SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ २५६ । क्षीरतरङ्गिण्यां ८५. कुड बाल्ये। कुडति कुडः । कुडङ्गः ॥१०॥ ८६. कृड घनत्वे । घनत्वं सान्द्रता। कृडति ॥१०२॥ ८७. गुड प्रतिघाते' । गुडति । अयोगुडः । घुट इति दुर्गः-घुटिका गुल्फास्थि ॥१०॥ ८८. तुड तोडने । तोडनं भेदः पृथक्करणं वा। तुडति । तोड:, तोडनम, तुडिः ।।१०४॥ ८६. स्थुड थुड संवरणे । स्थुडति। स्थुलः पटकुटिः । थुडति ।। १०५,१०६॥ ६०. दुड हुड निमज्जने । दुडति । दोड:, दोला । हुडति । होडिः, हुडः, हुडुः । क्रुड इत्येके ॥१०७,१०८॥ ६१. वुड भ्रड संवरणे । वडति, भ्रडति ॥१०६,११०।। ६२. स्फर स्फर स्फल स्फुल चलने । स्फरति । स्फरः । स्फारः । स्फायि (उ० २।१३) इति स्फाये रक् । स्फुरति । स्फुरः स्फोटकः । स्फलति । प्रास्फालः, प्रास्फालना । स्फुरतिस्फुलत्योनिनिविभ्यः (८। ३७६) षत्वं वा-निःस्फुरति, निःष्फुरति । चिस्फुरोणी (६।११५४) वात्त्वम् –विस्फारयति, विस्फोरयति । स्फरितम् । स्फरिस्फल्योघमि (तु० ६।११४७) वात्त्वम् –स्फारः स्फोरः, स्फाल: स्फोलः । इत्थं चोभौ प्रमादादाम्नातौ ॥१११ ----११४॥ प्रयोजन एव । काशकृत्स्ने धातुपाठे 'कुड बाल्ये' इति पठ्यते (५।६८; पृष्ठ १६६) काशकृत्स्नो भ्वादावपि (११२१३; पृष्ठ २७) । इमं पठति । तदनुयायी कातन्त्रकारस्तु केवलं भ्वादावेव पठति, न तुदादौ । स्वाम्यपि कडि मदे' (११२५१) सूत्रव्याख्याने 'कड इति दुर्गः' इत्येवं स्मरति । १. अन्यत्र क्षीरतरङ्गिण्यां 'प्रायेण प्रतीघाते' इति पठ्यते । २. इतोऽग्रे 'मन्त्रसिद्धौ प्रतिबन्धः' इत्यधिकः पाठः क्वचित् । २५ ३. काशकृत्स्ने धातुपाठे 'क्रुड घसने' इति पठ्यते (द्र० पृष्ठ २५५,टि. ३) ४. वस्तुतो नोभौ प्रमादाम्नातौ । अपि तु स्फारस्फोरयो: स्फालस्फोलयोश्च ___ स्वतन्त्रे पृथक् प्रकृती इति बोधनायैव कंचित् प्राचीनमतमाश्रित्योभयथा
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy