SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ रुधादिगणः (७) २६६ रिच वियोजनसंपर्चनयो (१०।२१०)- रेचयति ॥४॥ ५. विचिर् पृथग्भावे । विनक्ति, विङक्ते । अविचत्, अवैक्षीत् अविक्त । विवेकः । जुहोत्यादौ (३।१३पाठा०) वेवेक्ति, विविक्ते ॥५॥ ६. क्षुदिर् संपेपे । क्षुणत्ति, क्षुन्ते । क्षोत्ता । अक्षुदत् अक्षौत्सीत्, अक्षुत्त । क्षुण्णः । रक् । (द्र० उ० १।१३) - क्षुद्रः ॥६॥ ५ ७. युजिर् योगे । युनक्ति, युङक्ते, अयुजत् अयौक्षीत्, अयुक्त। प्रोपाश्यां युजेरयज्ञपात्रेषु (११३।६४) तङ-प्रयुङ क्ते, उपयुङ क्ते। नेह- द्वन्द्वं यज्ञपात्राणि प्रयुनक्ति' । दिवादौ युज समाधौ (४।६७) - युज्यते । अस्यैव' ग्रहणानि ॥७॥ ____. अनुदात्ताः स्वरितेतः । ६. उदिर् दीप्तिदेवनयोः, १०. उतृदिर् हिंसानादरयोः । ११. उदात्तौ स्वरितेतौ। कृणत्ति वृन्ते। अच्छृदत् अच्छीत्, अच्छदिष्ट । चङि- अचच्छर्दत्, अचिच्छ्दत । उऋद् (७।४।७) इति वा ऋकारः । सेऽसिचि कृति (तु०७।२।५७) इति वेट- छर्दिष्यति छय॑ति । उदितो वा (७।२।५६)-वृत्त्वा, छदित्वा । कृण्णः । १५ अचिशुचि (उ० २।१०८) इतीसिः- छर्दिस् । चुरादौ छर्द वमने (१०।४७)- छर्दयति । तृणत्ति तन्ते । अतृदत, अतर्दीत् । तय॑ति, तर्दिष्यति । तृत्त्वा तर्दित्वा । तृण्णः । वितर्दिका वेदिः ।।८,६।। १२. कृती वेष्टने । १३. उदात्त उदात्तत् । कृणत्ति । कतित्वा । कर्त्यति कतिष्यति । कृत्तः । ईदित्त्वं यङ्लगर्थम् -चरी- २० कृत्तः । कृतेराद्यन्तविपर्ययश्च (उ० १।१६)- त' । तुदादौ कृती छेदने (६।१४०)- कृन्तति, कृत्तिः ॥१०॥ ___१४. जिइन्धी दीप्तौ । १५. उदात्तोऽनुदात्तेत् । इन्द्धे, श्नान्नलोपः (६:४।२३)। इद्धम् भ्राष्ट्राग्न्योरिन्धेः (६।३।७० वा० मुम्-भ्राष्ट्रमिन्धः, अग्निमिन्धः। अग्निमिन्धे-अग्नीत् । अवो- २५ दैध (६।४।२६) इत्येधः इध्मः । एधस्त्वेधेः (१।२) प्रसुनि (द्र० उ० . १. अनुपलब्धमूलमिदम् । २. 'तत्रैव' युक्तः पाठः स्यात् । ३. एतद्विषये नृती धातौ (पृष्ठ २०६ टि० १) तौदादिके कृती धातौ (पृष्ठ २६६ टि. २) च टिप्पणं द्रष्टव्यम् ।
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy