SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ AS चुरादिगणः(१०) ३१६ स्वादौ (५६) वृणुते, वृणोति, क्रयादौ वृङ सम्भक्तौ (९।४२) वृणीते' ॥२६०॥ २०६. ज़ वयोहानौ । जारयति, जरति, जारणा । दिवादौ (४। २०) जीर्यति, जीर्णः । यादौ (९।२३) जृणाति । वि इति च नन्दी-ज्राययति, यति, क्रयादौ घ्रिणाति ॥२६१॥ २१०. रिच वियोजन-सम्पर्चनयोः । रेचयति, रेचति । रुधादौ (७।४) रिणक्ति ॥२६२॥ २११. शिष असर्वोपयोगे । असर्वोपयोगोऽनुपयुक्तत्त्वम् । शेषयति, शेषति । विपूर्वोऽतिशये । अतिशय उत्कर्षः। विशेषयति, विशेषति, व्यशेषीत् । रुधादौ शिष्ल विशेषणे (७।१९) विशिनष्टि, व्यशिषत् १० __. ॥२६३॥ २१२. तप दाहे । तापयति, तपति ।।२६४॥ २१३. तृप दप संदीपने । तर्पयति, तर्पति । दिवादौ तृप प्रीती (४।८६) तृप्यति । स्वादौ तृप्नोति । दर्पयति, दर्पति । दिवादौ (४। ८७). दृप्यति । चूत छुदेत्येके-चर्तयति, चर्तति; छर्दयति, छर्दति ॥ १५ २६५,२६६॥ २१४. दुभी भये। दर्भयति, दर्भति। ऋयादौ दृभी ग्रन्थेदृम्णाति ॥२६७॥ १. द्र० पूर्वपृष्ठस्था टि० ६ । २. उद्धृतोऽयं पाठः पुरुषकारे (पृष्ठ २) । ३. इतो ये 'रिङ क्ते' इत्यधिकम् । ___४. उद्धृतं धातुवृत्तौ (पृष्ठ ३६४) । पुरुषकारकृत्तु क्षीरस्वामिमैत्रेयरक्षितौ छदअपवारणे इति यौजादिकस्यैव छदेरूजने छादयतीतिमित्त्वार्थो पाठ इत्याहत्तुः (पुरुषकार, पृष्ठ ८६) । ५. क्षीरस्वामी स्वादौ तृपधातुन पठति । काशकृत्स्ने (पृष्ठ १५५) दौर्ग २५ च धातुपाठे 'धिवि तप प्रीणने' इति पठ्यते । पाणिनिः क्षुम्नादिषु (गण० ८। ४१३९) तृप्नोतिशब्दं पठति । तेनास्य स्वादिपाठो युक्तः प्रतिभाति । ६. क्षीरतरङ्गिण्यां ऋयादी. दुभी ग्रन्थे न पठ्यते। तुदादौ (३५) पठ्यते, तेन दृभति इति युक्तम् ।
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy