SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ स्वादिगण: ( १ ) ३५ ८६. श्रोख राखू लाख द्रावृ धातृ शोषणालमर्थयोः । प्रखति । एङि पररूपम् [६ १ ६४ ] प्रोखति । नोखाञ्चकार । उवोखेति भ्रान्तः' । मा भवान् प्रचिखत् । ऋदित्त्वादेवौदित्त्वं नास्ति साह - चर्यात्।।१२१–१२५।। ५ १०. शाख श्लाखु व्याप्तौ । शाखति, प्रशशाखत् । शाखा । शाखोटो' वृक्षः ।। १२६, १२७॥ १० १. उख उखि वख वखि मख मखि नख णख णंखि रख रखि लख लखि इख ईखि वल्ग रगि लगि अगि वगि मगि तगि त्वगि श्रगि लगि इगि रिगि लिगि गत्यर्थाः । प्रखति, प्रोखति । उखा स्थाली । उखिरिदन्तोऽनार्षः, न्यूङ्खा श्रोङ्काराः षोडशे त्याद्यर्थमुन्नीतः । मखति । मखः । मङ्खति । मङ्खो बन्दी । द्विर्नखिर् णोपदेश विकल्पार्थः - प्रनखति, प्रणखति । एखति । इदनुबन्धत्वाद् इङ्खतीत्येके प्रेङ्खति । प्रेङ्खा । वल्गति । वल्गः, वल्गा । रङ्गति । रङ्गः । लङ्गति । लङ्गः खञ्जने पक्षिविशेषेऽयं रूढः । लङ्गिकम्प्योरुपतापशरीरविकारयोः (६।४।२८ वा० ) नलोपाद् विलगितः पशुः । अङ्गम् । श्रङ्गेन लोपश्च १५ ( उ० ४।५० ) इत्यग्निः । श्रङ्गिमदिमन्दिभ्य श्रारन् ( उ० ३।१३४ ) अङ्गारः । ऋतन्यञ्जि ( उ० ४ १२ ) इत्यङ्गुलिः । श्रमेर्गु रिरश्च लो वा ( द्र० उ० १।४५ ) इति व्युत्पत्त्यन्तरेण निरूढादीनां प्रकृतिप्रत्ययौ यथाकथंचित् कल्पनीयौ इति ज्ञाप्यते । वङ्गिर्गतिवैकल्ये रूढः– १. कोऽत्र भ्रान्त इति न ज्ञायते । इजादिगुरुमत्त्वादामा भवितव्यम् । २. 'प्रोखिखत्' पाठा० । श्रयं चापपाठ: । ३. ऋकारौकारयोरित्त्वेऽनच्को धातु: स्यात् । ४ ' शाखोटक: ' पाठा० । २० ५. द्र० काशिका १।२।३४ ।। षोडश न्यूङ्खसंज्ञका प्रकारा आश्वलायनश्रौतसूत्रे (७।११) व्याख्याताः । ते तत्रैव द्रष्टव्याः । कथमुखिरनार्ष इति तु न २५ व्यक्तीकृतं स्वामिना । ६. उणादौ निरूढानामेव शब्दानां स्वरवर्णानुपूविज्ञानार्थं व्युत्पादन मित्याधुनिकानां वैयाकरणानां मतम् । स्वामीदयानन्दसरस्वती तु स्वोणादिकोशव्याख्यायां प्रतिपदं यौगिकार्थं रूढार्थं च प्रदर्शितवान् । तेन तन्मत उणादौ न केवलं निरूढपदानामेव व्युत्पादनम् । नैगमरूढिभवं हि सुसाधु, नंगमा रूढिभवाश्च ३०
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy