SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ क्षोरतरङ्गिण्यां २३६. रुठि' प्रालस्ये गतिप्रतिधाते' च । रुण्ठति ॥३३६।। २४०. शुठि शोषणे । शुण्ठति । शुण्ठी । एनं कौशिको नाध्यष्ट । चुरादौ (१०।६५) शुण्ठयति ॥३३७॥ . २४१. रुठि लुठि गतौ । रुण्ठति । लुण्ठति । चुरादौ स्तेये (१०। ५ २५) लुण्ठयति ॥३३८,३३६।। । २४२. चुद्ड हाववरणे। हावो भावसूचनम्। चुड्डुति । चड्डुम् भगम् । चुल्लिः ॥३४०॥ २४३. प्रदड अभियोगे । अति । न न्द्राः द्विरुच्यन्ते-अडिडिषति । अदोपधात्वे अडिड्डिषति । क्विपि च विशेषः-अड्डनम् अट, १० दोपधात्वेऽत् । चुड्डेर् (पूर्वधातौ) अप्येवम् इति पञ्चिका - चुट, चुत् ॥३४१॥ २४४. क्रीड़ विहारे । क्रीडति। अचिक्रीडत् । क्रोडोऽनुसम्परिभ्यश्च (१।३।२१) इत्यात्मनेपदम्-अनुक्रीडते, परिक्रीडते। समोऽकूजने (१।३।२१ वा०) इति वक्तव्येन नेह-संक्रीडन्ति शकटानि ॥३४२॥ ,२४५. तूड़ तोडने । तोडनं द्रावणम् । तूडति । तुड़ इति दुर्ग:तोडति ।।३४३॥ २४६. हूड हुड हौड़ गतौ । हूडति । हूडोऽजः । होडति । होडः । होडति ॥३४४-३४६॥ १. अन्यत्र धातुप्रदीपादिषु लुठि..."लुण्ठति' पाठः । २. प्रतीघाते' पाठा० । ३. 'भगः' पाठा०। ४. पञ्जिकाकार:' पाठा०। ५. तुड़ इति मैत्रेयसायणचन्द्रादयः । तुड (तूड़) इति स्वामिशाकटायनी (धा० वृ० पृ० ८२) ६. अत्र 'दारणम्' इति शुद्धः पाठः । यदाह पुरुषकारे तच्च दारणं हिंसा च । यदाहान्त्ययोः (पुरुषकार, पृष्ठ ७३) मस्यायमर्थ:-तुडि तोडने इत्यत्र 'तोडनं हिंसा' इत्याह स्वामी (क्षीर०१।१७६, पृष्ठ ५१) तूड तोडने इत्यत्र च 'तोडनं दारणम्' (क्षीर० २४५ पृष्ठ ५६) एतेनात्र द्रावणमित्यस्य स्थाने दारणमिति शुद्धः पाठो ज्ञेयः। ७. उद्धृतं पुरुषकारे (पृष्ठ ७१)। 'हुई' धातु नाधीयाते चन्द्रमैत्रेयो, होडं २५
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy