SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ चुरादिगण: ( १० ) २६१ ४।४।६२ ) णो वा । णेऽप्यणकृतं क्वचिद् (तु० परिभाषावृत्ति ७६ ) इति चौरी, तापसी । भिदादित्वात् ( गण० ३।३।१०४) चुरा । ण्यासश्रन्थो युच् ( ३।३।१०७ ) - चोरणा । एरज् श्रण्यन्तानाम्' इति घञ् प्रतिसूयते - चोरः ॥ १ ॥ " २. चिति स्मृत्याम् । चिन्तयति । चिन्तिपूजि ( ३।३।१०५ ) इत्यङ ५ - चिन्ता | इदित्पाठाद् अनित्यण्यन्ताश्चुरादय इति ज्ञाप्यते, अन्यथा णिलोपस्य स्थानिवत्त्वाद् श्रनिदितां हल उपधायाः क्ङिति ( ६।४।२४ ) इति नलोपस्याप्रसंगाच्चिन्त्यादयो नुमनुषक्ता एव पठ्येरन्, लक्ष्याच्चानित्यत्वं नियतविषयम् । यथा - महीपतिवचः श्रुत्वा जुजुषुः पुष्यमाणवाः (तु० ७।२।२३ भाष्यम्) ||२|| ३. यत्रि संकोचने । नियन्त्रयति ; यन्त्रणा ||३॥ ४. स्पुडि परिहासे । स्पुण्डयति । स्फुटि इति दुर्ग : - स्फुटयति । स्फुडि परिघात इति एके ॥४॥ १५ ५. लक्ष दर्शनाङ्कनयोः । अङकनं चिह्नम् । 'लक्षिश्चेष्टरचुरादिषु' इति स्मृतेः स्वरितेत् — लक्षयते, लक्षयति । लक्षणा, लक्षणम् । लक्षेर्मुट् च ( उ० ३।१६० ) इती : - लक्ष्मीः । शम लक्ष प्रालोचने (१०।१४३) इत्याकुस्माद् ग्रात्मनेपदार्थः पाठः - लक्षयते ॥ ५॥ ६. कुंद्रि अनृतभाषणे । कुन्द्रयति । गादिः पारायणे - गुन्द्रा भद्रमुस्ता । ऋदिदित्येके ॥६॥ २० ७. लड उपसेवायाम् । लाडयति, उपलालयति पुत्रम् । लालना । नान्ये मितोऽहेतौ च ( १०/८० ) इति मत्त्वं नास्ति । भ्वादौ लड विलासे (१।२५० ) त्वनेकार्थत्वाज् जिह्वोन्मथनयोर्लडि: ( १।५५१ ) इति मित् - लडयति ॥७॥ ८. मिदि स्नेहने । मिन्दयति । मिन्दः कुष्ठी । मिद इति कौशिकः - मेदयति ॥ ८ ॥ २. 'लक्षिरेकरचु०' पाठा० । ४. उद्धृतं धातुवृत्तौ (पृष्ठ ३७९ ) । १. द्र० पृष्ठ ३८, टि० २ । ३. पूर्व स्मृतः (१०।१) । ५. डलयोरेकत्वस्मरणात् । द्र० पृष्ठ ६१ टि० २ । ६. अत्र पुरुषकारे धातुवृत्तौ त्वऽन्यथा स्वामिपाठ उदाह्रियते । तद्यथा— २५
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy