SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ ५ २० क्षीरतरङ्गिण्यां ४४४. सूर्य अनादरे । 'सूक्ष्र्क्ष्यति । षान्तो ऽयमिति चन्द्र: (चा० धा० १।२१९) सूर्क्षति । प्रसूर्क्षणम् अपरिभवः । यान्तस्यापि यस्य हलः ( ६ ४/४९) इति यलोपात्' । ६४६ ॥ २५ हद * ४४५. काक्षि वाक्षि माक्षि द्राक्षि प्राक्षि ध्वाक्षि काङ्क्षायाम् । काङ्क्षति । द्राक्षा । ध्वाङ्क्षः ।।६४७-६५२॥ ४४६. द्राक्षि प्राक्षि घोरनिवाशिते' च । ध्वाक्षि चेति दुर्ग: । ४४७ पक्ष परिग्रह इत्येके ।। ६५३ ।। O ४५१. नूष स्तेये । मूषति । मूषा तैजसावर्तनी' । गौरादी (गण ४|१|४१) मुषी । वुलि मूषकः । कषादौ मुष हिंसार्थ: ( १२४५८ ) - १५ मोषति । ऋयादी ( ६ | ६१ ) मुष स्तेये - मुष्णाति । मुषेर्दोर्घश्च ( उ० २०४३ ) इतीक : - मूषिकः । लूषोऽपीति दुर्गः ॥ ६५७ ४४८. चूष पाने । चूषति । चूषितः । चूषित्वा ॥ ६५४॥ ४४६. तू तूष्टौ । तूषति । दिवादी (४/७५) तुष्यति ॥ ६५५ ।। ४५०. पूष वृद्धौ । पूषति । पुष पुष्टौ (११४६२ ) पोषति । दिवादी (४।७३) पुष्यति । त्र्यादौ ( ६ | ६० ) पुष्णाति । चुरादौ (१०।१६५) पोषयति । श्वन क्षन ( उ० १ १५६ ) इति पूषा ।। ६५६ ।। १. सूर्क्ष अनादरे इति काश० घा० पृष्ठ ४१ । धातुवृत्ती (पृष्ठ १२१ ) सायणेन 'अनादरे' इति पाठो दूषितः । परन्तु 'सोमेन यक्ष्यमाणो नर्तृव् सुन्न नक्षत्रम् (भ्राप० श्रौत ५।३।२१ ) न सूक्षेत् नाद्रियेत इत्यर्थः । २. सूर्क्ष इत्यर्थः । उद्धृतं पुरुषकारे (पृष्ठ १११ ) । ३. प्रसूर्क्षणम् इत्येव रूपं निष्पद्यत इत्यर्थः । ४. 'घोरवा शिवे' शुद्धः पाठः । ५. इत प्रारभ्य 'षूष' पर्यन्ता: काशकृत्स्नीये धातुपाठे ह्रस्वोपधा: पठ्यन्ते । तेषां च 'चुषादेदीर्घः' इति सूत्रेण सार्वधातुके दीर्घत्वं विधीयते । प्रसार्वधातुके च लघूपधगुण उदाह्रियते - चोषक:, तोष:, तोषक:, मोष:, मोषणम्, सोषकः (१।२८४-२८८; पृष्ठ ४१, ४२ ) । दीर्घोपधत्वे तु गुणो दुर्लभः । ह्रस्वो - पधत्वे 'चूषक:, तूषकः, मूषकः, पूषक:' इत्यादयः प्रयोगा उपपन्ना न भवन्ति । वस्तुतस्तु उभयथा प्रयोगदर्शनात् घातवोऽप्युभयथा द्रष्टव्याः । I ६. तु० 'तैजसावर्तनी मूषा' | अमर० २|१०|३३ ॥
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy