SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ क्षीरतरङ्गिण्यां सर्सर-बुबुद-मुर्मुर-मर्मर-दर्दर-पुर्पु रादि' [षु ] द्वित्वं पृषोदरादित्वात् । चुरादौ स्तनगदी देवशब्दे (१०।२८५) इत्यदन्तः-गद यति ॥५०॥ ४४. रद विलेखने। विलेखनमुत्पाटनम् । रदति । ल्युः (द्र० ३। ५ १११३४) रदनः । अचि (द्र० ३।१।१३४) रदो दन्तः ॥५१॥ ४५. णद अव्यक्ते शब्दे । नदति । उपसर्गादसमासेऽपि (८।४।१४) इति णत्वम् -प्रणदति । नौ गदनद (३।३।६४) इति वा अप-निनदः, निनादः । पचादौ (द्र० ३।१।१३४) नदट-नदः, नदी। अनुनश्च (उ० ३।५२)-नदनुः । चुरादौ (१०।२२३) भासार्थः-नाद१० यति ॥५२॥ ४६. अर्द गतौ याचने च । अर्दति । यातने चेत्येके--अदितः खेदित इत्यर्थः । तस्मान् नुड् द्विहल: (७।४।७१) इति लिटि नुट-मानद । नन्द्राः संयोगादयः (६।१।३) इति रेफो न द्विरुच्यते-अदिदिषति । ल्युः (द्र० ३।१।१३४) जनार्दनः । अर्देः संनिविभ्यः (७।२।२४) १५ निष्ठायां नेट-समणः । प्रभेश्चाविदूर्ये (७।२।२५) अभ्यणे सेने प्रासाते । चुरादौ प्रर्द, हिसि हिंसायाम (१०।२५५) अर्दयति ॥५३॥ ४७. नई गर्द शब्दे । नर्दति । प्रनर्दति, णोपदेशत्वम् अतन्त्रम्, परिगणनात् । गर्दति । शकशलिकलिदिभ्योऽभच् (तु० उ० ३। १२२)-गर्दभः ॥५४,५५॥ २० ४८. तर्द हिंसायाम् । तदति। विदिका वेदी ॥५६।। १. हस्तलेखेषु 'पूर्वादि' पाठः। स चाशुद्धः । २. पृषोदरादीनि यथोपदिष्टम् (६।३।१०६) इति सूत्रे पृषोदरादेरा. कृतिगणत्वाद् इति भावः। ३. नदनु: मेघः । ४. एतेन ज्ञायते यत् क्षीरस्वामिनो धातुपाठे 'णर्द' इति णोपदेशपाठ २५ प्रासीत् । ____५. 'सर्वे नादयो णोपदेशाः, नृति-नन्दि नदि-नक्कि-नाटि-नाथ-नाध-नवर्जम्' इति णोपदेशस्मृतौ नर्देः प्रतिषेध त् णोपदेशत्वमविवक्षितम् इति भावः । ६. 'वेदिका' पाठा० ।
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy