SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ १० पूजा । पूज्यम् । राज्ञां पूजितः ॥ १०१ ॥ ९३. अर्क स्तवने । अर्कयति । तपन इत्येके ।। १०२ ।। ६४. शुठ आलस्ये । शोठयति । शठ इत्येके ।। १०३। 1 ६५. शुठि शोषणे । शुण्ठयति । शुण्ठी विश्वा । [केचिदेनमका५ रान्तं पठन्ति लक्ष्यतस्तदपि प्रमाणम् । ] ' चन्द्रो भ्वादिना ( १ | २४०) साधयति ॥ १०४॥ १५ ३०२ २५ क्षीरतरङ्गिण्यां ε६. जुड प्र ेरणे । जोडयति ।। १०५ ।। 1 ६७. गज मर्च मार्ज शब्दार्थाः । गाजयति । भ्वादौ (१।१५६) गजति । मर्चयति । मार्जयति । मार्जिता ॥१०६–१०८ ॥ ६८. घृ त्रावणे' । घारयति । भ्वादौ ( १।६६६ ) घरति । वादी ( ३ । १५) जिर्घाति । घृ सृ आवरणे इति पूर्वे पेठ, घर स्रवणे इति दुर्गः ॥ १०६॥ ६६. पचि विस्तारवचने । प्रपञ्चयति प्रपञ्चः । भ्वादौ पचि व्यक्तीकरणे (१।१०७) पञ्चते, पञ्चिका, विपञ्ची, पङ्कः ॥ ११०॥ १०० तिज निशाने । तेजयति तेजना, तेजनी | भ्वादौ ( १ | ६६७) क्षमायां सन् - तितिक्षते, निशाने तेजत इत्याहुः ।। १११ ।। 1 I १०१. कृत संशब्दने । संशब्दनमुद्घोषः । कीर्तयति । ऊतियूति ( ३ | ३|१७ ) इति कीर्तिः ॥ ११२ ॥ १०२. वर्ध छेदनपूरणयोः । वर्धयति । भ्वादौ ( १।५०५) वर्धते ॥११३॥ १. श्रय पाठः पुरुषकारे ( पृष्ठ ६९ ) धातुवृत्तौ ( पृष्ठ ३८५) च स्वामिनाम्नोद्धृत उपलभ्यते । कदाचिदत्र नष्टः स्यात् । २. 'मर्ज - मर्जयति' पाठा० । ३. उद्घृतं पुरुषकारे ( पृष्ठ ३७, ३९) धातुवृत्तौ (पृष्ठ ३८५) च । ४. 'अभिघारयति' इति स्वामिनाम्नोदाजहार सायण: ( धातुवृत्ति पृष्ठ ३८५.) । स्वादौ (१।६६९ ) तु 'चुरादी घृ स्रावणे तङानी - अभिघारयते' इत्याह क्षीरस्वामी ( पूर्व पृष्ठ १५६ ) । ५. ‘घृ सृ' इत्यारभ्य ‘दुर्गः’ पर्यन्तः पाठः पुरुषकार उदूधृतः ( पृष्ठ ३७ )।
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy