SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ चुरादिगणः (१०) २२७ २६५. साम सान्तने । सान्तनं प्रीणनम् । सामयति, अससामत् । साम सान्त्वप्रयोगे (१०।२६ चान्द्रमते) इत्यस्यासीसमत् । नामन्सामन् (दश० उ० ६७६) ॥३२३॥ ___२६६. वेल कालोपदेशे । वेलयंति, अविवेलत् । भ्वादौ वेलु गतौ (तु. १।३६०)- वेलति, वेला, तस्याप्यदित्त्वाद् (द्र० ७।४।२) ५ अविवेलत् । तेनात्रनं चन्द्रो नाध्यैष्ट ॥३२४॥ २६७. पल्यूल लवनपवनयोः । लवनपतनयोरिति दुर्गः' । पल्यूलयति क्षेत्रम्, कूलं पल्यूलयति वायुः । वल्यूलेति दौर्गाः ॥३२५॥ २६८. वा गतिसुखसेवनयोः। वापयति । आदन्तत्त्वात् दीर्घ अय लुक ल्यपि (द्र० ६।४।५६)-निर्वाप्य । अदादौ (२१४३) वा १० गतिगन्धनयोः-वाति । वातेत्येके वातयति, अववातत् ॥३२६॥ २६९. गवेष मार्गणे । गवेषयति, गवेषणा ॥३२७॥ २७०. वास उपसेवायाम् । वासयति, अववासत् । वासकः, वासना। भ्वादौ (१७३३) वसति, अवीवसत्, अदादौ (२०१६) वस्ते इह वस स्नेहादौ (१०।१८२)-वासयति ॥३२८॥ . २७१. निवास प्राच्छादने । निवासयति, निवासयित्त्वा, प्रनिनिवासत्'; न्यवासदित्येव युक्तम्, उपसर्गस्य १. अस्मदुर्गधातुपाठकोशे 'लवनपवनयोः' इत्येव पाठः, तथैव तदुपजीव्ये काशकृत्स्नधातुपाठेऽपि । , २. अस्मदुर्गधातुपाठकोशे 'पल्यूल' इत्येय पाठः । काशकृत्स्ते तु 'पल' २० इत्येव धातुः पठ्यते। ३. गतौ सुखसेवने चेत्यर्थः । ४. स्मृतं पुरुषकारे (पृष्ठ २२)। ५. अत्र 'दीर्घ' इत्यस्य स्थाने 'पुकि' इति युक्तः पाठः । 'अय्लुक्' अय् = णिच् । ६. इह संग्रामयतेरिव निवासयित्वा अनिनिवासत् इत्येव युक्तं रूपम्, न तु २५ 'न्यववासत्' इति । यत्तु स्वामिना 'उपसर्गस्य बाह्यत्वात्' इति हेतुरुक्तः, सोऽपि चिन्त्यः, संग्राम इव निवाससमुदायस्य धातुसंज्ञत्वात् । सन्ति चान्येऽपि 'व्यय वीर' पादयो धातवो येषूपसर्गा धात्वैकदेशा एव । येषां चैकदेश उपसर्गस्तेष्वड् उपसर्गात् प्रागेव भवति, न परः । तस्मात् 'अवश्यं संग्रामयतेः सोपसर्गादुत्पत्ति
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy