SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ अदादिगणः (२) १७६ निष्ठायां सेटोऽकारवचनात् (३।३।६४ वा०)। उदितो वा (७। २।५६) आशास्त्वा; आशासित्वा । पाङः, शास इति दौर्गा',आशासित्वा, पाशासितः ॥१२॥ १६. वस पाच्छादने । वस्ते पटम् । वसिता । वसानः । वसितः । भ्वादेर् ( ११७३३ ) उषितः । अच् (द्र० ३ । १ । १३४ वा० ) ५ - वसः । भिदाद्यङि (द्र० ३।३।१०४) वसा । वसनम् । वसस्तिप् (तु० द० उ० १७४ कपाठः) वस्तिमेढोर्ध्वम् । ष्टन (द० उ..। ७६)-वस्त्रम् । वसेणित् (उ०४।२१८)-वासः । वादित्वात् (द्र० ६।४।१२६) लिटय त्वाभ्यासलोपौ न स्तः - ववसे, ववसिषे ॥१३॥ १७. कसि गतिशासनयोः। कंसते, कंसिता। कंसनः। कंसः । १० कस इत्येके ॥१४॥ १८. णिसि चुम्बने । निस्ते। वा निसनिक्षनिन्दाम् (८।४।३३) णत्वम् प्रणिस्ते प्रनिस्ते ।।१५।।। . १९. णिजि शुद्धौ । निङ्क्ते । प्रणि क्ते । निजिता ॥१६॥ . .. २०. शिजि अव्यक्ते शब्द। शिङ क्ते । शञिानः । शिञ्जिता। १५ शिजि पिजि इति कौशिकः-- पिंक्ते, पिञ्जरः। खर्जपिञ्जादिभ्य ऊरोलचौ (उ० ४।६०)-पिलः पिङ्गलः । वृजी र्जने इति दौर्गाः वृक्त, वजिता, वृक्तः ॥१९॥ १. अत्र लिबिशेन नाकरस्थानसंकेतो निदर्शितः। २. काशकृत्स्नीये (पृष्ठ १२५) दौगं च धातुपाठे 'प्राङः शामु' इत्येव पाठ २० उपलभ्यते। . ३. 'भिदादयङि वसा' इति क्वचिन्न । ४. उद्धृत पुरुषकारे (पृष्ठ १२०) धातुवृत्तौ (पृष्ठ २३४) च। . ५. प्रत्याख्यातमिदं सायणेन । ६. 'सिजि' इति काशकृत्स्नः (पृष्ठ १२६) । एतत्पृष्ठस्थास्मदीया टि. १ द्रष्टव्या।। ७. अत्राव्यक्तशब्दो भूषणरवः । ‘भूषणानां तु शिज्जितम्' । इत्यमरः (१।५।१६)। ८. 'पिङ्गः' पाठा० । ६. काशकृत्स्नोऽपि 'वृजी' इत्येव पपाठ (पृष्ठ १२६) । १०. 'वृजी वजने ...... वृक्तः । एतावान् पाठ उद्धृतः पुरुषकारे (पृष्ठ ५६) । सायणस्तु 'अत्र स्वामी वृज इति दौर्गाः तेषां वृक्ते, वजिता' इत्येवमुद्धृतवान् (धातु० पृष्ठ २३५) । ३०
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy