SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ क्षीरतराङ्गण्यां 1 इत्युदात्तेती सकर्मकौ स्तः - श्रथ्नाति । ग्रथ्नाति । श्रथ्यते ग्रथ्यते, प्रनिदितां हल उपधायाः किङिति (६/४/२४ ) इत्यनुनासिकलोपः । श्रथुः, ग्रेथुः शश्रन्थुः, जग्रन्थुरिति । एतौ चुरादौ श्रधृषाद्वा ( १० | २३०) विकल्पितण्यन्तौ स्तः । श्रन्ययति, श्रन्थति ग्रन्थयति, ग्रन्थति । ५ कर्मकर्तरि किरादिणिश्रन्थिग्रन्थिब्रू आत्मेनपदाकर्मकाणामिति' यक्चिणौ न स्तः - श्रन्थते स्वयमेव, श्रथ्नीते, अश्रन्थिष्ट | ग्रन्थते, ग्रथ्नीते, अग्रन्थिष्ट ||३५|| ३१. कस्थ श्लाघायाम् । श्लाघा गुणारोपः । कत्थते, कत्थित्वा । विकत्थनः । वौ कष लस - कत्थ ( ३ । २ । १५३ ) इति घिनुण् - १० विकत्थी ॥ ३६॥ 1 १५ २२ २५ ३२. उदात्ता अनुदात्ततः । व्याख्यातमेतत् । भ्वादिगणे प्रथमः प्रघट्टकः तवर्गान्तप्रस्तावाद् एकप्रघट्टकेनोक्तः । एवं यथास्वमनुसतं व्यम् ॥ [सेटः परस्मैपदिनः ] ३३. श्रत सातत्यगमने । सातत्येन गमनं नित्यगतिः । इतः शुन्ध्यन्ताः (१।६०) पञ्चत्रिंशदुदात्ताः सेट उदात्तेतश्च परस्मैपदिनः । प्रतति तन्, प्रतिता । न गतिहिंसार्थेभ्यश्च ( द्र०१।३।१५) इति व्यति- ' हारे तङ् नास्ति - व्यत्यतति । प्रत्यविचमि ( उ० ३।११७ ) इत्य (४१ - ४३ ) इत्येवं पठ्यते । 'श्रन्थ ग्रन्थ सन्दर्भे' इत्यानुपूर्वीकस्तु चुरादी २० (२२६ ) पठ्यते । १ अत्र कश्चित् पाठो नष्ट इति प्रतिभाति । ये तु 'श्रन्थिग्रन्थिदभिस्वञ्जीनामिति वक्तव्यम्' ( काशिका १२२|६ ) इति पठन्ति तेषां मतेऽरिल्लिट : कित्त्वेऽनुनासिकलोपे एत्वाभ्यासलोपो श्रथुः ग्रेोयुः । ये तु तादृशवचनस्य भाष्ये - ऽनुक्तत्वादप्रामाण्यं मन्यन्ते तेषां मते शश्रन्थः जग्रन्थुः इति रूपम् । २ श्रयं 'कर्मकरादिसनां चान्यत्रात्मनेपदात् ' ( ३।१।८७ वा० ) इत्यस्य 'भारद्वाजीया: पठन्ति णिश्रिश्रन्यि नामात्मनेपदाकर्मकाणाम्' ( ३|१|८६ वा० ) इत्यस्य चार्थतोऽनुवादः । ३. इदं वाक्यं प्रमाणयति यत् 'उदाता अनुदात्तेत:' इत्येवमादीनि वचनानि सूत्र
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy