SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ दिवादिगण: (४) २२१ ५ - शोभनमानी । मनः पुं वच्चात्र ( द्र०६ | ३ | ३६ ) - पट्वीं मन्यते, पटुमानी । श्रात्ममाने खश्च ( ३।२३८३ ) - शूरमानी, शूरंमन्यः । संज्ञायां समज ( ३।३।६६) इति क्यप् - मन्या कृकाटिका । मतिबुद्धि ( ३ |२| १८८ ) इति वर्तमाने क्तः - राज्ञां मतः । मतिः । शुस्वस्निहि ( उ० ११० ) इति मनुः । यजमनि कमिमनि ( उ० १।७३ ) इति मन्तुः । ( उ० ३।२० ) इति युच् - मन्युः । फलिपाटि ( उ० १।१८) इति मधु । मनेर्दोर्घश्च ( उ० ३।६४ ) इति स:- मांसम् । मनेरुच्च ( उ० ४। १२३) मुनिः । असुन (द० उ० ६।४६ ) – मनस् । वनिमनिभ्यां चिद् वा (द० उ० ८६ ) - मठरो मूढः । गुधृवीपचिवचि (द० उ० ८८ ) इति त्रन् -- मन्त्रः । तनादौ मनु श्रवबोधने (दाह) - मनुते । चुरादौ मन स्तम्भ ( १०/१५५ ) - मानयते, मानः ॥ ६४ ॥ 1 ६७. युज समाधौ । समाधिश्चित्तवृत्तिनिरोधः ' । युज्यते । योक्ता । सृजिधिधूत्रां (तु० ३।१।८७ वा० ) कर्मवद्भावः श्यंश्चयुज्यते रथः स्वयमेव । युग्यं च पत्रे ( ३ । १ । १२१ ) साधु । गां युनवतीति गोयुगः ", कर्मण्यण ( द्र० ३।२।१) न्यङ क्वादि: ( गण०७ । ३ । १५ ५३) । श्रञ्युजि ( ३।२।५६ ) इति क्विन्, युजेरसमासे ( ७|१| ७१) नुम्, क्विन् प्रत्ययस्य कु: ( ८|२|६२ ) - युङ, युञ्जौ । नेहअश्वयुक् । ष्ट्रन ( द्र० ३ । २ । १८२ ) - योक्त्रम् । मन् ( द्र० उ० १ ॥ १४६) युग्मम्, न्यङ क्वादि: ( गण० ७।३।५३ ) के ( द्र० ३|१|१३५) च युगम् | योजनम्, योजना, योग:, यथास्वं ग्रहणानि । रुधादौ २० युजिर् योगे (७७) युङ क्ते, युनक्ति । चुरादौ युज पृची संपर्चने ( १०।२०२ ) वा णिच् - योजयति योजति ॥ ६५॥ To) ६८. सृज विसर्गे । सृज्यते । सृजियुधिधूत्रां (३|१|८७ वा० कर्मवद् भावः श्यंश्च – सृज्यते माला स्वयमेव । सृजिदृशो ल्यमकिति ( ६।१।५८ ) - 1 - स्रष्टा । पाणौ सृजेत् ( ३।१।१२४ वा० ) पाणिसर्ग्या रज्जुः । समवपूर्वाच्च ( २।१।१२४ वा ) - समवसर्ग्या । ऋत्विग्दघृग् ( ३।२।५६ ) इति स्रक् । सृजेरसुम् च ( उ० १ १५ ) इति रज्जुः । तुदादौ ( ६ | ११६) सृजति ॥ ६६ ॥ २५ १. समाधिः खलु योगपर्यायः । द्र० योगः समाधिः ( योगभाष्य १1१ ) । योगः खलु चित्तवृत्तिनिरोधः ( द्र० योग० ११२ ) । ३० २. प्रणि गुणाभावो न्यङ क्वादित्वादेव ।
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy