SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ स्वादिगणः (५) २२३६ १५. स्मृ प्रोतिबलनयोः । बलनं जीवनम् । स्मृणोति । सस्मार । स्मृ' इत्येके । ते तु छान्दसप्रायौ ॥१३॥ १६. अनुदाताः। नोदात्तेत एकाच्त्वात् । १७. प्राप्ल व्याप्तौ । चत्वारोऽनिटः । प्राप्नोति । आपत् (द्र० ३।११५५) । आप्ता। प्राज्ञपऋधामीत् (तु० ७।४।५५)-ईप्सति । ५ उदके नुम्भौ च (उ०४।२१०) इत्यम्भः । ल्यपि लघुपूर्वात्, विभाषाऽऽपः (६।४।५६,५७) इति णे, लोपः-प्राप्य प्रापय्य । गुरोश्च हलः (३। ३।१०३) इत्यङि प्राप्ते क्तिन् आबादिभ्यः (३।३।६४ वा ) प्राप्तिः ॥१४॥ १८. शक्ल शक्तौ । शक्नोति, शक्नुवन्ति । अन्यद् दिवादौ (४॥ १० ७८) उक्तम् । सनिमीमा (७।४।५४) इति शिक्षति । अशकत् । पुषादित्वाद् (दिवादौ ७३-६२) अङि सिद्धे लुदित्त्वम् आत्मनेपदार्थे कर्मव्यतिहारे-व्यत्यशकत । शकषज्ञा (३।४।६५) इति तुमुन्• शक्तो घटं कर्तुम् । शकितः ॥१५॥ - १. 'प्रीतिचलनयोरित्येके' इति धातुप्रदीपे (पृष्ठ १०३) मैत्रेयः । 'प्रीति- १५ चलनयोरित्यन्ये । चलनं जीवनमिति स्वामी' इति धातुवृत्तौ (पृष्ठ ३१६) पाठः । धातुवृत्यनुसारं 'प्रीतिचलनयोः । चलनं जीवनम्' इत्येव स्वामिनः शुद्धः पाठः स्यात् । २. किल्विषस्पृत् इति ऋवेदे (१०७१।१०)इति श्रूयते । तत्राह सायणः --'किल्विषं स्पृणोति चलयति नाशयति इति किल्विषस्पृत् ।' ___३. 'ते तु छान्दसप्रायाः' तो तु छान्दसप्रायौं' इति वा युक्तः पाठः । 'इमौ पृणोतिश्च त्रयश्छान्दसा' इति स्वामिकाश्यपौ' इति धातुवृत्तिः (पृष्ठ ३१६) । ___४. 'न तूदात्तेतः' पाठा० । अत्र पृ० ६, पं० १-२ स्मृतः श्लोको द्रष्टव्यः । ५. लकार अनुदात्तः, तस्येत्वमात्मनेपदार्थमिति भावः । वस्तुतः चिन्त्यमिदम् । इह हि लुदित्वाभावे सिच् स्यात् । नह्यस्मात् सौवादिकात् देवादि- २५ कस्थपुषादित्वादङ, स्यात् । ६. इतोऽग्रे लिबिशः ३।१।८७ सूत्रसंख्यां निर्दिश्य कर्मवत्कर्मणा तुल्यक्रियः' इति सूत्रं द्रष्टव्यमिति संकेतितवान् । कर्मवत् सूत्रं तु कर्मकर्तरि प्रवर्तते । इह तु कर्मव्य तिहारस्य विषयः । अतोऽत्रात्मनेपदप्रदर्शनाय 'कर्तरि कर्मव्यतिहारे' (१।३।१४) इत्यस्य संख्या निदर्शनीया।
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy