SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ तुदादिगणः (६) २६७ १४२. पिश अवयवे पिंशति । हृपिशिरहि (द० उ० १४७) इतीन्-पेशिर्मासंलेशः पिशुनः, पिशितम्, पेशलः ॥१५५।। १४३. उदात्ता उदात्ततः। १४४. वृत् । मुचादयो वर्तिताः'। भट्टक्षीरस्वाम्युत्प्रेक्षितधातुवृत्तौ क्षौरतरङ्गिण्यां तुदादयः सम्पूर्णाः ॥ १. न तु तुदादय इत्यर्थः । एतेन तुदादीनामाकृतिगणत्वं बोध्यम् । २. 'तुदादिर्गणः समाप्तः' पाठा० ।
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy