SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ७४ क्षीरतरङ्गिण्यां षत्वम् । इसनिजनि (उ० ११३) इति अण्–सानुः। खनिकष्यञ्ज्यसि (उ० ४।१३६) इति सनिः। न क्तिचि दीर्घश्च (६।४।३६) सातिः' लोपश्चास्यान्यतरस्याम् (६।४।४५) सातिः सन्तिः । तनादौ षणु दाने (८।२) सनुते सनोति ।।४५१,४५२।। ३१२. प्रम गत्यादिषु । कनी दीप्तिकान्तिगतिषु (११३०६) इयं गतिः, स्तन ध्वन शब्दे (१।३१०) अयं शब्दः । वन षण भक्तौ (१॥ ३११) इयं भक्तिः -एते गत्यादयोऽर्थाः । अमति न कम्यमिचमाम् (११५५७) इति न मित्त्वम्-प्रामयति । रुष्यमत्वरसंघुषास्वनाम् (७।२।२८)इति निष्ठायां वेट-अभ्यमितः अभ्यान्तः । अम्भः । अमे: १० सन् (उ० ५।२१) अंसः। अमेगुरोरश्च लोवा (दश० उ० ११४५) अङ्गुरिः अङ्गलिः । अजिदृशि (उ० ११२८) इत्यन्धुः कूपः । अन्धयतेस् (१०।३११) तु युक्तः । अमितम्योर्दीर्घश्च (उ० २।१६) इत्याम्रः । हसिमग्रि (उ० ३।८६) इति तन् -अन्तः। अमिचिमिदिशसिभ्यः क्त्रः (उ० ४।१२३) अन्त्रम् । अमिनक्षिकलियजिवधिपतिभ्यो त्रन (तु० उ० ३।१०४) अमत्रम् पात्रम् । अमेरित्रन् अमित्रोऽरिः । ... ट्रन (द्र० दश० उ० वृत्ति ८८६) अन्त्रम् ॥४५३॥ ____३१३. द्रम हम्म मीम गतौ । द्रमति । हन्तक्षण (७।२।५) इति सिचि वृद्धिर्नास्ति-प्रद्रमीत् । दन्द्रम्यते। जुचक्रम्यदन्द्रम्य (३।२।१५०) इति यङन्ताद् युच्- दन्द्रमणः । द्रमिमस्योरच्च (दश० २० (उ० ८।११३)द्रमलं मानभाण्डम् । हम्मतिः सुराष्ट्रीष्विति भाष्यात् (पस्पशाह्निक) द्विबंदो मकारः॥४५४-४५६॥ . ३१४. मीम शदे च । मीमति, अमिमीमत् ।। १. 'न क्तिचि दीर्घश्व (६।४।३०) सूत्रं तु दीर्घत्वस्य प्रतिषेधं शास्ति । तस्मादस्यात्र निर्देशश्चिन्त्य: । प्रात्वं, पक्षेऽनुनासिकस्य लोपश्च लोपश्चास्यान्यतरस्याम् (६।४।४५) इत्यनेनैव विधीयेते तेन साति: सति सन्ति इति त्रीणि रूपाणि भवन्ति । २. प्रकृतिप्रत्ययनिर्देशोऽयम् । सूत्रं तु 'अमेद्विषति चित्' (उ. ४।१७४) द्रष्टव्यम् । ३. अत्र 'क्वन्' 'कत्र:' वा पाठो द्रष्टव्य' । ४. काशकृत्स्नधातुव्याख्याने तु 'मी मृ' इति विच्छिदय धातुद्वयं व्या०३ ख्यायते (१।२२४, पृष्ठ ३०) । तेन 'मरति' इति लोकेऽपि साधु । १५
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy