SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ १० ५ ५७. बुल' निमज्जने । बोलयति । वोलितम्, बोलः, बोलनम् ।।६५।। ५८. मूल रोहणे । मूलयति । मूलम्, मूलिः । मूल इति नन्दी मोलयति ॥ ६६ ॥ १५ २० २५ क्षीरतरङ्गिण्या ५६. पुल समुच्छ्राये । पोलयति । भ्वादी ( १।५७८) तुदादी' च पुल महत्त्व - पोलति, पुलति । ग्रस्माद् एव प्राकृतेऽर्थे णिचि सिद्धे चन्द्रो नैनमध्यैष्ट ||६४॥ ३० २६८ ५६. कल किल पिल क्षेपे । गाः कालयति । कालः । कथादौ कल संख्याने (१० २५३ ) – संकलयति, कलः । भ्वादौ ( १।३३२ ) कलते । केलयति, केलिः । तुदादौ किल श्वैत्यक्रीडनयो: ( ६।६० ) - किलति । पेलयति, पेलम् । भावकर्मणोरणिच्पक्षे - पिल्यते । पेलृ गतौ ( १।३६१ ) इत्यस्मात् पेल्यते इति चन्द्रः । । ६७–६६।। I ६०. बिल भेदने । बेलयति । बिलम्, बिल्वः, बिल्मंम् । तुदादौ (६६६ ) विलति । भिल इति कौशिकः - भेलयति, भेलः, भिल्मम्' 119011 I ६१. तिल स्नेहने । तेलयति । तिलाः । तिलकम् । तुदादौ ( ६ | ६१) तिलति ॥ ७१ ॥ ६२. चल भृतौ । चालयति । भ्वादौ ( १ | ५४९ ) कम्पने मित्चलयति, तुदादौ (६।६३) चल विलसने - चलति ॥ ७२ ॥ ! ६३. पल रक्षणे । पालयति । पलम् । पललं तिलकल्कं क्रव्यं च । पाल इति चन्द्रः (१०।५० ) - पाली ॥७३॥ ६४. लूष हिंसायाम् । लूषयति । लूषितः ॥ ७४ ॥ ६५. शुल्ब माने । शुल्बयति । शुल्बं रज्जुः । शूर्प माने इति चन्द्रः ६ ।।७५।। १. भ्वादौ ( १।५७८ ) अपीत्थमेवाह क्षीरस्वामी, न चायं तुदादिषु पठति । अत्र पृष्ठ १२७ टि० १ द्रष्टव्या । २. अस्यैव डलयोरभेदेन 'बूडना' इति प्राच्यजनपदेषु प्रयुज्यते । ३. तथा च प्रयुज्यते - बिल्मं भिल्मं भासनमिति वा । निरुक्त १ | २० | ४. तिल' पाठ० । ५. ताम्ररजः पाठा० । ६. मुद्रिते चान्द्रधातुपाठे नैव पठ्यते ।
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy