतो वर्तत इत्यनुपदं वक्ष्यामः । , पाठाव्यवस्था यः खल्वर्थनिर्देशसहितो धातुपाठः सम्प्रत्युपलभ्यते, तत्र पाठानां महत्यव्यवस्था दृश्यते । तत्र केषांचिद् धातूनां क्रमविपर्यासः, केषाञ्चिदर्थविपर्ययः, केषाञ्चिदभावः, केषांचित् पुनराधिक्यमपि दृश्यते । नहि धातुपाठस्य कयोरपि द्वयोर्व्याख्यानयोः समानः पाठ उपलभ्यते । एषा चाव्यवस्था चिरकालादेव प्रसृता, उत्तरोत्तरं च वृद्धि गता। तथाहि - १–जक्षित्यादयः षट्.... नवार्थः परिगणनेन, प्रागणान्तमभ्यस्तसंज्ञा । इहापि तर्हि प्राप्नोति प्राङः शासु....। महा० ६।१।६।। एतेन भाष्यवचनेन स्पष्टं यद्भगवतः पतञ्जले काले प्राङः शासु इच्छायाम् इत्यस्य धातोः वेवीङ् वेतिना तुल्ये (क्षीरत० २।७८) इत्य
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy