SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ ४३ चुरादिगण: ( १० ) ण्यन्तनामपर्यट्टकः । भट्टक्षीरस्वाम्युत्प्रेक्षितधातुवृत्तौ क्षीरतरङ्गिण्यां चुरादिगणः सम्पूर्णः समाप्तः । 1 ३३७ कश्मीरमण्डलभूवं' जयसिंहनामनि विश्वम्भरापरिवृढे दृढदीर्घ दोष्णि । शासत्यमात्यवरसूनुरिमां लिलेख भक्त्या स्वयं द्रविणनानपि धातुपाठम् ॥ १॥ पदार्थजनका क्षीरस्वामिनः क्षीरधेरिव । वृत्तिः प्रसूता रम्येयं नाम्ना क्षीरतरङ्गिणी ॥२॥ विशिष्टः पाठः पुण्यपत्तस्थे भण्डारकर प्राच्यविद्याशोधप्रतिष्ठाने विद्यमानायाः क्षीरतरङ्गिण्या भूर्जपत्रेषु लिखिते हस्तलेखे ( संख्या २८७ / १८७५७६) ग्रन्थसमाप्तावित्थं पाठ उपलभ्यते भट्टक्षीरस्वाम्युत्प्रेक्षितधातुपाठे स्संम्पूर्णः समाप्तः । श्रीगुरुवे नमो नमः । क्षीरतरङ्गिण्यां चुरादिगण ॐ समुच्चितास्त्वाकृतिमच्चुरायः स्मृतैः (स्मृतेः) । एते चुरादयः सम्यगुद्वत्य (?, सम्यगुद्धृत्य ) चित्ता ढोकिता: संचिता ( इं ) त्येकें आकृतितः प्रायेणेति प्राकृतिशत कुपर्यदृकसामान्यं गत्येके वेदेतिहास - पुराणादिलोके वेत्याकाराल्लक्षा ( क्ष्या) दित्यन्यैस्स्मृतेः पूर्वाचार्य १. प्रतिलिपित्तुरिदं पद्यम् । २. 'पदार्थजनका क्षीरस्वामिनः क्षीरवारिधेः । इव प्रसूता पुण्येयं वृत्तिः क्षीरतरङ्गिणी' इति पाठा० । ३. इत प्रारम्यगणान्तं सर्वोऽपि पाठो लेखकप्रमादेन भ्रष्टो वर्तते । अत्र केचन श्लोका व्याख्यायन्ते श्रन्ते च पुंस्त्री नपुं स लिङ्गैर्धात्वर्थनिर्देशैरुदात्तेदनुदात्तेत्स्वरिततां व्यवस्था निदर्शिता ।
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy