Book Title: Agam Suttani Satikam Part 01 Aacharang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
Catalog link: https://jainqq.org/explore/003305/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ आगमसुवाणि (सटीकं) भाग: - १ शल्प नमो नमो निम्मल दंसणरूस संशोधक सम्पादकश्च मनि दीपरत्नसागर Page #2 -------------------------------------------------------------------------- ________________ बालब्रह्मचारी श्री नेमिनाथाय नमः नमो नमो निम्मल दंसणस्स श्री आनंद-क्षमा-ललित सुशील सुधर्मसागर गुरूभ्योनमः आगम सुत्ताणि (सटीक) भाग - १ आचाराङ्गसूत्रम् -: संशोधकः सम्पादकश्चः : मुनि दीपरत्नसागर रविवार २०५६ ४५- आगम सुत्ताणि सटीकं मूल्य रू. ११०००/ 5 आगम श्रुत प्रकाशन संपर्क स्थल :" आगम आराधना केन्द्र " शीतलनाथ सोसायटी विभाग-१, फ्लेट नं १३, ४ थी मंझिल, व्हायसेन्टर, अहमदाबाद (गुजरात) खानपुर, ता. १४/४/२००० चैत्र सुद ११ Page #3 -------------------------------------------------------------------------- ________________ आचारागसूत्रम् आचाराङ्ग सूत्रस्य विषयानुक्रमः मूलाङ्काः-५५२, नियुक्ति गाथाः-३५६ | मूलाङ्कः विषयः | पृष्ठाङ्कः मूलाङ्कः विषयः पृष्ठाङ्कः २५१ । २५६ प्रथमः श्रुतस्कन्धः | ५ | |अध्ययनं-५ लोकसारः २०२ अध्ययनं-१ शस्त्रपरिज्ञा | ५ -१५८ उद्देशकः-१ एकचर्या २०५ १-१३ | उद्देशकः-१ जीवअस्तित्वं | १६ |-१६३ उद्देशकः-२ विरतमुनि २११ -१८ | उद्देशकः-२ पृथ्वीकायः | ३४|-१६८ उद्देशकः-३ अपरिग्रहः २१५ |-३१ | उद्देशकः-३ अप्कायः ४५ -१७२ | उद्देशकः-४ अव्यकतः २२० -३९ | उद्देशकः-४ अग्निकायः । ५५ |-१७८/ उद्देशकः-५ ह्रदोपमः २२७ |-४८ | उद्देशकः-५ वनस्पतिकायः ६२ |-१८५/ उद्देशकः-६ कुमार्गत्यागः २३३ |-५५ | उद्देशकः-६ त्रसकायः ७२ | | अध्ययनं-६ धुतं २३९ -६२ | उद्देशकः-७ वायुकायः | ७९-१९३| उद्देशकः-१ स्वजन विधूननं । २३९ | अध्ययनं-२ लोकविजयः । ८६ -१९७/ उदेशकः २- कर्म विधूननं २४८ -७२ | उद्देशकः-१ स्वजनः | ८७|-२००/ उद्देशकः-३ उपकरण एवं -७७ | उद्देशकः-२ अदृढत्वम् | ११७ शरीर-विधूननं -८३ | उद्देशकः-३ मदनिषेधः | १२/-२०६] उद्देशकः-४ गौरवत्रिक-८७ उद्देशकः-४ भोगासक्ति । १३२ विधूननं -९७ | उद्देशकः-५ लोकनिश्रा | १३६/-२०९/ उद्देशकः-५ उपसर्ग-सन्मान- २६१ -१०८| उद्देशकः-६ अममत्वं १४६ विघूननं अध्ययनं-३ शीतोष्णीयं | १५५0 अध्ययनं-७ विच्छेदः -११४/ उद्देशकः-१ भावसुप्तः १५८/ अध्ययनं-८ विमोक्षं २६६ |-१२४| उद्देशकः-२ दुःखानुभवः | १६५/-२१४ उद्देशकः-१ कुशीलपरित्यागः | २७२ -१३३ उद्देशकः-३ अक्रिया | १७१/-२१९/ उद्देशकः-२ अकल्पनीय- | २७८ |-१३८ उद्देशकः-४ कषायवमनं १७७/ परित्यागः | अध्ययनं-४ सम्यकत्वं | १८१/-२२३| उद्देशकः-३ अङ्गचेष्टाभाषितः | २८१ -१४२ उद्देशकः-१ सम्यक्वादः १८५/-२२८ उद्देशकः-४ वेहासनादिमरणं | २८४ -१४६/ उद्देशकः-२ धर्मप्रवादीपरीक्षणं| १८८-२३० उद्देशकः-५ ग्लानभक्तपरिज्ञा | २८७ -१४९ उद्देशकः-३ निरवद्यतपः । १९५/-२३५ उद्देशकः-६ इंगितमरणं २८९ -१५५/ उद्देशकः-४ संयमप्रतिपादनं | १९९-२३९ उद्देशकः-७ पादपोपगमन वचनं वचनं । मरणं २९३ Page #4 -------------------------------------------------------------------------- ________________ विषयानुक्रमः मूलाङ्कः विषयः | - २६४ | उद्देशकः-८ उत्तममरण विधिः अध्ययनं - ९ उपधानश्रुतं O - २८७ | उद्देशकः - १ चर्याः - ३०३ उद्देशकः - २ शय्याः - ३१७ उद्देशकः - ३ परीषहः - ३३४ | उद्देशकः - ४ रोगातङ्कः द्वितीयः श्रुतस्कन्धः चूडा- 9 अध्ययनं -१ पिण्डैषणा -३९७ ( उद्देशका: १....११) आहारग्रहण विधिः एवं निषेधः, आहारार्थे गमन विधिः, सङ्घडी दोष:, पानकग्रहण विधिः, इत्यादिः भोजनविधिः, अध्ययनं - २ शय्यैषणा O - ४४४) (उद्देशकाः १.... ३) शय्या वसति ग्रहणे निषेधः एवं विधिः संस्तारक प्रतिमा 10 अध्ययनं -३ ईर्ष्या - ४६५ ( उद्देशकाः १.... .3) विहार निषेधः एवं विधिः, वर्षावासः, गमनागमन विधि निषेधश्च, पथिना सह वार्ता विधिः अध्ययनं ४ भाषाजातं - ४६९ उद्देशकः १ वचनविमक्तिः - ४७४ उद्देशकः - २ क्रोधोत्पत्ति वर्जनं 10 अध्ययनं - ५ वस्त्रैषणा - ४८२ उद्देशकः १ वस्त्रग्रहण विधिः gyanmandir@kobatirth.org पृष्ठाङ्कः मूलाङ्कः विषयः पृष्ठाङ्कः २९५ - ४८५ उद्देशक :- २ वस्त्रधारण विधिः ४०८ ३०२ ० अध्ययनं -६ पात्रैषणा ४०९ ३०८ - ४८८ उद्देशकाः १....२ ४१० पात्रस्वरूपं, पात्रग्रहण विधिः निषेधश्च, पात्र पडिमा, ३१३ ३१६ ३१९ ३२५ ३२८|० ३२८-४९६ उद्देशकाः १.....२ ३२८ पात्र प्रमार्जना, पात्र परिग्रहणम् अध्ययनं ७ अवग्रह प्रतिमा अवग्रह आदि याचनाविधिः एवं अवग्रह पडिमा (७) चूडा-२ सप्तसप्तिका --४९७ सप्तैककः-१ 'स्थानं' - ४९८ | सप्तैककः-२ निषीधिकाः - ५०१ सप्तैककः-३ उच्चार प्रश्रवणं ३६७ - ५०४ सप्तैककः-४ शब्दः ३६८-५०५ सप्तैककः - ५ रूपं - ५०७ सप्तैककः-६ परक्रिया - ५०८ सप्तैककः ७ अन्योन्यक्रिया ३८३ चूडा-३ भावना ३८५–५४० भगवन् महावीरस्यच्यवन, जन्म, दीक्षा आदि वर्णनम् पञ्च महाव्रत प्ररूपणा एवं तस्य पञ्चपञ्च भावनायाः निरुपणम् ४१२ ४१३ ४१८ ४१८ ४१९ ४२० ४२३ ४२६ ४२७ ४३० ४३० ४३४ ३९४ ४४४ चूडा-४ विमुक्ति: ३९५-५५२ अनित्यभावना, मुनेः हस्त्यादि ४४५ ३९९ उपमा, अन्तकृत् एवं मोक्षगामी मुनि स्वरुप दर्शनम् ४०२ ४०३ Page #5 -------------------------------------------------------------------------- ________________ ४ आचाराङ्गसूत्रं - सटीकं मूलम् + निर्युक्ति + वृत्तिः आचाराङ्गसूत्रम् Page #6 -------------------------------------------------------------------------- ________________ આર્થિક અનુદાતા, -પ.પૂ. માલવભુષણ તપસ્વી આચાર્યદેવ શ્રી નવરત્નસાગર સૂરીશ્વરજી મ. સા. ની પ્રેરણાથી શ્રી લાલભાઈ દેવચંદ શાહ તરફથી - નકલ એક. | -પ.પૂ. સરળ સ્વભાવી-શ્રીમદ્ ભગવતીસૂત્ર વ્યાખ્યાન પટુ આચાર્યદેવ શ્રી નરદેવસાગરસૂરીશ્વરજી મ. સા. તથા પૂજ્યશ્રીના શિષ્યરત્ન તપસ્વી ગણિવર્યશ્રી ચંદ્રકીર્તિસાગરજી મ. સા.ની પ્રેરણાથી શ્રી પુરુષાદાનીય પાર્શ્વનાથ જે. મૂર્તિ. જૈન સંઘ, દેવકીનંદન સોસાયટી, અમદાવાદ તરફથી નકલ એક. -પ.પૂ. શાસન પ્રભાવક-ક્રિયારાગી આચાર્યદેવશ્રી વિજય ચકચંદ્ર સૂરીશ્વરજી મ. સા.ની પ્રેરણાથી એક સહસ્થ તરફથી નકલ એક. -પ.પૂ. સાહિત્યપ્રેમી મુનિરાજ શ્રી સર્વોદય સાગરજી મ. સા.ની પ્રેરણાથી- “અચલગચ્છાધિપતિ પ.પૂ. આ. ભ. શ્રી ગુણસાગરસૂરીશ્વરજી મ. સા.ના શિષ્યરત્ન પ.પૂ. મુનિરાજ શ્રી ચારિત્રરત્નસાગરજી મ. ની ૧૯મી અઠ્ઠાઇ નિમિત્તે-શ્રી ચારિત્રરત્ન ફા. ચે. ટ્રસ્ટ તરફથી નકલ એક. -પ.પૂ, વૈયાવૃત્યકારિકા સાધ્વી શ્રી મલયાશ્રીજી મ. સા.ના શિષ્યા વ્યવહાર વિચક્ષણા પૂ. સાધ્વી શ્રી હિતજ્ઞાશ્રીજી મ. ની પ્રેરણાથી જૈન | આરાધના મંદિર- “જ્ઞાનખાતા” તરફથી નકલ એક. -પ.પૂ. સૌમ્યમૂર્તિ સાધ્વીશ્રી સૌમ્યગુણાશ્રીજી મ.ની પ્રેરણાથી પ.પૂ. ગુરુમાતા-વાત્સલ્યમૂર્તિ સા. શ્રી રત્નત્રયાશ્રીજી મ. ની પંચમી પુન્યતિથિ નિમિત્તે શ્રીમતી લીલમબેન પ્રાણલાલ પી. દામાણી તરફથી નકલ એક. | -પ.પૂ. સ્વનામધન્યા સા. શ્રી સૌમ્યગુણાશ્રીજી તથા તેઓના શિષ્યા સા. શ્રી સમજ્ઞાશ્રીજીની પ્રેરણાથી-૨૦૫૩ના યશસ્વી ચાતુર્માસ નિમિત્તે શ્રી પાર્શ્વપદ્માવતી જૈન સંઘ, પારૂલનગર, અમદાવાદ તરફથી નકલ બે. | -પ.પૂ. રત્નત્રયારાધકો સાધ્વીશ્રી સમ્યગુણાશ્રીજી તથા તેઓશ્રીના શિષ્યા સા. શ્રી સમજ્ઞાશ્રીજીની પ્રેરણાથી સંવત ૨૦૫૪ના નિર્મળ આરાધનામય ચાતુર્માસની સ્મૃતિમાં-ઘાટલોડિયા (પાવાપુરી) જૈન શ્વે. મૂર્તિ. સંઘ, અમદાવાદ તરફથી નકલ એક. Page #7 -------------------------------------------------------------------------- ________________ -પ.પૂ. સાધ્વી શ્રી રત્નત્રયાશ્રીજી મ.ના પરમ વિનેયા સા. શ્રી સૌમ્યગુણાશ્રીજીની પ્રેરણાથી તેઓના સંસારીભાઈશ્રી ઇન્દ્રવદનભાઈ દામાણીના અનુમોદનીય પુરુષાર્થથી “આગમ દીપ-સંપુટ”ના બદલામાં પ્રાપ્ત રકમમાંથી-નકલ ચાર. -પ.પૂ પ્રશમરસનિમગ્ના સાધ્વીશ્રી પ્રશમશીલાશ્રીજી મ.ની પ્રેરણાથીસમેતશિખર તિર્થોદ્વારિકા પ.પૂ. સાધ્વીશ્રી રંજનશ્રીજી મ. સા.ના શિષ્યા અપ્રતિમ વૈયાવૃત્યકારિકા સા. શ્રી મલયાશ્રીજી તત્ શિષ્યા સા. શ્રી નરેન્દ્રશ્રીજી-તત શિષ્યા સા. શ્રી પ્રગુણાશ્રીજી મ.ના. આત્મશ્રેયાર્થેઅરિહંત ટાવર, જૈન સંઘ, મુંબઇ તરફથી નકલ એક. -પ.પૂ. આગમોદ્ધારક આચાર્યદેવશ્રી ના સમુદાયવર્તી પ.પૂજ્ય વૈયાવૃત્યકારિકા સા. શ્રી મલયાશ્રીજી મ.ના શિષ્યા પૂ.સા. શ્રી કૈવલ્યશ્રીજી મ.ના શિષ્યા પૂ. સા. શ્રી ભવ્યાનંદશ્રીજી મ. સા.ના સુશિષ્યા મિષ્ટભાષી સાધ્વીશ્રી પૂર્ણપ્રજ્ઞાશ્રીજી મ. સા. તથા તેમના વિનિત શિષ્યા સા. શ્રી પૂર્ણદશિતાશ્રીજી તથા સા. પૂર્વનંદીતાશ્રીજીની પ્રેરણાથી-સર્વોદય પાર્શ્વનાથ ચેરીટેબલ ટ્રસ્ટ, મુલુન્ડ મુંબઈ તરફથી નકલ એક. | -પ.પૂ. વૈયાવૃત્યકારિકા સાધ્વીશ્રી મલયાશ્રીજી મ. ના પ્રશિષ્યા સા. શ્રી ભવ્યાનંદશ્રીજીમ.ના સુવિનિતા સા. શ્રી કલ્પપ્રજ્ઞાશ્રીજી તથા કોકીલકંઠી સા. શ્રી કૈરવપ્રજ્ઞાશ્રજી ની પ્રેરણાથી -મેહુલ સોસાયટી, આરાધનાભવન, સુભાષનગર, વડોદરાની બહેનો તરફથી નકલ એક -શ્રી વિશાશ્રીમાળી તપગચ્છજ્ઞાતિ-જ્ઞાનખાતું, જૈન પાઠશાળા, જામનગર તરફથી નકલ બે. -શ્રી મંગળ પારેખનો ખાંચો-જૈન શ્વે. મૂર્તિ. સંઘ, અમદાવાદ. તરફથી ૨૦૫૪ના ચાતુર્માસ નિમિત્તે નકલ બે. - શ્રી આકોટા જૈન સંઘ, વડોદરાની બહેનો તરફથી નકલ એક. -શ્રીમતી નયનાબેન રમેશચંદ્ર શાહ, વડોદરાની પ્રેરણાથી આગમોના સેટના બદલામાં પ્રાપ્ત રકમમાંથી નકલ પાંચ, શેષ સર્વે રકમ “અમારા” આજ પર્યન્ત પ્રકાશનોના બદલામાં પ્રાપ્ત થયેલી છે. maleterson sem Chorary.org Page #8 -------------------------------------------------------------------------- ________________ श्रुतस्कन्ध :- १, अध्ययनं - १, उपोद्घात : 11911 (मूलम् + श्री भद्रबाहुस्वामी कृत् निर्युक्तिः एवं श्री शिलाङ्काचार्य रचित वृत्तिः युक्तं ) 5 प्रथमम् श्रुतस्कन्धम् फ अध्ययनं -१ शस्त्र परिज्ञा ॐ नमः सर्वज्ञाय ॥ जयति समस्तवस्तुपर्यायविचारापास्ततीर्थिकं, विहितैकैकतीर्थनयवादसमूहवशाप्रतिष्ठितम् बहुविधभङ्गिसिद्धिसद्धान्तविधूनिमलमलीमसं, तीर्थमनादिनिधनगतमनुपममादिनतं जिनेश्वरैः आचारशास्त्रं सुविनिश्चितं यथा, जगाद वीरो जगते हिताय यः तथैव किञ्चिद्गदतः स एव मे, पुनातु धीमान् विनयार्पिता गिरः शस्त्रपरिज्ञाविवरणमतिबहुगहनं च गन्धहस्तिकृतम् 11311 तस्मात् सुखबोधार्थं गृह्णाम्यहमञ्जसा सारम् इह हि रागद्वेषमोहाद्यभिभूतेन सर्वेणापि संसारिजन्तुना शारीरमानसानेकातिकटुकदुःखोपनिपातपीडितेन तदपनयनाय हेयोपादेयपदार्थपरिज्ञाने यत्नो विधेयः, स च न विशिष्टविवेकमृते, विशिष्टविवेकश्चन प्राप्ताशेषातिशयकलापाप्तोपदेशमन्तरेण, आप्तश्च रागद्वेषमोहादीनां दोषाणामात्यन्तिकप्रक्षयात्, सचार्हत एव, अतः प्रारभ्यतेऽर्हद्वचनानुयोगः, सच चतुर्घा, तद्यथा - धर्मकथानुयोगो गणितानुयोगो द्रव्यानुयोगश्चरणकरणानुयोगश्चेति, तत्र धर्मकथानुयोग उत्तराध्ययनादिकः, गणितानुयोगः सूर्यप्रज्ञप्तयादिकः, द्रव्यनुयोगः पूर्व्वाणि सम्मत्यादिकश्च, चरणकरणानुयोगश्चाचारादिकः, स च प्रधानतमः, शेषाणां तदर्थत्वात्, तदुक्तम्चरणपडिवत्तिहेतुं जेणियरे तिण्णि अनुओग "त्ति, तथा“चरणपडिवित्तिहेउं घम्मकहाकालदिक्खमादीया ॥२॥ 11911 नमो नमो निम्मल दंसणस्त पंचम गणधर श्री सुधर्मास्वामिने नमः १ आचाराङ्ग सूत्रम् स टी कं प्रथमं अङ्ग सूत्रम् दविए दंसणसोही दंसणसद्धस्स चरणं तु" गणधरैरप्यत एव तस्यैवादौ प्रणयनमकारि, अतस्तत्प्रतिपादकस्याचाराङ्गस्यानुयोगः समारभ्यते, स च परमपदप्राप्तिहेतुत्वात्सविघ्नः, तदुक्तम् 119 11 " श्रेयांसि बहुविघ्नानि भवन्ति महतामपि अश्रेयसि प्रवृत्तानां कापि यान्ति विनायकाः" Page #9 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् १/-/9/-/ तस्मादशेषप्रत्यहोपशमनाय मङ्गलमभिधेयं, तच्चादिमध्यावसानभेदात्रिधा, तत्रादि-मङ्गलं 'सुयं मे आउसंतेणं भगवया एवमक्खाय'मित्यादि, अत्रच भगवद्वचनानुवादो मङ्गलम्, अथवा श्रुतमितिश्रुतज्ञानं, तच्च नन्द्यन्तः पातित्वान्मङ्गलमिति, एतच्चाविनेनाभिल-षितशास्त्रार्थपारगमनकारणं, मध्यमङ्गलं लोकसाराध्ययनपञ्चमोद्देशकसूत्र से जहा केविहरएपडिपुण्णेचिट्ठइ समंसि भोम्मे उवसन्तरए सारक्खमाणे'इत्यादि, अत्र च ह्रदगुणैराचार्य गुणोत्कीर्तनम्, आचार्यश्च पञ्चनमस्कारान्तःपातित्वान्मङ्गलमिति, एतच्चाभिलषितशास्त्रार्थस्थिरीकरणार्थम्, अवसानमङ्गलं नवमाध्ययनेऽवसानसूत्रम् अभिनिव्वुडेअमाईआवकहाएभगवंसमियासी' अत्राभिनिवृतग्रहणं संसारमहातरुकन्दोच्छेद्यऽविप्रतिपत्त्या ध्यानकारित्वान्मङ्गलमिति, एतच्च शिष्यप्रशिष्यसन्तानाव्यवच्छेदार्थमिति, अध्ययनगतसूत्रमङ्गलत्वप्रतिपादेनैनैवाध्ययनानामपि मगलत्वमुक्तमेवेति न प्रतन्यते, सर्वमेव वा शास्त्रं मङ्गं, ज्ञानरूपत्वात् ज्ञानस्य च निर्जरार्थत्वात्, निर्जरार्थत्वेन च तस्याविप्रतिपत्तिः, यदुक्तम्॥१॥ “जं अन्नाणी कम्मंखवेइ बहुयाहिं वासकोडीहिं तंनाणी तिहिं गुत्तो खवेइ उस्सासमित्तेणं" मङ्गलशब्दनिरुक्तंचमांगालयत्यपनयति भवादितिमङ्गलं, मा भूद्गलो विघ्नोगालोवा नाशः शास्त्रस्येति मङ्गलमित्यादि, शेषं त्वाक्षेपपरिहारदिकमन्यतोऽवसेयमिति। साम्प्रतमाचारानुयोगः प्रारभ्यते -आचारस्यानुयोगः-अर्थकथनमाचारानुयोगः, सूत्रादनु-पश्चादर्थस्य योगोऽनुयोगः, सूत्राध्ययनात्पश्चादर्थकथनमिति भावना, अणोर्वा लघीयसः सूत्रस्य महताऽर्थेन योगोऽनुयोगः, सचामीभिर्दारैरनुगन्तव्यः, तद्यथा॥१॥ निक्खेवेगट्टनिरुत्तिविहिपवित्तीय केण वा कस्स तद्दारभेयलक्खण तदरिहपरिसा स सुत्तत्थो तत्र निक्षेपो-नामादिः सप्तधा, नामस्थापने क्षुण्णे, द्रव्यानुयोगो द्वेधा-आगमतो नोआ गमतश्च, तत्रागमतो ज्ञाता तत्र चानुपयुक्तो, नोआगमतो ज्ञशरीरभव्यशरीरतद्व्यतिरिक्तोऽनेकधा, द्रव्येण-सेटिकादना द्रव्यस्य-आत्मपरमाण्वादेर्द्रव्येनिषद्यादौ वा अनुयोगो द्रव्यानुयोगः, क्षेत्रानुयोगः क्षेत्रेण क्षेत्रस्य क्षेत्रे वाऽनुयोगः क्षेत्रानुयोगः, एवं कालेन कालस्य काले वाऽनुयोगः कालानुयोगः, वचनानुयोग एकवचनादिना, भावानुयोगी द्वेधा आगमतो नोआगमतश्च, तत्रागमतो ज्ञातोपयुक्तो, नोआगमतस्तु औपशमिकादिभावैः, तेषां चानु योगोऽर्थकथनं भावानुयोगः, शेषमावश्यकानुसारेण ज्ञेयं, केवलमिहानुयोगस्य प्रस्तुतत्वात्तस्य चाचार्याधीनत्वात् केनेतिद्वारंविव्रियते, तथोपक्रमादीनिचद्वाराणिप्रचुरतरोपयोगित्वात्प्रदर्श्यन्ते, तत्र केनेति कथम्भूतेन ? यथाभूतेन च सूरिणा व्याख्या कर्तव्या तथा प्रदर्श्यते ॥१॥ "देसकुलजाइरूवी संघयणी धिइजुओ अणासंसी अविकत्थणो अमाई थिरपरिवाडी गहियवक्को" ॥२॥ जियपरिसो जियनिद्दो मज्झत्यो देसकालभावन्नू आसन्नलद्धपइभो नानाविहदेसभासण्णू ॥३॥ पंचविहे आयारे जुत्तो सुत्तत्थतदुभयविहिन्नू आहरणहेउकारनणयनिउणो गाहणाकुसलो Page #10 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं-१, उपोद्घात : ॥४॥ ससमयपरसमयविऊ गंभीरो दित्तिमं सिवो सोमो गुणसयकलिओ जुत्तो पवयणसारं परिकहेउ आर्यदेशोद्भूतः सुखावबोधवचनो भवतीत्यतो देशग्रहणं, पैतृकं कुलमिक्ष्वाक्वादि ज्ञातकुलश्च यथोत्क्षिप्तभारवहनेन श्राम्यतीति, मातृकी, जातिस्तत्संपन्नो विनयादिगुणवान्, भवति, 'यत्राकृतिस्तत्रगुणावसन्ती'तिरूपग्रहणं, संहननधृतियुतोव्याख्यानादिषुन खेदमेति, अनाशंसी श्रोतृभ्यो नवस्त्राद्याकाङ्क्षति, अविकत्थनोहितमितभाषी, अमायी सर्वत्र विश्वास्यः, स्थिरपरिपाटिः परिचितग्रन्थस्य सूत्रार्थगलनासंभवात्, ग्राह्यवाक्यः सर्वत्रास्खलिताज्ञः, जितपर्षद् ाजादिसदसि न क्षोभमुपयाति, जितनिद्रोऽप्रमत्तत्वान्निद्राप्रमादिनः शिष्यान् सुखेनैव प्रबोधयति, मध्यस्थः शिष्येषुसमचित्तोभवति, देशकालभावज्ञः सुखेनैव गुणवद्देशादौ विहरिष्यति, आसन्नलब्धप्रतिभो द्राक् परवाद्युत्तरदानसमर्थो भवति, नानाविधदेशभाषाविधिज्ञस्य नानाविधदेशजाः शिष्याः व्याख्यानंसुखभवभोत्स्यन्ते, ज्ञानाद्याचारपञ्चकयुक्तः श्रद्धेयवचनोभवति, सूत्रार्थतदुभयविधिज्ञ उत्सर्गापवादप्रपञ्चंयथावद्द्वापयिष्यति, हेतूदाहरण-निमित्तनयप्रपञ्चज्ञःअनाकुलो हेत्वादीनाचष्टे, ग्राहणाकुशलोबह्वीभिर्युक्तिभिः शिष्यान्बोधयति, स्वसमयपरसमयज्ञः सुखेनैवतत्स्थापनोच्छेदी करिष्यति, गम्भीरः खेदसहः, दीप्तिमान् पराधृष्यः, शिवहेतुत्वात् शिवः, तदधिष्ठितदेशे मा-धुपशमनातु, सौम्यःसर्वजननयनमनोरमणीयः,गुणशतकलितः प्रश्रयादिगुणोपेतः, एवंविधः सूरिः प्रवचनानुयोगे योग्यो भवति । तस्य चानुयोगस्य महापुरस्येव चत्वार्यनुयोगद्वाराणि-व्याख्याङ्गानि भवन्ति, तद्यथा - उपक्रमो निक्षेपोऽनुगमो नयः, तत्रोपक्रमणमुपक्रमः उपक्रम्यतेऽनेनास्मादस्मिन्निति वोपक्रमः :-व्याचिख्यासितशास्त्रस्य समीपानयनमित्यर्थः, सच शास्त्रीयलौकिकभेदा द्विधा, तत्र शास्त्रीयः आनुपूर्वी नाम प्रमाणं वक्त्व्यताऽर्थाधिकारः समवतारश्चेति षोढा, लौकिको नाम स्थापनाद्रव्यक्षेत्रकालभावभेदात्षोद्वैव । निक्षेपणमननेस्मादिस्मिन्निति वा निक्षेपः, उपक्रमानीतस्य व्याचिख्यासितशास्त्रस्य नामादिन्यसनमित्यर्थः, स च त्रिविधः, तद्यथा - ओघनिष्पन्नो नामनिष्पन्नः सूत्रालापकनिष्पन्नश्च, तत्रौघनिष्पन्नोऽङ्गाध्ययनादिसामान्यभि-धानन्यासः, नामनिष्पन्न आचारशस्त्रपरिज्ञादि-विशेषाभिधाननामादिन्यासः, सूत्रालापक- निष्पन्नश्च सूत्रालापकानां नामादिन्यसनमिति। अनुगमनमनेनास्माद स्मिन्निति वाऽनुगमः, अर्थकथनमित्यर्थः, सच द्विधानियुक्त्यनुगमः सूत्रानुगमश्चेति, तत्र निर्युक्त्यगमस्त्रिविधः, तद्यथा-निक्षेपनियुक्त्यनुगमः उपोद्घातनिर्युक्त्यनुगमः सूत्रस्पर्शिकनियुक्त्यनुगमश्चेति, तत्र निक्षेपनियुक्त्यनुगमो निक्षेप एव सामान्यविशेषाभिधानयोरोघनिष्पन्ननामनिष्पन्नाभ्यां निक्षेपाम्यामनुगतः सूत्रापेक्षया वक्ष्यमाणलक्षणश्चेति, उपोद्घात निर्युक्तयनुगमश्चाम्यां द्वारगाथाम्यामनुगन्तव्यः, तद्यथा॥१॥ 'उद्देसे निद्देसे य निग्गमे खेत्तकालपुरिसे य कारणपच्चयलक्खण नए समोयारणाऽनुमए ॥२॥ किं कतिविहं कस्स कहिं केसु कहं केच्चिरं हवइ कालं कइ संतरमविरहियं भवागरिस फासणनिरुत्ती" सूत्रस्पर्शिकनियुक्तयनुगमः सूत्रावयवानां नयैः साक्षेपपरिहारमर्थकथनं, सच सूत्रेसति Page #11 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् १/-19/-/[नि. १] भवति, सूत्रंचसूत्रानुगमे, सच सूत्रोच्चारणरूपः पदच्छेदूपश्चेति।अनन्तधर्माध्यासितंवस्त्वेकेनैव धर्मेण नयन्तिपरिच्छिन्दन्तीति ज्ञानविशेषा नयाः, ते च नैगमादयः सप्तेति । साम्प्रतमाचाराङ्गस्योपक्रमादीनामनुयोगद्वाराणां यथायोगकिञ्चिद्विभणिषुरशेषप्रत्यूहोपशमनाय मङ्गलार्थं प्रेक्षापूर्वकारिणां च प्रवृत्त्यर्थं सम्बन्धाभिधेयप्रयोजनप्रतिपादिकां नियुक्तिकारो गाथामाह - नि. [१] वंदित्तु सव्वसिद्धे जिणे अ अनुओगदायए सब्वे । आयारस्स भगवओ निजृत्तिं कित्तइस्सामि वृ. तत्र वन्दित्वा सर्वसिद्धान् जिनांश्चेति मङ्गलवचनम्, अनुयोगदायकानित्येतच्च सम्बन्धवचनमपि, आचारस्येत्यभिधेयवचनं, नियुक्ति करिष्ये इतिप्रयोजनकथनमितितात्पर्यार्थः, अवयवार्थस्तु वन्दित्वे ति वदिअभिवादनस्तुत्यो रित्यर्थद्वयाभिधायी धातुः, तत्राभिवादनं कायेन स्तुतिर्वाचा,अनयोश्चमनःपूर्वकत्वात्करणत्रयेणापिनमस्कारआवेदितो भवति, सितंभातमेषामिति सिद्धाः-प्रक्षीणाशेषकर्माणः, सर्वेचते सिद्धाश्च सर्वसिद्धाः, सर्वग्रहणं तीर्थातीर्थानन्तरपरम्परादिसिद्धप्रतिपादक, तान्वन्दित्वेति सम्बन्धः सर्वत्रयोज्यः, रागद्वेषजितोजिनाः-तीर्थकृतस्तानपि सर्वान् अतीतानागतवर्तमानसर्वक्षेत्रगतानिति, अनुयोगदायिनः-सुधर्मस्वामिप्रभृतयो यावदस्य भगवतो नियुक्तिकारस्य भद्रबाहुस्वामिनश्चतुर्दशपूर्वधरस्याचार्योऽतस्तान् सर्वानिति, अनेन चाम्नायकथनेन स्वमनीषिकाव्युदासः कृतो भवति, ‘वन्दित्वे'ति क्त्वाप्रत्ययस्योत्तरक्रियासव्यपेक्षत्वादुत्तर क्रि यामाह-'आचारस्य' यथार्थनाम्नः भगवत' इति अर्थधर्मप्रयत्नगुणभाजस्तस्यैवंविधस्य, निश्चयेनार्थप्रतिपादिका युक्तिर्नियुक्तिस्तां 'कीर्तयिष्ये' अभिधास्ये इतिअन्तस्तत्त्वेन निष्पन्नां नियुक्ति बहिस्तत्त्वेन प्रकाशयिष्यामीत्यर्थः॥ यथाप्रतिज्ञातमेव बिभणिषुर्निक्षेपार्हाणि पदानि तावत् सुहृद्भूत्वाऽऽचार्यः संपिण्ड्य कथयतिनि. [२] आयार अंग सुयखंध बंभ चरणे तहेव सत्थे य । __ परिणाए संणाए निक्खेवो तह दिसाणंच वृ.आचार अङ्गश्रुतस्कन्धब्रह्मचरणशस्त्रपरिज्ञासंज्ञादिशामित्येतेषां निक्षेपः कर्त्तव्य इति तत्राचारब्रह्मचरणशस्त्रपरिज्ञाशब्दानामनिष्पन्ने निक्षेपेद्रष्टव्याः,अङ्गश्रुतस्कन्धशब्दाओघनिष्पन्ने, संज्ञादिक्शब्दौ सूत्रालापकनिष्पन्ने निक्षेपे द्रष्टव्याविति ॥ एतेषां मध्ये कस्य कतिविधो निक्षेप इत्यत आह - नि. [३] चरणदिसावजाणं निक्खेवो चउक्क ओय नायव्यो । चरणंभि छव्विहो खलु सत्तविहो होइ उ दिसाणं वृ.चरणदिग्वर्जानांचतुर्विधो निक्षेपः, चरणस्य षड्विधः, दिक्शब्दस्य सप्तविधो निक्षेपः, अत्र च क्षेत्रकालादिकं यथासम्भवमायोज्यम् ।। नामादिचतुष्टयं सर्वव्यापीति दर्शयितुमाहनि. [४] जत्थ यजं जाणिज्जा निक्खेवं निक्खिवे निरवसेसं । जत्थविय न जाणिज्जा चउक्क यं निक्खिवे तत्थ वृ. 'यत्र' चरणदिक्शब्दादौ यंनिक्षेप-क्षेत्रकलादिकंजानीयात्तं तत्र निरवशेषं निक्षिपेद्, यत्र तु निरवशेषं न जानीयादाचाराङ्गादौ तत्रापिनामस्थापनाद्रव्यभावचतुष्कात्मकं निक्षेपं निक्षिपेदित्युपदेश इति गाथार्थः॥ Page #12 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-१, उपोद्घातः -प्रदेशान्तरप्रसिद्धस्यार्थस्य लाघवमिच्छता नियुक्तिकारेण गाथाऽम्यधायिनि. [५] आयारे अंगंमि य पुव्वुद्दिट्ठो चउक्कनिक्खेवो। नवरंपुण नाणत्तं भावायारंमितं वोच्छं - वृ. क्षुल्लिकाचारकथायामाचारस्यपूर्वोद्दिष्टो निक्षेपः अङ्गस्यतुचतुरङ्गाध्ययनइति, यश्चात्र विशेषः सोऽमिधीयते-'भावाचारविषय' इति ।। यथाप्रतिज्ञातमाह - नि. [६] तस्सेगट्ठ पवत्तण पढमंग गणी तहेव परिमाणे। समोयारे सारो य सत्तहि दारेहि नाणत्तं वृ. 'तस्य' भावाचारस्यएकार्थाभिधायिनोवाच्याः, तथा केनप्रकारेण प्रवृत्तिः-प्रवर्तनमाचारस्याभूत् तच्चवाच्यं, तथाप्रथमाङ्गताच वाच्या, तथा गणी-आचार्यस्तस्य कतिविधंस्थानमिदमिति च वाच्यं, तथा 'परिमाणम्' इयत्ता वाच्या, तथा किं क्व समवतरतीत्येतच्च वाच्यं, तथा सारश्च वाच्यः, इत्येभिरैः पूर्वस्माद्भावाचारादस्य भेदो-नानात्वमिति पिण्डार्थः ॥ -अवयवार्थं तु नियुक्तिकृदेवाभिधातुमाह - नि. [७] आयारो आचालो आगालो आगरोय आसासो। आयरिसो अंगति य आइण्णाऽऽजाइ आमोक्खा वृ. आचर्यते आसेव्यत इत्याचारः, स च नामादिचतुर्द्धा, तत्र ज्ञशरीरभव्यशरीरतद् व्यतिरिक्तो द्रव्याचारोऽनया गाथयाऽनुसतव्यः॥१॥ “नामनधोयणवासणसिक्खावणसुकरणाविरोहीणि दव्वाणि जाणि लोए दव्वायारं वियाणाहि" भावाचारो द्विधा-लौकिको लोकोत्तरश्च, तत्र लौकिकः पाषण्डिकादयः पञ्चरात्रादिकं यत् कुर्वन्ति स विज्ञेयो, लोकोत्तरस्तु पञ्चधा ज्ञानादिकः, तत्रज्ञानाचारोऽष्टधा, तद्यथा 'काले विणए बहुमाणे उवहाणे तहा अनिण्हवणे वंजणअत्थतदुभए अट्टविहो नाणमायारो' __-दर्शनाचारोऽप्यष्टधैव, तद्यथा-- ॥२॥ 'निस्संकियनिक्कंखिय निव्वितिगिच्छा अमूढदिट्ठीय उववूहथिरीकरणे वच्छल्लपभावणे अट्ठ' ___ -चारित्राचारोऽप्यष्टधैव॥३॥ 'तिन्नेव य गुत्तीओ पंच समिइओ अट्ठ मिलियाओ पवयणमाईउ इमा तासु ठिओ चरणसंपन्नो' -तप आचारो द्वादशधा, तद्यथा॥४॥ अनसनमूणोयरिया वित्तीसंखेवणं रसच्चाओ कायकिलेसो संलीणयाय बज्झो तवो होइ पायच्छित्तं विणओ वेयावच्चं तहेव सज्झाओ झाणं उस्सग्गोविय अभितरओ तवो होइ -वीर्याचारस्त्वनेकधा ॥१॥ Page #13 -------------------------------------------------------------------------- ________________ १० आचाराङ्ग सूत्रम् १/-/१/-/- [नि. ७] ॥६॥ 'अणिगूहियबलविरिओ परक्कमइ जो जहुत्तमाउत्तो जुंज य जहाथामं नायव्वो वीरियायारो' तत्र एष पञ्चविध आचारः, एतत्प्रतिपादकश्चायमेव ग्रन्थविशेषो भावाचारः, एवं सर्वत्र योज्यम् । इदानी माचालः, आचाल्यतेडनेनातिनिविडं कर्मादीत्याचालः, सोऽपि चतुर्धा, व्यतिरिक्तो वायुः, भावाचालस्त्वयमेव ज्ञानादिः पञ्चधा । इदानीमागालः, आगालानमागालः समप्रदेशावस्तानं, सोऽपि चतुर्धा, व्यतिरिक्त उदकादेर्निम्नप्रदेशावस्थानं, भावागालो ज्ञानादिक एव तस्यात्मनि रागादिरहितेऽवस्थानमितिकृत्वा । इदानीमाकरः आगत्य तस्मिन् कुर्वन्तीत्याकरः, नामादिः, तत्र व्यतिरिक्तो रजतादिः, भावाकरोऽयमेव ज्ञानादिः, तत्प्रतिपादकश्चायमेव ग्रन्थो, निर्जरादिरत्नानामत्र लाभात् । इदानीमाश्वासः, आश्वासन्त्यस्मिन्नित्याश्चासो नामादिः, व्यतिरिक्तोयानपात्रद्वीपादिः, भावाश्वासो ज्ञानादिरेव । इदानीमादर्शः, आद्दश्यते अस्मिन्नित्यादर्शो नामादिः, व्यतिरिक्तोदर्पणः, भावादर्श उक्त एव, यतोऽस्मिन्नितिकर्त्तव्यता दृश्यते । इदानीमङ्गम्, अज्यते व्यक्तीक्रियते अस्मिन्नित्यङ्गं, नामाद्येव, तत्र व्यतिरिक्तं शिरोबाह्लादि, भावाङ्गमयमेवाचारः इदानीमाचीर्णम् - आसेवितं तच्च नामादिषोढा, तत्र व्यतिरिक्तं द्रव्याचीर्णं सिंहादेस्तृणादिपरिहारेण पिशितभक्षणं, क्षेत्राचीर्णं वाल्हीकेषु सक्तवः कोङ्कणेषु पेया, कालीचीर्णं त्विदं - सरसो चंदणपंको अग्घइ सरसा य गंधकासाई पाडलिसिरीसमल्लिय पियाइँ काले निदाहं मि 11911 भावाचीर्णं तु ज्ञानादिपञ्चकं, तत्प्रतिपादकश्चाचा रग्रन्थः । इदानीमाजातिः, आजायन्ते तस्यामित्याजातिः, साऽपि चतुर्द्धा, व्यतिरिक्ता मनुष्यादिजातिः, भावाजातिस्तु ज्ञाना द्याचारप्रसूतिरयमेव ग्रन्थ इति । इदानीमामोक्षः, आमुच्यन्तेऽस्मिन्नित्यामोक्षणं वाऽऽमोक्षो, नामादिः, तत्र व्यतिरिक्तो निगडादेः, भावामोक्षः कर्माष्टकोद्वेष्टनम शेषमेतत्साधकश्चायमेवाचार इति । एते किञ्चिद्विशेषादेकमेवार्थं विशिषन्तः प्रवर्त्तन्त इत्येकार्थिकाः शक्र पुरन्दरादिवत्, एकार्थाभिधायिनां च छन्दश्चितिबन्धानुलोम्यादिप्रतिपत्त्यर्थमुद्रघट्टनम्, उक्तं चसव्वेसिं आयारो तित्थस्स पवत्तणे पढमयाए । नि. [८] सेसाई अंगाई एक्कारस आणुपुव्वीए वृ. सर्वेषां तीर्थङ्कराणां तीर्थप्रवर्त्तनादावाचारार्थः प्रथमतयाऽभवद्भवति भविष्यति च, ततः शेषाङ्गार्थ इति, गणधरा अप्यनयैवानुपूर्व्या सूत्रतया ग्रथ्नन्तीति नि. [९] वृ. अयमाचारो द्वादशानामप्यङ्गानां प्रथममङ्गमित्यनूद्य कारणमाह - यतोऽत्र मोक्षोपायः-चरणकरणं प्रतिपाद्यते, एष च प्रवचनस्य सारः प्रधानमोक्षहेतुप्रतिपादनाद्, अत्र च स्थितस्य शेषाङ्गाध्ययनयोग्यत्वाद् अस्य प्रथमतयोपन्यास इति ।। इदानीं गणिद्वारं, साधुवर्गो गुणगणो वा गणः सोऽस्यास्तीति गणी आचारायत्तं च गणित्वमिति प्रदर्शयन्नाह - नि. [१०] - इदानीं प्रथमत्वे हेतुमाह - आयारो अंगाणं पढमं अंगं दुवालसण्हंपि । इत्थ य मोक्खोवाओ एस य सारो पवयणस्स आयारम्मि अहीए जं नाओ होइ समणधम्मो उ । तम्हा आयारधरो भण्णइ पढमं गणिट्ठाणं Page #14 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - १, उपोद्घातः ११ वृ. यस्मादाचाराध्ययनात् क्षान्त्यादिकश्चरणकरणात्मको वा श्रमणधर्म्मः परिज्ञातो भवति, तस्मात्सर्वेषां गणित्वकारणानामाचारधरत्वं प्रथमम् आद्यं प्रधानं वा गणिस्थानमिति इदानीं परिमाणं-किं पुनरस्याध्ययनतः पदतश्च परिमाणमित्यत आहनि. [११] नवबंभचेरमइओ अट्ठारसपयसहस्सिओ वेओ । हवइ यस पंचचूलो बहुबहुतरओ पयग्गेणं वृ. तत्राध्ययनतो नवब्रह्मचर्य्याभिधानाध्ययनात्मकोऽयं पदतोऽष्टादशपदसहात्मको, 'वेद' इति विदन्त्यस्माद्धेयोपादेयपदार्थानिति वेदः- क्षायोपशमिकभाववर्त्ययमाचारइति । सह पञ्च भिचूडाभिर्वर्त्तत इति सपञ्चचूडश्च भवति, उक्तशेषानुवादिनी चूडा, तत्र प्रथमा 'पिंडेसण सेजिरियाभासज्जाया य वत्थपाएसा उग्गहपडिमत्ति' सप्ताध्ययनात्मिका, द्वितीया सत्तसत्तिक्कया, तृतीया भावना, चतुर्थी विमुक्तिः, पञ्चमी निशीथाध्ययनं, 'बहुबहुरओ पदग्गेणं' ति तत्र चतुश्चूलिकात्मकद्वितीयश्रुतस्कन्धप्रक्षेपाद्बहुः, निशीथाख्यपञ्चमचूलिकाप्रक्षेपाद्बहुतरोऽनन्तगमपर्यायात्माकतया बहुतमश्च पदाग्रेण - पदपरिमाणेन भवतीति इदानीमुपक्रमान्तर्गतं समवतारद्वारं, तत्रैताश्चूडा नवसु ब्रह्मचर्याध्ययनेष्ववतरन्तीति दर्शयितुमाह - नि. [१२] नि. [१३] आयारग्गाणत्थो बंभघेरेसु सो समोयरइ । सोऽवि य सत्यपरिण्णाएपिंडिअत्थो समोयरइ सत्यपरिण्णाअत्थो छस्सुवि कासु सो समोयरइ । छज्जीवणियाअत्थो पंचसुवि वएस ओयरइ पंच य महव्वयाइं समोयरंते च सव्वदव्वेसुं । सव्वेसिं पजवाणं अनंतभागम्मि ओयरइ नि. [१४] वृ. उत्तानार्थाः, नवरम् 'आचाराग्राणि' चूलिकाः द्रव्याणि-धर्मास्तिकायादीनि पर्याया अगुरुलघ्वादयः तेषामनन्तभागे व्रतानामवतार इति नि. [१५] -कथं पुनर्महाव्रतानां सर्वद्रव्येष्ववतार इति ?, तदाह'छज्जीवणिया पढमे बीए चरिमे य सव्वदव्वाइं । सेसा महव्वया खलु तदेक्क देसेण दव्वाणं 'छज्जीवणिया' इत्यादिस्पष्टा । कथं पुनर्महाव्रतानां सर्वद्रव्येष्ववतारो न सर्वपर्यायाष्विति उच्यते, येनाभिप्रायेण चोदितवांस्तमाविष्कर्तुमाह 11911 ॥२॥ ॥३॥ Ple · ननु सव्वणभपएसाणंतगुणं पढमसंजमट्ठाणं छव्विहपरिवुड्ढीए छट्टाणासंखया सेढी अन्ने के पजाया ? जेणुवत्ता चरित्तविसयम्मि तत्तोऽतगुणा जेसिं तमणंकभागम्मि केवलगम्मत्त ते मई ते य के तदब्भहिया ? एवंपि होज तुल्ला नाणंतगुणत्तणं जुत्तं Page #15 -------------------------------------------------------------------------- ________________ १२ आचाराङ्ग सूत्रम् 9/19/-1-[नि.१५] ॥४॥ सेढीसुनाणदसणपज्जाया तेण तप्पमाणेसा इह पुण चरित्तमेत्तोवओगियो तेण ते थोवा वृ.अयमासामर्थोलेशतः-नन्वित्यसूयायां, संयमस्थानान्यसंख्यातानितावद्भवन्ति, तेषां यज्जधन्यं तदविभागपलिच्छेदेन बुध्धा खण्ड्यमानं पर्यायैरनन्ताविभागपलिच्छेदात्मकं भवति, तच्च पर्यायसंख्यया निर्दिष्टं सर्वाकाशप्रदेशसंख्याया अनन्तगुणं, सर्वनमःप्रदेशवर्गीकृतप्रमाणमित्यर्थः, ततो द्वितीयादिस्थानैरसंख्यातगच्छगतैरनन्तभागादिकया वृध्या षट्स्थानकानामसंख्येयस्थानगता श्रेणिर्भवति, एवं चैकमपि स्थानं सर्वपर्यायान्वितं न शक्यते परिच्छेत्तुं, किं पुनः सर्वाण्यपीत्यतः केऽन्ये पर्यायाः? येषामनन्तभागेव्रतानिवर्तेरनिति।स्यान्मतिः,अन्ये केवलगम्या इति, इदमक्तं भवति-केवलगम्याप्रज्ञापनीय- पय्यार्याणामपि तत्र प्रक्षेपाबहुत्वम्, एवमपि ज्ञानेज्ञेययोस्तुल्यत्वात्तुल्या एव नानन्तगुणा ति । अत्राचार्य आह-याऽसौ संयमस्थानश्रेणिनिरूपितासा सर्वाचारित्रपय्यार्येनिदर्शन-पर्यायसहितैः परिपूर्णा तप्रमाणासर्वकाशप्रदेशानन्तगुणा, इह पुनश्चारित्रमात्रोपयोगि-त्वात्पर्यायानन्तभागवृत्तित्वमित्यदोषः। -इदानींसारद्वारं, कः कस्य सार इत्याहनि. [१६] अंगाणं किं सारो? आयारो तस्स हवइ किं सारो? । ___ अनुओगत्थो सारो तस्सवियपरूवणा सारो वृ. स्पष्टा, केवलमनुयोगार्थो-व्याख्यानभूतोऽर्थस्तस्य प्ररूपणा-यथास्वं विनियोग इति। अन्यच्च नि. [१७] सारोपरूवणाए चरण तस्सविय होइ निव्वाणं । निव्वाणस्स उ सारो अव्वाबाहं जिणा बिंति वृ. स्पष्टैव।इदानीं श्रुतस्कन्धपदयो मादिनिक्षेपादिकंपूर्ववद्विधेयं, भावेनचेहाधिकारः, भावश्रुतस्कन्धश्च ब्रह्मचर्यात्मक इत्यतो ब्रह्मचरणशब्दौ निक्षेप्तव्यावित्याहनि. [१८] बंभम्मी य चउक्कं ठवणाए होइ बंभणुप्पत्ती। __सत्तण्हं वण्णाणं नवण्ह वण्णंतराणंच वृ. तत्रब्रह्मनामादिचतुर्द्धा, तत्रनामब्रह्म ब्रह्मेत्यभिधानम्, असद्भावस्थापना अक्षादौ सद्भावस्थापनाप्रतिविशिष्टयज्ञोपवीताद्याकृतिमृलेप्यादौद्रव्ये,अथवा स्थापनायांव्याख्यायमानायं ब्राह्मणोत्पत्तिर्वक्तव्या, तत्प्रसङ्गेनचसप्तानां वर्णानां नवानांचवर्णान्तराणामुत्पत्तिभणनीयेति। यथाप्रतिज्ञातमाहनि. [१९] एका मणुस्सजाई रज्जुप्पत्तीइ दो कया उसभे। तिण्णेव सिप्पवणिए सावगधम्मम्मि चत्तारि वृ. यावन्नाभेयो भगवान्नाद्यापि राजलक्ष्मीमध्यास्ते, तावदेकैव मनुष्यजातिः, तस्यैव राज्योत्पत्तौभगवन्तमेवाश्रित्य ये स्थितास्तेक्षत्रियाः,शेषाश्चशोचनाद्रोदनाच्चशूद्राः,पुनरग्न्युत्पत्तावयस्कारदिशिल्पवाणिज्यवृत्तया वेशनाद्वैश्याः,भगवतो ज्ञानोत्पत्तौ भरतकाकणीलाञ्छनाच्छ्रावका एव ब्राह्मणा जज्ञिरे, एते शुद्धायश्चान्ये गाथान्तरितगाथया प्रदर्शयिष्यन्ते॥ -साम्प्रतं वर्णवर्णान्तरनिष्परनिष्पन्नं संख्यानमाह Page #16 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-१, उपोद्घातः नि. [२०] संजोगे सोलसगंसत्तय वण्णा उ नवय अंतरिणो। एए दोवि विगप्पा ठवणा बंभस्स नायव्वा वृ. संयोगेन षोडश वर्णाः समुत्पन्नाः, तत्र सप्त वर्णा नव तु वर्णान्तराणि, एतच्च वर्णवर्णान्तरविकल्पद्वयं स्थापनाब्रह्मेति ज्ञातव्यम् ।। . ____-साम्प्रतं पूर्वसूचितं वर्णत्रयमाह-यदि वा प्रागुद्दिष्टान् सप्त वर्णानाह -- नि. [२१] पगई चलक्कगानंतरे यते हुंति सत्तवण्णा उ । आनंतरेसुचरमोवण्णोखलु होइ नायव्यो वृ. प्रकृतयश्चतः-ब्राह्मणक्षत्रियवैश्यशूद्राख्या आसामेव चतसृणामनन्तरयोगेन प्रत्येकं वर्णत्रयोत्पत्तिः, तद्यथा-द्विजेन क्षत्रिययोषितोजातःप्रधानक्षत्रियः संकरक्षत्रियोवा, एवं क्षत्रियेण वैश्ययोषितो वैश्येन शूद्राः प्रधानसंकरभेदौ वक्तव्यावित्येवं सप्तवर्णा भवन्ति, अनन्तरेषु भवा आनन्तरास्तेषु योगेषु चरमवर्णव्यपदेशो भवति-ब्राह्मणेन क्षत्रियायाः क्षत्रियो भवतीत्यादि, स चस्वस्थाने प्रधानो भवतीतिभावः ।। इदानीं वर्णान्तराणां नवानां नामान्याहनि. [२२] अबदुग्गनिसाया य अजोगवं मागहायसूया य। खत्ताय विदेहाविय चंडजाला नवमगा हुंति वृ.अम्बष्ठ उग्रः निषादः अयोगवंमागधः सूतः क्षत्ता विदेहः चाण्डालश्चेति ॥ कथमेते भवन्तीत्याहनि. [२३] एगंतरिए इणमो अंबट्ठो चेव होइ उग्गोय। विइयंतरिअनिसाओ परासरं तं च पुण वेगे नि. [२४] पडिलोमे सहाई अजोगवंमागहोय सूओ अ। एगंतरिए खत्ता वेदेहाचेव नायव्वा नि. [२५] बितियंतरे नियमा चण्डालो सोऽवि होइ नायव्यो। अनुलोमे पडिलोमे एवं एएभवे भेया -आआसामर्थो यन्त्रकादवसेयः, तच्चेदम् - ब्रह्मपुरुषः वैश्या स्त्री अम्बष्ठः क्षत्रियः पुरुषः शूद्री स्त्री उग्रः ब्राह्मणः पुरुषः शूद्री स्त्री निषादः परासरोवा शूद्रः पुरुषः वैश्या स्त्री अयोगवम् वैश्यपुरुषः क्षत्रिया स्त्री मागधः क्षत्रियः पुरुषः ब्राह्मस्त्री सूतः शूद्रः पुरुषः क्षत्रिया स्त्री क्षत्ता वैश्यपुरुषः ब्राह्मस्त्री शूद्रपुरुषः ब्राह्मस्त्री चाण्डाल: वैदेहः Page #17 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् 9/-19/-/- [नि. २६] -एतानि नव वर्णान्तराणि, इदानीं वर्णान्तराणां संयोगोत्पत्तिमाह - नि. [२६] उग्गेणं खत्ताए सोवागो वेणवो विदेहेणं । ___ अंबट्ठीए सुद्दीय बुक्कसो जो निसाएणं नि. [२७] सूएण निसाईए कुक्करओ सोवि होइ नावव्वो। एसो बीओ भेओ चउब्विहो होइ नायव्वो -अनयोरप्यर्थो यन्त्रकादवसेयः, तच्चेदम् । उग्रपुरुषः | विदेहः पुरुषः । निषाद पुरुषः | शूद्र पुरुषः क्षत्ता स्त्री क्षत्ता स्त्री अम्बष्ठी स्त्री शूद्री स्त्री वा | निषादस्त्री | श्वपाकः । वैणवः बुक्कसः कुक्कुरकः । __-गतं स्थापनाब्रह्म, इदानीं द्रव्यब्रह्मप्रतिपादनाय आह - नि. [२८] दव्वं सरीरभविओ अन्नाणी वत्थिसंजमोचेव । भावे उ वस्थिसंजम नायव्वो संजमो चेव वृ. ज्ञशरीरभव्यशरीरव्यतिरिक्तं शाक्यपरिव्राजकादीनामज्ञानानुगतचेतसां वस्तिनिरोधमात्रं विधवाप्रोषितभर्तृकादीनांचकुलव्यवस्थार्थं कारितानुमतियुक्तं द्रव्यब्रह्म, भावब्रह्मतु साधूनांवस्तिसंयमः, अष्टादशभेदरूपोऽप्ययं संयम एव, सप्तदशविधसंयमाभिन्नरुपत्वादस्येति, अष्टादशभेदास्त्वमी--"दिव्यात्कामरतिसुखात्रिविधंत्रिविधेनविरतिरितिनवकम्।औदारिकादपि तथा तद्ब्रह्माष्टादशविकल्पम् ॥चरणनिक्षेपार्थमाह - नि. [२९] चरणंमि होइ छक्कं गइमाहारोगुणो व चरणंच। खइत्तमिजंमि खित्ते काले कालो जहिं जाओ वृ. चरणं नामादिषोढा, व्यतिरिक्तं द्रव्यचरणं त्रिधा भवति-गतिभक्षणगुणभेदात्, तत्र गतिचरणं गमनमेव, आहारचरणं मोदकादेः, गुणचरणं द्विधा-लौकिकं लोकोत्तरं च, लौकिकं यत् द्रव्यार्थं हस्तिशिक्षादिकं वैद्यकादिकं वा शिक्षन्ते, लोकोत्तरं साधूनामनुपयुक्तचरणमुदायिनृपमारकादेर्वा, क्षेत्रचरणं यस्मिन् क्षेत्रे गत्याहारादि चर्य्यते व्याख्यायते वा, शब्दसामान्यान्तर्भावाद्वा शालिक्षेत्रादिचरणमिति, कालेऽप्येवमेव ॥ भावाचरणमाहनि. [३०] भावे गइमाहारो गुणो गुणवओ पसत्यमपसत्था । गुणचरणे पसत्येण बंभचेरा नव हवंति वृ. भावचरणमपि गत्याहारगुणभेदात् त्रिधा, तत्र गतिचरणं साधोरुपयुक्तस्य युगमात्रदत्तदृष्टेअटेगच्छतः, भक्षणचरणमपि शुद्धं पिण्डमुपभुञानस्य, गुणचरणमप्रशस्तं मिथ्या दृष्टीनां सम्यग् दृष्टीनामपि सनिदानं, प्रशस्तं तेषामेव कर्मोद्वेष्टनार्थं मूलोत्तरगुणकलापविषयम्, इहचानेनैवाधिकारो, यतोनवाप्यध्ययनानि मूलोत्तरगुणस्थापकानि निर्जरार्थमुनशील्यन्तेएतेषां चान्वार्थाभिधाननि दर्शयितुमाह - नि. [३१] सत्थपरिण्णा लोगविजओ य सीओसणिज्ज सम्मत्तं । तह लोगसारनामंधुयं तह महापरिण्णा य Page #18 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - १, उपोद्घातः नि. [३२] अट्ठमए य विमोक्खो उवहाणसुयं च नवमगं भणियं । इच्चेसो आयारो आयारग्गाणि सेसाणि ॥ वृ. स्पष्टे, केवलमित्येष नवाध्ययनरुप आचारो, द्वितीयश्रुतस्कन्धाध्ययनानि तु शेषाणिआचाराग्राणीति ॥ साम्प्रतमुपक्र मान्तर्गतोऽर्थाधिकारो द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च तत्राद्यमाह - नि. [३३] जिअसंजभो अ लोगो जह बज्झइ जह य तं पजहियव्वं । सुहदुक्खतितिक्खाविय सम्मत्तं लोगसारो य निस्संगया य छट्टे मोहसमुत्था परीसहुवसग्गा । निजाणं अट्ठमए नवमे य जिणेण एवं ति नि. [३४] वृ. तत्र शस्त्रपरिज्ञायामयमर्थाधिकारो - 'जियसंजमो' त्ति जीवेषु संयमो जीवसंयमःतेषु हिंसादिपरिहारः, स च जीवास्तित्वपरिज्ञाने सति भवत्यतो जीवास्तित्वविरतिप्रतिपादनमत्रार्थाधिकारः । लोकविजये तु 'लोगो जह बज्झइ जह य तं पजहियव्वं 'ति, विजितभावलोकेन सयमस्थितेन लोको यथा बध्यते अष्टिवधेन कर्मणा यथा च तत्प्रहातव्यं तथा ज्ञातव्यमित्ययमर्थाधिकारः । तृतीये त्वयम्-संयमस्थितेन जितकषायेणानुकूलप्रतिकूलोपसर्गनिपाते । सुखदुःखतितिक्षा विधेयेति । चतुर्थे त्वयम् प्राक्तनाध्ययनार्थसंपन्नेन तापसादिकष्टतपःसेविनामष्टगुणैश्वर्यमुद्वीक्ष्यापि दृढसम्यक्त्वेन भवितव्यमिति । पञ्चमे त्वयम्-चतुरध्ययनार्थस्थितेनासारपरित्यागेन लोकसाररत्नत्रयोद्युक्तेन भाव्यमिति । षष्ठे त्वयम् प्रागुक्तगुणयुक्तेन निसङ्गतायुक्तेनाप्रतिबद्धेन भवितव्यम् । सप्तमे त्वयम् - संयमादिगुणयुक्तस्य कदाचिन्मोहसमुत्थाः परीषहा उपसर्गा वा प्रादुर्भवेयुस्ते सम्यक् सोढव्याः । अष्टमे त्वयम्-निर्याणम्अन्तक्रिया सा सर्वगुणयुक्तेन सम्यग्विधेयेति । नवमे त्वयम्-अष्टाध्ययनप्रतिपादितोऽर्थः सम्यगेवं वर्द्धमानस्वामिना विहित इति, तठप्रदर्शनं च शेषसाधूनामुत्साहार्थं, तदुक्तम् I 11911 “तित्थयरो चउनाणी सुरमहिओ सिज्झियव्यधुवंनि अणिगूहियबलविरिओसव्वत्थामेसु उज्जमइ' “किं पुण अवसेसिहिं दुक्खक्खयकारणा सुविहिएहिं होंति न उज्जमियव्वं सपच्चवायंमि माणुस्से" - साम्प्रतमुद्देशार्थधिकारः शस्त्रपरिज्ञाया अयम्जीवो छक्कायपरुवणा य तेसिं वहे य बंधोत्ति । विरईए अहिगारो सत्यपरिन्नाए नायव्वो ॥२॥ १५ नि. [३५] वृ. तत्र प्रथमोद्देशके सामान्येन जीवास्तित्वं प्रतिपाद्यं, शेषेषु तु षट्सु विशेषेण पृथिवी कायाद्यस्तित्वमिति, सर्वेषां चावसाने बन्धविरतिप्रतिपादनमिति, एतच्चान्ते उपात्तत्वाप्रत्येक मुद्देशार्थषु योजनीयं, प्रथमोद्देशके जीवस्तद्बन्धे बन्धो विरतिश्चेत्येवमिति ।। तत्र शस्त्र - परिज्ञेति द्विपदं नाम, शस्त्रस्य निक्षेपमाह - नि. [३६] दव्वं सत्यग्गिविसन्नेहंबिलखारलोणमाईयं । भावो य दुप्पउत्तो वाया काओ अविरई या Page #19 -------------------------------------------------------------------------- ________________ १६ आचाराङ्ग सूत्रम् १/-19/-/- [नि.३७] वृ. शस्त्रस्य निक्षेपोनामादिश्चतुर्द्धा, व्यतिरिक्तद्रव्यशस्त्रंखनाद्यग्निविषस्नेहाम्लक्षार लवणादिकं, मावशस्त्रं दुष्प्रयुक्तो भावः-अन्तःकरणं तथा वाक्कायावविरतिश्चेति, जीवोपघा तकारित्वादितिभावः ।। परिज्ञापि चतुर्द्धत्याहनि. [३७] दव्वंजाणण पञ्चक्खाणे दविए सरीर उवगरणे। भावपरिण्णा जाणण पच्चक्खाणंच भावेणं वृ. तत्र द्रव्यपरिज्ञा द्विधा-ज्ञपरिज्ञा प्रत्याख्यानपरिज्ञा च, ज्ञपरिज्ञा आगमनोगमभेदात् द्विधा, अगमतो ज्ञाताऽनुपयुक्तः, नोआगमतस्त्रिधा, तत्र व्यतिरिक्ता द्रव्यपरिज्ञा यो यद्रव्यं जानीते सचित्तादि सा परिच्छेद्यद्रव्यप्राधान्यात् द्रव्यपरिक्षेति, प्रत्याख्यानपरिज्ञाऽप्येवमेव, तत्र व्यतिरिक्तद्रव्यप्रत्याख्यानपरिज्ञा देहोपकरणपरिज्ञानम्, उपकरणंचरजोहरणादि, साधकतमत्वात्, भावपरिज्ञापि द्विधैव-ज्ञपरिज्ञा प्रत्याख्यानपरिज्ञा च, तत्रागमतो ज्ञातोपयुक्तश्च, नोआगमतस्तिवदमेवाध्ययनंज्ञानक्रियारूपं, नोशब्दस्यमिश्रवाचित्वात्, प्रत्याख्यानभावपरिज्ञापि तथैव,आगमतः पूर्ववत्, नोआगमतस्तुप्राणातिपातनिवृत्तिरूपामनोवाक्कायकृतकारितानुमतिभेदात्मिका ज्ञेयेति। गतो नामानिष्पन्नो निक्षेपः, साम्प्रतमाचारादिप्रदानस्य सुखप्रतिपत्तये दृष्टान्तोपन्यासेन विधिराख्ययाते यथाकश्चिद्राजाअभिनवनगरनिवेशेच्छयाभूखण्डानिविभज्य समतयाप्रकृतिभ्यो दत्तवान्, तथाकचवरापनयनेशल्योद्धारे भूस्थिरीकरणेपक्वेष्टकापीठप्रासादरचनेरलाधुपादाने चोपदेशंदत्तवान्, ताश्चप्रकृतयस्यदुपदेशानुसारेण तथैव कृत्वायथाऽभिप्रेतान् भोगान् बुभुजिरे, अयमत्रार्थोपनयः-राजसशेन सूरिणा प्रकृतिसशस्य शिष्यगणस्य भूखण्डसशः संयमो मिथ्यात्वकचवराद्यपनीय सर्वोपाधिशुद्धस्यारोपणीयः, तं च सामायिकसंयमं स्थिरीकृत्य पवेष्टिकापीठतुल्यानिव्रतान्यारोपणीयानि, ततःप्रासादकल्पोऽयमाचारो विधेयः तत्रस्थश्चाशेषशास्त्रादिरलान्यादत्ते, निर्वाणभाक भवति । साम्प्रतं सत्रानुगमेऽस्खलितादिगणलक्षणोपेतं सूत्रमु-चारणीयं, लक्षणं त्विदम्-अप्पग्गंथमहत्थं बत्तीसादोसविरहियं जंच। लक्खणजुत्तं अध्ययनं-१ उद्देशकः-१'भू. (१) सुयं मे आउसं! तेणं भगवया एवमक्खायं-इहमेगेसिं नो सण्णा भवइ । वृ. सुत्तं अट्ठहि य गुणेहिं उववेयं ॥१॥ इत्यादि, तच्चेदं सूत्रम् - 'सुयं म आउसं! तेणं भगवयाएवमक्खायं-इहमेगेसिनोसण्णा भवति' अस्यसंहितादिक्रमेण व्याख्या-संहितोच्चारितैव, पदच्छेदस्त्वयम्-श्रुतं मया आयुष्यमन् ! तेन भगवता एवमाख्यातम्-इह एकेषां नो संज्ञा भवति एकं तिङन्तं शेषाणि सुबन्तानि, गतः सपदच्छेदः सूत्रानुगमः, साद्यंतं सूत्रपदार्थः समुन्नीयतेभगवान् सुधर्मस्वामीजंबूनाम्नइदमाचष्टे यथा-'श्रुतम्' आकर्णितमवगतमवधारितमितियावद्, अनेनस्वमनीषिकाव्युदासो, मयेतिसाक्षानपुनः पारम्पर्येण आयुष्पत्रि'तिजात्यादिगुणसंभवेऽपि दीर्घायुष्कत्वगुणोपादानं दीर्घायुरविच्छेदेन शिष्योपदेशप्रदायको यथा स्यात्, इहाचारस्य व्याचिख्यासितत्वात्तदर्थस्य च तीर्थकृतप्रमीतत्वादिति सामर्थ्यप्रापितं तेनेति तीर्थकरमाह, यदि वा - आमृशता भगवत्पादारविन्दम्, अनेन विनय आवेदितो भवति, आवसता वा तदन्तिक इत्यनेन गुरुकुलवासः कर्तव्य इत्यावेदितं भवति, एतन्त्रार्थद्वयं ‘आमुसंतेण आवनंतेणे' Page #20 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - १, उद्देशक : 9 त्येतत्पाठान्तरमाश्रित्यावगन्तमिति, 'भगवते 'ति भगः - ऐश्वर्य्यादिषडर्थात्मकः सोऽस्यास्तीति भगवान् तेन, 'एव'मिति वक्ष्यमाणविधिना 'आख्यात' मित्यनेन कृतकत्वव्युदासेनार्थरूपतया आगमस्य नित्यत्वमाह, 'इहे' ति क्षेत्रे प्रवचने आचारे शस्त्रपरिज्ञायां वा आख्यातमितिसंबन्धो, यदि वा 'इहे 'ति संसारे 'एकेषां' ज्ञानावरणीयावृतानां प्राणिनां 'नो संज्ञा भवति' संज्ञानं संज्ञा स्मृतिरवबोध इत्यनर्थान्तरं, सा नो जायत इत्यर्थः, उक्तः पदार्थ, पदविग्रहस्य तु सामासिकम्दाभावादप्रकटनम् । इदानीं चालना-ननु चाकारादिकप्रतिषेधकलधुराशब्दसंभवे सति किमर्थं नोशब्देन प्रतिषेधः इति ?, अत्र प्रत्यवस्था, सत्यमेव, किंतु प्रेक्षापूर्वकारतिया नोशब्दोपादानं, सा चेयम् अन्येन प्रतिषेधेन सर्वनिषेधः स्याद्, यश्चन घटोऽघट इति चोक्ते सर्वात्मना घटनिषेधः, स च नेष्यते, यतः प्रज्ञापनायां दश संज्ञाः सर्वप्राणिनाममिहितास्तसां सर्वासां प्रतिषेधः प्राप्नोतीतिकृत्वा, ताश्चेमाः १७ "कई णं भंते ! सण्णाओ पन्नत्ताओ ?, गोयमा दस सण्णाओं पन्नत्ताओ, तंजहा - आहारसण्णा भयसण्णा मेहुणसण्णा परिग्गहसण्णा कोहसण्णा माणसण्णा मायासण्णा लोभसणा ओहसण्णा लोगसण्ण"त्ति, आसां च प्रतिषेधे स्पष्टो दोषः, अतो नोशब्देन प्रतिषेधनमकारि, यतोऽयं सर्वनिषेधवाची देशनिषेधवाची च, तथाहि - नोघट इत्युक्ते यथा घटाभावमात्रं प्रतीयते, तथा प्रकरणादिप्रसक्तस्य विधानं, स पुनर्विधीयमानः प्रतिषेध्याक्ववोग्रीवादिः प्रतिषेध्यादन्यो वा पटादिः प्रतीयत इति, तथा चोक्तम्, 11911 ""प्रतिषेधयति समस्तं प्रसक्तमर्थं च जगति नोशब्दः स पुनस्तदवयवो वा तस्मादर्थान्तरं वा स्याद्” इति, एवमिहापि न सर्वसंज्ञानिषेदः, अपितु विशिष्टसंज्ञानिषेधो, ययाऽऽत्मादिपदार्थस्वरूपं गत्यागत्यादिकं ज्ञायते तस्या निषेध इति । साम्प्रतं निर्युक्तिकृत्सूत्रावयवनिक्षेपार्थमाहनि. [३८] दव्वे सच्चित्ताई भावेऽनुभवणजाणणा सण्णा । ति होइ जाणणा पुण अनुभवणा कम्मसंजुता वृ. संज्ञा नामादिभेदाच्चतुर्द्धा, नामस्थापने क्षुण्णे, ज्ञशरीरभव्यशरीरव्यतिरिक्ता सचित्ताचित्तमिश्रभेदात्रिधा, सचित्तेन हस्तादिद्रव्येण पानभोजनदिसंज्ञा अचित्तेन ध्वजादिना मिश्रेण प्रदीपादिना संज्ञानं संज्ञा अवगम इतिकृत्वा, भावसंज्ञा पुनर्द्विधा - अनुभवनसंज्ञा ज्ञानसंज्ञा च, तत्राल्पव्याख्येयत्वात्तावत् ज्ञानसंज्ञा दर्शयति- 'मइ होइ जाणणा पुण' त्ति मननं मतिः-अवबोधः सा च मतिज्ञानादिः पञ्चधा, तत्र केवलसंज्ञा क्षायिकी शेषास्तु क्षायोपशमिक्यः, अनुभवनसंज्ञा तु स्वकृतकर्मोदयादिसमुत्था जन्तोर्जायते, सा च षोडशभेदेति दर्शयति नि. [३९] आहार भय परिग्गह मेहुण सुख दुक्ख मोह वितिगिच्छा । कोह मान माय लोहे सोगे लोगे य धम्मोहे वृ. आहाराभिलाष आहारसंज्ञा, सा च तैजसशरीरनामकर्म्मोदयादसातोदयाच्च भवति, भयसंज्ञा त्रासरूपा, परिग्रहसंज्ञा मूर्छारूपा, मैथुनसंज्ञास्त्रयादिवेदोदयरूपा, एताश्च मोहनीयोदयात्, सुखदुःखसंज्ञे सातासातानुभवरूपे वेदनीयोदयजे, मोहसंज्ञा मिथ्यादर्शन रूपा मोहोदयात्, 12 Page #21 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् १/-/१/१/१ [नि. ३९] विचिकित्सासंज्ञा चित्तविप्लुतिरूपा मोहोदयात् ज्ञानावरणीयोदयाच्च, क्रोध संज्ञा अप्रीतिरूपा, मानसंज्ञा गर्वरूपा, मायासंज्ञा वक्रतारूपा, लोभसंज्ञा गृद्धिरूपा, शोक-संज्ञा विप्रलापवैमनस्यरूपा, एता मोहोदयजाः, लोकसंज्ञा स्वच्छन्दघटितविकल्परूपा लौकिकाचरिता, यथा- न सन्त्यनपत्यस्य लोकाः, श्वानो यक्षाः, विप्रा देवा, काकाः पितामहाः, बर्हिणां पक्षवातेन गर्भइत्येवमादिका ज्ञानावरणक्षयोपशमान्मोहोदयाच्च भवति, धर्म्मसंज्ञा क्षणाद्यासेवनरूपा मोहनीयक्षयोपशमाज्जायते, एताश्चाविशेषोपादानात्पञ्चेन्द्रियाणां सम्यग्मिथ्याध्शां द्रष्टव्याः, ओधसंज्ञा तु अव्यक्तोपयोगरूपा वल्लिवितानारोहणादिलिङ्गा ज्ञानावरणीयाल्पक्षयोपशमसमुत्था द्रष्टव्येति । इह पुनर्ज्ञानसंज्ञयाSधिकारी, यतः सूत्रे सैव निषिद्धा 'इह एकेषां नो संज्ञा ज्ञानम्-अवबोधो भवती 'ति । प्रतिषिद्धज्ञानविशेषावगमार्थमाह सूत्रम् - 'भू. (२) तंजहा- पुरत्थिमाओ वा दिसाओ आगओ अहमंसि, दाहिणाओ वा दिसाओ आगओ अहमंसि, पच्चत्थिमाओ वा दिसाओ आगओ अहमंसि, उत्तराओ वा दिसाओ आगओ अहमंसि, उड्ढाओ वा दिसाओ आगओ अहमंसि, अहोदिसाओ वा आगओ अहमंसि, अनोयरीओ वा दिसाओ अणुदिसाओ वा आगओ अहमंसि, एवमेगेसिं नो नायं भवति । वृ. “तंजहेत्यादि नो न्नायं भवतीति यावत्" तद्यथेति प्रतिज्ञातार्थोदाहरणं, 'पुरात्थिमाउ' त्ति प्राकृत शैल्या मागधदेशीभाषानुवृत्त्या पूर्वस्या दिशोऽभिधायकात् पुरत्थिमशब्दात्पञ्चम्यन्तात्तसा निर्देशः, वाशब्द उत्तरपक्षापेक्षया विकल्पार्थः, यथा लोके भोक्तव्यं वा शयितव्यं वेति, एवं पूर्वस्या वा दक्षिणस्या वेति । देशतीति दिकू, अतिसृजति व्यपदिशति द्रव्यं द्रव्यभागं वेति भावः ।। तां नियुक्तिकृन्निक्षेप्तुमाहनि. [४०] १८ नामं ठवणा दवि खित्ते तावे य पण्णवग भावे ॥ एस दिसानिक्खेवो सत्तविहो होइ नायव्वो ॥ वृ. नामस्थापनाद्रव्यक्षेत्रतापप्रज्ञापकभावरूपः सप्तधा दिग्निक्षेपो ज्ञातव्यः तत्र सचि त्तादेर्द्रव्यस्य दिगित्यभिधानं नामदिक, चित्रलिखितजम्बूद्वीपादेर्दिग्विभागस्थापनं स्थापनादिक् - द्रव्यदिग्निक्षेपार्थमाह नि. [४१] बृ. द्रव्यदिग् द्वेधा- आगमतो नोआगमतश्च, आगमतो ज्ञाताऽनुपयुक्तो, नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्ता त्वियम्-त्रयोदशप्रदेशिकं द्रव्यामाश्रित्य या प्रवृत्ता, खलुरवधारणे, त्रयोदशप्रदेशिकमेव दिक्, न पुनर्द्दशप्रदेशिकं यत् कैश्चिदुक्तमिति, प्रदेशाः परमाण वस्तैर्निष्पादितं कार्यद्रव्यं तावत्स्वेव क्षेत्रप्रदेशेष्वगाढं जघन्यं द्रव्यमाश्रित्य दशदिग्विभागपरिकल्पनातो द्रव्यदिगियमिति । तत्स्थापना (२) । त्रिबाहुकं नवप्रदेशिकमभिलिख्य चतसृषु दिक्ष्वेकैकगृहवृद्धिः कार्या ॥ क्षेत्रदिशमाह - नि. [ ४२ ] - तस्सपएसियं खलु तावइएसुं भवे पएसेसुं । जं दव्वं ओगाढं जहण्णयं तं दसदिसागं ।। अपएसो रुयगो तिरियं लोयस्स मज्झयारंमि । एस पभवो दिसाणं एसेव भवे अणुदिसाणं ॥ बृ. तिर्यग्लोकमध्ये रत्नप्रभापृथिव्या उपरि बहुमध्यदेशे मेर्व्वन्तद्व सर्व्वक्षुल्लकप्रतरी Page #22 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः- १, अध्ययनं-१,उद्देशक: तयोरुपरितनस्यचत्वारःप्रदेशागोस्तनाकारसंस्थानाअधस्तनस्यापि चत्वारस्तथाभूता एवेत्येषोऽटाकाशप्रदेशात्मकश्चतुरो रुचको दिशामनुदिशांच, प्रभव-उत्पत्तिस्थानमिति । स्थापना (३)। -आसामभिधानान्याहनि. [४३] इंदग्गेई जम्मा य नेरुति वारुणीय वायव्वा । सोमाईसाणावि य विमला य तमा य बोद्धव्वा॥ वृ.आसामाझुन्द्री विजयद्वारानुसारेणशेषाःप्रदक्षिणतः सप्तावसेयाः, ऊर्ध्वं विमला तमा बोद्धव्या इति ।। आसामेव स्वरूपनिरूपणायाह - नि. [४४] दुपएसाइ दुरुत्तर एगपएसा अनुत्तरा चेव । चउरो चउरो य दिसा चउराइ अनुत्तरा दुण्णि ।। वृ. चतस्रोमहादिशोद्विप्रदेशाद्या द्विद्विप्रदेशोत्तरवृद्धाः, विदिशश्चत एकप्रदेशरचनात्मिकाः अनुत्तरा' वृद्धिरहिताः, ऊ धोदिग्द्वयं त्वनुत्तरमेव चतुष्प्रदेशादिरचनात्मकम् ।। किञ्च नि. [४५] अंतो साईआओ बाहिर पासे अपज्जवसिआओ। सव्वानंतपएसा सव्वा य भवंति कडजुम्मा।। सर्वाऽप्यन्तः-मध्ये सादिका रुचकाद्या इतिकृत्वा बहिश्च अलोकाकाशाश्रयणादपर्यवसिताः, ‘सर्वाश्च' दशाप्यन्तप्रदेशात्मिका भवन्ति, 'सव्वा य हवंति कडजुम्म'त्ति सर्वासां दिशांप्रत्येकंये प्रदेशास्तेचतुष्ककेनापहियमाणाश्चतुष्कावशेषा भवन्तीतिकृत्वा, तत्प्रदेशात्मिकाश्च दिश आगमसंज्ञया कडजुम्मत्तिशब्देनाभिधीयन्ते, तथा चागमः-“कइ णं भंते ! जुम्मा पन्नत्ता?, गोयमा ! चत्तारि जुम्मा पन्नत्ता, तंजहा-कजजुम्मे तेउए दावरजुम्मे कलिओए । से केणद्वेणं भंते ! एवं वुच्चइ ?, गोयमा! जेणं रासी चउ क्वगावहारेण अवहीरमाणे अवहीरमाणे चउपज्जवसिएसिया, सेणंकडजुम्मे, एवं तिपज्जवसिएतेउए, दुपज्जवसिएदावरजुम्मे, एगपज्जवसिए कलिओए"त्ति॥ पुनरप्यासां संस्थानमाह-- नि. [४६] सगड्डदीसंठिआओ महादिसाओ हवंति चत्तारि। मुत्तावली यचउरी दो चेव हवंति रुयगनिभा॥ वृ. महादिशश्चतम्रोऽपिशकटोर्द्धिसंस्थानाः, विदिशश्चमुक्तावलिनिभाः, उर्धाधोदिग्द्वयं रुचकाकारमिति॥ तापदिशमाह - नि. [४७] जस्स जओ आइच्चो उदेइ सा तस्स होइ पुव्वदिसा। __ जत्तो अअत्थमेइ उं अवरदिसा सा उ नायव्वा ॥ नि. [४८] दाहिणपासंमिय दाहिणा दिसा उत्तरा उ वामेणं । एया चत्तारि दिसा तावखित्ते उ अक्खाया।। १. तापयतीति तापः-आदित्यः, तदाश्रिता दिक् तापदिक् शेषं सुगमं, केवलं दक्षिणपादिव्यपदेशः पूर्वाभिमुखस्येति । द्रष्टव्यः॥ तापदिगङ्गीकरणेनान्योऽपि व्यपदेशो भवतीति प्रसङ्गत आह - नि. [४९] जे मंदरस्स पुव्वेण मणुस्सा दाहिणेण अवरेण । जे आवि उत्तरेणं सव्वेसिं उत्तरो मेरू । Page #23 -------------------------------------------------------------------------- ________________ २० आचाराङ्ग सूत्रम् 9/-19/१/२ [नि. ५०] नि. [५०] सव्वेसिं उत्तरेणं मेरू लवणो यहोइ दाहिणओ। पुव्वेणं उढेईअवरेणं अत्थमइ सूरो॥ वृ. ये 'मन्दरस्य' मेरोः पूर्वेण मनुष्याः क्षेत्रदिगङ्गीकरणेन, रुचकापेक्षं पूर्वादिदिक्त्वं वेदितव्यं, तेषामुत्तरोमेरुदक्षिणेन लवणइतितापदिगङ्गीकरणेन,शेषं स्पष्टम्॥प्रज्ञापकदिशमाह नि. [५१] जत्थ य जो पण्णवओ कस्सवि साहइ दिसासुय निमित्तं। जत्तोमुहोय ठाईसा पूव्वापच्छओ अवरा॥ वृ. प्रज्ञापको यत्र क्वचित् स्थितः दिशां बलात्कस्यचिनिमित्तं कथयति स यद भिमुख स्तिष्ठति सा पूर्वा, पृष्ठतश्चापरेति, निमित्तकथनं चोपलक्षणमन्योऽपि व्याख्याता ग्राह्य इति॥ -शेषदिक् साधनार्थमाह - नि. [५२] दाहिणपासंभि उ दाहिणा दिसा उत्तरा उ वामेणं । एयासिमन्तरेणं अण्णा चत्तारि विदिसाओ। नि. [५३] एयासिं चेव अट्ठण्हमंतरा अठ्ठ हुंतिअण्णाओ। सोलस सरीरउस्सयबाहल्ला सव्वतिरियदिसा ।। नि. [५४] हेट्ठा पायतलाणं अहोदिसा सीसउवरिमा उड्ढा । __ एया अट्ठारसवी पण्णवगदिसा मुणेयव्वा ॥ नि. [५५] एवं पकप्पिआणंदसण्ह अट्ठण्ह चेव य दिसाणं । नामाइंदुच्छामी जहक्कम आनुपुबीए॥ नि. [५६] पुव्वा य पुव्वदक्खिण दक्खिण तह दक्खिणावरा चेव। अवराय अवरउत्तर उत्तर पुब्बुत्तराचेव॥ नि. [५७] सामुत्थाणी कविला खेलिज्जा खलु तहेव अहिधम्मा। परियाधम्मा य तहा सावित्तीपण्णवित्तीय॥ नि. [५८] हेट्ठा नेरइयाणं अहोदिसा उवरिमा उ देवाणं । एयाइं नामाइंपण्णवगस्सा दिसाणं तु॥ वृ. एताः सप्त गाथाः कण्ठ्याः , नवरं द्वितीयगाथायां सर्वतिर्यग्दिशां बाहल्यं-पिण्डः शरीरोच्छ्रयप्रमाणमिति ॥ साम्प्रतमासां संस्थानमाहनि. [५९] सोलस तिरियदिसाओ सगडुद्धीसंठिया मुणेयव्वा । दो मल्लगमूलाओ उड्ढे अअहेविय दिसाओ। वृ. षोडशापि तिर्यग् दिशः शकटोर्द्धिसंस्थाना बोद्धव्याः, प्रज्ञापकप्रदेशे सङ्कटा बहिर्विशालाः, नारकदेवाख्ये द्वे एव उर्धाधोगामिन्यौ शरावाकारे भवतः, यतःशिरोमूले पादमूले चस्वल्पत्वान्मल्लकबुनाकारेगच्छन्त्यौचविशालेभवतइति।आसांसर्वासांतात्पर्यंयत्रकादवसेयं, तच्चेदम् ॥भावदिग्निरूपणार्थमाह - नि. [६०] मणुया तिरिया काया तहऽग्गबीया चउक्कगा चउरो। देवा नेरइया वाअट्ठारस होति भावदिसा॥ वृ.मनुष्याश्चतुर्भेदास्तद्यथा-सम्मूर्छनजाः कर्मभूमिजाअकर्मभूमिजाःअन्तरद्वीपजाश्चेति, Page #24 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं-१, उद्देशक: तथा तिर्यञ्चो द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियाः पञ्चेन्द्रियाश्चेति चतुर्द्धा, कायाः पृथिव्यप्तेजोवायवश्चत्वारः, तथाऽग्रमूलस्कन्धपर्वबीजाश्चत्वार एव, एतेषोडशदेवनारकप्रक्षेपादष्टादश, एभिभविर्भवनाजीवोव्यपदिश्यत इति भावदिगष्टादशभेदेति।।अत्रचसामान्यदिग्ग्रहणेऽपियस्यां दिशि जीवानामविगानेन गत्यागती स्पष्टे सर्वत्र सम्भवतस्तयैवेहाधिकार इति तामेव नियुक्तिकृत्साक्षाद्दर्शयति, भावादिक्चाविनाभाविनी सामर्थ्यादधिकृतैव, यतस्तदर्थमन्या दिशश्चिन्त्यन्त इत्यत आह - नि. [६१] पन्नवगदिसट्ठारस भावदिसाओऽवितत्तिया चेव । इक्विकं विंधेजा हवंति अट्ठारसऽद्वारा॥ नि. [६२] पण्णवगदिसाए पुणअहिगारो एत्थ होइ नायव्यो। जीवाण पुग्गलाण य एयासु गयागई अस्थि ।। वृ. प्रज्ञापकापेक्षयाअष्टादशभेदा दिशः, अत्रच भावदिशोऽपि तावप्रमाणाएव प्रत्येक सम्भवन्तीत्यतः एकैकां प्रज्ञापकदिशंभावदिगष्टादशकेन विन्धयेत्' ताडयेद्, अतोऽष्टादशाष्टादशकाः, तेचसंख्यात्रीणिशतानिचतुर्विशत्यधिकानिभवन्तीति, एतच्चोपलक्षणंतापदिगादावपि यथासम्भवमायोजनीयमिति । क्षेत्रदिशि तु चतसृष्वेव महादिक्षु सम्भवो न विदिगादिषु, तासामेकप्रदेशिकत्वाच्चतुष्प्रदेशिकत्वाच्चेतिगाथाद्वयार्थः ।।अयंचदिक्संयोगकलापः 'अण्णयरीओ दिसाओ आगओ अहमंसी'त्यनेन परिगृहीतः, सूत्रावयवार्थश्चायम्-इह दिग् ग्रहणात् प्रज्ञापकदिशश्चतम्र, पूर्वादिकाऊवधिोदिशौचपरिगृह्यन्ते, भावदिशस्त्वष्टादशापि, अनुदिग् ग्रहणात्तुप्रज्ञापकविदिशो द्वादशेति,तत्रासंज्ञिनांनैषोऽवबोधोऽस्ति, संज्ञिनामपि केषाञ्चिद्भवति कंषाञ्चिन्नेति, यथाऽहममुष्या दिशः समागत इहेति । ‘एवेमेगेसिं णो णायं भवइत्ति' “एव' मित्यनेन प्रकारेण, प्रतिविशिष्टष्टदिग्विदिगागमनं नैकेषां विदितं भवतीत्येतदुपसंहारवाक्यम्, एतदेव नियुक्तिकृदाहनि. [६३] केसिंचि नाणसण्णा अस्थि केसिंचि नत्थि जीवाणं। कोऽहं परंमि लोए आसी कयरा दिसाओ वा?॥ केषाञ्चिज्जीवानां ज्ञानावरणीयक्षयोपशमवतांज्ञानसंज्ञाऽस्ति, केषाञ्चित्तु तदावृत्तिमितां नभवतीति।याग्भूता संज्ञान भवतितांदर्शयति-कोऽहंपरस्मिन् ‘लोके जन्मनिमनुष्यादिरासम्, अनेन भावदिग् गृहीता, कतरस्या वा दिशः समायात इत्यनेन तु प्रज्ञापकदिगुपात्तेति, यथा कश्चिन्मदिरामदघूर्णितलोललोचनोऽव्यक्तमनोविज्ञानोरथ्यामार्गनिपतितस्यच्छाकृष्टश्वगणापलिह्यमानवदनोगृहमानीतोमदात्ययेनजानाति कुतोऽहमागत इति, तथाप्रकृतोमनुष्यादिरपीति गाथार्थः । न केवलमेषैव संज्ञा नास्ति अपराऽपि नास्तीति सूत्रकृ दाह - मू. (३) अस्थि मे आया उववाइए, नत्थि मे आया उववाइए, के अहंआसी? के वाइओ चुए इह पेच्चा भविस्सामि? वृ. 'अस्ति' विद्यते 'ममे'त्यनेन षष्ठन्तेन शरीरं निर्दिशति, ममास्य शरीरकस्याधिष्ठाता, अतति-गच्छति सततगतिप्रवृत्त आत्मा-जीवोऽस्तीति, किंभूतः ? - औपपातिकः' उपपातःप्रादुर्भावोजन्माजन्मतरसंक्रान्तिः, उपपातेभवऔपपातिक इति, अनेन संसारिणः स्वरूपंदर्शयति, Page #25 -------------------------------------------------------------------------- ________________ २२ आचाराङ्ग सूत्रम् 9/19/१/३ स एवंभूत आत्मा ममास्ति नास्तीति च एवंभूता संज्ञा केषाञ्चिदज्ञानावष्टब्धचेतसां न जायत इति तथा 'कोऽहं' नारकतिर्यग्मनुष्यादिः पूर्वजन्मन्यासं?, को वा देवादिः 'इतो' मनुष्यादेर्जन्मः 'च्युतो' विनष्टः ‘इह' संसारे 'प्रेत्य' जन्मान्तरे 'भविष्यामि' उत्पत्स्ये इति, एषाच संज्ञान भवतीति ।। इह च यद्यपि सर्वत्र भावदिशाऽधिकारः प्रज्ञापकदिशा च, तथापि पूर्वसूत्रे साक्षात्प्रज्ञापकदिगुपात्ताऽत्रतुभावदिगित्यवगन्तव्यम्। ननुचात्रसंसारिणां दिग्विदिगागमनादिजा विशिष्टा संज्ञा निषिध्यते न सामान्यसंज्ञेति, एतच्च संज्ञिनी धर्मिण्यात्मनि सिद्धे सति भवति, 'सति धर्मिणि धर्माश्चिन्त्यन्त' इति वचनात्, स च प्रत्यक्षादिप्रमाणगोचरातीतत्वाद्दुरुपपादः, तथाहि - नासावध्यक्षेणार्थसाक्षात्कारिणा विषयीक्रियते, तस्यातीन्द्रियत्वाद्, अतीन्द्रियत्वं च स्वभावविप्रकृष्टत्वाद्, अतीन्द्रियत्वादेव च तदव्यभिचारिकार्यादिलिङ्गसम्बन्धग्रहणासम्भवात् नाप्यनुमानेन, तस्याप्रत्यक्षत्वे तत् सामान्यग्रहणशक्त्यनुपपत्तेः नाप्युपमानेन, आगमस्यापि विवक्षायांप्रतिपाद्यमानायामनुमानान्तभीवाद्अन्यत्रचबाह्येऽर्थेसम्बन्धाभावादप्रमाणत्वं,प्रमाणत्वे वापरस्परविरोधित्वान्नाप्यागमेन, तमन्तरेणापिसकलार्थोपत्ते प्यर्थापत्या, तदेवंप्रमाणपञ्चकातीतत्वात्षष्ठप्रमाणविषयत्वादभाव एवात्मनः। प्रयोगश्चायम्-नास्त्यात्मा प्रमाणपञ्चकविषयातीतत्वात्, खरविषाणवदिति, तदभावेच विशिष्टसंज्ञाप्रतिषेधाभावसम्भवेनुत्थानमेव सूत्रस्येति, एतत्सर्वमनुपासितगुरोर्वचः, तथाहि - प्रत्यक्ष एवात्मा, तद्गुणस्य ज्ञानस्य स्वसंवित्सिद्धत्वात्, स्वसंविनिष्ठाश्च विषयव्यवस्थितयो, घटपटादीनामपिरूपादिगुणप्रत्यक्षत्वादेवाध्यक्षत्वमिति, मरणाभावप्रसङ्गाच्च नभूतगुणश्चैतन्यमाशङ्कनीयं, तेषां सदा सन्निधानसम्भवादिति, हेयोपादेयपरिहारोपादानप्रवृत्तेश्चानुमानेन परात्मनि सिद्धिर्भवतीति, एवमनयैवदिशोपमानादिकमपिस्वधिया स्वविषये यथासम्भवमायोज्यं, केवलं मौनीन्द्रेणानेनैवागमेन विशिष्टसंज्ञानिषेधद्वारेणाहमिति चात्मोल्लेखेनात्मसद्भावः प्रतिपादितः, शेषागमानां चानाप्तप्रणीतत्वादप्राणाण्यमेवेति । अत्र चास्त्यात्मेत्यनेन क्रियावादिनः सप्रभेदा नास्तीत्यनेन चाक्रियावादिन एतदन्तःपातित्वाच्चाज्ञानिकवैनयिकाश्च सप्रभेदाउपक्षिप्ताः, तेचामी ॥१॥ 'असियसयं किरियाणं अकिरियवाईण होइ चुलसीई। अन्नाणिय सत्तट्ठी वेणइयाणंच बत्तीसा॥" तत्र जीवाजीवाश्रवबन्धपुण्यपापसंवरनिर्जरामोक्षाख्या नव पदार्थाः स्वपरभेदाभ्यां नित्यानित्यविकल्पद्वयेन च कालनियतिस्वभावेश्वरात्माश्रयणादशीत्युत्तरं भेदशतं भवति क्रियावादिनाम्, एते चास्तित्ववादिनोऽभिधीयन्ते, इयमत्र भावना-अस्ति जीवः स्वतो नित्यः कालतः १ अस्ति जीवः स्वतोऽनित्यः कालतः २ अस्ति जीवः परतो नित्यः कालतः ३ अस्ति जीवः परतोऽनित्यःकालतः ४ इत्येवंकालेनचत्वारोभेदालब्धाः, एवं नियतिस्वभावेश्वरात्मभिरप्येकैकेन चत्वारश्चत्वारो विकल्पालभ्यन्ते, एतेचपञ्चचतुष्ककाविंशतिर्भवति, इयंचजीवपदार्थेन लब्धा, एवमजीवादयोऽप्यष्टौ प्रत्येकं विंशतिभेदा भवन्ति, ततश्च नव विंशतयः शतमशीत्युत्तरं भवति १८० । तत्र स्वत इति स्वेनैव रूपेण जीवोऽस्ति, नपरोपाध्यपेक्षया । ह्रस्वत्वदीर्घत्वे इव, नित्यः-शाश्वतो न क्षणिकः, पूर्वोत्तरकालयोरवस्थितत्वात्, कालत इति काल एव विश्वस्य स्थित्युत्पत्तिप्रलयकारणम् । उक्तं च Page #26 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं १, उद्देशक : 9 - 11911 "कालः पचति भूतानि कालः संहरते प्रजाः । कालः सुप्तेषु जागर्त्ति, कालो हि दुरतिक्रमः ॥” स चातीन्द्रियो युगपच्चिरक्षिप्रक्रियाभिव्यङ्गयो हिमोष्णवर्षाव्यवस्थाहेतुः क्षणलवमुहूर्तयामाहोरात्रमासर्तुअयनसंवत्सरयुगकल्पपल्यो पम-सागरोपमोत्सर्पिण्यवसर्पिणीपुलपरावर्त्तीतानागतवर्त्तमानसर्वाद्धादिव्यवहारूपः १ | द्वितीयविकल्पे तु कालादेवात्मनोऽस्तित्वमभ्युपेयं, किं त्वनित्योऽसाविति विशेषोऽयं पूर्वविकल्पात २ । तृतीयाविकल्पे तु परत एवास्तित्वमभ्युपगम्यते, कथं पुनः परतोऽस्तित्वमात्मनोऽभ्युपेयते ?, नन्वेतत्प्रसिद्धमेव सर्वपदार्थानां परपदार्थस्वरूपापेक्षया स्वरूपपरिच्छेदो, यथा दीर्घत्वापेक्षया ह्रस्वत्वपरिच्छेदो ह्रस्वत्वापेक्षया च दीर्घत्वस्येति, एवमेव चानात्मनः स्तम्भकुम्भादीन् समीक्ष्य तद्वयतिरिक्ते वस्तुन्यात्मबुद्धिः प्रवर्त्तत इति, अतो यदात्मनः स्वरूपं तत्परत एवावधार्य्यते न स्वत इति ३ । चतुर्थविकस्पोऽपि प्राग्वदिति चत्वारो विकल्पाः ४ । तथाऽन्ये नियतित एवात्मनः स्वरूपमवधारयन्ति, का पुनरियं नियतिरिति, उच्यते, पदार्थानामवश्यंतया यद्यथाभवने प्रयजोककर्त्री नियतिः, उक्तं च ॥१॥“प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः सोऽवश्यं भवति नृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि हि प्रयले, नाभाव्यं भवति न भाविनोऽस्ति नाशः ॥” इंयं च मस्करिपरिव्राण्मतानुसारिणी प्रायः इति । अपरे पुनः स्वभावादेव संसारव्यवस्थामभ्युपयन्ति, कः पुनरयं स्वभावः ?, वस्तुनः स्वत एव तथापरिणतिभावः स्वभावः, उक्तंच11911 'कः कष्टकानां प्रकरोति तैक्ष्ण्यं, विचित्रभावं मृगपक्षिणां च । ॥२॥ २३ स्वभावतः सर्व्वमिदं प्रवृत्तं, न कामचारोऽस्ति कुतः प्रयत्नः ? ॥ स्वभावतः प्रवृत्तानां, निवृत्तानां स्वभावतः । नाहं कर्तेति भूतानां य पश्यन्ति स पश्यति ॥ ॥३॥ केनाञ्जितानि नयनानि मृगाङ्गनानां, कोऽलङ्करोति रुचिराङ्गरुहान्मयूरान् । कश्चोत्पलेषु दलसन्निचयं करोति, को वा दधाति विनयं कुलजेषु पुंस्सु ? ॥” तथाऽन्येऽभिदधते- समस्तमेतजीवादीश्वराट्प्रसूतं, तस्मादेव स्वरूपऽवतिष्ठते, कः पुनरयमीश्वरः ?, अणिमाद्यैश्वर्ययोगादीश्वरः उक्तं च 11911 , “अज्ञो जन्तुरनीशः स्यादात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेच्छूभ्रं वा स्वर्गमेव वा ॥" तथाऽन्ये ब्रुवते न जीवादयः पदार्थाः कालादिभ्यः स्वरूपं प्रतिपद्यन्ते, किं तर्हि ?, आत्मनी, च पुनरयमात्मा ?, आत्माद्वैतवादिनां विश्वपरिणतिरूपः, उक्तञ्च 11911 “एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥” 1 तथा - "पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्य" मित्यादि । एवमस्त्यजीवः, स्वतः नित्यः कालत इत्येवं सर्वत्र योज्यम् ॥ तथा अक्रियावादिनो - नास्तित्ववादिनः, तेषामपि जीवाजीवाश्रवबन्धसंवर Page #27 -------------------------------------------------------------------------- ________________ २४ आचाराङ्ग सूत्रम् १/-19/१/३ निर्जरामोक्षाख्याः सप्त पदार्थाः स्वपरभेदद्वयेन तथा कालयद्दच्छानियतिस्वभावेश्वरात्मभिः षड्भिश्चिन्त्यमाना-श्चतुरशीतिविकल्पा भवन्ति, तद्यथा-नास्तिजीवः स्वतःकालतः नास्तिजीवः परतः कालत इति कालेन द्वौ लब्धौ, एवं यद्दच्छानियत्यादिष्वपि द्वौ द्वौ भेदौ प्रत्येकं भवतः, सर्वेऽपि जीवपदार्थे द्वादश भवन्ति, एवमजीवादिष्वपि प्रत्येकं द्वादशैते, सप्त द्वादशकाश्चतुरशीतिरिति ८४ ।अयमत्रार्थः-नास्तिजीवः स्वतः कालत इति, इह पदार्थानां लक्षणेन सत्ता निश्चीयते कार्यतो वा ?, न चात्मन- स्तागस्ति किञ्चिल्लक्षणं येन सत्तां प्रतिपद्येमहि, नापि कार्य्यमणूनामिव महीध्राहि सम्भवति, यच्च लक्षणकार्याभ्यां नाभिगम्यते वस्तु तन्नास्त्येव, वियदिन्दीवरवत् तस्मान्नास्यात्मेति । द्वितीयविकल्पोऽपि यच्च स्वतो नात्मानं बिभर्ति गगनारविन्दादिकंतत्परतोऽपि नास्त्येव, अथवा सर्वपदार्थानामेव परभागादर्शनात्सर्वािग् भागसूक्ष्मत्वाच्चोभयानुपलब्धेः सर्वानुपलब्धितो नास्तित्वमध्यवसीयते, उक्तंच-- “यावदृश्यं परस्तावद्भागः स च न दृश्यते' इत्यादि, तथा यद्दच्छातोऽपि नास्तित्वमात्मनः, का पुनर्यद्दच्छा ॥१॥ अनभिसन्धिपूर्वकाऽर्थप्राप्तिर्यदृच्छा, “अतक्कितोपस्थितमेव सर्वं, चित्रं जनानां सुखदुःखजातम् । काकस्य तालेन यथाऽभिधातो, न बुद्धिपूर्वोऽत्र वृथाऽभिमानः॥ ॥२॥ सत्यं पिशाचाः स्मवने वसामो, भेरिं कराग्रैरपिन स्पशामः। यहच्छया सिद्धति लोकयात्रा, भेरी पिशाचाः परिताडयन्ति ॥" यथा काकतालीयमबुद्धिपूर्वकं, न काकस्य बुद्धिरस्ति-मयि तालं पतिष्यति, नापि तालस्याभिप्रायः-काकोपरि पतिष्यामि, अथ चतत्तथैव भवति, एवमन्यदप्यतर्कितोपनतमजाकृपाणीयमातुरभेषजीयमन्धकण्टकीयमित्यादि द्रष्टव्यम्, एवंसर्वंजातिजरामरणादिकं लोके यादृच्छिकं काकतालीयादिकल्पमवसेयमिति । एवं नियतिस्वभावेश्वरात्मभिरप्यात्मा निराकत्तर्व्यः॥ तथाऽज्ञानिकानां सप्तषष्टिर्भेदाः, ते चामी-जीवादयो नव पदार्था उत्पत्तिश्च दशमी सत् असद् सदसत् अवक्तव्यः सदवक्तव्यः असदवक्तव्यः सदसदवक्त्व्य इत्येतैः सप्तभिःप्रकारैर्विज्ञातुं न शक्यन्ते न च विज्ञातैः प्रयोजनमस्ति, भावना चेयम्-सन् जीव इति को वेत्ति ? किं वा तेन ज्ञातेन?, असन् जीव इति को जानाति ? किं वा तेन ज्ञातेनेत्यादि, एवमजीवादिष्वपि प्रत्येक सप्त विकल्पाः, नव सप्तकासत्रिषष्टिः, अमी चान्ये चत्वारस्त्रिषष्टिमध्ये प्रक्षिप्यन्ते, तद्यथा-सती भावोत्पत्तिरितिको जानाति? किं वाऽनया ज्ञातया? एवमसती सदसती अवक्तव्या भावोत्तपत्तिरितिको वेत्ति? किंवाऽनयाज्ञातयेति, शेषविकल्पत्रयमुत्पत्त्युत्तरकालंपदार्थावयवापेक्षमतोऽत्र न सम्भवतीति नोक्तम्, एतच्चतुष्टयप्रक्षेपात्सप्तषष्टिर्भवन्ति । तत्र सन् जीव इति को वेत्ति ? इत्यस्यायमर्थः-कस्यचिद्विशिष्टं ज्ञानमस्ति योऽतीन्द्रियान् जीवादीनवभोत्स्यते, न च तैतिः किञ्चित्फलमस्ति, तथाहि-यदि नित्यः सर्वगतो मूर्तो ज्ञानादिगुणोपेत एतद्गुणव्यतिरिक्तो वा? ततः कतमस्य पुरुषार्थस्य सिद्धिरिति, तस्मादज्ञानमेव श्रेयः ।अपिच-तुल्येऽप्यपराधेअकामकरणे लोके स्वल्पो दोषो, लोकोत्तरेऽपि आकुट्टिकानाभोगसहसाकारादिषु क्षुल्लकभिक्षुस्थविरोपाध्यायसूरीणां यथाक्रममुत्तरोत्तरं प्रायश्चित्तमित्येवमन्येष्वपि विकल्पेष्वायोज्यम् ॥ तथा वैनयिकानां द्वात्रिंशभेदाः, ते चानेन विधिना भावनीयाः-सुरनृपयतिज्ञातिस्थविराधममा Page #28 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययन,उद्देशक २५ तृपितृष्वष्टसुमनोवाक्कायप्रदानचतुविधावनयकरणात्, तद्यथा-दवाना विनयंकरोतिमनसावाचा कायेन तथा देशकालोपपन्नेन दानेनेत्येवमादि । एते च विनयादेव स्वर्गापवर्गमार्गमभ्युपयन्ति, नीचैर्वृत्त्यनुत्सेकलक्षणो विनयः, सर्वत्र चैवंविधेन विनयेन देवादिषूपतिष्ठमानः स्वर्गापवर्गभाग् भवति, उक्तंच॥१॥ “विणया नाणं नाणाओ दंसणं दंसणाहि चरणं च । चरणाहिंतो मोक्खो मोक्खे सोक्खं अणाबाहं ।।" __ अत्र च क्रियावादिनामस्तित्वे सत्यपि केषाञ्चित्सर्वगतो नित्योऽनित्यः कर्ताऽकर्ता मूर्तोऽमूर्तः श्यामाकतण्डुलमात्रोऽङ्गुष्ठपर्वमात्री दीपशिखोपमो हृदयाधिष्ठान इत्यादिकः, अस्ति चौपपातिकश्च, अक्रियावादिनां त्वात्मैव न विद्यते, कुतः पुनरौपपातिकत्वम् ?, अज्ञानिकास्तु नात्मानंप्रतिविप्रतिपद्यन्ते, किन्तु तज्ज्ञाानमकिञ्चित्करमेषामिति, वैनयिकानामपिनात्माऽस्तित्वे विप्रतिपत्तिः, किन्त्वन्यन्मोक्षसाधनं विनयाध्ते न सम्भवतीति प्रतिपन्नाः । तत्रानेन सामान्यात्मास्तित्वप्रतिपादनेनाक्रियावादिनो निरस्ता द्रष्टव्याः, आत्मास्तित्वानभ्युपगमे च॥१॥ “शास्ता शास्त्रं शिष्यः प्रयोजनं वचनहेतुदृष्टान्ताः । सन्ति न शून्यं ब्रुवतस्तदभावाच्चाप्रमाणं स्यात् ।। ॥२॥ प्रतिषेधृप्रतिषेधौ स्तश्चेच्छून्यं कथं भवेत्सर्वम् ? । तदभावेन तु सिद्धा अप्रतिषिद्धा जगत्यर्थाः॥" एवं शेषाणामप्यत्रैव यथासम्भवं निराकरणमुप्रेक्ष्यमिति॥गतमानुषङ्गिकं, प्रकृतमनुयिते -तत्रेह ‘एवमेगेसिंनो नायंभवई' इत्यनेन केषाञ्चिदेव संज्ञानिषेधात्केषाञ्चित्तुभवतीत्युक्तंभवति, तत्र सामान्यसंज्ञायाः प्रतिप्राणि सिद्धत्वात्तत्का-रणपरिज्ञानस्यचेहाकिञ्चित्करत्वाद्विशिष्टसंज्ञायास्तु केषाञ्चिदेव भावात् तस्याश्च भवान्तरगाम्यात्म- स्पष्टप्रतिपादने सोपयोगित्वाद् सामान्यसंज्ञाकारणप्रतिपादनमनाध्त्य विशिष्टसंज्ञायाः कारणं सूत्रकृशयितुमाह - मू. (४) से जंपुण जाणेज्जा सह संमइयाए परवागरणेणं अन्नेसिं अंतिए वा सोचा तंजहा-पुरस्थिमाओ वा दिसाओ आगओ अहमंसि जाव अन्नयरीओ दिसाओ अनुदिसाओ वा आगओ अहमंसि, एवमेगेसिं जं नायं भवति-अस्थि मे आया उववाइए, जो इमाओ (दिसाओ) अनुदिसाओ वा अनुसंचरइ, सव्वाओ दिसाओ अनुदिसाओ, सोऽहं।। वृ. 'से जं पुण जाणेज्जत्ति सूत्रं यावत् सोऽह मिति ‘से' इति निर्देशो मागधशैल्या प्रथमैकवचनान्तः, सइत्यनेन च यः प्राग्निर्दिष्टो ज्ञाता विशिष्टक्षयोपशमादिमान्सप्रत्यवमृश्यते, यदित्यनेनापियप्राग्निर्दिष्टंदिग्विदिगागमनं, तथाकोऽहमभूवमतीतजन्मनिदेवोनारकस्तिर्यग्योनो मनुष्यो वा ? स्त्री पुमान्नपुंसको वा?, को वाऽमुतो मनुष्यजन्मनः प्रभ्रष्टोऽहं प्रेत्य देवादिर्भविष्यामीत्येतत्परामृश्यते, 'जानीयाद्' अवगच्छेद्, इदमुक्तं भवति-न कश्चिदनादौ संसृतौ पर्यटन्नसुमान् दिगागमनादिकंजानीयात्, यः पुनर्जानीयात्स एवं सह सम्मइयाए'त्ति सहशब्दः सम्बन्धवाची, सदितिप्रशंसायां, मतिः-ज्ञानम्, अयमत्रवाक्यार्थः-आत्मना सहसदायासन्मतिर्वर्तते तया सन्मत्या कश्चिज्जानीते, सहशब्दविशेषणाच्च सदाऽऽत्मस्वभावत्वं मतेरावेदितं भवति, न पुनर्यथा वैशेषिकाणांव्यतिरिक्ता सती समवायवृत्त्याऽऽत्मनिसमवेतेति।यदि वा सम्मइए'त्ति Page #29 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् १/-/9/9/४ स्वकीयया मत्या स्वमत्येति, तत्र भिन्नमप्यश्वादिकं स्वकीयं दृष्टमतः सहशब्दविशेषणं, सहशब्दश्चासमस्त इति, सत्यपि चात्मनः सदा मतिसन्निधाने प्रबलज्ञानावरणावृतत्वान्न सदा विशिष्टोऽवबोध इति, सा पुनः सन्मतिः स्वमतिर्वा अवधिमनःपर्यायकेवलज्ञानजातिस्मरणभेदाच्चतुर्विधाज्ञेया, तत्रावधिमनःपर्यायकेवलानांस्वरूपमन्यत्र विस्तेरणोक्तं, जातिस्मरणं त्वाभिनिबोधिकविशेषः, तदेवं चतुर्विधया मत्याऽऽत्मनः कश्चिद्विशिष्टदिग्गत्यागती जानाति, कश्चिच्च परः-तीर्थकृत्सर्वज्ञः, तस्यैव परमार्थतः परशब्दवाच्यत्वात्परत्वं, तस्य तेन वा व्याकरणम्-उपदेशस्तेन जीवांस्तभेदांश्च-पृथिव्यादीन्तद्गत्यागतीचजानाति, अपरः पुनः ‘अन्येषां' तीर्थकरव्यतिरिक्तानामतिशयज्ञानिनामन्तिकेश्रुत्वाजानातीति, यच्च जानातितत्सूत्रावयवेनदर्शयति-तद्यथापूर्वस्या दिश आगतोऽहमस्मि, एवं दक्षिणस्याः पश्चिमायाः उत्तरस्या ऊर्ध्वदिशोऽधोदशोऽन्यतरस्या दिशोऽनुदिशो वाऽऽगतोऽहमस्मीत्येवमेकेषां विशिष्टक्षयोपशमादिमतां तीर्थकरान्यातिशयज्ञानिबोधितानां च ज्ञानं भवति, तथा प्रतिविशिष्टदिगागमनपरिज्ञानानन्तरमेषामेतदपि ज्ञानं भवतियथा अस्ति मेऽस्य शरीर कस्याधिष्ठाता ज्ञानदर्शनोपयोगलक्षण 'उपपादुको' भवान्तरसंक्रातिभाग असर्वगतो भोक्ता मूर्तिरहितोऽविनाशी शरीरमात्रव्यापीत्यादिगुणवानात्मेति । स च द्रव्यकषाययोगोपयोगज्ञानदर्शनचारित्रवीर्यात्मभेदादष्टधा, तत्रोपयोगात्मना बाहुल्येनेहाधिकारः, शेषास्तुतदंशतयोपयुज्यन्त इति उपन्यस्ताः । तथा अस्ति चममात्मा, योऽमुष्या दिशोऽनुदिशश्च सकाशाद् ‘अनुसञ्चरति' गतिप्रायोग्यकर्मोपादानादनुपश्चात् सञ्चरत्यनुसञ्चरति, पाठान्तरं वा 'अणुसंसरइत्ति दिग्विदिशां गमनं भावदिगागमनं वा स्मरतीत्यर्थः ।साम्प्रतंसूत्रावयवेन पूर्वसूत्रोक्तमेवार्थमुपसंहरति-सर्वस्यादिशः सर्वस्याश्चानुदिशो यआगतोऽनुसञ्चरति अनुसंस्मरतीति वासः ‘अह' मित्यात्मोल्लेखः, अहंप्रत्ययग्राह्यत्वादात्मनः, अनेन पूर्वाद्याः प्रज्ञापकदिशः सर्वा गृहीताः भावदिशश्चेति । इममेवा) नियुक्तिकृद्दर्शयितुमना गाथात्रितयमाहनि. [६४] जाणइ सयं मईए अन्नेसिं वावि अन्तिए सोचा । जाणगजणपण्णविओ जीवंतह जीवकाए वा ॥ नि. [६५] इत्थ य सह संमइअत्ति जं एअंतत्थ जाणणा होई। ओहीमणपञ्चनाणकेवले जाइसरणे य॥ नि. [६६] परवइ वागरणं पुण जिणवागरणं जिणा परं नत्थि । अण्णेसिं सोचंतिय जिणेहि सव्वो परो अण्णो॥ वृ. कश्चिदनादिसंसृतौ पर्यटन्नवध्यादिकया चतुर्विधया स्वकीयया मत्या जानाति । अनानुपूर्वीन्यायप्रकटनार्थं पश्चादुपात्तमप्यमन्येषामित्येतत्पदं तावदाचष्टे – 'अन्येषां वा' अतिशयज्ञानिनामन्तिकेश्रुत्वाजानाति, तथा 'जाणगजणपण्णविओ' इत्यनेनपरव्याकरणमुपात्तं, तेनायमों-ज्ञापकः-तीर्थकृत्तप्रज्ञापितश्चजानाति, यज्जानातितत्स्वतएव दर्शयति-सामान्यतो 'जीव'मिति, अनेन चाधिकृतोद्देशकस्यार्थाधिकारमाह, तथा ‘जीवकायांश्च' पृथ्वीकायादीन् इत्यनेन चोत्तरेषां षण्णामप्युद्देशकानां यथाक्रममधिकारार्थमाहेति, अत्र च ‘सह सम्मइए'त्ति Page #30 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-१, उद्देशकः१ २७ सूत्रेयत्पदंतत्रजाणणत्ति ज्ञानमुपात्तं भवति, मतिज्ञाने' मननंमतिरितिकृत्वा, तच्च किंभूतमिति दर्शयति- 'अवधिमनःपर्यायकेवलजातिस्मरणरूपं मिति, तत्रावधिज्ञानी संख्येयानसंख्येयान्वा भवान्जानाति, एवंमनःपर्यायज्ञान्यपि, केवली तु नियमतोऽनन्तान, जातिस्मरणस्तु नियमतः संख्येया निति, शेषं स्पष्टम् । अत्र च सहसम्मत्यादिपरिज्ञाने सुखप्रतिपत्त्यर्थं त्रयो दृष्टान्ताः प्रदर्शयन्ते,तद्यथा वसन्तपुरे नगरे जितशत्रू राजा, धारणी नाम महादेवी, तयोर्द्धर्मारुच्यभिधानः सुतः, स च राजाऽन्यदा तापसत्वेन प्रव्रजितुमिच्छुर्द्धर्मरुचिं राज्ये स्थापयितुमुद्यतः, तेनचजननी पृष्ठाकिमिति तातोराज्यश्रियंत्यजति?,तयोक्तम्-किमनयाचपलयानारकादिसकलदुःखहेतुभूतया स्वर्गापवर्गमार्गार्गलयाअवश्यमपायिन्यापरमार्थत इहलोकेऽप्यभिमानमात्रफलयेत्यतोविहायैनां सकलसुखसाधनं धर्मं कर्तुमुद्यतः, धर्मरुचिस्तदाकर्योकतवान्-यद्येवं किमहं तातस्यानिष्टो ? येनैवंभूतांसकलदोषाश्रयिणीं मयि नियोजयति, सकलकल्याणहेतोर्द्धर्मात्प्रच्यावयतीत्यभिधाय पित्राऽनुज्ञातस्तेन सह तापसाश्रममगात्, तत्र च सकलास्तापसक्रिया यथोक्ताः पालयन्नास्ते, अन्यदाऽमावास्यायाः पूर्वाह्ने केनचित्तापसेनो ष्टम्-यथा भोभोः तापसाः! श्वोऽनाकुट्टिभविता, अतोऽद्यैव समित्कुसुमकुशकन्दफलमूलाधाहरणं कुरुत, एतच्चाकर्ण्य धर्मरुचिनाजनकः पृष्टःतात! केयमनाकुट्टिरिति, तेनोक्तम्-पुत्र ! कन्दफलादीनामच्छेदनं, तद्धयमावास्यादिके विशिष्टे पर्वदिवसेन वर्तते, सावद्यत्वाच्छेदनादिक्रियायाः,श्रुत्वाचैतदसावचिन्तयत्-यदिसर्वदाऽनाकुट्टिः स्याच्छोभनं भवेद्, एवमध्यवसायिनस्तस्यामावास्यायां तपोवनासन्नपथेन गच्छतां साधूनां दर्शनमभूत्, ते च तेनाभिहिताः-किमद्य भवतामनाकुट्टिर्न सञ्जाता? येनाटवी प्रस्थिताः, तैरप्यभिहितम्-'यथाऽस्माकंयावज्जीवमनाकुट्टि'रित्यभिधायातिक्रान्ताः साध्वः, तस्य चतदाकण्र्येहापोहविमर्शेन जातिस्मरणमुत्पन्नं-यथाऽहंजन्मान्तरेप्रव्रज्यांकृत्वादेवलोकसुखमनुभूयेहागत इति, एवं तेन विशिष्टदिगागमनं स्वमत्या-जातिस्मरणरूपया विज्ञातं, प्रत्येकबुद्धश्चजातः, एवमन्येऽपि वल्कलचीरिश्रेयांसप्रभृतयोऽत्र योज्या इति। परव्याकरणेत्विदमुदाहरणम्-गौतमस्वामिना भगवान्वर्द्धमानस्वामीपृष्टो-भगवन्! किमिति मे केवलज्ञानं नोत्पद्यते?, भगवता व्याकृतं-भो गौतम ! भवतोऽतीव ममोपरि स्नेहोऽस्ति, तद्वशात्तेनोक्तम्- 'भगवन्नेवमेवं, किंनिमित्तः पुनरसौ मम भगवदुपरि स्नेहः?, ततो भगवता तस्य बहुषु भवान्तरेषु पूर्वसम्बन्धः समावेदितः 'चिरसंसिट्ठोऽसि मे परिचिओऽसि मे गोयमे त्येवमादि, तच्च तीर्थकृद्वयाकरणमाकर्ण्य गौतमस्वामिनो विशिष्टदिगागमनादिविज्ञानमभूदिति।अन्यश्रवणे त्विदमुदाहरणम्-मल्लिस्वामिनाषण्णां राजपुत्राणा-मुद्वाहार्थमागतानामवधिज्ञानेन तत्प्रतिबोधनार्थं यथाजन्मान्तरे सहितैरेवप्रवज्याकृता, यथा चतत्फलं देवलोके जयन्ताभिधानविमानेऽनुभूतं तथाऽऽख्यातं, तच्चाकर्ण्य ते लघुकर्मत्वाप्रतिबुद्धा विशिष्टदिगागमनविज्ञानं च सञ्जातं, उक्तंच ॥१॥ किं थ तयं पम्हुटुंज च तया भो! जयंतपवरंभि । वुच्छा समयनिबद्धं देवा! तं संभरह जातिं ।। इति गाथात्रयतात्पय्यार्रथः। साम्प्रतं प्रकृतमनुयिते-यो हि सोऽहमित्यनेनाहङ्कारज्ञाने Page #31 -------------------------------------------------------------------------- ________________ " आचाराङ्ग सूत्रम् १/-19/१/४ [नि. ६४-६६] नामोल्लेखेन पूवदिदिश आगतमात्मानमविच्छइन्नसंततिपतितं द्रव्यार्थतया नित्यं पर्यायार्थतया त्वनित्यं जानाति स परमार्थतः आत्मवादीति सूत्रकृद्दर्शयति मू. (१) से आयावादी लोयावदा कम्मावादी किरियावादी। वृ. 'स' इति यो भ्रान्तः पूर्वं नारकर्तियग्नरामराद्यासु भावदिक्षु पूर्वाद्यासुचप्रज्ञापकदिक्षु अक्षणिकाम दिलक्षणोपेतमात्मानमवैति, सइत्थंभूतः ‘आत्मवादी'तिआत्मानंवदितुंशीलमस्येति, यः पुनरेवंभूतमात्मानं नाभ्युपगच्छति सोऽनात्मवादी नास्तिक इत्यर्थः । योऽपि सर्वव्यापिनं नित्यं क्षणिक वाऽऽत्मानमभ्युपैति सोऽप्यनात्मवाद्येव, यतः सर्वव्यापिनो निष्क्रियत्वाद्भवान्तरसंक्रान्तिर्न स्यात्, सर्वथा नित्यत्वेऽपि ‘अप्रच्युतानुत्पन्नस्थिरैकस्वभावं नित्यमितिकृत्वा मरणाभावेन भवान्तरसंक्रान्तिरेवन स्यात्सर्वथा क्षणिकत्वेऽपि निर्मूलविनाशात्सोऽहमित्यनेन पूर्वोत्तरानुसन्धानं न स्यात् । य एव चात्मवादी स एव परमार्थतो लोकवादी, यतो लोकयतीति लोकः-प्राणिगणसतंवदितुंशीलमस्येति, अनेनचात्माद्वैतवादिनिरासेनात्मबहुत्वमुक्तं, यदिवा 'लोकापाती ति लोकः-चतुर्दशरज्वात्मकः प्राणिगणो वा, तत्रापतितुं शीलमस्येति, अनेन च विशिष्टाकाशखण्डस्य लोकसंज्ञाऽऽवेदिता, तत्र च जीवास्तिकायस्य सम्भवेन जीवानां गमनागमनमावेदितं भवति, य एव च दिगादिगमनपरिज्ञानेनात्मवादी लोकवादी च संवृत्तः, स एवासुमान् ‘कर्मवादी' कर्मज्ञाना- वरणीयादि तद्वदितुं शीलमस्य, यतो हि प्राणिनो मिथ्यात्वाविरतिप्रमादकषाययोगैः पूर्वंगत्यादियोग्यानिकर्माण्याददते, पश्चात्तासुतासुविरूपरूपासु योनिषूत्पद्यन्ते, कर्म च प्रकृतिस्थित्यनुभावप्रदेशात्मकमवसेयमितिअनेन च कालयदृच्छानियतीश्वरात्मवादिनो निरस्ता द्रष्टव्याः । तथा य एव कर्मवादी स एव क्रियावादी, यतः कर्म योगनिमित्तं बध्यते, योगश्च व्यापारः, सच क्रियारूपः, अतः कर्मणः कार्यभूतस्य वदनात्तत्कारणभूतायाः क्रियाया अप्यसावेवपरमार्थतो वादीति, क्रियायाश्च कर्मनिमित्तत्वं प्रसिद्धमागमे, स चायमागमः-“जाव णं भंते ! एस जीवे सया समियं एयइ वेयइ चलति फंदति घट्टति तिप्पति जावतंतंभावंपरिणमतितावंचणंअट्ठविहबंधएवासत्तविहबंधएवाछव्विहबंधएवाएगविहबंधए वा नो णं अबंधए"त्ति, एवं च कृत्वा च एव कर्मवादी स एव क्रियावादीति, अनेन च सांख्याभिमतमात्मनोऽक्रियावादित्वं निरस्तं भवति ।। साम्प्रतंपूर्वोक्तां क्रियामात्मपरिणतिरूपांविशिष्टकालाभिधायिना तिप्रत्ययेनाभिदधदहंप्रत्ययसाध्यस्यात्मनस्तद्भव एवावधिमनःपर्यायकेवलज्ञानजातिस्मरणव्यतिरेकेणैव त्रिकालसंस्पर्शिना मतिज्ञानेन सद्भावावगमंदर्शयितुमाह मू. (६) अकरिस्संचऽहं, कारवेसुंचऽहं, करओ आवि समणुन्ने भविस्सामि । वृ. इह भूतवर्तमानभविष्यत्कालापेक्षया कृतकारितानुमतिभिर्नव विकल्पाः संभवन्ति, तेचामी-अहमकार्षमचीकरमहं कुर्वन्तमन्यमन्वनुज्ञासिषमहंकरोमिकारयाम्यनुजानाम्यहमिति करिष्याम्यहंकारयिष्याम्यहंकुर्वन्तमन्यमनुज्ञास्याम्यहमिति, एतेषांचमध्ये आद्यन्तौसूत्रेणैवोपात्तौ, तदुपादानाच्चतन्मध्यपातिनां सर्वेषांग्रहणम्, अस्यैवार्थस्याविष्करणाय द्वितीयो विकल्पः 'कारवेसुं चऽहंमितिसूत्रेणोपात्तः, एतेचचकारद्वयोपादानादपिशब्दोपादानाच्च मनोवाक्कायश्चिन्त्यमानाः सप्तविंशतिर्भेदा भवन्ति, अयमत्र भावार्थः-अकार्षमहमित्यत्राहिमित्यनेनात्मोल्लेखिना Page #32 -------------------------------------------------------------------------- ________________ २९ श्रुतस्कन्धः-१, अध्ययनं-१, उद्देशक: विशिष्टक्रियापरिणतिरूप आत्माऽभिहितः, ततश्चार्यभावार्थो भवति-सएवाहं येन मयाऽस्य देहादेः पूर्वंयौवनावस्थायामिन्द्रियवशगेनविषयविषमोहितान्धचेतसा तत्तदकाय्यानुष्ठानपरायणेनाऽऽनुकूल्यमनुष्ठितम्, उक्तंच॥१॥ "विहवावलेवनडिएहिं जाइं कीरंतिजोव्वणमएणं। वयपरिणामे सरियाइँ ताई हियए खुडुक्कंति॥" ___ तथा अचीकरमह'मित्यनेन परोऽकार्यादौ प्रवर्त्तमानो मया प्रवृत्ति कारितः, तथा कुर्वन्तमन्यमनुज्ञातवानित्येवं कृतकारितानुमतिभिभूतकालाभिधानं, तथा 'करोमी' त्यादिना वचनत्रिकेण वर्तमानकालोल्लेखः, तथा करिष्यामि कारयिष्यामि कुर्वतोऽन्यान् प्रति समनुज्ञापरायणो भविष्यामीत्यनागतकालोल्लेखः, अनेन च कालत्रयसंस्पर्शेनदेहेन्द्रियातिरिक्तस्यात्मनो भूतवर्तमानभविष्यत्कालपरिणतिरूपस्यास्तित्वावगतिरावेदिता भवति, साचनैकान्तक्षणिकनित्यवादिनांसम्भवतीत्यतोऽनेन ते निरस्ताः, क्रियापरिणामेनात्मनः परिणामित्वाभ्युपगमादिति, एतदनुसारेणैव सम्भवानुमानादतीतानागतयोरपि भवयोरात्मास्तित्वमवसेयम्। यदिवाअनेन क्रियाप्रबन्धप्रतिपादनेन कर्मण उपादानभूतायाः क्रियायाः स्वरूपमायेवेदितमिति ॥ अथ किमेतावत्य एव क्रिया उतान्या अपि सन्तीति, एता एवेत्याहम. (७) एयावंति सव्वावंति लोगंसि कम्मसमारंभा परिजाणियव्वा भवंति। वृ. एतावन्तः सर्वेऽपि लोके' प्राणिसङ्घाते 'कर्मसमारम्भाः' क्रियाविशेषा ये प्रागुक्ताः अतीतानागतवर्तमानभेदेन कृतकारितानुमतिभिश्च अशेषक्रियानुयायिना च करोतिना सर्वेषां सङ्गहादिति, एतावन्त एव परिज्ञातव्या भवन्ति नान्य इति । परिज्ञा च ज्ञप्रत्याख्यानभेदाद्विधा, तत्रज्ञपरिज्ञयाऽऽत्मनोबन्धस्यचास्तित्वमेतावद्भिरेव सर्वैः कर्मसमारम्भैज्ञतिभवति, प्रत्याख्यानपरिज्ञया च सर्वे पापोपादानहेतवः कर्मसमारम्भाः प्रत्याख्यातव्या इति । इयता सामान्येन जीवास्तित्वंप्रसाधितमधुना तस्यैवात्मनोदिगादिभ्रमणहेतूपदर्शनपुरस्सरमपायान्प्रदर्शितुमाहयदिवा यस्तावदात्मकर्मादिवादी स दिगादिभ्रमणान्मोक्ष्य इतरस्य तु विपाकान् दर्शयितुमाह मू. (८) अपरिण्णायकम्मा खलुअयंपुरिसेजोइमाओ दिसाओअनुदिसाओअनुसंचरइ, सव्वाओ दिसाओ सव्वाओ अनुदिसाओ साहेति। वृ. योऽयं पुरि शयनात्पूर्णः सुखदुःखानां वा पुरुषो-जन्तुर्मनुष्यो वा, प्राधान्याच्च पुरुषस्योपादानम्, उपलक्षणंचैतत्, सर्वोऽपिचतुर्गत्यापनःप्राणी गृह्यते, दिशोऽनुदिशोवाऽनुसञ्चरति, सः अपरिज्ञातकर्मा अपरिज्ञातंकमनिनेत्यपरिज्ञातकम्, खलुरवधारणेअपरिज्ञातकर्मैव दिगादौ भ्राम्यति नेतर इति, उपलक्षण चैतद्, अपरिज्ञातात्मापरिज्ञातक्रियश्चेति, यश्चापरिज्ञातकमा स सर्वा दिशः सर्वाश्चानुदिशः ‘साहेति' स्वयंकृतेन कर्मणा सहानुसञ्चरति, सर्वग्रहणं सर्वासां प्रज्ञापकदिशां भावदिशांचोपसङ्गहार्थम् । स यदाप्नोति तदर्शयति मू. (९) अनेगरूवाओ जोणीओ संधेइ, विरूवरूवे फासे पडिसंवेदेइ । वृ.अनेकंसंकटविकटादिकंरूपंयासांतास्तथा, यौति-मिश्रीभवत्यौदारिकादिशरीरवर्गणापुद्गलैरसुमान् यासुतायोनयः-प्राणिनामुत्पत्तिस्थानानि,अनेकरूपत्वंचासांसंवृतविवृतोभयशीतोष्णोभयरूपतया यदिवा चतुरशीतिलक्षभैदेन, ते चामी चतुरशीतिर्लक्षाः Page #33 -------------------------------------------------------------------------- ________________ ३० 11911 ॥२॥ 119 11 ॥२॥ ॥३॥ ॥४॥ ॥५॥ ॥२॥ ॥३॥ एताश्चानेकरूपा योनीर्दिगादिषु पर्यटन्त्रपरिज्ञातकर्माऽसुमान् 'संधेइ' त्ति सन्धयति - सन्धि करोत्यात्मना, सहाविच्छेदेन संघट्टयतीत्यर्थः, 'संधावइ' त्ति वा पाठान्तरं, 'सन्धावति' पौनःपुन्येन तासु गच्छतीत्यर्थः, तत्सन्धाने च यदनुभवति तद्दर्शयति-विरूप-बीभत्सममनोज्ञं रूपं स्वरूपं येषां स्पर्शानां दुःखोपनिपातानां ते तथा, स्पर्शाश्रिता दुःखोपनिपाताः स्पर्शा इत्युक्ताः, 'तात्स्थ्यात्तद्वयपदेश' इतिकृत्वा, उपलक्षणं चैतन्मानस्योऽपि वेदना ग्राह्याः, अतस्तानेवम्भूतान् स्पर्शान् ‘प्रतिसंवेदयति' अनुभवति, प्रतिग्रहणाप्रत्येकं शारीरान्मानसांश्च दुःखोपनिपातानुभवतीत्युक्तं भवति, स्पर्शग्रहणं चेह सर्वसंसारान्तर्वर्त्तिजीवराशिसङग्रहार्थं, स्पर्शनेन्द्रियस्य सर्वजीवव्यापित्वाद्, अत्रेदमपि वक्तव्यं-सर्वान्विरूपरूपान् रसगन्धरूपशब्दान् प्रतिसंवेदयतीति, विरूपरूपत्वं च स्पर्शानां कार्यभूतानां विचित्रकर्मोदयात्कारणभूताद्भवतीति वेदितव्यं, विचित्रकर्मोदयाच्चापरिज्ञातकर्मा संसारी स्पर्शादीन्विरूपरूपांस्तेषु तेषु योन्यन्तरेषु विपाकतः परिसंवेदयतीति, आह च“तैः कर्मभिः स जीवो विवशः संसारचक्र मुपयाति । द्रव्यक्षेत्राद्धाभावभिन्त्रमावर्त्तते बहुशः ॥ - 11911 नरकेषु देवयोनिषु तिर्यग्योनिषु च मनुजयोनिषु च । पर्यटति घटीयन्त्रवदात्मा बिभ्रच्छरीराणि ॥ सततानुबद्धमुक्तं दुःखं नरकेषु तीव्रपरिणामम् । तिर्यक्षु भक्षुतृड्वधा दिदुःखं सुखं चाल्पम् ॥ सुखदुःखे मनुजानां मनःशरीराश्रये बहुविकल्पे । सखमेव हि देवानां दःखं स्वल्पं च मनसि भवम ॥ ॥४॥ आचाराङ्ग सूत्रम् १/-/१/१/९ 'पुढवीजलजलणमारुय एक्के क्के सत्त सत्त लक्खाओ । वण पत्तेय अणंते दस चोद्दस जोणिलक्खाओ ।। विगलिंदिएसु दो दो चउरो चउरो य नारयसुरेसुं । तिरिएसु हुंति चउरो चोद्दस लक्खा य मणुएसु ॥ -तथा शुभाशुभभेदेन योनीनामनेकरूपत्वं गाथाभिः प्रदर्श्यते - 'सीयादी जोणीओ चउरासीती य सयसहस्साइं । असुभाओ य सुभाओ तत्थ सुभाओ इमा जाण ॥ अस्संखाउमणुस्सा राईसर संखमादिआऊणं । तित्थगरनामगोत्तं सव्वसुहं होइ नायव्वं ॥ तत्थवि य जाइसंपन्नतादि सेसाउ हुति असुभाओ । देवेसु किव्विसादी सेसाओ हुंति उ सुभाओ ।। पंचिंदियतिरिएसुं हयगयरयणे हवंति उ सुभाओ । साओ अ सुभाओ सुभवण्णेगिंदियादीया ॥ देविंदचक्क वट्टित्तणाई मोत्तुं च तित्थगरभावं । अनगारभाविताविय सेसा उ अनंतसो पत्ता ।। Page #34 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - 9, ॥५॥ ॥६॥ कर्मानुभावदुःखित एवं मोहान्धकारगहनवति । अन्ध इव दुर्गमार्गे भ्रमति हि संसारकान्तारे ॥ दुःखप्रतिक्रियार्थं सुखाभिलाषाच्च पुनरपि तु जीवः । प्राणिवधादीन् दोषानधितिष्ठति मोहसंछन्नः ॥ बघ्नाति ततो बहुविधमन्यत्पुनरपि नवं सुबहु कर्म । तेनाथ पच्यते पुनरग्नेरग्निं प्रविश्येव ॥ एवं कर्माणि पुनः पुनः स बघ्नंस्तथैव मुञ्चंश्च । सुखकामो बहुदुःखं संसारमनादिकं भ्रमति ॥ एवं भ्रमतः संसारसागरे दुर्लभं मनुष्यत्वम् । संसारमहत्त्वाधार्मिकत्वदुष्कर्म्मबाहुल्यैः ॥ आर्यो देशः कुलरूपसम्पदायुश्च दीर्घमारोग्यम् । यतिसंसर्गः श्रद्धा धर्म्मश्रवणं च मतितैक्ष्ण्यम् ॥ एतानि दुर्लभानि प्राप्तवतोऽपि दृढमोहनीयस्य । कुपथाकुलेऽर्हदुक्तोऽतिदुर्लभो जगति सन्मार्गः ।। " यदि वा योऽयं पुरुषः सर्वा दिशो ऽनुदिशश्चनुसञ्चरति तथाऽनेकरूपा योनीः सन्धावति विरूपरूपांश्च स्पर्शान् प्रतिसंवेदयति, सः 'अविज्ञातकर्मा' अविज्ञातम् - अविदितं कम्-क्रिया व्यापारो मनोवाक्कायलक्षणः, अकार्षमहं करोमि करिष्यामीत्येवंरूपः जीवोपमर्दात्मकत्वेन बन्धहेतुः सावद्यो येन सोऽयमविज्ञातकर्मा, अविज्ञातकर्मत्वेन च तत्र तत्र कर्मणि जीवोपमर्दादिके प्रवर्त्तते येन येनास्याष्टविधकर्म्मबन्धो भवति, तदुदयाच्चानेकरूप- योन्यनुसन्धानं विरूपरूपस्पर्शानुभवश्च भवतीति ॥ यद्येवं ततः किमित्यत आह 11011 ॥८॥ ॥९॥ 119011 उद्देशक: १ ॥११॥ ३१ मू. (१०) तत्थ खलु भगवता परिण्णा पवेइआ । वृ. 'तत्र' कर्मणि व्यापारे अकार्षमहं करोमि करिष्यामीत्यात्मपरिणतिस्वभावतया मनोवाक्कायव्यापाररूपे ‘भगवता' वीरवर्द्धमानस्वामिना परिज्ञानं परिज्ञा सा प्रकर्षेण प्रशस्ताऽऽदौ वावेदिता प्रवेदिता, एतच्च सुधर्म्मस्वामी जम्बूस्वामिनाम्ने कथयति सा च द्विधा - ज्ञपरिज्ञा प्रत्याख्यानपरिज्ञाच, तत्र ज्ञपरिज्ञया सावद्यव्यापारेण बन्धो भवतीत्येवं भगवता परिज्ञा प्रवेदिता, प्रत्याख्यानपरिज्ञया च सावद्ययोगा बन्धहेतवः प्रत्याख्येया इत्येवंरूपा चेति ॥ अमुमेवार्थं नियुक्तिकृदाहनि. [ ६७ ] तत्थ अकारि करिस्संति बंधचिंता कया पुणो होइ । सहसम्मइया जाणइ कोइ पुण हेतुजुत्तीए ॥ वृ. 'तत्र' कर्मणि क्रियाविशेषे, किम्भूत इत्याह- 'अकारि करिस्संति' अकारीति कृतवान् करिस्सन्ति-करिष्यामीति अनेनातीतानागतोपादानेन तन्मध्यवर्तिनो वर्त्तमानस्य कारितानुमत्योश्चोपसङ्गहान्नवापि भेदा आत्मपरिणामत्वेन योगरूपा उपात्ता द्रष्टव्याः, तत्रानेनात्मपरिणामरूपेण क्रियाविशेषेण ‘बन्धचिन्ता कृता भवति' बन्धस्योपादानमुपात्तं भवति, 'कर्मयोगनिमित्तं बध्यते' इति वचनात्, एतच्च कश्चिज्जानाति आत्मना सह या सन्मतिः स्वमतिर्वा अवधिमनःपर्याय Page #35 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् १/-/१/१/१० [नि. ६७] केवलजातिस्मरणरूपा तया जानाति, कश्चिच्च पक्षधर्मान्वयव्यतिरेकलक्षणया हेतुयुक्तयेति । अथ किमर्थमसौ कटुकविपाकेषु कर्माश्रवहेतुभूतेषु क्रियाविशेषेषु प्रवर्तत इत्याह - मू. (११) इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जाईमरणमोयणाए दुक्खपडिधायहेउं। वृ. तत्र जीवितमिति-जीवन्त्यनेनायुःकर्मणेति जीवितं-प्राणधारणम्, तच्च प्रतिप्राणि स्वसंविदितमितिकृत्वा प्रत्यक्षासन्नवाचिनेदमा निर्दिशति, चशब्दो वक्ष्यमाणजात्यादिसमुच्चयार्थः, एवकारोऽवधारणे, अस्यैवजीवितस्यार्थे परिफल्गुसारस्य तडिल्लताविलसितचञ्चलस्यबाह्वपायस्य दीर्घसुखार्थंक्रियासुप्रवर्तते, तथाहि-जीविष्याम्यहमरोगः सुखेन भोगान् भोक्ष्येततोव्याध्यपनयनार्थं स्नेहापानलवकपिशितभक्षणादिषु क्रियासु प्रवर्तते, तथाऽल्पस्य सुखस्य कृते अभि मानग्रहाकुलितचेताबह्वारम्भपरिग्रहाद्बह्वशुभं कर्मादत्ते, उक्तं च - ॥१॥"द्वे वाससी प्रवरयोषिदपायशुद्धा, शय्याऽऽसनं करिवरस्तुरगो रथो वा। काले भिषग्नियमिताशनपानमात्रा, राज्ञः पराक्यमिव सर्वमवेहि शेषम् ॥ ॥२॥ पुष्टयर्थमन्नमिहयत्प्रतणिधिप्रयोगैः, संत्रासदोषकलुषो नृपतिस्तु भुङ्कते। यनिर्भयः प्रशमसौख्यरतिश्च भैक्षं, तत् स्वादुतां भृशमुपैति न पार्थिवान्नम् ।। ॥३॥ भृत्येषु मन्त्रिषु सुतेषुमनोरमेषु, कान्तासु वा मधुमदाङ्कुरितेक्षणासु। विश्रम्भमेतिन कदाचिदपि क्षितीशः, सर्वाभिशङ्कितमतेः कतरत्तु सौख्यम्॥" तदेवमनवबुद्धतरुणकिशलयपलाशचञ्चलजीवितरतयःकर्माश्रवेषुजीवितोपमर्दादिरूपेषु प्रवर्तन्ते, तथाऽस्यैव जीवितस्य परिवन्दनमाननपूजनार्थं हिंसादिषु प्रवर्तन्ते, तत्र 'परिवन्दनं' संस्तवः प्रशंसा तदर्थमाचेष्टते, तथाहि-अहंमयूरादिपिशिताशनाद्वली तेजसादेदीप्यमानो देवकुमार इव लोकानां प्रशंसास्पदं भविष्यामीति 'माननम्' अभ्युत्थानासनदानाञ्जलिप्रग्रहादिरूपं तदर्थं वाचेष्टमानः कर्माचिनोति तथा पूजनं पूजा-द्रविणवस्त्रान्नपानसत्कारप्रणामसेवाविशेषरूपंतदर्थं च प्रवर्त्तमानः क्रियासु कर्माश्रवैरात्मानं सम्भावयति, तथाहि - 'वीरभोग्या वसुन्धरे'ति मत्वा पराक्रमते, दण्डभयाच सर्वा प्रजा बिभ्यतीति दण्डयति, इत्येवं राज्ञामन्येषामपि यथासम्भवमायोजनीयम्, अत्र च वन्दनादीनां द्वन्द्वसमासं कृत्वा तादर्थ्य चतुर्थी विधेया, परिवन्दमाननपूजनायजीवितस्यकर्माश्रवेषुप्रवर्तन्तइति समुदायार्थः । न केवलंपरिवन्दनाद्यर्थमेव कर्मादत्ते, अन्यार्थमप्यादत्त इति दर्शयति-जातिश्चमरणं च मोचनं च जातिमरणमोचनमिति समाहारद्वन्द्वात्तादयं चतुर्थी, एतदर्थं च प्राणिनः क्रियासु प्रवर्त्तमानाः कर्माददते, तत्र जात्यर्थं क्रौश्चारिवन्दनादिकाः क्रिया विधत्ते, तथायान्यान्कामान्ब्राह्मणादिभ्योददातितांस्तानन्यजन्मनि पुनर्जातो भोक्ष्यते, तथा मनुनाऽप्युक्तम् - “वारिदस्तृप्तिमाप्नोति, सुखमक्षयमन्नदः । तिलप्रदः प्रजामिष्टामायुष्कमभयप्रदः॥ अत्र चैकमेवसुभाषितम्- 'अभयप्रदान् मिति तुषमध्ये कणिकावदिति, एवमादिकुमार्गोपदेशाद्धिंसादौ प्रवृत्तिं विदधाति । तथा मरणार्थमपि पितृपिण्डदानादिषु क्रियासु प्रवर्तते, यदिवा ममानेन सम्बन्धी व्यापादितस्तस्य वैरनिय्यार्तनार्थं वधबन्धादौ प्रवर्तते, यदिवा मरणनिवृत्त्यर्थमा- त्मनो दुर्गाधुपयाचितमजादिना बलिं विधत्ते यशोधर इव पिष्टमयकुक्कुटेन, Page #36 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-१, उद्देशकः१ तथा मुक्त्यर्थमज्ञा- नावृतचेतसः पश्चाग्नितपोऽनुष्ठानादिकेषु प्राण्युपमईकारिषु प्रवर्त्तमानाः कर्माददते, यदिवा जातिमरणयोर्विमोचनाय हिंसादिकाः क्रियाः कुर्वते । ‘जाइमरणभोयणाए'त्ति वा पाठान्तरं, तत्र भोजनार्थं कृष्यादिकर्मसु प्रवर्तमाना वसुधाजलज्वलनपवनवनस्पतिद्वित्रिचतुष्पञ्चेन्द्रियव्यापत्तये व्याप्रियन्त इति । तथा दुःखप्रतिघातमुररीकृत्यात्मपरित्राणार्थमारम्भानासेवन्ते, तथाहि-व्याधि-वेदना" लावकपिशितमदिराद्यासेवन्ते, तथा वनस्पतिमूलत्वक्पत्रनिर्यासादिसिद्धशतपा- कादितैलार्थमग्न्यादिसमारम्भेण पापं कुर्वन्ति स्वतः कारयन्त्यन्यैः कुर्वतोऽन्यान्समनुजानत इत्येवमतीतानागतकालयोरपि मनोवाक्काययोगैः कर्मादानं विदधतीत्यायोजनीयम् । तथा दुःखप्रतिधातार्थमेवसुखोत्पत्त्यर्थंच कलत्रपुत्रगृहोपस्कराधाददते, तल्लाभपालनार्थं च तासु तासु क्रियासु प्रवर्त्तमानाः पापकर्मासेवन्त इति, उक्तंच॥७॥ "आदौ प्रतिष्ठाऽधिगमे प्रयासो, दारेषु पश्चाद्गृहिणः सुतेषु। कर्तुं पुनस्तेषु गुणप्रकर्ष, चेष्टा तदुच्चैःपदलङ्घनाय ॥" । तदेवंभतैः क्रियाविशेषैः कर्मोपादाय नानादिश्वनसञ्चरन्ति अनेकरूपास च योनिष सन्धावन्ति विरूपरूपांश्च स्पर्शान्प्रतिसंवेदयन्ति, इत्येतज्ज्ञाजात्वा क्रियाविशेषनिवृत्तिर्विधेयेति ।। एतावन्त एव च क्रियाविशेषा इति दर्शयितुमाह - मू. (१२) एयावंति सव्वावंति लोगंसि कम्मसमारंभा परिजाणियव्वा भवंति। वृ. “एआवन्ती सव्वावन्तीति एतौ द्वौ शब्दौ मागधदेशीभाषाप्रसिद्धया तावन्तः सर्वेऽपीत्येतत्पर्यायौ, एतावन्त एव सर्वस्मिन्, 'लोके' धर्माधर्मास्तिकायावच्छिन्ने नभःखण्डे ये पूर्व प्रतिपादिताः 'कर्मसमारम्माः' क्रियाविशेषाः, नैतेभ्योऽधिकाः केचन सन्तीत्येवंपरिज्ञातव्या भवन्ति, सर्वेषां पूर्वत्रोपादानादिती भावः तथाहि-आत्मपरोभयैहिकामुष्मिकातीतानागतवर्तमानकालतकारितानुमतिभिरारम्भाः क्रियन्ते, तेचसर्वेऽपिप्रागुपात्तायथासम्भवमायोज्या इति ।। एवं सामान्येन जीवास्तित्वं प्रसाद्य तदुपमर्द्दकारिणां च क्रियाविशेषाणां बन्धहेतुत्वं प्रदोपसंहारद्वारेण विरतिं प्रतिपादयन्नाह - मू. (१३) जस्सेते लोगंसि कम्मसमारंभा परिण्णाया भवंति से हु मुणी परिण्णायकम्मे त्तिबेमि ।। वृ. भगवान् समस्तवस्तुवेदी केवलज्ञानेन साक्षादुपलभ्यैवमाह - ‘यस्य' मुमुक्षोः ‘एते' पूर्वोक्ताः 'कर्मसमारम्भाः' क्रियाविशेषाः कर्मणो वा-ज्ञानावरणीयाद्यष्टप्रकारस्य समारम्भाउपादानहेतवस्तेच क्रियाविशेषाएव, परि-समन्तात्ज्ञाताः-परिच्छिन्नाः कर्मबन्धहेतुत्वेन भवन्ति, हुरवधारणे, मनुतेमन्यतेवाजगतस्त्रिकालावस्थामिति मुनिः स एव मुनि परिज्ञयापरिज्ञातकर्मा प्रत्याख्यानपरिज्ञया च प्रत्याख्यातकर्बन्धहेतुभूतसमस्तमनोवाक्कायव्यापार इति, अनेन च मोक्षाङ्गभूते ज्ञानक्रिये उपात्ते भवतो, नह्याभ्यां विना मोक्षो भवति, यत उक्तम्- “ज्ञानक्रियाभ्यां मोक्ष" इति । इतिशब्द एतावानयमात्मपदार्थविचारः कर्मबन्धहेतुविचारश्च सकलोद्देशकेन परिसमापित इतिप्रदर्शकः, यदिवा 'इति' एतदहं ब्रवीभि यत्प्रागुक्त यच्च वक्ष्ये तत्सर्वं भगवदन्तिके साक्षात् श्रुत्वा ॥ अध्ययनं-१, उद्देशकः-१ समाप्त ः [113 Jain on International Page #37 -------------------------------------------------------------------------- ________________ ३४ अध्ययनं -१, उद्देशक :- २ उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीयः प्रस्तूयते - अस्य चायमभिसम्बन्धः-प्रथमोद्देशके सामान्येन जीवास्तित्वं प्रसाधितम्, इदानीं तस्यैवेकेन्द्रियादिपृथिव्याद्यस्तित्वप्रतिपिपादयिषयाऽऽह-यदिवा प्राक् परिज्ञातकर्मत्वं मुनितवकारणमुपादेशि, यः पुनरपरिज्ञातकर्मत्वान्मुनिर्न भवति-विरतिं न प्रतिपद्यते स पृथिव्यादिषु बम्भ्रमीति, अथ क एते पृथिव्यादय इत्यतस्तद्विशेषास्तित्वज्ञापनार्थमिदमुपक्रम्यत इति । अनेनाभिसम्बन्धेनायातस्यास्योद्देशकस्य चत्वार्यनुवोगद्वाराणि वाच्यानि, यावन्नामनिष्पन्ने निक्षेपे पृथिव्युद्देशक इति, तत्रोद्देशकस्य निकक्षेपादेरन्यत्र प्रतिपादितत्वान्नेह प्रदर्श्यते, पृथिव्यास्तु यन्निक्षेपादि सम्भवति तन्निर्युक्तिकृद्दर्शयितुमाहपुढवीए निक्खेवो परूवणालक्खणं परीमाणं । भोग सत्थं वेयणाय वहणा निवत्ती य ॥ नि. [ ६८ ] वृ. प्राग् जीवोद्देशके जीवस्य प्ररूपणा किं न कृतेत्येतच्च नाशङ्कनीयं, यतो जीवसामान्यस्य विशेषाधारत्वात् विशेषस्य च पृथिव्यादिरूपत्वात् सामान्यजीवस्य चोपभोगादेरसम्भवात् पृथिव्यादिचर्च्चयैव तस्य चिन्तितत्वादिति । तत्र पृथिव्या नामादिनिक्षेपो वक्त्व्यः, प्ररूपणासूक्ष्मबादरादिभेदा, लक्षणं साकारानाकारोपयोगकाययोगादिकं परिमाणं संवर्त्तितलोकप्रतरासंख्येयभागमात्रादिकम्, उपभोगः-शयनासनचङक्रमणादिकः, शस्त्रं- स्नेहाम्ल क्षारादि, वेदनास्वशरीराव्यक्त-चेतनानुरूपा सुखदुःखानुभवस्वभावा, वधः कृतकारितानुमतिभिरुपमर्द्दनादिकः, निवृत्ति:- अप्रमत्तस्य मनोवाक्कायगुप्तयाऽनुपमद्दकेति समासार्थः । व्यासार्थं तु निर्युक्तिकृद्यथाक्रममाह - नि. [ ६९ ] आचाराङ्ग सूत्रम् १/-/१/२/ नामंठवणापुढवी दव्वपुढवी य भावपुढवी य । एसो खलु पुढवीए निक्खेवो चउविहो होइ ॥ वृ. स्पष्टा, नामस्थापने क्षुण्णत्वादनाद्दत्याहनि. [ ७०] दव्वं सरीरभविओ भावेण य होइ पुढविजीवो उ । जो पुढविनामगोयं कम्मं वेएइ सो जीवो ॥ वृ. दव्यपृथिवी आगमुतो नोआगमतश्च, आगमतो ज्ञाता तत्र चानुपयुक्तः, नोआगमतस्तु पृथिवीपदार्थज्ञस्य शरीरं जीवोपेतं तथा पृथिवीपदार्थज्ञत्वेन भव्यो- बालादिस्ताभ्यां विनिर्मुक्तो द्रव्यापृथिवीजीवः- एकभविको बद्धायुष्कोऽभिमुखनामगोत्रश्च, भावपृथिवीजीवः पुनर्यः पृथिवीनामादिकर्मोदीर्णं वेदयति । गतं निक्षेपद्वारं, साम्प्रतं प्ररूपणाद्वारम् नि. [७१] दुविहाय पुढविजीवा सुहुमा तह बायरा य लोगंमि । सुहुमा य सव्वलोए दो चेव य बायरविहाणा ।। वृ. पृथिवीजीवा द्विविधाः सूक्ष्मा बादराश्च, सूक्ष्मनामकर्मोदयात् सूक्ष्माः, वादरनामकर्मोदयात् बादराः, कर्मोदयजनिते एवैषां सूक्ष्मबादरत्वे न त्वापेक्षिके बदरामलकयोरिव ।। तत्र सूक्ष्माः समुद्गकपर्याप्तप्रक्षिप्तगन्धावयववत् सर्वलोकव्यापिनः, बादरास्तु मूलभेदाद्विविधा इत्याह Page #38 -------------------------------------------------------------------------- ________________ अध्ययनं- 9, उद्देशक: २ दुविहा बायरपुढवी समासओ सण्हपुढवि खरपुढवी । सहाय पंचवण्णा अवरा छत्तीसइविहाणा ।। नि. [७३] वृ. समासतः' संक्षेपाद्विविधा बादरपृथिवी श्लक्ष्णबादरपृथिवी खरबादरपृथिवीच, तत्र श्लक्ष्णबादरपृथिवी कृष्णनीललोहितपीत शुक्लभेदात्पञ्चधा, इह च गुणभेदाद्गुणिभेदोऽभ्युपगन्तव्यः, खरबादरपृथिव्यास्तवन्येऽपि षट् त्रिंशद्विशेषभेदाः सम्भवन्तीति ।। तानाहपुढवीय सक्करा वालुगा य उवले सिला य लोणूसे । अय तंब तउअ सीसग रुप्प सुवण्णे य वइरे य ॥ हरियाले हिंगुलए मणोसिला सासगंजण पवाले । अब्मपडलम्भवालुअ बायरकाए मणिविहाणा ।। गोमेज्जए य रुयगे अंको फलिहे य लोहियक्खे य । नि. [७४] नि. [ ७५ ] नि. [ ७६ ] वृ. अत्र च प्रथमगाथया पृथिव्यादयश्चतुर्द्दश भेदाः परिगृहीताः, द्वितीयगाथया त्वष्टौ हरितालादयः, तृतीयगाथया दश गोमेदकादयः, तुर्यगाथया चत्वारश्चन्द्रकान्तादयः । अत्र च पूर्वगाथाद्वयेन सामान्यपृथिवीभेदाः प्रदर्शिताः, उत्तरगाथाद्वयेन मणिभेदाः प्रदर्शिताः, एताः स्पष्ट इति कृत्वा न विवृताः । एवं सूक्ष्मवादरभेदान् प्रतिपाद्य पुनर्वर्णादिभेदेन पृथिवीभेदान् दर्शयितुमाह नि. [७७] वण्णरसगंधफासे जोणिप्पमुहा भवंति संखेज्जा । श्रुतस्कन्धः - १, नि. [ ७२ ] मरगय मसारगल्ले भुयमोयग इंदनीले य ॥ चंदप्पह वेरुलिए जलकंते चेव सूरकन्ते य । एए खरपुढवीए नाम छत्तीसयं होइ ॥ - ३५ गाइ सहस्साइं हुंति विहाणंभि इक्किक्के ॥ वृ. तत्र वर्णाः शुक्लादयः पञ्च रसास्तिक्तादयः पञ्च गन्धौ सुरभिदुरभी स्पर्शाः मृदुकर्कशादयः अष्टौ तत्र वर्णादिके एकैकस्मिन्, 'योनिप्रमुखा' योनिप्रभृतयः संख अयेया भेदा भवन्ति, संरव्येयस्यानेकरूपत्वाद्विशिष्टसंख्यार्थमाह- अनेकानि सहाणि एकैकस्मिन् वर्णादिके 'विधाने' भेदे भवन्ति, योनितो गुणतश्च भेदानामिति । एतच्च सप्तयोनिलक्षप्रमाणत्वात् पृथिव्या एवं सम्भावनीयमिति । उक्तं च प्रज्ञापनायाम्-‘“तत्थ णं जे ते पज्जत्तगा एएसि णं वण्णादेसेणं गंधादेसेणं रसादेसेणं फासादेसेणं सहस्साग्गसो विहाणाइं संखेज्जाई जोणिपमुहसयसहस्साइं पज्जत्तयनिस्साए अपज्जत्तया वक्क मंति, तं जत्थेगो तत्थ नियमा असंखेज्जा, से त्तं खरबायरपुढविकाइया" इह च संवृतयोनयः पृथिवीकायिका उक्ताः, सा पुनः सचिता अचिता मिश्रा वा, तथा पुनश्च शीता उष्णा शीतोष्णा वेत्येवमादिका द्रष्टव्येति ॥ एतदेव भूयो निर्युक्तिकृत् स्पष्टतरमाह - नि. [ ७८ ] quiमि य इक्कि के गंधमि रसंभि तह य फासंभि । नाणत्ती कायव्वा विहाणए होइ इक्किक्कं ।। वृ. वर्णादिके एकैकस्मिन् 'विधाने' भेदे सहाग्रशो नानात्वं विधेयं, तथाहि कृष्णो वर्ण इति सामान्यं तस्य च भ्रमराङ्गारकोकिलगवलकज्जलादिषु प्रकर्षाप्रकर्षविशेषाभेदः कृष्णः कृष्णतरः कृष्णतम इत्यादि, एवं नीलादिष्वप्यायोज्यं, तथा रसगन्धस्पर्शेषु सर्वत्र पृथिवीभेदा वाच्याः, तथा वर्णादीनां परस्परसंयोगाद्धूसर केसरकर्बुरादिवर्णान्तरोत्पत्तिरेवमुत्प्रेक्ष्य वर्णादीनां Page #39 -------------------------------------------------------------------------- ________________ ३६ आचाराङ्ग सूत्रम् 9/19/२/- [नि.७८] प्रत्येकंप्रकर्षाप्रकर्षतयापरस्परानुवेधेन च बहवो भेदा वाच्याः॥पुनरपि पर्याप्तकादिभेदाभेदमाह नि. [७९] जे बायरे विहाणा पज्जत्ता तत्तिआ अपज्जत्ता। सुहमावि हुंति दुविहा पन्जता चेव अपज्जत्ता। वृ. यानि बादरपृथिवीकाये 'विधानानि' भेदाः प्रतिपादितास्तानि यावन्ति पर्याप्तकानां तावन्त्ये- वापर्याप्तकानामपि, अत्र च भेदानां तुल्यत्वं द्रष्टव्यं न तु जीवानां, यत एकपर्याप्तकाश्रयेणासंख्येयाअपर्याप्तका भवन्ति। सूक्ष्मा अपि पर्याप्तकापर्याप्तकभेदेन द्विधाएव, किन्तुअपर्याप्तकनिश्रया पर्याप्तकाः समुत्पद्यन्ते, यत्र चैकोऽपर्याप्तकस्तत्र नियमादसंख्येयाः पर्याप्तकाः स्युः । पर्याप्तिस्तु ॥१॥ 'आहारसरीरिन्दियऊसासवओमणोऽहिनिव्वत्ती। होति जतो दलियाओ करणं पइसा उ पज्जत्ती॥" जन्तुरुत्पद्यमानः पुद्गलोपादानेन करणं निवर्तयति तेन च करणविशेषेणाहारमवगृह्य पृथग् खलरसादिभावेन परिणतिं नयति स तावरणविशेष आहारपर्याप्तिशब्देनोच्यते, एवं शेषपर्याप्तयोऽपिवाच्याः, तत्रैकेन्द्रियाणामाहारशरीरेन्द्रियोच्छावसाभिधानाश्चतम्रो भवन्ति, एताश्चान्तर्मुहूर्तेनजन्तुरादत्ते, अनाप्तपर्याप्तिरपर्याप्तकोऽवाप्तपर्याप्तिस्तुपर्याप्तक इति, अत्रचपृथिव्येव कायो येषामिति विग्रहः ॥ यथा सूक्ष्मबादरादयो भेदाः सिद्धयन्ति तथा प्रसिद्धभेदेनोदाहरणेन दर्शयितुमाहनि. [८०] रुक्खाणं गुच्छाणं गुम्माण लयाण वल्लिवलयाणं । जह दीसइनाणत्तं पुढवीकाए तहा जाण ॥ वृ. यथा वनस्पतेर्वृक्षादिभेदेन स्पष्टं नानात्वमुपलभ्यते, तथापृथिवीकायिकेऽपि जानीहि, तत्र वृक्षाः-चूतादयो गुच्छावृन्ताकीसल्लकीकपास्यादयः, गुल्मानि-नवमालिकाकोरण्टकादीनि, लताः-पुत्रागाशोकलताद्याः, वल्लयः-त्रपुषीवालुङ्कीकोशातक्याद्याः, वलयानि-केतकीकदल्यादीनि ॥ पुनरपि वनस्पतिभेदद्दष्टान्तेन पृथिव्या भेदमाह - नि. [८१] ओसहि तण सेवाले पणगविहाणेय कंद मूले य। जहदीसइ नाणत्तं पुढवीकाएतहा जाण ॥ वृ. यथा हि वनस्पतिकायस्यओषध्यादिको भेद एवंपृथिव्याअपिद्रष्टव्यः, तत्रओषध्यःशाल्याद्याः, तृणानि-दर्भादीनि, सेवालं-जलोपरिमलरूपं,पनकः-काष्ठादावुल्लीविशेषः पञ्चवर्णः, कन्दः-सूरणकन्दादिः, मूलम् उशीरादीति॥एतेचसूक्ष्मत्वानैकद्वयादिकाःसमुपलभ्यन्ते, यत्संख्यास्तूपलम्मयन्ते तद्दशयितुमाह - नि. [८२] इक्कस्स दुण्ह तिण्ह व संखिजाणवन पासिउं सक्का। दीसंति सरीराइं पुढविजियाणं असंखाणं ।। वृ. स्पष्टा ।।कथंपुनरिदमवगन्तव्ययम्?, सन्तिपृथिवीकायिका इति, उच्यते, तदधिष्ठितशरीरोपलब्धेः अधिष्ठातरि प्रतीतिर्गवाश्वादाविव इति, एतद्दर्शयितुमाह - नि. [८३] एएहि सरीरे हिं पञ्चक्खं ते परूविया हुंति । सेसा आणागिज्झा चक्खुफासंन जंइंति ॥ Page #40 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-१, उद्देशक:र ३७ वृ. 'एभिः' असंख्येयतयोपलभ्यमानैः पृथिवीशर्करादिभिन्नैः शरीरैस्तेशरीरिणःशरीरद्वारेण 'प्रत्यक्षंसाक्षात् 'प्ररूपिताः' ख्यापिता भवन्ति, शेषास्तु सूक्ष्मा आज्ञाग्राह्या एवद्रष्टव्याः, यतस्ते चक्षुस्पर्श नागच्छन्ति, स्पर्शशब्दो विषयार्थः ।। प्ररूपणाद्वारानन्तरं लक्षणद्वारमाहनि. [८४] उवओगजोग अन्झवसाणे मइसुयअचखुदंसे य। अट्ठ विहोदयलेसा सन्नुस्सासे कसाया य॥ वृ. तत्र पृथिवीकायादीना स्त्यानर्धजया द्या च यावती चोपयोगशक्तिरव्यक्ता ज्ञानदर्शनरूपेत्येवमात्मक उपयोगोलक्षणं, तथायोगः-कायाख्यएक एव, औदारिकतन्मिश्रकार्मणा सको वृद्धयष्टिकल्पो जन्तोः सकर्मकस्यालम्बनाय व्याप्रियते, तथा अध्यवसायाः-सूक्ष्मा आत्मनःपरिणामविशेषाः,तेचलक्षणम्,अव्यक्तचैतन्यपुरुषमनःसमुद्भूतचिन्ताविशेषाइवानभिलक्ष्यास्तेऽभिगन्तव्याः, तथा साकारोपयोगान्तःपातिमतिश्रुताज्ञानसमन्विताः पृथिवीकायिक बौद्धव्याः,तथा स्पर्शनेन्द्रियेणाचक्षुर्दर्शनानुगताबोद्धव्याः, तथा ज्ञानावरणीयाद्यविधकर्मोदयभा जस्तावद्वन्धमाजश्व,तथालेश्या-अध्यवसायविशेषरूपाः कृष्णनीलकापोततेजस्यश्चतताभिर नुगताः, तथा दशविधसंज्ञानुगताः, ताश्च आहारादिकाः प्रागुक्ता एव, तथा सूक्ष्मोच्छा-सनिःश्वासानुगताः, उक्तंच"पुढविकाइयाणंभंते! जीवाआणवन्तिवापाणवन्ति वाऊससन्तिवानीससंतिवा?, गोयमा! अविरहियं सतयंचेव आणवन्तिवापाणवन्ति वा ऊससन्तिवा नीससन्तिवा" कषाया अपि सूक्ष्माः क्रोधादयः । एवमेतानि जीवलक्षणान्युपयोगादीनि कषायपर्यवसानानि पृथिवीकायिकेषु सम्भवन्तीति, ततश्चैवंविधजीवलक्षणकलापसमनुगतत्वात् मनुष्यवत्सचित्त पृथिवीति । ननुच तदिदमसिद्धमसिद्धेनसाध्यते, तथाहि-नघुपयोगादीनि लक्षणानिपृथिवीकाये व्यक्तानि समुपलक्ष्यन्ते, सत्यमेतद्, अव्यक्तानि तु विद्यन्ते, यथा कस्यचित्पुंसः हृत्पूरकव्यः तिमिश्रमदिराति- पानपित्तोदयाकुलीकृतान्तःकरणविशेषस्याव्यक्ता चेतना, न चैतावत तस्याचिद्रूपता, एवम- त्राप्यव्यक्तचेतनासम्भवोऽभ्युपगन्तव्यः। ननु चात्रोच्छासादिकम व्यक्तचेतनालिङ्गमस्ति, न चेह तथाविधं किञ्चिच्चेतनालिङ्गमस्ति, नैतदेवम्, इहापि समानजातीयलतोद्भेदादिकमर्शोमांसाङकुरवच्चेतनाचिह्नमस्त्येव, अव्यक्तचेतनानां हि सम्भावितैकचेतनालिङ्गानां वनस्पतीनामिव चेतनाऽभ्युपगन्तव्येति, वनस्पतेश्च चैतन्यं विशिष्टर्तुपुष्पफलप्रदत्वेन स्पष्टं साधयिष्यतेच, ततोऽव्यक्तोपयोगादिलक्षणसद्भावात् सचिता पृथिवीति स्थितम् ।। ननु चारमलतादेः कठिनपुद्गलात्मिकायाः कथं चेतनत्वमित्यत आहनि. [८५] अट्ठी जहा सरीरंमि अणुगयं चेयणं खरं दिहूँ । एवं जीवाणुगयं पुढविसरीरं खरं होइ ।। वृ. यथाऽस्थि शरीरानुगतं सचेतनं खरं दृष्टम्, एवं जीवानुगतं पृथिवीशरीरमपीति ।। साम्प्रतं लक्षणद्वारानन्तरं परिमाणद्वारमाह - नि. [८६] जे बायरपज्जत्ता पयरस्स असंखभागमित्ताते। सेसा तिन्निवि रासी वीसुंलोया असंखिजा॥ वृ. तत्रपृथिवीकायिकाश्चतुर्दा, तद्यथा-बादराः पर्याप्ताअपर्याप्ताश्चतथासूक्ष्माअपर्याप्ताः पर्याप्ताश्च, तत्रयेबादराः पर्याप्तकास्तेसंवर्तितलोकप्रतरासंख्येयभागमात्रवर्तिप्रदेशराशिप्रमाणा Page #41 -------------------------------------------------------------------------- ________________ ३८ आचाराङ्ग सूत्रम् 9/19/२/- [नि. ८६] भवन्ति,शेषास्तुत्रयोऽपिराशयः प्रत्येकमसंख्येयानांलोकानामाकाशप्रदेशराशिप्रमाणाभवन्ति, यथानिर्दिष्टक्रमेणचैते यथोत्तरंबहुतराः, यत उक्तम्- “सव्वत्थोवा बादरपुढविकाइयापज्जत्ता, बादरपुढविकाइया अपज्जत्ता असंखेनगुणा,सुहुमपुढविकाइया अपज्जत्ता असंखेज्जगुणा सुहुमपुढविकाइया पज्जत्ता असंखेज्जगुणा" ।। प्रकारान्तरेणापि राशित्तस्यस्य परिमाणं दर्शयितुमाह नि. [८७] पत्थेण व कुडवेण वजह कोइ मिणिज्ज सव्वधन्नाई। एवं मविज्जमाणा हवंति लोया असंखिज्जा ॥ वृ. यथा प्रस्थादिना कश्चित्सर्वधान्यानि मिनुयाद्, एवमसद्भावप्रज्ञापनाङ्गीकरणाल्लोकं कुडवीकृत्याजघन्योत्कृष्टावगाहनान्पृथिवीकायिकजीवान्यदिमिनोतिततोऽसंख्येयान्लोकान् पृथिवीकायिकाः पूरयन्ति॥पुनरपि प्रकारान्तरेण परिमाणमाह - नि. [८८] लोगागासपएसे इक्किक्कं निक्खिवे पुढविजीवं। एवं मविजमाणा हवंति लोआ असंखिज्जा ।। वृ. स्पष्टा ।। साम्प्रतं कालतःप्रमाण निर्दिदिक्षुः क्षेत्रकालयोः सूक्ष्मबादरत्वमाहनि. [८९] निउणो उ होइ कालो तत्तो निउणयरयं हवइ खित्तं । अंगुलसेढीमित्ते ओसप्पिणीओ।असंखिज्जा । वृ. 'निपुणः सूक्ष्मः कालः' समयात्मकः, ततोऽपिसूक्ष्मतरं क्षेत्रं भवति, यतोऽङ्गुलीश्रेणिमात्रक्षेत्रप्रदेशानां समयापहारेणासंख्येया उत्सर्पिण्यवसर्पिण्योऽपक्रामन्तीत्यतः कालात् क्षेत्रं सूक्ष्मतरम्।।प्रस्तुतं कालतः परिमाणं दर्शयितुमाह - नि. [९०] अणुसमयं च पवेसो निक्खमणंचेवपुढविजीवाणं। काए कायट्ठिइया चउरो लोया असंखिज्जा ।। वृ. तत्रजीवाः पृथिवीकायेऽनुसमयंप्रविशन्तिनिष्कामन्ति च, एकस्मिन्, समये कियता निष्क्रमः प्रवेशश्च १-२, तथा विवक्षितेच समये कियन्तः पृथिवीकायपरिणताः सम्भवन्ति ३, तथा कियती च कायस्थिति ४ रित्येते चत्वारो विकल्पाः कालतोऽभिधीयन्ते, तत्रासंख्येयलोकाकाशप्रदेशपरिमाणाः समयेनोत्पद्यन्ते विनश्यन्ति च, पृथिवीत्वेन परिणता अप्यसंख्येयलोकाकाशप्रदेशप्रमाणाः, तथा कायस्थितिरपि मृत्वा मृत्वाऽसंख्येयलोकाकशप्रदेश-परिमाणं कालं तत्र तत्रोत्पद्यन्त इति, एवं क्षेत्रकालाभ्यां परिमाणं प्रतिपाद्य परस्परावगाहप्रतिपिपादयिषयाऽऽहनि. [९१] बायरपुढविक्काइयपज्जत्तो अन्नमनमोगाढो। सेसा ओगाहंते सुहुमा पुण सव्वलोगंमि॥ वृ. बादरपृथिवीकायिकः पर्याप्तो यस्मिन्नाकाशखण्डे अवगाढः तस्मिन्नेवाकाशखण्डेऽपरस्यापि बादरपृथिवीकायिकस्य शरीरमवागाढमिति, शेषास्तु अपर्याप्तकाः पर्याप्तकनिश्रया समुत्पद्यमाना अनन्तरप्रक्रियया पर्याप्तकावगाढाकाशप्रदेशावगाढाः, सूक्ष्माः पुनः सर्वस्मिन्नपि लोकेऽवगाढा इति।।उपभोगद्वारमाहनि. [९२] चंकमणे यट्ठाणे निसीयण तुयट्टणे यकयकरणे। उच्चारे पासवणे उवगरणाणंच निक्खिवणे॥ Page #42 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः- १, अध्ययनं-१, उद्देशक:२ नि. [९३] आलेवण पहरण भूसणे य कयविक्कए किसीए य। भंडाणंपि य करणे उवभोगविहीमणुस्साणं ।। वृ. चङ्क्रमणोर्द्धवस्थान निषीदनत्वग्वर्तनकृतकपुत्रककरणउच्चारप्रश्रवण उपकरणनिक्षेपआलेपनप्रहरणभूषणक्रयविक्रयकृषीकरणभण्डकघट्टनादिषूपभोगविधिर्मनुष्याणां पृथिवीकायेन भवतीति ।। यद्येवं ततः किमित्यत आह - नि. [९४] एएहिं कारणेहिं हिंसंति पुढविकाइए जीवे । सायं गवेसमाणा परस्स दुक्खं उदीरंति ॥ वृ.एभिश्चङ्क्रमणादिभिः कारणैः पृथिवीजीवान् हिंसन्ति, किमर्थमितिदर्शयति-“सातं' सुखमात्मनोऽन्वेषयन्तः परदुःखान्यजानानाः कतिपयदिवसरमणीयभोगाशाकर्षितसमस्तेन्द्रियग्रामा विमूढचेतस इति, परस्य' पृथिव्याश्रितजन्तुराशेः 'दुःखम्' असातलक्षणंतदुदीरयन्तिउत्पादयन्तीति, अनेन भूदानजनितः शुभफलोदयः प्रत्युक्त इति ।।अधुनाशस्त्रद्वार-शस्यतेऽनेनेति शस्त्रं, तच्च द्विधा-द्रव्यशस्त्रभावशस्त्रंच, द्रव्यशस्त्रमपि समासविभागभेदाद्विधैव, तत्र समासद्रव्यशस्त्रप्रतिपादनायाह - नि. [९५] हलकुलियाविसकुद्दालालित्तयमिगसिंगकट्ठमग्गी य। उच्चारे पासवणे एयं तु समासओ सत्थं ।।। वृ.तत्र हलकुलिकविषकुद्दालालित्रकमृगशृङ्गकाष्ठाग्न्युचारप्रश्रवणादिकमेतत् समासतः' संक्षेपतो द्रव्यशस्त्रम् ।। विभागद्रव्यशस्त्रप्रतिपादनायाह -- नि. [९६] किंची सकायसत्थं किंची परकाय तदुभयं किंचि । एयं तु दव्वसत्थं भावे अअसंजमो सत्थं ।। वृ. किञ्चित्स्वकायशस्त्रं पृथिव्येवपृथिव्याः, किञ्चित्परकायशस्त्रमुदकादि, तदुभयं किञ्चिदितिभूदकं मिलितंभुव इति। तच्चसर्वमपि द्रव्यशस्त्रं, भावेपुनः ‘असंयमः' दुष्प्रयुक्ता मनोवाक्कायाः शस्त्रमिति ॥ वेदनाद्वारमाह - नि. [९७] पायच्छेयण भेयण जंघोरु तहेव अंगुवंगेसुं। जह हुंति नरा दुहिया पुढविक्काए तहा जाण ।। वृ. यथा पादादिकेष्वङ्गप्रत्यङ्गेषुछेदनभेदादिकया क्रियया नरादुःखितातथापृथिवीकायेऽपि वेदनांजानीहि ।।यद्यपि पादशिरोग्रीवादीन्यङ्गानि पृथिवीकायिकानांन सन्ति तथापितच्छेदनानुरूपा . वेदनाऽस्त्येवेति दर्शयितुमाह - नि. [९८] नत्थि य सि अंगुवंगा तयाणुरूवा य वेयणा तेसिं । केसिंचि उदीरंती केसिंचऽतिवायए पाणे ।। वृ. पूर्वार्द्ध गतार्थं, केषाञ्चित्पृथिवीकायिकानां तदारम्भिणः पुरुषा वेदनामुदीरयन्ति, केषाञ्चित्तु प्राणानप्यतिपातयेयुरिति ।तथा हि भगवत्यां दृष्टान्त उपात्तो यथा-चतुरन्तचक्रवर्त्तिनो गन्धपेषिका यौवनवर्तिनी बलवती आर्द्रामलकप्रमाणं सचित्तपृथिवीगोलकमेकविंशतिकृत्वो गन्धपट्टकेकठिनशिलापुत्रकेण पिंष्यात्, ततस्तेषांपृथिवीजीवानांकश्चित्सङ्घट्टितः कश्चित्परितापितः कश्चिद्व्यापादितोऽपरः किल तेन शिलापुत्रकेण न स्पृष्टोऽपीति ।। वधद्वारमाह - Page #43 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् १/-/१/२/- [नि. ९९] नि. [९९] पवयंति य अनगारा न य तेहि गुणेहि जेहि अनगारा। पुढविं विहिंसमाणा न हु ते वायाहि अनगारा ॥ वृ. इह ह्येके कुतीर्थिका यतिवेषमास्थाय एवं च प्रवदन्ति-वयम् 'अनगाराः' प्रव्रजिताः, न च 'तेषु गुणेषु' निरवद्यानुष्ठानरूपेषु प्रवर्त्तन्ते, येष्वनगाराः, यथा चानगारगुणेषु न प्रवर्त्तन्ते तद्दर्शयति-यतस्तेऽहर्निशंपृथिवीजन्तुविपत्तिकारिणोद्दश्यन्तेगुदपाणिपादप्रक्षालनार्थम्, अन्यथापि निर्लेपनिर्गन्धत्वं कर्तुं शक्यम्, अतश्च यतिगुणकलापशून्या न वाङ्गमात्रेणयुक्तिनिरपेक्षेणानगारत्वं बिभ्रतीति, अनेन प्रयोगः सूचितः, तत्र गाथापूर्वार्द्धन प्रतिज्ञा, पश्चार्द्धन हेतुः, उत्तरगाथार्द्धन साधर्म्यदृष्टान्तः, सचायंप्रयोगः-कुतीर्थिका यत्यभिमानवादिनोऽपियतिगुणेषुनप्रवर्तन्तेपृथिवीहिंसाप्रवृत्तत्वाद्, इह ये ये पृथिवीहिंसाप्रवृत्तास्ते ते यतिगुणेषु न प्रवर्तन्ते, गृहस्थवत् ।। साम्प्रतं दृष्टान्तगर्भ निगमनमाह - नि. [१००] अनगारवाइणो पुढविहिंसगा निग्गुणा अगारिसमा । निद्दोसत्ति य मइला विरइदुगंछाइ मइलतरा ।। वृ. अनगारवादिनो' वयं यतय इति वदनशीलाः पृथिवीकायविहिंसकास्सन्तो निर्गुणा यतोऽतः ‘अगारिसमा' गृहस्थतुल्या भवन्ति, अभ्युच्चयमाह-सचेतनापृथिवीत्येवंज्ञानरहितत्वेन तत्समारम्भवर्तिनः सदोषा अपि सन्तो वयं निर्दोषा इत्येवं मन्यमानाः स्वदोषप्रेक्षाविमुखत्वात्, 'मलिनाः' कलुषितहृदयाः, पुनश्चातिप्रगल्भतया साधुजनाश्रितावा निरवद्यानुष्ठानात्मिकायाविरतेः "जुगुप्सया' निन्दया मलिनतरा भवन्ति, अनया च साधुनिन्दयाऽनन्तसंसारित्वं प्रदर्शितं भवतीति॥ ___ एतच्च गाथाद्वयं सूत्रोपात्तार्थानुसार्यपि वधद्वारावसरे नियुक्तिकृताऽभिहितं, तस्य स्वयंमेवोपात्तत्वेन तद्वयाख्यानस्य न्याय्यत्वात, तच्चेदंसूत्रम् 'लज्जमाणापुढो पासअणगारामोत्ति एगे पवयमाणे' त्यादि ।। अयं च वधः कृतकारितानुमतिभिर्भवतीति तदर्थाहनि. [१०१] केई सयं वहंती केई अन्नेहि उ वहाविंती। केई अणुमन्नंती पुढविकायं वहेमाणा॥ वृ. स्पष्टा, तद्वधे अन्येषामपि तदाश्रितानां वधो भवतीति दर्शयितुमाह - नि. [१०२] जो पुढवि समारंभइ अन्नेऽवि य सो समारभइ काए। अनियाए अनियाए दिस्से यतहा अदिस्से य॥ वृ. यः पृथ्वीकार्य समारभते' व्यापादयतिसः ‘अन्यानपि' अप्कायद्वीन्द्रियादीन् ‘समारभते' व्यापादयति उदुम्बुरवटफलभक्षणप्रवृत्तः तत्फलान्तःप्रविष्ठत्रसजन्तुभक्षणवदिति, तथा 'अणियाए य नियाईत्ति अकारणेन कारणेन च, यदिवाऽसङ्कल्पेन सङ्कल्पेन च पृथिवीजन्तून् समारभते तदारम्भवांश्च 'दृश्यान्' दर्दुरादीन् 'अदृश्यान्' पनकादीन् ‘समारभत्ते' व्यापादयतीत्यर्थः । एतदेव स्पष्टतरमाह - नि. [१०३] पुढविं समारभतां हणंति तन्निस्सि ए य बहुजीवे। सुहमे य बायरे य पज्जत्ते या अपजत्ते॥ वृ. स्पष्टा, अत्र च सूक्ष्माणां वधः परिणामाशुद्धत्वात्तद्विषयनिवृत्त्यभावेन द्रष्टव्य इति ॥ विरतिद्वारमाह - Page #44 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-१, उद्देशकर नि. [१०४] एवं वियाणिऊणं पुढवीए निक्खिवंतिजे दंडं। तिविहेण सव्वकालं मणेण वायाएकाएणं॥ वृ. “एवमित्युक्तप्रकारानुसारेणपृथिवीजीवान् विज्ञायतद्वधंबन्धंच विज्ञाय पृथिवीतो निक्षिपन्तियेदण्डं-पृथिवीसमारम्भाद्वयुपरमन्ति,तेईदृक्षाअनगाराभवन्तीत्युत्तरगाथायांवक्षयति, 'त्रिविधेने ति कृतकारितानुमतिभिः 'सर्वकालं' यावज्जीवमपि मनसा वाचा कायेनेति ॥ अनगारभवने उक्तशेषमाह - नि. [१०५] गुत्ता गुत्तीहि सव्वाहिं समिया समिईहिं संजया । जयमाणगा सुविहिया एरिसया हुँतिअणगारा॥ वृ. तिसृभिर्मनोवाक्कायगुप्तिभिर्गुप्ताः, तथा पञ्चभिरीसिमित्यादिभिस्समिताः, सम्यक्उत्थानशयनचङमणादिक्रियासुयताःसंयताः यतमानाः' सर्वत्र प्रयत्नकारिणः,शोभनंविहितंसम्यग्दर्शनाद्यनुष्ठानं येषां ते तथा, ते ईदृक्षा अनगारा भवन्ति, न तु पूर्वोक्तगुणाः पृथिवीकायसमारम्भिणः शाक्यादय इति ।। गतो नामनिष्पन्नो निक्षेपः, अधुना सूत्रानुगमेऽस्खलितादिगुणोपेत सूत्रमुच्चार्यते, तच्चेदं सूत्रम् - मू. (१४) अट्टे लोए परिजुण्णे दुस्संबोहे अविजाणए,अस्सिं लोए पव्वहिए तत्थ तत्थ पुढो पास आतुरा परिताति। वृ. अस्य चायमभिसम्बन्धः-इहानन्तरसूत्रे परिज्ञातकर्मा मुनिरभवतीत्युक्तं, यस्त्वपरिज्ञातकर्मासभावार्तोभवतीति, तथाऽऽदिसूत्रेण सहसम्बन्धः-सुधर्मस्वामीजम्बूनाम्नेइदमाचष्टे - 'श्रुतं मया' किं तच्छ्रुतं? पूर्वोद्देशकार्थं प्रदश्येदमपीति, ‘अट्टे' इत्यादि, परम्परसम्बन्धस्तु 'इह एगेसिं नो सन्ना भवती'त्युक्तं, कथनं पुनः संज्ञा न भवतीति, आतत्वात्, तदाह - ‘अट्टे'इत्यादि, आतॊ नामादिश्चतुर्द्धा, नामस्थापने क्षुण्णे, ज्ञशरीरभव्यशरीरव्यतिरिक्तो नोआगमतो द्रव्यातः शकटादिचक्राणामुद्धिमूले वा यो लोहमयः पट्टो दीयते स द्रव्यातः, भावार्तस्तु द्विधा-आगमतो नोआगमतश्च, तत्रागमतो ज्ञाता-आतंपदार्थज्ञस्तत्रचोपयुक्तो, नोआगमतस्तुऔदयिकभाववर्ती रागद्वेषग्रहपरिगृहीतान्तरात्मा प्रियविप्रयोगादिदुःखसङ्कटनिमग्नोभावार्तइतिव्यपदिश्यते, अथवा शब्दादिविषयेषु विषविपाकसद्दशेषु तदाकाशित्वाद्धिताहितविचारशून्यमना भावातः कर्मोपचिनोति, यत उक्तम् - “सोइंदियवसट्टे णं भंते ! जीवे किं बंधइ ? किं चिणाइ ? किं उवचिणाइ?, गोयमा! अट्ठ कम्मपगडीओ सिढिलबंधणबद्धाओधणियबंधणबद्धाओपकरेइ, जाव अणादियं च णं अणवदग्गं दीहमद्धं चाउरन्तसंसारकन्तारमणुपरियट्टई" एवं स्पर्शनादिष्वप्यायोजनीयम्, एवं क्रोधमानमायालोभदर्शनमोहनीयचारित्रमोहनीयादिभिर्भावार्ताः संसारिणो जीवा इति, उक्तं च -- ॥१॥ "रागद्दीसकसाएहिं, इंदिएहि य पञ्चहिं। दुहा वा मोहणिज्जेण, अट्टा संसारिणो जिया ।।" यदिवा ज्ञानावरणीयादिना शुभाशुभेनाष्टप्रकारेण कर्मणाऽऽर्त्तः,कःपुनरेवंधिइत्यत्राहलोकयतीति लोकः-एकद्वित्रिचतुष्पञ्चेन्द्रियजीवराशिरित्यर्थः, अत्र लोकशब्दस्यं नामस्थापनाद्रव्यक्षेत्रकालभवभावपर्यायभेदादष्टधा निक्षेपंप्रदाप्रशस्तभावोदयवर्तिनालोकेनेहाधिकारो Page #45 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् १/-19/२/१४ वाच्यः, यस्माद्यावानातः ससर्वोऽपिपरियूनो नामपरिपेलवो निस्सारःऔपशमिकादिप्रशस्तभावहीनोऽव्यभिचारिमोक्षसाधनहीनो वेति, सच द्विधा-द्रव्यभावभेदात्, तत्र सचितद्रव्यपरिघुनो जीर्णशरीरः स्थविरकः जीर्णवृक्षो वा, अचित्तद्रव्यपरियूनो जीर्णपटादिः, भावपरिधून औदयिकभवोदयाप्रशस्तज्ञानादिभावविकलः, कथं विकलः?,अनन्तगुणपरिहाण्या, तथाहिपञ्चचतुस्त्रिद्वयेकेन्द्रियाः क्रमशोज्ञानविकलाः,तत्र सर्वनिकृष्टज्ञानाः सूक्ष्मानिगोदापर्याप्तकाः प्रथमसमयोत्पन्ना इति, उक्तंच॥१॥ “सर्वनिकृष्टो जीवस्य दृष्ट उपयोग एष वीरेण । सूक्ष्मनिगोदापर्याप्तकानां स च भवति विज्ञेयः॥ ॥२॥ तस्मात्प्रभृति ज्ञानविवृद्धिदृष्टा जिनेन जीवानाम् । लब्धिनिमित्तैः करणैः कायेन्द्रियवाङ्मनोऽग्भिः ॥" सच विषयकषायातः प्रशस्तज्ञानघूनः किमवस्थो भवतीतिदर्शयति- 'दुस्संबोध' इति, दुःखेन सम्बोध्यते-धर्मचरणप्रतिपत्तिं कार्यत इति दुस्सम्बोधो, मेतार्यवदिति, यदिवा दुस्सम्बोधो यो बोधयितुमशक्यो ब्रह्मदत्तवत्, किमित्येवम्?, यतः ‘अवियाणए'त्ति विशिष्टावबोधरहितः, स चैवंविधः किं विदध्यादित्याह - ‘अस्मिन्' पृथिवीकायलोके 'प्रव्यथिते' प्रकर्षेण व्यथिते, सर्वस्यारम्भस्य तदाश्रयत्वादिति प्रकर्षार्थः, तत्तत्प्रयोजनतया खननादिभिः पीडिते नानाविधशस्त्राभीते वा व्यर्थ भयचलनयो'रितिकृत्वाव्यथितंभीतमिति, तत्थतत्थे ति तेषुतेषु कृषिखननगृहकरणादिषु 'पृथग्' विभिन्नेषु कार्येषूत्पनेषु पश्ये ति विनेयस्य लोकाकार्यप्रवृत्तिःप्रदीते, सिद्धान्तशैल्याएकादेशेऽपिप्राकृतिबहादेशोभवतीति, 'आतुरा' विषयकषायादिभिः ‘अस्मिन्' पृथिवीकाये विषयभूते सामर्थ्यात् पृथिवीकायं परितापयन्ति' परि-समन्तात्तापयन्ति-पीडयन्तीत्यर्थः, बहुवचननिर्देशस्तुतदारम्भिणांबहुत्वं गमयति, यदिवा-लोकशब्दः प्रत्येकमभिसम्बध्यते, कशश्चिल्लोको विषयकषायादिभिरालॊऽपरस्तु कायपरिजीर्णः कश्चिदुःखसम्बोधः तथाऽपरो विशिष्टज्ञानरहितः, एते सर्वेऽप्यातुरा विषयजीर्णदेहादिभिः सुखाप्तऽस्मिन्-पृथिवीकायलोके विषयभूतेपृथिवीकायनानाविधैरुपायैः 'परितापयन्ति' परि-समन्तात्तापयन्ति-पीडयन्तीतिसूत्रार्थः ननुचैकदेवताविशेषावस्थितापृथिवीतिशक्यंप्रतिपत्तुंनपुनरसंख्येयजीवसङ्घातरूपेत्येतत्परिहतुकाम आह मू. (१५) संति पाणा पुढो सिया लज्जमाणा पुढो पास अणगारा मोत्ति एगे पवयमाणा जमिणं विरुवरुवेहिं सत्थेहिंपुढविकम्मसमारंभेणंपुढविसत्यं समारंभेमाणाअणेगरुवे पाणे विहिंसइ वृ. 'सन्ति विद्यन्ते प्राणाः' सत्वाः पृथग्' पृथग्भावेन, अङ्गुलासंख्येयभागस्वदेहावगाहनया पृथिव्याश्रिताः सितावा-सम्बद्धा इत्यर्थः, अनेनैतत्कथयति-नैकदेवता पृथिवी, अपितु प्रत्येकशरीरपृथिवीकायात्मिकेति, तदेवं सचेतनत्वमनेकजीवाधिष्ठितत्वं च पृथिव्या आविष्कृतं भवतीति । एतच्च ज्ञात्वा तदारम्भनिवृत्तान् दर्शयितुमाह - 'लज्जमाणा पुढो पास'त्ति, लज्जा द्विधालौकिकी लोकोत्तराच, तत्रलौकिकी, स्नुषासुभटादेः श्वशुरसङ्ग्रामविषया, लोकोत्तरा सप्तदशप्रकारः संयमः, तदुक्तम् - "लज्जा दया संजम बंभचेर'मित्यादि, लज्जमानाः-संयमानुष्ठानपराः, यदिवापृथिवी- कायसमारम्भरूपादसंयमानुष्ठानल्लज्जमानाः ‘पृथगिति प्रत्यक्षज्ञानिनः Page #46 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-१, उद्देशक:२ ४३ परोक्षज्ञानिनश्च, अतस्तान् लज्जमानान् पश्येत्यनेन शिष्यस्य कुशलानुष्ठानप्रवृत्तिविषयः प्रदर्शितो भवतीति।कुतीर्थकास्त-वन्यथावादिनोऽन्यथाकारिणइतिदर्शयितुमाह-'अणगारा' इत्यादि, नविद्यतेऽगारं-गृहमेषामित्य-नगारा-यतयः स्मो वयमित्येवं प्रकर्षेणवदन्तःप्रवदन्त इति, “एके' शाक्यादयो ग्राह्याः, ते च वयमेव जन्तुरक्षणपराः क्षपितकषायाज्ञानतिमिरा 'इति' एवमादि प्रतिज्ञामात्रमनर्थकमारटन्ति, यथा कश्चिदत्यन्तशुचिर्वोद्रश्चतुःषष्टिमृत्तिकास्नायी गोशवस्याशुचितयापरित्यागंविधायपुनः कर्मकरवाक्याचास्थिपिशितस्नाय्वादेर्यथास्वमुपयोगार्थं सङ्गहं कारितवान्, तथाचतेनशुच्यभिमानमुद्वहताऽपिकिंतस्यपरित्यक्तम्!, एवमेतेऽपिशाक्यादयोऽनगारवादमुद्वहन्ति, नचानगारगुणेषुमनागपिप्रवर्तन्ते, नचगृहस्थचर्यां मनागप्यतिलमयन्तीति दर्शयति-'यद्' यस्माद् ‘इम मिति सर्वजनप्रत्यक्षं पृथिवीकार्य 'विरूपरूपैः' नानाप्रकारैः 'शस्त्रैः' हलकुद्दाल- खनित्रादिभिः पृथिव्याश्रयं कर्म-क्रियां समारममाणा विहिंसन्ति, तथाऽनेन च पृथिवीकर्मसमारम्भेण पृथिवीशस्त्रं 'समारभमाणो' व्यापारयन् पृथिवीकार्य नानाविधैः शस्त्रैव्यादियन् ‘अनेकरूपान्' तदाश्रितानुदकवनस्पत्यादीन् विविधं हिनस्ति, नानाविधैरुपायैापाइयतीत्यर्थः, एवं शाक्यादीनां पार्थिवजन्तुवैरिणामयतित्वं प्रतिपाद्य साम्प्रतं सुखाभिलाषितया कृतकारितानुमतिभिर्मनो- वाक्कायलक्षणां प्रवृत्तिं दर्शयितुमाह मू. (१६) तत्त्थ खलु भगवया परिण्णा पवेइया, इमस्स चेवजीवियस्स परिवंदणमाणगपूयणाए जाइमरणोयणाए दुकखपडिघायहेउंस सयमेव पुढविसत्थं समारंभइ अण्णेहिं वा पुढविसत्थं समारंभावेइ अण्णे वा पुढविसत्थं समारंभंते समणुजाणइ। वृ. तत्र पृथिवीकायसमारम्भे खलुशब्दो वाक्यालङ्कारे 'भगवता' श्रीवर्द्धमानस्वामिना परिज्ञानं परिज्ञा सा प्रवेदितेति, इदमुक्तं भवति-भगवतेदमाख्यातं-यथैभिर्वक्ष्यमाणैः कारणैः कृतकारितानुमतिभिः सुखैषिणःपृथिवीकायंसमारभन्ते, तानिचामूनि-अस्यैवजीवितस्यपरिपेलवस्यपरिवन्दनमाननपूजनार्थं, तथा जातिमरणमोचनार्थंदुःखप्रतिघातहेतुंचससुखलिप्सुर्दुःखद्विट् स्वयमात्मनैवपृथिवीशस्त्रंसमारभते, तथाऽन्यैश्च पृथिवीशस्त्रंसमारम्भयति, पृथिवीशस्त्रंसमारभमाणानन्यांश्च स एव समनुजानीते, एवमतीतानागताभ्यां मनोवाक्काय-कर्मभिरायोजनीयम्। तदेवं प्रवृत्तमतेर्यद्भवति तदर्शयितुमाह - मू. (१७) तं से अहिआए तं से अबोहीए से तं संबुन्झमाणे आयाणीयं समुट्ठाय सोचा खलु भगवओ अणगाराणंइहमेगेसिंणातं भवति-एस खलु गंथे एस खलु मोहे एस खलु मारे एस खलु नरए इच्चत्थं गड्ढिए लोए जमिणं विरूवरूवेहिं सत्येहिं पुढविकम्मसमारंभेण पुढविसत्थं समारंभमाणे अण्णे अणेगरूवे पाणे विहिंसइ, से बेभि अप्पेगे अंधमब्भे अप्पेगे अंधमच्छे अप्पेगे पायमब्भे अप्पेगे पायमच्छे अप्पेगे गुप्फमब्भे अप्पेगेगुप्फमच्छेअप्पेगेजंघमब्भे २ अप्पेगे जाणुमब्भे २ अप्पेगे ऊरुमब्भे२ अप्पेगे कडिमब्भे २ अप्पेगे नाभिमब्भे २ अप्पेगे उदरमब्भे २ अप्पेगे पासमब्भे २ अप्पेगे पिटुमब्भे २ अप्पेगे उरमब्भे २ अप्पेगे हिययमब्भे २ अप्पेगे थणमब्भे २ अप्पेगे खंधमन्भे २ अप्पेगे बाहुमब्भे २ अप्पेगे हत्थमन्भे २ अप्पेगे अंगुलिमब्भे २ अप्पेगेनहमब्भे २ अप्पेगे गीवमन्भे २ अप्पेगे हणुमब्भे २ अप्पेगे होट्टमब्भे २ अप्पेगे दंतमन्भे २ अणे जिष्ममब्भे २ अप्पेगे तालुमब्भे २ अप्पेगेगलमब्भे २ अप्पेगे गंडमब्भे २ अप्पेगेकण्णमब्भे २ अप्पेगेनासमब्भे For PL Page #47 -------------------------------------------------------------------------- ________________ आचाराङ्गसूत्रम् १/११/२/१७ २ अप्पेगे अच्छिमब्मे २ अप्पेगे भमुहमब्भे २ अप्पेगे निडालमब्भे २ अप्पेगे सीसमब्मे २ अप्पेगे संपसारए अप्पेगे उद्दवए, इत्यं सत्यं समारंभमाणस्स इच्छेते आरंभा अपरिण्णाता भवंति। वृ. 'तं से अहियाए तं से अबोहीए' तत् पृथिवीकायसमारम्भणं से' तस्य कृतकारितानुमतिभिः पृथ्वीशस्त्रंसमारभमाणस्यागामिनी काले अहितायभवति, तदेवचाबोधिलभायेति, न हि प्राणिगणोपमर्दनप्रवृत्तानामणीयसाऽपि हितेनाऽऽयत्यां योगो भवतीत्युक्तं भवति, यः पुनर्भगवतः सकाशात्तच्छिष्यानगारिभ्यो वा विज्ञाय पृथ्वीसमारम्भं पापात्मकं भावयति स एवं मन्यत इत्याह- सेत'मित्यादि, सः'ज्ञातपृथिवीजीवत्वेन विदितपरमार्थः 'तं' पृथ्वीशस्त्रसमारम्भमहितं सम्यगवबुध्यमानः ‘आदानीय ग्राह्यं सम्यग्दर्शनादि सम्यगुत्थाय-अभ्युपगम्य, केन प्रत्ययेनेति दर्शयति-'श्रुत्वा' अवगम्य साक्षाद्भगवतोऽनगाराणांवा समीपे, ततः इह' मनुष्यजन्मनि “एकेषां' प्रतिबुद्धतत्त्वानां साधूनां ज्ञातं भवतीति, यत् ज्ञातं भवति तद्दर्शयितुमाह - 'एसे'त्यादि, एष पृथ्वीशस्त्रसमारम्भः खलुरवधारणे कारणे कार्योपचारं कृत्वा ‘नड्वलोदकं पादरोग' इतिन्यायनैषएवग्रन्थः-अष्टप्रकारकर्मबन्धः, तथैष एवपृथ्वीसमारम्भोमोहहेतुत्वान्मोहःकर्मबन्ध- विशेषो दर्शनचारित्रभेदोऽष्टाविंशतिविधः, तथैव एव मरणहेतुत्वान्मारःआयुष्ककर्मक्षयलक्षणः, तथैष एव नरकहेतुत्वानरकः-सीमन्तकादिभूभागः, अनेन चासातावेदनीयमुपात्तं भवति, कथं पुनरेकप्राणिव्यापादनप्रवृत्तावष्टविधकर्मबन्धं करोतीति, उच्यते मार्यमाणजन्तुज्ञानावरोधित्वात्ज्ञानावरणीय बनात्येवमन्यतराप्यायोजनीयमिति,अन्यदपितेषां ज्ञातं भवतीति दर्शयितुमाह 'इच्चस्थमित्यादि, 'इत्येवमर्थम्' आहारभूषणोपकरणार्थं तथा परिवन्दनमाननपूजनार्थं दुःखप्रतिघाताहेतुंच गृद्धो' मूर्छितो 'लोकः' प्राणिगणः, एवंविधेऽप्यतिदुरितनिचयविपाकफले पृथ्वीकायसमारम्भेअज्ञानवशान्मूर्छितस्तवेतद्विधत्तइति दर्शयति-'यद् यस्माद् ‘इम पृथ्वीकार्य विरूपरूपैः शस्त्रैः पृथ्वीकर्म समारभमाणो हिनस्ति, पृथिवीकायसमारम्भेण च पृथिव्येव शस्त्रं स्वकायादेः पृथिव्या वा शस्त्रं हलकुद्दालादि तत्समारभते, पृथिवीशस्त्रं समारभमाणश्चान्याननेकरूपान् ‘प्राणिनो' द्वीन्द्रियादीन्विविधं हिनस्तीति । स्यादारेका, येहि न पश्यन्ति न श्रृण्वन्ति न जिघ्रन्ति न गच्छन्ति कथं पुनस्ते वेदनामनुभवन्तीति ग्रहीतव्यम् ? अमुष्यार्थस्य प्रसिद्धये दृष्टान्तमाह-‘से बेभी' त्यादि, सोऽहं पृष्टो भवता पृथिवीकायवेदनां ब्रवीमि, अथवा “से' इति तच्छब्दार्थेवर्तते, यत्त्वया पृष्टस्तदहंब्रवीमि,अपिशब्दोयथानामशब्दार्थे, यथानामकश्चिजात्यन्धो बधिरो मूकः कुष्ठी पङ्गुः अनभिनिवृत्तपाण्याद्यवयवविभागो मृगापुत्रवत् पूर्वकृताशुभकर्मोदयाद्धिताहितप्राप्तिपरिहारविमुखोऽतिकरुणां दशां प्राप्तः, तमेवंविधमन्धा- दिगुणोपेतं कश्चित्कुन्ताग्रेण 'अब्बे इतिआभिन्द्यात्तथाऽपरः कश्चिदन्धमाच्छिन्द्यात्, सचभिद्यमनाद्यवस्थायां न पश्यति न श्रृणोति मूकत्वानोच्चै रारटीति, किमेतावता तस्य वेदनाऽभावो जीवाभावो वा शक्यो विज्ञातुम्?,एवंपृथिवीजीवाअप्यव्यक्तचेतनाजात्यन्धबधिरमूकपवाादिगुणोपेतपुरुषवदितियथा वा पञ्चेन्द्रियाणां परिस्पष्टचेतनानां 'अप्पेगे पायमब्मे' इति यथा नाम कश्चित्पादमाभिन्द्यादाच्छिन्द्यावेत्येवं गुल्फादिष्वप्यायोजनीयमिति दर्शयति, एवं जङ्घाजानूरुकटीनाभ्युदरपार्श्वपृष्ठउरोहृदयस्तनस्कन्धबाहुहस्ताङ्गुलिनखग्रीवाह नुकौष्ठदन्तजिह्वातालुगलगम्ड Page #48 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - १, उद्देशक : २ कर्णनासिकाक्षिभूललाटशिरःप्रभृतिष्ववयवेषु भिद्यमानेषु छिद्यमानेषु वा । वेदनोत्पत्तिर्लक्ष्यते, एवमेषामुत्कटमोहाज्ञानभाजां स्त्यानर्थ्याद्युदयादव्यक्तचेतनानामव्यक्तैव वेदना भवतीति ग्राह्यम् अत्रैव दृष्टान्तान्तरं दर्शयितुमाह- 'अप्पेगे संपमारए अप्पेगे उद्दवए' यथा नाम कश्चित् 'सम्' एकीभावेन प्रकर्षेण प्राणानां मारणम्-अव्यक्त्वापादनं कस्यचित्त कुर्यात् मूर्च्छामापादयेदित्यर्थः, तथाऽवस्थं च यथा नाम कश्चिदपद्रापयेत् प्राणेभ्यो व्यपरोपयेत् न चासौ तां वेदनां स्फुटमनुभवति, अस्ति चाव्यक्ता तस्यासौ वेदनेति, एवं पृथिवीजीवानामपि द्रष्टव्यमिति । पृथिवीकायिकानां जीवत्वं प्रसाध्य तथा नानाविधशस्त्रसंपाते वेदनां चाविर्भाव्य अधुना तद्वधे बन्धं दर्शयितुमाह - ४५ मू. (१८) एत्थ सत्थं असमारभमाणस्स इच्चेते आरंभा परिण्णाता भवंति, तं परिण्णाय मेहावी नेव सयं पुढविसत्थं समारंभेज्जा नेवन्नेहिं पुढविसत्थं समारंभावेज्जा नेवण्णे पुढविसत्थं समारंभंते समणुजाणेज्जा, जस्सेते पुढविकम्मसमारंभा परिण्णाता भवंति से हु मुणी परिण्णातकम्मेत्ति बेबि । वृ. 'अ' पृथिवीकाये 'शस्त्रं' द्रव्यभावभिन्नं, तत्र द्रव्यशस्त्रं स्वकायपरकायोभयरूपं, भावशस्त्रं त्वसंयमो दुष्प्रणिहितमनोवाक्कायलक्षणः, एतद्विविधमपि शस्त्रं समारभमाणेस्येति एते' खननकृष्याद्यात्मकाः समारम्भाः बन्धहेतुत्वेन 'अपरिज्ञाता' अविदिता भवन्ति, एतद्विपरीतस्य परिज्ञाता भवन्तीति दर्शयितुमाह- 'एत्थे' त्यादि 'अत्र' पृथिवीकाये द्विविधमपि शस्त्रम् 'असमारभमाणस्य' अव्यापारयत इति, 'एते' प्रागुक्ताः कर्मसमारम्भाः 'परिज्ञाता' विदिता भवन्ति, अनेन च विरत्यधिकारः प्रतिपादितो भवतीति, तामेव विरतिं स्वनामग्राहमाह - 'त' मित्यादि, तं पृथिवीकायसमारम्भे बन्धं परिज्ञाय असमारम्भे वाऽबन्धमिति 'मेघावी' कुशलः एतत् कुर्यादिति दर्शयति-नैव पृथिवीशस्त्रं द्रव्यभावभिन्नं समारभेत, नापितद्विषयोऽन्यैः समारम्भः कारयितव्यः न चान्यान् पृथिवीशस्त्रं समारभमाणान् समनुजानीयात् इति, एवं मनोवाक्कायकर्मभिरतीतानागतकालयोरप्यायोजनीयमिति, ततश्चैवं कृतनिवृत्तिरसौ मुनिरिति व्यपदिश्यते, न शेष इति दर्शयन्नुपसञ्जिहीर्षुराह - 'यस्य' विदितपृथिवीजीववेदनास्वरूपस्य, 'एते' पृथिवीविषयाः कर्म्मसमारम्भाः खननकृष्याद्यात्मकाः कर्मबन्धहेतुत्वेन परिज्ञाता भवन्ति ज्ञपरिज्ञया तथा प्रत्याख्यानपरिज्ञया च परिहृता भवन्ति, हुरवधारणे, स एव मुनिर्द्धिविधयाऽपि परिज्ञया परिज्ञातं कर्मसावद्यानुष्ठानमष्टप्रकारं वा कर्म येन स परिज्ञातकर्मा, नापरः शाक्यादिः, ब्रवीमि पूर्ववदिति ॥ अध्ययनं -१, उद्देशकः -२ समाप्त : -: अध्ययन-१ - उद्देशकः-३ : वृ. गतः पृथिव्युद्देशकः, साम्प्रतप्कायोद्देशकः समारभ्यते, अस्ये चायमभिसम्बन्धः - इहानन्तरोद्देशके पृथिवीकायजीवाः प्रतिपादितास्तद्वधे बन्धो विरतिश्च, साम्प्रतं क्रमायातस्याप्कायस्य जीवत्वं तद्वधे बन्धो विरतिश्च प्रतिपाद्यते इति, अनेन सम्बन्धेनायातस्यास्योद्देशकस्य चत्वार्यनुयोगद्वाराणि वाच्यानि, तत्र नामनिष्पन्ने निक्षेपे अप्कायोद्देशकः, तत्र पृथिवीकायजीवस्वरूप समधिगतये यानि नव निक्षेपादीनि द्वाराण्युक्तानि, अप्कायेऽपि तान्येव समानतयाऽतिदेष्टुकामःकानिचिद्विशेषाभिधित्सयोद्धर्तुकामश्च नियुक्तिकारो गाथामाह -- Page #49 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् १/-19/३/- [नि. १०६] नि. [१०६] आउस्सवि दाराईताई जाइं हवंति पुढवीए। नाणत्ती उ विहाणे परिमाणुवभोगसत्थे य॥ वृ. अप्कायस्यापि तान्येव द्वाराणि भवन्ति यानि पृथिव्याः प्रतिपादितानीति, नानात्वं' भेदरूपंविधानपरिमाणोपभोगशस्त्रविषवंद्रष्टव्यं, चशब्दाल्लक्षणविषयंच,तुशब्दोऽवधारणार्थः, एतद्गतमेव नानात्वं नान्यगतमिति॥तत्र विधानं-प्ररूपणा, तद्गतं नानात्वं प्रदर्शयितुमाहनि. [१०७] दुविहाउ आउजीवा सुहुमा तह बायरा य लोगंभि । सुहुमा य सव्वलोए पंचेव य बायरविहाणा ॥ वृ. स्पष्टा ।। तत्र पञ्च बादरविधानानि दर्शयितुमाह - नि. [१०८] सुद्धोदए य उस्सा हिमेय महिया य हरतणूचेव। बायर आउविहाणा पंचविहा वणिया एए॥ वृ. 'शुद्धोदकं' तडागसमुद्रनदीद्रहावटादिगतमवश्यायादिरहितमिति, 'अवश्यायो" रजन्यां यस्लेहः पतति, हिमं तु शिशिरसमये शीतपुद्गलसम्पजिलमेव कठिनीभूतमिति, गर्भमासादिषु सायंप्रातर्वाधूमिकापातोमहिकेत्युच्यते, वर्षाशरत्कालयोर्हरिताङ्कुरमस्तकस्थितो जलबिन्दुभूमिस्नेहसम्पर्कोद्भूतो हरतनुशब्देनाभिधीयते, एवमेते पञ्च बादराप्कायविधयो व्यावर्णिता । ननुचप्रज्ञापनायांवादराप्कायभेदा बहवः परिपठिताः,तद्यथा-करकशीतोष्णक्षारक्षत्रकट्वम्ललवणवरुणकालोदपुष्करक्षीरधृतेक्षुरसादयः, कथं पुनस्तेषामत्र सङ्गहः?, उच्यते, करकस्तावत्कठिनत्वाद्धिमान्तः-पाती, शेषास्तुस्पर्शरसस्थानवर्णमात्रभिन्नत्वानशुद्धोदकमतिवर्तन्ते, यद्येवं प्रज्ञापनायांकिमर्थोऽपरभेदानांपाठः?, उच्यते, स्त्रीबालमन्दपुद्धयादिप्रतिपत्त्यर्थमिति, इहापिकस्मानतदर्थं पाठः?, उच्यते, प्रज्ञापनाध्ययनमुपाङ्गत्वादाएं, तत्रयुक्तः सकलभेदोपन्यासः स्त्र्याद्यनुग्रहाय, निर्युक्तयस्तु सूत्रार्थं पिण्डीकुर्वन्त्यः प्रवर्तन्त इत्य-दोषः । त एते बादराप्कायाः समासतोद्वेधाः-पर्याप्तका अपर्याप्तकाश्च, तत्रापर्याप्तकावर्णादीनसम्प्राप्ताः,पर्याप्तकास्तुवर्णगन्धरसस्पर्शा देशैः सहाग्रशोभिद्यन्ते, ततश्च सङ्ख्येयानि योनिप्रमुखानि शतसहस्राणि भवन्तिभेदानामित्यवगन्तव्यं संवृतयोनयश्चैते, साच योनिः सचित्ताचित्तमिश्रभेदात् त्रिधा, पुनच्च शीतोष्णोभयभेदान्निविधैव, एवं गण्यमानाः योनीनां सप्त लक्षा भवन्तीति॥ प्ररूपणानन्तरं परिमाणद्वारमाह - नि. [१०९] जे बायरपज्जत्ता पयरस्स असंखभागमित्ताते। सेसा तिन्निवि रासी वीसुं लोगा असंखिज्जा। वृ. ये बादराप्कायपर्याप्तकास्ते संवर्तितलोकप्रतरासङ्खयेयभागप्रदेशराशिपरिमाणाः, शेषास्तु त्रयोऽपि राशयो 'विष्वक्' पृथगसङ्खयेययलोकाकाशप्रदेशराशिपरिमाणा इति, विशेषश्चायम् बादरपृथिवीकायपर्याप्तकेभ्यो बादराप्कायपर्याप्तका असङ्ख्येयगुणाःबादरपृथ्वीकायापर्याप्तकेभ्यो बादराप्कायिकापर्याप्तका असंख्येयगुणाः सूक्ष्मपृथिवीकायापर्याप्तकभ्यः सूक्ष्माप्कायापर्याप्तका विशेषाधिकाः । सूक्ष्मपृथ्वीकायपर्याप्तकेभ्यः सूक्ष्मा कायपर्याप्ता विशेषाधिकाः॥ साम्प्रतं परिमाणद्वारानन्तरंचशब्दसूचितं लक्षणद्वारमाह -- Page #50 -------------------------------------------------------------------------- ________________ ४७ श्रुतस्कन्धः - १, अध्ययनं -१, उद्देशकः३ नि. [११०] जह हत्थिस्स सरीरं कललावत्थस्स अहुणोववनस्स। होइ उदगंडगस्स य एसुवमा सव्वजीवाणं ।। वृ. अथवा पर आक्षिपति-नाप्कायो जीवः, तल्लक्षणायोगात् प्रश्नवणादिवदित्यस्य हेतोरसिद्धतोद्भावनार्थं दृष्टान्तद्वारेण लक्षणमाह-जहेत्यादि, यथा हस्तिनः शरीरं कललावस्थायामधुनोत्पन्नस्य द्रवं चेतनं च दृष्टम्, एवमप्कायोऽपीति, यथा वा उदकप्रधानमण्डकमुदकाण्डकमधुनोत्पन्नमित्यर्थः, तन्मध्यव्यवस्थितं रसमात्रमसञातावयवमनभिव्यक्तचच्वाद्रिपविभागंचेतनावद्द्दष्टम्, एषाएवोपमाअकायजीवानामपीति, हस्तिशरीरकललग्रहणं च महाकायत्वात्तद्बहु भवत्तीत्यतः सुखेन प्रतिपद्यते, अधुनोपपन्नग्रहणं सप्ताहपरिग्रहार्थं, यतः सप्ताहमेव कललं भवति, परतस्त्वर्बुदादि, अण्डकेऽप्युदकग्रहणमेवमर्थमेव,प्रयोगश्चायम्-सचेतना आपः शस्त्रानुपहतत्वे सति द्रवत्वात्, हस्तिशरीरोपादानभूतकललवत् विशेषणोपादानापश्रवणादिव्युदासः, तथा सात्मकं तोयम्, अनुपहतद्रवत्वाद्, अण्डकमध्यस्थितक- ललवदिति, तथा आपोजीवशरीरारणि, छेद्यत्वाद्भेद्यत्वादुत्क्षेप्यत्वाद्भोज्यत्वाद्भोग्यत्वात्प्रेयत्वाद्रसनीयत्वात् स्पर्शनीयत्वात् दृश्यत्वाद्रव्यत्वाद् एवं सर्वेऽपिशरीरधर्मा हेतुत्वेनोपन्यसनीयाः, गगनवर्जभूतधर्माश्च रूपवत्त्वाकारवत्त्वादयः, सर्वत्र चायं दृष्टान्तः-सास्नाविषाणादिसङ्घतवदिति, ननु च रूपवत्त्वाकारवत्त्वादयो भूतधर्माः परमाणुष्वपि दृष्टा इत्यनैकान्तिकता, नैतदेवं, यदत्र छेद्यत्वादिहेतुत्वेनोपन्यस्तंतत्सर्वमिन्द्रियव्यवहारानुपाति, नचतथापरमाणवः, अतः प्रकरणादतीन्द्रियपरमाणुव्यवच्छेदः, यदिवा नैवासौ विपक्षः, सर्वस्यपुद्गलद्रव्यस्य द्रव्यशरीराभ्युपगमात्, जीवसहितासहितत्वं तु विशेषः उक्तंच॥१॥ “तणवोऽणडभातिविगार मुत्तजाइत्तओऽणिलंता उ । सत्यासत्थहयाओ निज्जीवसजीवरूवाओ।" एवं शरीरत्वे सिद्धे सति प्रमाणं-सचेतना हिमादयः, कचित् अप्कायत्वाद्, इतरोदकवत् इति, तथा सचेतना आपः, क्वचित्खातभूमिस्वाभाविकसम्भवत्वाद्, दर्दुरवत्, अथवा सचेतना अन्तरिक्षोद्भवाआपः, स्वाभाविकव्योमसम्भूतसम्पातित्वात्, मत्स्यवत्, अतएतेएवंविधलक्षणभाक्त्वा । जीवा । भवन्त्यप्कायाः ।। साम्प्रतमुपभोगद्वारमाहनि. [१११] न्हाणे पिअणे तह धोअणे य भत्तकरणे स सेए । आउस्स उ परिभोगो गमणागमणे य जीवाणं ॥ वृ. स्नानपानधावनभक्तकरणसेकयानपात्रोडुपगमनागमनादिरुपभोगः । ततश्च तत्परिभोगाभिलाषिणो जीवा एतानि कारणान्युद्दिश्याप्कायवधे प्रवर्तन्त इति प्रदर्शयितुमाह - नि. [११२] एएहिं कारणेहिं हिंसंती आउकाइए जीवे । सायं गवेसमाणा परस्स दुक्खं उदीरंति ।। वृ. 'एभिः' स्नानावगाहनादिकैः कारणैरुपस्थितैः विषयविषमोहितात्मानो निष्करुणा अप्कायिकान्जीवान् ‘हिंसन्ति' व्यापादयन्ति, किमर्थमित्याह- 'सातं' सुखंतदात्मनः 'अन्वेषयन्तः' प्रार्थयन्तः हिताहितविचारशून्यमनसः कतिपयदिवसस्थायिरम्ययौवनदपध्मिातचेतसः सन्तः सद्विवेकरहिता तथा विवेकजनसंसर्गविकलाः परस्य' अबादेर्जन्तुगणस्य 'दुःखम्' असातलक्षणं Page #51 -------------------------------------------------------------------------- ________________ ४८ आचाराङ्ग सूत्रम् १/-/9/३/- [नि. ११२] तद् 'उदीरयन्ति' असातवेदनीयमुत्पादयन्तीत्यर्थः, उक्तंच॥१॥ “एकं हि चक्षुरमलं सहजो विवेकस्वद्भिरेव सह संवसतिर्द्वितीयम् । एतद्द्वयं भुविन यस्य स तत्त्वतोऽन्धस्तस्यापमार्गचलने खलु कोऽपराधः?॥ -इदानीं शस्त्रद्वारमुच्यतेनि. [११३] उस्सिंचणगालणधोवणे य उवगरणमत्तभंडे य। बायरआउक्काए एयं तु समासओ सत्थं ॥ वृ. शस्त्रंद्रव्यभावभेदाद्विधा-द्रव्यशस्त्रमपि समासविभागभेदात् द्विधैव, तत्रसमासतो द्रव्यशस्त्रमिदम्-ऊर्द्ध सेचनमुत्सेचनं-कूपादेः कोशादिनोत्क्षेपणमित्यर्थः, ‘गालनं' घनमसृणवस्त्रान्तेिन धावनं वस्त्राधुपकरणचर्मकोशकटाहादिभण्डकविषयम्, एवमादिकंबादराप्काये 'एतत् पूर्वोक्तं 'समासतः' सामान्येन शस्त्रं, तुशब्दो विभागापेक्षया विशेषणार्थः॥ विभागत: स्तित्वदम्नि. [११४] किंची सकाय सत्थं किंची परकाय तदुभयं किंचि । एयंत दव्वसत्थं भावे य असंजमो सत्यं ॥ वृ. किञ्चित् स्वकायशस्त्रं नादेयं तडागस्य, किञ्चित्परकायशस्त्रं मृत्तिकास्नेहक्षारादि, किञ्चिच्चोभयंउदकमिश्रामृत्तिकोदकस्येति, भावशस्त्रमसंयमः प्रमत्तस्य दुष्प्रणिहितमनोवाकायलक्षण इति ॥शेषद्वाराणि पृथिवीकायवनेतव्यानि इति दर्शयितुमाहनि. [११५] सेसाई दाराइताइंजाइंहवंति पुढवीए। एवं आउद्देसे निजुत्ती कित्तिया एसा ॥ वृ. 'शेषाणी' त्युक्तशेषाणि निक्षेपवेदनावधनिवृत्तिरूपाणि, तान्येवात्रापि द्रष्टव्यानि यानि पृथिव्यां भवन्तीति, ‘एवम्' उक्तप्रकारेणाप्कायोद्देशके 'नियुक्तिः' निश्चयेनार्थघटना 'कीर्तिता' प्रदर्शिता भवतीति ॥साम्प्रतंसूत्रानुगमेऽस्खलितादिगुणोपेतंसूत्रमुच्चारणीयं, तच्चेदम् मू. (१९) से बेमि जहा अनगारे उज्जुकडे नियायपडिवण्णे अमायं कुव्वमाणे वियाहिए वृ. 'से बेमी'त्यादि अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके परिसमाप्तिसूत्रे 'पृथिवीकायसमारम्भव्यावृत्तो मुनि रित्युक्तं, न चैतावता सम्पूर्णो मुनिर्भवति, यथा च भवति तथा दर्शयति, तथाऽऽदिसूत्रेणायं सम्बन्धः-सुधर्मस्वामी इदमाह-श्रुतं मया भगवदन्तिके यत् प्राक् प्रतिपादितमन्यच्चेदमित्येवं परम्परसूत्रसम्बन्धोऽपि प्राग्वद्वाच्यः । सेशब्दस्तच्छब्दार्थो, स यथा पृथिवीकायसमारम्भव्यावृत्त्युत्तरकालं सम्पूर्णानगारव्यपदेशभाग भवति तदहं ब्रवीमि, अपिःसमुच्चये, स यथा वाऽनगारो न भवति, तथा च ब्रवीमि ‘अणगारा मोत्ति एगे पयवमाणे'त्यादिनेति, नविद्यतेअगारं-गृहमस्येत्यनगारः,इहच यत्यादिशब्दव्युदासेनानगार-शब्दोपादानेनैतदाचष्टे-गृहपरित्यागः प्रधानं मुनित्वकारणं, तदाश्रयत्वात्सावद्यानुष्ठानस्य, निरवद्यानुष्ठायी च मुनिरितिदर्शयति-उज्जुकडे'त्तिऋ जुः-अकुटिलः संयमोदुष्प्रणिहितमनोवाक्कायनिरोधःसर्वसत्त्वसंरक्षणप्रवृत्तत्वाद्दयैकरूपः, सर्वत्राकुटिलगतिरितियावत्, यदिवा मोक्षस्थानगमन-र्जुश्रेणिप्रतिपत्ति सर्वसंवरसंयमात्, कारणेकार्योपचारंकृत्वा संयम एवसप्तदशप्रकार ऋ जुःतंकरोतीतिऋजुकृत, ऋजुकारीत्यर्थः । अनेन चेदमुक्तं भवति-अशेषसंयमानुष्ठायी सम्पूर्णोऽनगारः, एवंविधश्चेष्ग् भवतीति दर्शयति-नियागपडिवन्ने'त्ति, यजनं त्यागः नियतो निश्चितो Page #52 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-१, उद्देशक:३ वायागोनियागो-मोक्षमार्गः, सङ्गतार्थत्वाद्धातोः सम्यग्ज्ञानदर्शनचारित्रात्मतया गतं सङ्गतमिति, तं नियागं-सम्यग्दर्शनज्ञानचारित्रात्मकं मोक्षमार्गं प्रतिपन्नो नियाग प्रतिपन्नः, पाठान्तरं वा 'निकायप्रतिपन्नो' निर्गतः कायः-औदारिकादिरयस्माद्यस्मिन्वासति सनिकायो-मोक्षस्तंप्रतिपन्नो निकायप्रतिपन्नोः, तत्कारणस्य सम्यग्दर्शनादेः स्वशक्त्याऽनुष्ठानात्, स्वशक्त्याऽनुष्ठानं चामायाविनो भवतीतिदर्शयति- 'अमायंकुव्वमाणे'त्तिमाया-सर्वत्र स्ववीर्यनिगहनं, न माया अमाया तां कुर्वाणः, अनिगूहितबलवीर्यः संयमानुष्ठाने पराक्रममाणोऽनगारो व्याख्यात इति, अनेन च तज्जातीयोपादानादशेसु कषायापगमोऽपि द्रष्टव्य इति, उक्तंच- “सोही यउज्जुयभूयस्स, धम्मो सुद्धस्स चिट्ठि"त्ति ॥ तदेवमसावुद्धृतसकलमायावल्लीवितानः किं कुर्यादित्याह मू. (२०) जाए सद्धाए निक्खंतो तमेव अनुपालिज्जा, वियहित्ता विसोत्तियं । वृ. 'यया श्रद्धया' प्रवर्द्धमानसंयमस्थानकण्डकरूपया 'निष्क्रान्तः' प्रव्रज्यां गृहीतवान् 'तामेव' श्रद्धामश्रान्तो यावज्जीवम् 'अनुपालयेद्' रक्षेदित्यर्थः,प्रव्रज्याकालेचप्रायशःप्रवृद्धपरिणाम एव प्रव्रजति, पशश्चात्तु संयमश्रेणी प्रतिपन्नो वर्द्धमानपरिणामो वा हीयमानपरिणामो वा अवस्थितपरिणामो वेति, तत्र वृद्धिकालो हानिकालो वा समयाद्युत्कर्षेणान्तर्मोहूर्तिकः, नातः परं सङ्क्लेशविशुध्धद्धे भवतः, उक्तंच॥१॥ “नान्तर्मुहूर्त्तकालमतिवृत्य शक्यं हि जगति सङ्कलेष्टुम् । नापि विशोद्धं शक्यं प्रत्यक्षो ह्यात्मनः सोऽर्थः ।। ॥२॥ उपयोगद्वयपरिवृत्तिः सा निर्हेतुका स्वभावत्वात् । आत्मप्रत्यक्षो हि स्वभावो व्यर्थाऽत्र हेतूक्तिः॥" अवस्थितकालश्च द्वयोवृद्धिहानिलक्षणयोर्यवमध्यवज्रमध्ययोरप्टौ समयाः, तत उर्द्धवमवश्यं पातात्, अयं च वृद्धिहान्यवस्थितरूपः परिणामः केवलिनां निश्चयेन गम्यो न छद्मस्थानामिति । यद्यपिच प्रव्रज्याभिगमोत्तरकालं श्रुतसागरमवगाहमानः संवेगवैराग्यभावनाभावितान्तरात्मा कश्चित्प्रवर्द्धमानमेव परिणामं भजते, तथा चोक्तम् - ॥१॥ “जह जह सुयमवगाहइ अइसयरसपसरसंजुयमउव्वं । तह तह पल्हाइ मुणी नवनवसंवेगसद्धाए॥" । तथापि स्तोक एव ताद्दक् बहवश्च परिपतन्ति अतोऽभिधीयते 'तामेवानुपालयेदि'ति, कथंपुनः कृत्वा श्रद्धामनुपालयेदित्याह- 'विजहे'त्यादि, विहाय' परित्यज्य विनोतसिकां'शङ्का, साच द्विधा-सर्वशङ्कादेशशङकाच, तत्र सर्वशङ्का किमस्ति आहेतो मार्गोनवेति, देशशङ्का तु किं विद्यन्ते अप्कायादयो जीवाः?, विशेष्यप्रवचनेऽभिहितत्वात् स्पष्टचेतनात्मलिङ्गाभावान विद्यन्ते इति वा, इत्येवमादिकामारेकां विहाय सम्पूर्णाननगारगुणान् पालयेत्, यदिवा विस्रोतांसि द्रव्यभावभेदात् द्विधा-तत्र द्रव्यविस्रोतांसि नद्यादिस्त्रोतसां प्रतीपगमनानि, भावविस्रोतांसि तु मोक्षं प्रतिसम्यग्दर्शनादिस्रोतसा प्रस्थितानां विरुपाणि प्रतिकूलानि गमनानि भावविस्रोतांसि, तानि विहाय सम्पूर्णानगारगुणभाग् भवति, श्रद्धां वाऽनुपालयेदिति, पाठान्तरं वा ‘विजहित्ता पुव्वसंजोग' पूर्वसंयोगः-मातापित्रादिभिः, अस्य चोपलक्षणार्थत्वात्पश्चात्संयोगोऽपिश्वशुरादिकृतो Jaltreducation International Page #53 -------------------------------------------------------------------------- ________________ ५० आचाराङ्ग सूत्रम् १/-/9/३/२० ग्राह्यस्तं विहाय' त्यक्त्वा श्रद्धामनुपालयेदि तिमीलनीयंतत्रयस्यायमुपदेशोदीयते यथा 'विहाय विस्रोतांसि तदनुश्रद्धानुपालनं कार्यं स एवाभिधीयते-न केवलं भवानेवापूर्वमिदमनुष्ठानमेवंविधं करिष्यति, किं त्वन्यैरपि महासत्त्वैः कृतपूर्वमिति दर्शयितुमाह मू. (२१) पणया वीरा महावीहिं। वृ. 'प्रणताः' प्रह्वाः ‘वीराः' परीषहोपसर्गकषायसेनाविजयात्वीथिः-पन्थाः महांश्चासौ वीथिश्च महावीथिः-सम्यग्दर्शनादिरूपो मोक्षमार्गो जिनेन्द्रचन्द्रादिभिः सत्पुरुषैः प्रहतः, तं प्रति पह्वाः-वीर्यवन्तः संयमानुष्ठानं कुर्वन्ति, ततश्चोत्तमपुरुषप्रहतोऽयं मार्ग इति प्रदर्श्य तज्जनितमार्गविनम्भोविनेयः संयमानुष्ठानेसुखेनैव प्रवर्त्तयिष्यते॥उपदेशान्तरमाह-लोकंचेत्यादि, अथवा यद्यपि भवतो मतिर्न क्रमतेऽप्कायजीवविषये, असंस्कृतत्वात्, यथापि भगवदज्ञेयमिति श्रद्धातव्यमित्याह मू. (२२) लोगं च आणाए अभिसमेच्चा अकुओभयं । वृ.अत्राधिकृतत्वादप्कायलोको लोकशब्देनाभिधीयते, तमकायलोकं चशब्दादन्यांश्च पदार्थान् ‘आज्ञया' मौनीन्द्रवचनेनाभिमुख्येन सम्यगित्वा-ज्ञात्वा, यथाऽप्यकायादयो जीवाः, इत्येवामवगम्य न विद्यते कुतश्चिद्धेतोः केनापिप्रकारेणजन्तूनां भयं यस्मात्सोऽयमकुतोभयःसंयमस्तमनुपालयेदिति सम्बन्धः, यद्वा अकुतोभयः' अप्कायलोको, यतोऽसौ न कुतश्चिद्भयमिच्छति, मरणभीरुत्वात्, तमाशयाऽभिसमेत्यानुपालयेद्-रक्षेदित्यर्थः ॥ अप्कायलोकमाज्ञयिाअभिसमेत्य यत्कर्त्तव्यं तदाह -- मू. (२३) से बेमि नेव सयं लोगं अब्भाइक्खिज्जा णेव अत्ताणं अब्भाइक्खिज्जा, जे लोयं अब्भाइक्खइ से अत्ताणं अब्भाइक्खइ, जे अत्थाणं अब्भाइक्खइ से लोयं अब्भाइक्खइ। वृ. सोऽहं ब्रवीमि, सेशब्दस्य युष्मदर्थत्वात्त्वां वा ब्रवीमि, न ‘स्वयम्' आत्मना 'लोकः' अकायलोकोऽभ्याख्यातव्यः, अभ्याख्यानं नामासदभियोगः, यथाऽचौरं चौरमित्याह, इह तु जीवा न भवन्त्यापः, केवलमुपकरणमात्रं, घृततैलादिवत्, एषोऽसदभियोगः, हस्त्यादीनामपि जीवानामुपकरणत्वात्, स्यादारेका-नन्वेतदेवाभ्याख्यानं यदजीवानांजीवत्वापादनं, नैतदस्ति, प्रसाधितमपांप्राक्सचेतनत्वंयथा हि अस्य शरीरस्याहंप्रत्यादिभिर्हेतुभिरधिष्ठाताऽऽत्माव्यतिरिक्तः प्राक् प्रसाधित एवमप्कायोऽप्यव्यक्तचेतनया सचेतन इति प्राक् प्रसाधितः, न च प्रसाधितस्याभ्याख्यानं न्याय्यम् । अथापि स्याद्, आत्मनोऽपि शरीराधिष्ठातुरभ्याख्यानं कर्त्तव्यं, न च तक्रियमाणं घटामियत्तीति दर्शयति 'नेव अत्ताणं अब्भाइक्खेज्जा' नैव 'आत्मानं' शरीराधिष्ठातारमहंप्रत्ययसिद्धंज्ञानाभिन्नगुणं प्रत्यक्षं प्रत्याचक्षीत' अपहनुवीत। ननु चैतदेवकथमवसीयते-शरीराधिष्ठाता-ऽऽत्माऽस्तीति, उच्यते, विस्मरणशीलो देवानां प्रिय उक्तमपि भाणयति, तथाहि-आहृतमिदं शरीरं केनचिदभिसन्धिमतकफरुधिराङ्गोपाङ्गादिपरिणतेः, अन्नादिवत् तथोत्सृष्टमपि केनचिदभिसन्धिमतैव, आहृतत्वाद्, अन्नमलवदिति, तथा न ज्ञानोपलब्धिपूर्वकः परिस्पन्दो भ्रान्तिरूपः, परिस्पन्दत्वात्, त्वदीयवचनपरिस्पन्दवत् तथा विद्यमानाधिष्ठातृव्यापारभाञ्जीन्द्रियाणि, करणत्वात्, दात्रादिवत्, एवंकुतळमार्गानुसारिहेतुमालोच्छेदः स्याद्वादपरशुना कार्यः, अतएवंविधोपपत्तिसमधिगतमात्मानं Page #54 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-१, उद्देशक:३ शुभाशुभफलभाजं न प्रत्याचक्षीत, एवं च सति यो ह्यज्ञः कुतकतिमिरोपहतज्ञानचक्षुरप्कायलोकमभ्याख्याति-प्रत्याचष्टे स सर्वप्रमाणसिद्धमात्मानमभ्या- ख्याति, यश्चात्मानमभ्याख्याति-नास्म्यहं, स सामर्थ्यादप्कायलोकमभ्याख्याति, यतो ह्यात्मनि पाण्याद्यवयवोपेतशरीराधिष्ठायिनि प्रस्पष्टलिङ्गऽम्याख्याते सत्यव्यक्तचेतनालिङ्गोऽकायलोकस्तेन सुतरामभ्याख्यातः ।। एवमनेकदोषोपपत्तिं विदित्वा नायमप्कायलोकोऽभ्याख्यातव्य इत्यालोच्य साधवो नाप्कायविषयमारम्भं कुर्वन्तीति, शाक्यादयस्त्वन्यथोपस्थिति इति दर्शयितुमाह मू. (२४) लजमाणा पुढो पास-अणगारा मो त्ति एगे पवयमाणा जमिणं विरुवरुवेहि सत्येहिं उदयकम्मसमारंभेणंउदयसत्यं समारंभमाणे अणेगरुवेपाणे विहिंसइ । तत्थखलु भगवता परिण्णा पवेदिता । इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जाइमरणमोयणाए दुक्खपडिघायहेउं से सयमेव उदयसत्यं समारभति अण्णेहिं वा उदयसत्यं समारंभावेति अन्ने उदयसत्थं समारंभंते समणुजाणति।तंसेअहियाएतंसे अबोहीए। सेतंसंबुज्झमाणे आयाणीयं समुट्ठाय सोचा भगवओ अनगाराणं अंतिए इहमेगेसिं नायं भवति-एस खलु गंथे एस खलु मोहे एसखलुमारेएसखलुनरए, इच्चत्यंगड्ढिएलोएजमिणं विरुवरुवेहिं सत्येहिं उदयकम्मसमारम्भेणं उदयसत्थं समारंभमाणे अन्ने अणेगरुवे पाणे विहिंसइ । सेबेमिसंतिपाणा उदयनिस्सिया जीवा अनेगे। वृ. 'लज्जमानाः' स्वकीयंप्रव्रज्याभासंकुर्वाणाः यदिवासावद्यानुष्ठानेनलज्जमानाः-लज्जां कुर्वाणाः 'पृथग्'विभिन्नाः शाक्योलूक कणभुक्क पिलादिशिष्याः, पश्येति शिष्यचोदना, अविवक्षितकर्मका अपि अकर्मका भवन्ति, यथा-पश्य मृगो धावतीति, द्वितीयार्थे वा प्रथमा सुब्यत्ययेन द्रष्टव्या, ततश्चायमर्थः-शाक्यादीन् गृहीतप्रव्रज्यानपि सावद्यानुष्ठानरतान् पृथग्विभिन्नान् पश्य, किं तैरसदाचरितं? येनैवं प्रदर्श्यन्त इति दर्शयति-अनगारा वयमित्येके शाक्यादयः प्रवदन्तो 'यदिदं' यदतत्, काक्वा दर्शयति-"विरूपरूपैः' उत्सेचनाग्निविध्यापनादिशस्त्रैः स्वकायपरकाय-भेदभिन्नैरुदककर्मसमारभन्ते, उदककर्मसमारम्भेण च उदकेशस्त्रंउदकमेववाशस्त्रंसमारभन्ते, तच्चसमारभमाणोऽनेकरूपान्वनस्पतिद्वीन्द्रियादीन्विविध हिनस्ति, तत्र खलु भगवता परिज्ञा प्रवेदिता, यथा अस्यैवजीवितव्यस्य परवन्दनमाननपूजनार्थं जातिमरणमोचनार्थं दुःखप्रतिधातहेतुं यत् करोति तद्दर्शयति-स स्वयमेवोदकशस्त्रं समारभते अन्यैश्चोदकशस्त्रंसमारम्भयतिअन्यांचोदकशस्त्रंसमारभमाणान्समनुजानीते, तच्चोदकसमारम्भणं तस्याहितायभवति, तथा तदेवाबोधिलाभायभवति,सएतत्सम्बुध्यमानआदानीयं-सम्यग्दर्शनादि सम्यगुत्थाय-अभ्युपगम्य श्रुत्वा भगवतोऽनगाराणां वाऽन्तिके इहैकेषांसाधूनां यत् ज्ञातं भवति तद्दर्शयति ___ 'एषः' अप्कायसमारम्भो ग्रन्थ एष खलु मोह एष खलु मार एष खलु नरक इत्येवमर्थं गृद्धोलोको यदिदं विरुपरूपैः शस्त्रैः उदककर्मसमारम्भेणोदकशस्त्रंसमारभमाणोऽन्याननेकरूपान् प्राणिनो विविधं हिनस्तीत्येतत्याग्वत्व्याख्येयं, पुनरप्याह – 'सेवेमी' त्यादि, सेशब्द आत्मनिर्देशे, सोऽहमेवपुलब्धानेकाप्कायतत्त्वृत्तान्तो ब्रवीमि-'सन्ति' विद्यन्ते प्राणिन उदकनिश्रिताःपूतरकमत्स्यादयो यानुदकारम्पप्रवृत्तो हन्यादिति, अथवाऽपरः सम्बन्धःप्रागुक्तमुदकशस्त्रं Page #55 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् १/-19/३/२४ समारभमाणोऽन्यानप्यनेकरूपान्जन्तून विविधं हिनस्तीति, तत्कथमेतच्छक्यमभ्युपगन्तुमित्यत आह-सन्ति पाणा' इत्यादि पूर्ववत्, कियन्तः पुनस्त इति दर्शयति-“जीवा अणेगा' पुनजीवोपादान- मुदकाश्रितप्रभूतजीवभेदज्ञापनार्थं, ततश्चेदमुक्तं भवति-एकैकस्मिन् जीवभेदे उदकाश्रिता ‘अनेके' असंख्येयाः प्राणिनो भवन्ति, एवं चाप्कायविषयारम्भभाजः पुरुषास्ते तनिश्चितप्रभुतसत्त्वव्यापत्तिकारिणो द्रष्टव्याः ॥ शाक्यादयस्तूदकाश्रितानेव द्वीन्द्रियादीन् जीवानिच्छन्ति नोदकमित्येतदेव दर्शयति मू. (२५) इहं च खलु भो! अनगाराणं उदयजीवा वियाहिया सत्थं च इत्थं अणुवीइपासा वृ. खलुशब्दोऽवधारणे ‘इहैव' ज्ञातपुत्रीये प्रवचने द्वादशाङ्गे गणिपिटके 'अनगाराणां' साधूनाम् ‘उदकजीवा' उदकरूपा जीवाश्चश्ब्दात्तदाश्रिताश्च पूतरकछेदनकलोद्दणकभ्रमरक मत्स्यादयोजीवाव्याख्याताः,अवदारणफलंच नान्येषामुदकरूपाजीवाःप्रतिपादिताः॥यद्येवमुदकमेव जीवास्ततोऽवश्यं तत्परिभोगे सति प्राणातिपातभाजः साधव इति, अत्रोच्यते, नैतदेवं, यतो वयं त्रिविधमकायमाचक्ष्महे-सचित्तं मिश्रमचित्तं च, तत्र योऽचित्तोऽप्कायस्तेनोपयोगविधिः साधूनां, नेतराभ्यां, कथं पुनरसौ भवत्यचित्तः? किं स्वभावादेवाहोश्विच्छ्त्रसम्बन्धात् ?, उभयथाऽपीति, तत्र यः स्वभावादेवाचित्तीभवति न बाह्यशस्त्रसम्पर्कात्, तमचित्तं जानाना अपि केवलमनः पर्यायावधिश्रुतज्ञानिनो न परिभुञ्जते, अनवस्थाप्रसङ्गभीरुतया, यतो नुश्रूयते-भगवता किल श्रीवर्द्धमानस्वामिना विमलसलिलसमुल्लसत्तरङ्गःशैवलपटलासादिरहितो महाद्रहो व्यपगता-शेषजलजन्तुकोऽचित्तवारिपरिपूर्णः स्वशिष्याणांतृड्वाधिइतानामपिपानाय नानुजज्ञे, तथा अचित्ततिलशकटस्थण्डिलपरिभोगानुज्ञा चानवस्थादोषसंरक्षणाय भगवता न कृतेति, श्रुतज्ञानप्रामाण्यज्ञापनार्थंच, तथाहि-सामान्यश्रुतज्ञानीबाह्येन्धनसम्पकारुषितस्वरुपमेवाचित्तमिति व्यवहरतिजलं, नपुनर्निरिबन्धनमेवेति, अतोयबाह्यशस्त्रसम्पत्पिरिणामान्तरापन्नं वर्णादि-भिस्तर्दिचित्तं साधुपरिभोगाय कल्पते, किं पुनस्तच्छस्त्रमित्यत् आह शस्यन्ते-हिंस्यन्तेऽनेन प्राणिन इतिशस्त्रं, तच्चोत्सेचनगालनउपकरणधवनादिस्वकायादि चवर्णाद्यापत्तयो वा पूर्वावस्थाविलक्षणाःशस्त्रं, तथाहि-अग्निपुद्गलानुगतत्वादीषत्पिङ्गलंजलं भवत्युष्णं गन्धतोऽपि धूमगन्धि रसतो विरसं स्पर्शत उष्णं तच्चोवृत्तत्रिदण्डम् एवंविधावस्थं यदि ततः कल्पते, नान्यथा, तथा कचवरकरीषगोमूत्रोषादीन्धनसम्बन्धात् स्तोकमध्यबहुभेदात्, स्तोकस्तोकेप्रक्षिपतीत्यादिचतुर्भङ्गिकाभावना कार्या, एवमेतत्रिविधंशस्त्रं, चशब्दोऽवधारणार्थः, अन्यतमशस्त्रसम्पर्क विध्वस्तमेव ग्राह्य, नान्यथेति, “एत्थ'त्ति एतस्मिन् अप्काये प्रस्तुते 'अनुविचिन्त्य' विचार्य इदमस्य शस्त्रमित्येवं ग्राह्यं, 'पश्ये' त्यनेन शिष्यस्य चोदनेति । तदेवं नानाविधं शस्त्रम-कायस्यातीति प्रतिपादितम् एतदेव दर्शयति मू. (२६) पुढो सत्थं पवेइयं। वृ. पुढो सत्थं पवेदितं' 'पृथग्' विभिन्नमुत्सेचनादिकंशस्त्रं प्रवेदितम्' आख्यातंभगवता, पाठान्तरंवा 'पुढोऽपासं पवेदितं' एवंपृथग्विभिन्नलक्षणेनशस्त्रेणपरिणामित-मुदकग्रहणमपाशं प्रवेदितम्-आख्यातं भगवता, अपाशः-अबन्धनं शस्त्रपरिणामितोदकग्रहणमबन्धमाख्यातमितियावद् ।। एवंतावत्साधूनांसचित्तमिश्राप्कायपरित्यागेनाचित्तपयसापरिभोगःप्रतिपादितः. Page #56 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-१, उद्देशक:३ येपुनःशाक्यादयोऽप्कायोपभोगप्रवृत्तास्ते नियमतएवाप्कार्यविहिंसन्ति, तदाश्रितांश्चान्यानिति, तत्र न केवलं प्राणातिपातापत्तिरेव तेषां किमन्यदित्य आह - मू. (२७) अदुवा अदिन्नादाणं। वृ. 'अथवे ति पक्षान्तरोपन्यासद्वारेणाभ्युच्चयोपदर्शनार्थः,अशस्त्रोपहताप्कायोपभोगकारिणांन केवलंप्राणातिपातः, अपित्वदत्तादानमपि तत्तेषां, यतो यैरप्कायजन्तुभिर्यानि शरीराणि निर्वतितानि तैरदत्तानि ते तान्युपभुञ्जते, यथा कश्चित् पुमान् सचितशाक्यभिक्षुकशरीरकात् खण्डमुत्कृत्य गृह्णीयाद्, अदत्तं, हि तस्य तत् , परपरिगृहीतत्वात्, परकीयगवाद्यादानवत्, एवं तानिशरीराण्यब्जीवपरिगृहीतानिगृह्णतोऽदत्तादानमवश्यम्भावि, स्वाम्यनुज्ञानाभावादिति, ननु यस्य तत्तडागकूपादि तेनानुज्ञातं सकृत्तत्पय इति, ततश्च नादत्तादानं, स्वामिनाऽनुज्ञातत्वात्, परानुज्ञातपश्वादिधातवत्, नन्वेदपि साध्यावस्थमेवोपन्यस्तं, यतः पशुरपि शरीरप्रदानविमुख एवभिन्नार्यमर्यादैरुच्चैरारटन्विशस्यते, ततश्च कथमिव नादत्तादानस्यात् ?, न चान्यदीयस्यान्यः स्वामी दृष्टः परमार्थचिन्ताया, नन्वेवमशेषलोकप्रसिद्धगोदानादिव्यवहारस्त्रुट्यति, त्रुट्यतु नामैवंविधः पापसम्बन्धः, तद्धि देयं यद्दुःखितं स्वयं न भवति दासीबलीवर्दादिवत्, न चान्येषां दुःखोत्पत्तेः कारणं हलखङ्गादिवत्, एतद्व्यतिरिक्तं दातृपरिगृहीत्रोरेकान्तत एवोपकारकं देयं प्रतिजानते जिनेन्द्रमतावलम्बिनः, उक्तंच॥१॥ “यत् स्वयमदुःखितं स्यान्न च परदुःखे निमित्तभूतमपि । केवलमुपग्रहकरं धर्मकृते तद्भवेद्देयम्॥" इति, तस्मादवस्थितमेतत्-तेषां तददत्तादानमपीति ।। साम्प्रतमेतद्दोषद्वयं स्वसिद्धामाभ्युपगमद्वारेण परः परिजिहीराह - मू. (२८) कप्पइणे कप्पइ णे पाउं, अदुवा विभूसाए। वृ.अशस्त्रोपहतोदकारम्भिणो हि चोदिताः सन्त एवमाहुः-यथा नैतत् स्वमनीषिकातः समारम्भयामो वयं, किं त्वागमे निर्जीवत्वेनानिषिद्धत्वात् 'कल्पते' युज्यते 'नः' अस्माकं पातुम्' अभ्यवहर्तुमिति, वीप्सया च नानाविधप्रयोजनविषय उपभोगोऽभ्यनुज्ञातो भवति, तथाहिआजीविकभस्मन्नाय्यादयोवदन्ति-पातुमस्माकंकल्पतेन स्नातुंवारिणा, शाक्यपरिव्राजकादयस्तु स्नानपानावगाहनादि सर्वं कल्पते इति प्रभाषन्ते, एतदेव स्वनामग्राहं दर्शयति–अथवोदकं विभूषार्थमनुज्ञातंनः समये, विभूषा-करचरणपायूपस्थमुखप्रक्षालनादिका वस्त्रभण्डकादिप्रक्षालनात्मिका वा, एवं स्नानादिशौचानुष्ठायिनां नास्ति कश्चिद्दोष इति । एवं ते परिफल्गुवचसः परिव्राजकादयो निजराद्धान्तोपन्यासेन मुग्धमतीन्विमोह्यं किं कुर्वन्तीत्याह - मू. (२९) पुढो सत्थेहिं विउदृन्ति। वृ. 'पृथग्' विभिन्नलक्षणैः नानारूपैरुत्सेचनादिशस्त्रै अनगारायमाणाः 'विउद्दन्ति'त्ति अप्कायजीवान्जीवनाद्व्यावर्त्तयन्ति-व्यपरोपयन्तीत्यर्थः, यदिवा पृथग्विभिन्नैः शस्त्रैरप्कायिकान्विविधं कुट्टन्ति-छिन्दन्तीत्यर्थः, कुट्टेर्धातोः छेदनार्थत्वात् ॥ अधुनैषामागमानुसारिणामागमासार-त्वप्रतिपादनायाह - मू. (३०) एत्थऽवि तेसिं नो निकरणाए। Page #57 -------------------------------------------------------------------------- ________________ ५४ आचाराङ्ग सूत्रम् १/-/१/३/३० वृ. 'एतस्मिन्नपि ' प्रस्तुते स्वागमानुसारेणाभ्युपगमे सति 'कप्पइणे कप्पइ णे पाउं, अदुवा विभूसाए 'त्ति एवंरुपस्तेषामयमागमो यद्धलादप्कायपरिभोगे ते प्रवृत्ताः स स्याद्वादयुक्तिभिरभ्याहतः सन् 'नो निकरणाए' त्तिनो निश्चयं कर्त्तुं समर्थो भवति, न केवलं तेषां युक्तयो न निश्चयायालम्, अपि त्वागमोऽपीत्यपिशब्दः, कथं पुनस्तदागमो निश्चयाय नालमिति, अत्रोच्यते, एवं प्रष्टव्याः - कोऽयमागमो नाम ? यदादेशात्कल्पते भवतामप्कायरम्भः, त आहुः प्रतिविशिष्ठानुपुर्वीविन्यस्तवर्णपदवाक्यसङ्घात आप्तप्रणीत आगमः, नित्योऽकर्तृको वा ?, ततश्चैवमभ्युपगते यो येन प्रतिपन्न आप्तः स निराकर्त्तव्यः, अनाप्तोऽसौ अप्कायजीवपरिज्ञानात् तद्वधानुज्ञानाद्वा भवानिव जीवत्वं चापां प्राक् प्रसाधितमेव, ततस्तत्प्रणीतागमोऽपि सद्धर्म्मचोदनायामप्रमाणम्, अनाप्तप्रणीतत्वाद्, रथ्यापुरुषवाक्यवत्, अथ नित्योऽकर्तृकः समयोऽभ्युपगम्यते ततो नित्यत्वं दुष्प्रतिपादं, यतः शक्यते वक्तुं भवदभ्युपगतः समयः सकर्तृको वर्णपदवाक्यात्मकत्वात्, विधिप्रतिषेधात्मकत्वात्, उभयसम्मतसकर्तृकग्रन्थसन्दर्भवदिति, अभ्युपगम्य वा ब्रूमः अप्रमाणमसौ, नित्यत्वादाकाशवत्, यच्च प्रमाणं तदनित्यं दृष्टं प्रत्यक्षादिवदिति, तथा विभूषासूत्रावयवेऽपि पृष्टा न प्रत्युत्तरदाने क्षमाः, यतियोग्यं स्नानं न भवति, कामाङ्गत्वात्, मण्डनवत्, कामाङ्गता च सर्वजनप्रसिद्धा, तथा चोक्तम् - 11911 स्नानं मददर्प्पकरं, कामाङ्गं प्रथमं स्मृतम् । तस्मात्कामं परित्यज्य, नैव स्नान्ति दमे रताः ॥" शौचार्थोऽपि न पुष्कलो, वारिणा बाह्यमलापनयनमात्रत्वात्, न ह्यन्तर्व्यवस्थितकर्ममलक्षालनसमर्थं वारि ध्ष्टं, तस्माच्छरीरवाङ्गमनसामकुशलप्रवृत्तिनिरोधो भावशौचमेव कर्मक्षयायालं, तच्च वारिसाध्यं न भवति, कुतः ?, अन्वयव्यतिरेकसमधिगम्यत्वात्सर्वभावानां, न हि मत्स्यादय. तत्र स्थिता मत्स्यादित्वकर्मक्षयभाक्त्वेनाभ्युपगम्यन्ते, विना च वारिणा महर्षयो विचित्रतपोभिः कर्म्म क्षपयन्तीति, अतः स्थितमेतत्-तत्समयो न निश्चयाय प्रभवतीति ॥ तदेवं निःसपत्नमपां जीवत्वं प्रतिपाद्य तठप्रवृत्तिनिवृत्तिविकल्पफळप्रदर्शनद्वारेणोपसंजिहीर्षुः सकलमुद्देशार्थमाह मू. (३१) एत्थ सत्थं समारभमाणस्स इच्चेए आरंभा अपरिण्णाया भवंति, एत्थ सत्यं असमारभमाणस्स इच्चेते आरंभा परिण्णाया भवंति, तं परिण्णाया मेहावी नेव सयं दयसत्यं समारम्भेज्जा नेवण्णेहिं उदयसत्थं समारंभावेज्जा उदयसत्यं समारंभंतेऽवि अन्ने न समणुजाणेज्जा, जस्सेते उदयसत्थसमारंभा परिण्णाया भवंति से हु मुणी परिण्णातकम्मे त्ति बेमि ॥ वृ 'एतस्मिन् ' अप्काये 'शस्त्रं' द्रव्यभावरूपं समारभमाणस्येत्येते समारम्भा बन्धकारणत्वेनापरिज्ञाता भवन्ति, अत्रैवाप्काये शस्त्रमसमारभमाणस्येत्येते आरम्भा ज्ञपरिज्ञया परिज्ञाता भवन्ति प्रत्याख्यानपरिज्ञया च परिहृता भवन्ति, तामेव प्रत्याख्यानपरिज्ञां विशेषतो ज्ञपरिज्ञापूर्विकां दर्शयति-‘तद्’उदरकारम्भणंबन्धायेत्येवं परिज्ञाय मेघावी मर्यादाव्यवस्थितो नैव स्वयमुदकशस्त्रं समारभेत, नैवान्यैरुदकशस्त्रं समारम्भयेत्, नैवान्यानुदकशस्त्रं समारभमाणान्समनुजानीयात्, यस्यैते उदकशस्त्रसमारम्भाः द्विधा परिज्ञाता भवन्ति स एव मुनिः परिज्ञातकर्मा भवति । ब्रवीमीति पूर्ववद् ॥ अध्ययनं-१, उद्देशकः-३ समाप्त : Page #58 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं. १, उद्देशकः-४ - अध्ययनं-१, उद्देशकः-४:वृ. उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धःइहानन्तरोद्देशके मुनित्वप्रतिपत्तये अप्कायः प्रतिपादितः, तदधुना तदर्थमेव क्रमायातस्तेजस्कायप्रतिपादनाया-यमुद्देशकः समारम्भयते तस्य चोपक्रमादीनि चत्वार्यनुयोगद्वाराणिवाच्यानि तावद्यावन्नामनिष्पन्ने निक्षेपे तेजउद्देशक इति नाम, तत्र तेजसो निक्षेपादीनि द्वाराणि वाच्यानि, अत्र च पृथिवीविकल्प-तुल्यत्वात् केषाञ्चिदतिदेशो द्वाराणामपरेषां तद्विलक्षणत्वात् अपोद्वार इत्येतत् द्वयमुररीकृत्य निर्युक्तकृद्, गाथामाहनि. [११६] तेउस्सवि दाराइं ताईजाई हवंति पुढवीए। नाणत्ती उ विहाणे परिमाणुनभोगसत्थे य॥ वृ. 'तेजसोऽपि' अग्नेरपि द्वाराणि' निक्षेपादीनि यानि पृथिव्याः समधिगमेऽभिहितानि तान्येव वाच्यानि, अपवाददर्शयितुमाह- 'नानात्वं' भेदोविधानपरिमाणोपभोगशस्त्रेषु, तुरवधारणे, विधानादिष्वेव च नानात्वं नान्यत्रेति, चशब्दाल्लक्षणद्वारपरिग्रहः ।। यथाप्रतिज्ञातनिर्वहणार्थ-मादिद्वारव्याचिख्यासयाऽऽह - नि. [११७] दुविहा य तेउजीवा सुहुमा तह बायरा य लोगंभि । सुहुमा य सव्वलोए पंचेव य बायरविहाणा ॥ __ वृ. स्पष्टा ।। वादरपञ्चभेदप्रतिपादनाथाह - नि. [११८] इंगाल अगणि अच्ची जाला तह मुम्मुरे य बोद्धव्वे । बायरतेउविहाणा पंचविहा वण्णिया एए॥ वृ. दग्घेन्धनो विगतधूमज्वालोऽङ्गारः-, इन्धनस्थः प्लोषक्रियाविशिष्टरूपः तथा विद्युदुल्काऽशनिसङ्घर्षसमुत्थितः सूर्यमणिसंसृतादिरूपश्चाग्निः, दाह्यप्रतिबद्धोज्वालाविशेषोऽचिः, ज्वाला छिन्नमूलाऽनङ्गारप्रतिबद्धा, प्रविरलग्निकणानुविद्धं भस्म मुर्मुरः, एते बादरा अग्निभेदाः पञ्च भवन्तीति । एतेच बादराग्नयः स्वस्थानाङ्गीकरणान्म-नुष्यक्षेत्रेऽर्द्धतृतीयेषु द्वीपसमुद्रेष्वव्याधातेन पञ्चदशसु कर्मभूमिषु व्याधाते सति पञ्चसु विदेहेषु, नान्यत्र, उपपाताङख्येकरणेन लोकासङ्गयेयभागवर्तिनः, तथा चागमः-“उववाएणं दोसु उड्ढकवाडेसु तिरियलोयतट्टे य" अस्यायमर्थः-अर्द्धतृतीयद्वीपसमुद्रबाहल्ये पूर्वापरदिक्षणोत्तरस्वयम्भूरमण- पर्यन्तायते उविधोलोकप्रमाणे कपाटे तयोः प्रविष्टा बादराग्निषूत्पद्यमानकास्तद्वयपदेशं लभन्ते, तथा 'तिरियलोयतट्टेय'त्तितिर्यग्लोकस्थालकेच व्यवस्थितो बादराग्निषूत्पद्यमानोबादराग्निव्यपदेशभाग् भवति । अन्ये तु व्याचक्षते-तयोस्तिष्ठतीति तस्थः, तिर्यग्लोकश्चासौ तत्स्थश्च तिर्यग्लोकतत्स्थः, तत्र च स्थित उत्पित्सुर्बादराग्निव्यपदेशमासादयति, अस्मिंश्च व्याख्याने कपाटान्तर्गत एवगृह्यते, स च द्वयोरूज़वकपाटयोरित्यनेनैवोपात्त इति तद्वयाख्यानाभिप्रायं न विद्मः । कपाटस्थापना चेयम् । समुद्घातेन सर्वलोकवर्तिनः, ते च पृथिव्यादयो मारणान्तिकसमुद्घातेन समवहता वादराग्निषूत्पद्यमानास्तद्वयपदेशभाजः सर्वलोकव्यापिनो भवन्ति, यत्रच वादराः पर्याप्तकास्तत्रैव बादराअपर्याप्तकाः, तन्निश्रया तेषामुत्पद्यमानत्वात, तदेवं सूक्ष्मा बादराश्च पर्याप्तकापर्याप्तकभेदेन प्रत्येकं द्विधाभवन्ति एते च वर्णगन्धरसस्पशदिशैः सहस्राग्रशोभिद्यमानाः सङ्घययोनिप्रमुखशत Page #59 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् १/-/१/४/- [नि. ११८] सहस्रभेदपरिमाणा भवन्ति, तत्रैषां संवृता योनिरुष्णा च सचित्ताचित्तमिश्रभेदात् त्रिधा, सप्त चैषां योनिलक्षा भवन्ति॥ साम्प्रतं चशब्दसमुच्चितं लक्षणद्वारमाहनि. [११९] जह देहप्परिणामो रत्तिं खज्जोयगस्स सा उवमा। जरियस्स यजह उम्हा तओवमा तेउजीवाणं॥ वृ. 'यथेति दृष्टान्तोपन्यासार्थः 'देहपरिणामः' प्रतिविशिष्टा शरीरशक्तिः 'रात्रा विति विशिष्टकालनिर्देशः खद्योतक' इति प्राणिविशेषपरिग्रहः, यथा तस्यासौ देहपरिणामोजीवप्रयोगनिवृत्तशक्तिराविश्चकास्ति,एवमङ्गारादीनामपिप्रति विशिष्टाप्रकाशादिशक्तिनुमीयतेजीवप्रयोगविशेषाविर्भावितेति।यथावा-ज्वरोष्मा जीवप्रयोगंनातिवर्तते, जीवाधिष्ठि-तशरीरकानुपात्येव भवति, एषैवोपमाऽऽग्नेयजन्तूनां, नच मृता ज्चरिणः क्वचिदुपलभ्यन्ते, एवमन्वयव्यतिरेकाभ्यामग्नेः सचित्ततामुक्तकग्रन्थोपपत्तिमुखेनप्रतिपादिता, सम्प्रतिप्रयोगमारोप्यते अयमेवार्थ:जीवशरीराण्यङ्गारादयः, छेद्यत्वादिहेतुगणान्वितत्वात्, सास्नाविपाणादिसङ्घातवत्, तथा आत्मसंयोगाविभूतोऽङ्गारादीनां प्रकाशपरिणामः, शरीरस्थत्वात्, खद्योतकदेहपरिणामवत्, तथा आत्मसम्प्रयोगपूर्वकोऽङ्गारादीनामूष्मा,शरीरस्थत्वात, ज्वरोष्मवत, नचादित्यादिभिरनेकान्तः, सर्वेषामात्मप्रयोगपूर्वकं यत उष्णपरिणामभाक्त्वं तस्मान्नानेकान्तः, तथा सचेतनं तेजो, यथायोग्याहारोपादानेन वृद्धिविशेषतद्विकारत्वत्त्वात्, पुरुषवत्, एवमादिनालक्षणेनाग्नेयाजन्तवो निश्चेया इति॥ उक्तं लक्षणद्गारं, तदनन्तरं परिमाणद्वारमाह - नि. [१२०] जे बायरपज्जत्ता पलिअस्स असंखभागमित्ता उ । सेसा तिण्णिवि रासी वीसुं लोगा असंखिजा ॥ वृ. ये बादरपर्याप्तानलजीवाः क्षेत्रपल्योपमासङ्घयेयभागमात्रवर्तिप्रदेशराशिपरिमाणाः भवन्ति, ते पुनर्बादरपृथिवीकायपर्याप्तकेभ्योऽसङ्खयेयगुणहीनाः, शेषायोऽपि राशयः पृथ्वीकायवद्भावनीयाः, किन्तु बादरपृथिवीकायापर्याप्तकेभ्यो बादराग्न्यपर्याप्तका असंख्येयगुणहीनाः सूक्ष्मपृथिवीकायापर्याप्तकेभ्यः सूक्ष्माग्नेयापर्याप्तका विशेषहीनाः सूक्ष्मपृथिवीकायपर्याप्तकेभ्यः, सूक्ष्माग्नेयपर्याप्तका विशेषहीना इति ॥ साम्प्रतमुपभोगद्वारमाह - नि. [१२१] दहणे पयावण पगासणे य सेण य भत्तकरणे य बायरतेउक्काए उवभोगगुणा मणुस्साणं॥ वृ. दहनं-शरीराद्यवयवस्य वाताद्यपनयनार्थं प्रकृष्टं तापं प्रतापनं-शीतापनोदाय प्रकाशकरणमुद्योतकरणं-प्रदीपादिनाभक्तकरणम्-ओदनादिरन्धनंखेदोज्वरविसूचिकादीनाम्, इत्येवमादिष्वनेकप्रयोजनेषूपस्थितेषु मनुष्याणां बादरतेजस्कायविषया उपभोगरूपा गुणा उपभोगगुणा भवन्तीति । तदेवमेवमादिभिः कारणैः समुपस्थितैः सततमारम्भप्रवृत्ता गृहिणो यत्याभासा वा सुखैषिणस्तेजस्कयजन्तून् हिंसन्तीति दर्शयितुमाह - नि. [१२२] एएहिं कारणेहिं हिंसंती तेउकाइए जीवे । सायं गवेसमाणा परस्स दुक्खं उदीरंति ॥ Page #60 -------------------------------------------------------------------------- ________________ ५७ श्रुतस्कन्धः - १, अध्ययनं -१, उद्देशक:४ वृ. एतैः' दहनादिभिः कारणैस्तेजस्कायिकान्जीवान् ‘हिंसन्ती'ति सङ्घट्टनपरितापनापद्रावणानि कुर्वन्ति ‘सातं' सुखं तदात्मनोऽन्विष्यन्तः परस्य' बादराग्निकायस्य दुःखम्, 'उदीरयन्ति' उत्पादयन्तीति ।। साम्प्रतंशस्त्रद्वारं, तच्च द्रव्यभावशस्त्रभेदात् द्विधा, द्रव्यशस्त्रमपि समासविभागभेदात् द्विधैव, तत्र समासतो द्रव्यशश्त्रप्रतिपादनायाह - नि. [१२३] पुढवी आउक्काए उल्ला य वणस्सई तसा पाणा । . बायरतेउक्काए एयं तु समासओ सत्थं ॥ वृ. 'पृथिवी' धूलिः अप्कायश्च आर्द्रश्च वनस्पतिः त्रसाश्च प्राणिनः, एतद्वादरतेजस्कायजन्तूनां 'समासतः' सामान्येन शत्रमिति॥विभागतो द्रव्यशस्त्रमाह -- नि. [१२४] किंची सकायसत्यं किंची परकाय तदुभयं किंची। एयंतु दव्वसत्थं भावे य असंजमो सत्यं ॥ वृ. किञ्चिच्छस्त्रं स्वकाय एव-अग्निकाय एव अग्निकायस्य, तद्यथा-तार्णोऽग्निः पार्णाग्नेः शस्त्रमिति, किञ्चिच्च परकायशस्त्रम्-उदकादि, उभयशस्त्रं पुनः-तुषकरीषादिव्यतिमिश्रोऽ-ग्निरपराग्नेः, तुशब्दोभावशस्त्रपेक्षया विशेषणार्थः, ‘एतत्तु' पूर्वोक्तं समासविभागरूपं पृथिवी-स्वकायादि द्रव्यशस्त्रमिति। भावशस्त्रं दर्शयति-भावेशस्त्रम् असंयमो-दुष्प्रणिहितमनोवाक्कायलक्षण इति ।। उक्तव्यतिरिक्तद्वारातिदेशद्वारेणोपसञ्जिहीर्षुर्नियुक्तिकृदाह - नि. [१२५] सेसाई दाराई ताइं जाई हवंति पुढवीए। एवं तेउद्देसे निजुत्ती कित्तिया एसा ।। वृ. उक्तशेषाणि द्वाराणि तान्येव यानि पृथिव्युद्देशकेऽभिहितानि 'एवम्' उक्तप्रकारेण तेजस्कायाभिधानोद्देशके नियुक्तिः 'कीर्त्तिता' व्यावर्णिता भवतीति । साम्प्रत सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम् - मू. (३२) से बेभि नेव सय लोगं अब्भाइक्खेजा नेव अत्ताणं अब्भाइक्खेजा, जे लोयं अब्भाइक्खइ से अत्थाणं अब्भाइक्खइ, जे अत्ताणं अब्भाइक्खइ से लोयं अब्भाइक्खइ। वृ. अस्य च सम्बन्धः प्राग्वद्वाच्य इति, येन मया सामान्यात्मपदार्थपृथिव्यप्कायजीवप्रविभागव्यवर्णनमकारि स एवाहमव्यवच्छिन्नज्ञानप्रवाहस्तेजो जीवस्वरूपोपलम्भसमुपजनितजिनवचनसम्मदो ब्रवीभि, किं पुनस्तदिति दर्शयति नैवे'त्यादि, इह हि प्रकरणसम्बन्धाल्लोकशब्देनाग्निकायलोकोऽभिधित्सितः, अतस्तमग्निलोकं जीवत्वेन नैव ‘स्वयम्' आत्मनाऽभ्याचक्षीत-नैवाप8वीतेत्यर्थः, एतदभ्याख्याने ह्यात्मनोऽपिज्ञानादिगुणकलापानुमितस्याभ्याख्यान- मवाप्नोति, अथ च प्राक् प्रसाधितत्वादभअयाख्यानं नैवात्मनो न्याय्यम्, एवं तेजस्कायस्यापि प्रसाधितत्वात् अभ्याख्यानं क्रियमाणं न युक्तिपथमवतरति, एवं चास्य युक्त्यागमबलप्रसिद्धस्याभ्याख्याने क्रियमाणे सत्यात्मनोऽप्यहंप्रत्ययसिद्धस्याभ्याख्यानं भवतःप्राप्तम् । एवमस्त्विति चेत्, तन्नेति दर्शयति – 'नेव अत्ताणं अब्भाइक्खेज्जा' नैवात्मानंशरीराधिष्ठातारं ज्ञानगुणं प्रत्यात्मसंवेद्यं प्रत्याचक्षीत, तस्य शरीराधिष्ठातृत्वेन आहृतमिदं शरीरं केनचिदभिसन्धिमता, तथा व्यक्तमिदं शरीरं केनचिदभिसन्धिमतैवेत्येवमादिभिर्हेतुभिः प्रसाधितत्वात्, न च प्रसाधितप्रसाधनं पिष्टपेषणवत् विद्वज्जनमनांसि रञ्जयति, एवं च Page #61 -------------------------------------------------------------------------- ________________ ५८ आचाराङ्ग सूत्रम् १/-/9/४/३२ सत्यात्मवप्रसाधितमग्निलोकंयः प्रत्याचक्षीत सोऽतिसाहसिकआत्मानमम्याख्याति-निराकरोति, यश्चात्माभ्याख्यान प्रवृत्त :स सदैवाग्निलोकमभ्याख्याति, सामान्यपूर्वकत्वाद्विशेषाणां, सति ह्यात्मसामान्येपृथिव्याद्यात्मविभागः सिद्धयतिनान्यथा, सामान्यस्य विशेषव्यापकत्वात्, व्यापकविनिवृत्तीचव्याप्यस्याप्यवश्यंभाविनीविनिवृत्तिरितिकृत्वा । एवमयमग्निलोकः सामान्यात्मवन्नाभ्याख्यातव्य इति प्रदर्शितम्, अधुनाऽग्निजीवप्रतिपत्तौ सत्यां तद्विषयसमारम्भकटुकफलपरिहारोपन्यासाय सूत्रमाह - मू. (३३) जे दीहलोगसत्थस्स खेयण्णे से असत्थस्स खेयण्णे जे असत्थस्स खेयण्णे से दीहलोगसत्थस्स खेयण्णे। वृ. 'य' इतिमुमुक्षुदीर्घलोको-वनस्पतिर्यस्मादसौ कायस्थित्या परिमाणेन शरीरोच्छ्रयेण चशेषैकेन्द्रियेभ्योदी?वर्तते, तथाहि-कायस्थित्या तावत् ‘वणस्सइकाइएणं भंते? वणस्सइकाइएत्तिकालओकेवच्चिरहोइ?,गोयमा! अनंतकालं अनंताओउस्सप्पिणि-अवसप्पिणिओ खेत्तओअनंतालोयाअसंखेज्जा पोग्गलपरियट्टा, तेणंपुग्गलपरियट्टा आवलियाएअसंखेज्जइभागे' परिमाणतस्तुपडुप्पन्नवणस्सइकाइयाणंभंते! केवतिकालस्स निल्लेवणासिया?, गोयमा! पडुप्पन्नवणस्सइकाइयाणं नस्थि निल्लेवणा' तथा शरीरोच्छ्याञ्च दी? वनस्पतिः ‘वणस्सइकाइयाणं भंते ! महालिया सरीरोगाहणा पण्णत्ता?, गोयमा साइरेगंजोयणसहस्सं सरीरोगाहणा' न तथाऽन्येषामेकेन्द्रियाणाम्, अतःस्थितमेतत्-सर्वथा दीर्घलोकोवनस्पतिरिति, अस्यच शस्त्रमग्निः, यस्मात्स हि प्रवृद्धज्वालाकलापाकुलः सकलतरुगणप्रध्वंसनाय प्रभवति, अतोऽसौ तदुत्सादकत्वाच्छंस्त्रं, ननुच सर्वलोकप्रसिद्धया कस्मादग्निरेव नोक्तः?, किंवा प्रयोजनमुररीकृत्योक्तं दीर्घलोकशस्त्रमिति, अत्रोच्यते, प्रेक्षापूर्वकारितया, न निरभिप्रायमेतत्कृतमिति, यस्मादय-मुत्पाद्यमानोज्वाल्यमानो वा हव्यवाहःसमस्तभूतग्रामघाताय प्रवर्तते, वनस्पतिदाहप्रवृत्तस्तुबहुविधसत्त्वसंहतिविनाशकारी विशेषतः स्यात्, यतोवनस्पतौ कृमिपिपीलिकाभ्रमरकपोतश्वापदादयः सम्भवन्ति, तथा पृथिव्यपितरुकोटरव्यवस्थिता स्यात्, आपऽप्यवश्यायरूपाः, वायुरपीषच्चजलस्वभावकोमलकिशलयानुसारीसम्भाव्यते, तदेवमग्निस-मारम्भप्रवृत्तएतावतो जीवान्नाशयति, अस्यार्थस्य सूचनाय दीर्घलोकशस्त्रग्रहणमकरोत् सूत्रकार इति, तथा चोक्तम् ॥१॥ “जायतेयं न इच्छन्ति, पावगंजलइत्तए। तिक्खमन्नयरंसत्थं, सव्वओऽविदुरासयं ॥ ॥२॥ पाईणं पडिणं वावि, उड्ढं अणुदिसामवि। अहे दाहिणओ वावि, दहे उत्तर ओऽविय॥ भूयाणमेसमाधाओ, हव्ववाहो न संसओ। तंपईवपयावट्ठा, संजओ किंचि नारभे ॥" अथवाबादरतेजस्कायाः पर्याप्तकाःस्तोका,शेषाः पृथिव्यादयोजीवकाया बहवः, भवस्थितिरपि त्रीण्यहोरात्राणि स्वल्प इतरेषां पृथिव्यब्वायुवनस्पतीनां यथाक्रमं द्वाविंशतिसप्तत्रिदशवर्षसहस्रपरिमाणादीर्घाअवसेया इति, अतो दीर्घलोकः-पृथिव्यादिस्तस्यशस्त्रम्-अग्निकायस्तस्य 'क्षेत्रज्ञो निपुणः अग्निकार्यवर्णादितोजानातीत्यर्थः, 'खेदज्ञोवा' खेदः-तद्व्यापारःसर्वसत्त्वानां ॥३॥ Page #62 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-१, उद्देशक:४ दहनात्मकः पाकाद्यनेकशक्तिकलापोपचितः प्रवरमणिरिव जाज्वल्यमानो लब्धाग्निव्यपदेशः यतीनामनारम्भणीयः,तमेवंविधंखेदम्-अग्निव्यापारंजानातीतिखेदज्ञः,अतोयएवदीर्घलोकशस्त्रस्य खेदज्ञः स एव 'अशस्त्रस्य' सप्तदशभेदस्य संयमस्य खेदज्ञः, संयमो हि न कञ्चिज्जीवं व्यापादयतिअतोऽशस्त्रम्, एवमनेनसंयमेनसर्वसत्त्वाभयप्रदायिनाऽ-नुष्ठीयमानेनाग्निजीवविषयःसमारम्भःशक्यः परिहर्तुंपृथिव्यादिकायसमारम्भश्चेत्येवमसौ संयमेनिपुणमतिर्भवति, ततश्च निपुणमतित्वाद्विदितपरमार्थोऽग्निसमारम्भाद्वयावृत्य संयमानुष्ठाने प्रवर्तते । इदानीं गतप्रत्यागतलक्षणेनाविनाभावित्वप्रदर्शनावर्थविपर्ययेणसूत्रावयपरामर्शकरोति- 'जेअसत्थस्से' त्यादि, यश्चाशस्त्रे-संयमेनिपुणःसखलुदीर्घलोकशस्त्रस्य-अग्नेः क्षेत्रज्ञःखेदज्ञोवा, संयमपूर्वकं ह्यग्निविषयखेदज्ञत्वम्, अग्निविषयखेदज्ञतापूर्वकं च संयमानुष्ठानम्, अन्यथा तदसम्भव एवेत्येतद्गतप्रत्यागतफलमावि वितं भवति ।। कैः पुनरिदमेवमुपलब्धमित्यत आह - 'वीरेहि'त्यादि, अथवा सद्वक्तृप्रसिद्धौ सत्यां वाक्यप्रसिद्धिर्भवतीत्यत उपदिश्यते मू. (३४) वीरेहिं एवं अभिभूय दिटुं, संजएहिं सया जत्तेहिं सया अप्पमत्तेहिं । वृ. घनघातिकर्मसङ्घातविदारणानन्तरप्राप्तातुलकेवलश्रिया विराजन्त इति वीराःतीर्थकरान्तैवीरैरर्थतो दृष्टमेतद्गणधरैश्च सूत्रतोऽग्निशस्त्रं दृष्टम् अशस्त्रं संयमस्वरूपंचेति । किं पुनरनुष्ठायेदंतैरुपलब्धमिति, अत्रोच्यते, अभिभूयेति अभिनवोनामादिश्चतुर्द्धा, द्रव्याभिभवोरिपुसेनादिपराजयःआदित्यतेजसा वाचन्द्रग्रहनक्षत्रादितेजोऽभिभवः,भावाभिभवस्तुपरीषहोपसर्गानीकज्ञानदर्शनावरणमोहान्तरायकर्मनिर्दलनं, परीषहोपसर्गादिसेनाविजयाद्विमलं चरणं चरणशुद्धर्ज्ञानावरणादिकर्मक्षयः, तत्क्षयानिवरणमप्रतिहतमशेषज्ञेयग्राहिकेवलज्ञा-नमुपजायते, इदमुक्तं भवति-परीषहोपसर्गज्ञानदर्शनावरणीयमोहान्तरायाण्यभिभूय केवलमुत्पाद्य तैरुपलब्धमिति।यथाभूतैस्तैरिदमुपलब्धंतदर्शयति-संजएहिं सम्यग्यताः संयताःप्राणातिपातादिभ्यस्तैः, तथा सदा सर्वकालंचरणप्रतिपत्तौमूलोत्तरगुणभेदायांनिरतिचारत्वा-द्यलवन्तस्तैः, तथा 'सदा' सर्वकालं न विद्यते प्रमादो-मद्यविषयकषायविकथानिद्राख्यो येषां तेऽप्रमत्तास्तैः, एवंभूतैर्महावीरैः केवलज्ञानचक्षुषेदं दीर्घलोकशस्त्रम् अशस्त्रं च संयमो दृष्टम्-उपलब्धमिति । अत्र च यलग्रहणादीर्यासमित्यादयो गुणा गृह्यन्ते, अप्रमादग्रहणात्तु मद्यादिनिवृत्तिरिति । तदेवमेतप्रधानपुरुषप्रतिपादितमग्निशस्त्रमपायदर्शनादप्रमत्तैः साधुभिः परिहार्यमिति ।। एवं प्रत्यक्षीकृतानेकदोषजालमप्यग्निशस्त्रमुपभोगलोभाप्रमादवशगा ये न परिहरन्ति तानुद्दिश्य विपाकदर्शनायाह मू. (३५) जे पमत्ते गुणट्ठीए से हु दंडेत्ति पवुच्चइ । वृ.यो हिप्रमत्तोभवति मद्यविषयादिप्रमादैरसंयतो ‘गुणार्थी' रन्धनपचनप्रकाशातापनाद्यग्निगुणप्रयोजनवान् स दुष्प्रणिहितमनोवाक्कायोऽग्निशस्त्रसमारम्भकतया प्राणिनां दण्डहेतुत्वाद्दण्डः प्रकर्षेणोच्यतेप्रोच्यते, आयुघृतादिव्यप देशवदिति ॥ यतश्चैवं ततः किं कर्त्तव्यमित्यत आह - मू. (३६) तंपरिण्णाय मेहावी इयाणिं नोजमहं पुवमकासी पमाएणं। वृ. 'तम्' अग्निकायसमारम्भंदण्डफलंपरिज्ञाय-ज्ञपरिज्ञाप्रत्याख्यानपरिज्ञाभ्यां मेघावी' Page #63 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् १/-/१/४/३६ मर्यादाव्यवस्थितो वक्ष्यमाणप्रकारेण व्यवच्छेदमात्मान्याचिनोतीति । तमेव प्रकारं दर्शयितुमाह - 'इयाणी' त्यादि, यमहमग्निसमारम्भं विषयप्रमादेनाकुलीकृतान्तःकरणः सन् पूर्वमकार्षतमिदानीं जिनवचनोपलब्धाग्निसमारम्भदण्डतत्त्वः नो करोमीति ।। ६० अन्येत्वन्यथावादिनोऽन्यथाकारिण इति दर्शयितुमाह - मू. (३७) लज्जमाणा पुढो पास-अनगारा मोत्ति एगे पवदमाणा जमिणं विरूवरूवेहिं सत्थेहिं अगणिकम्मसमारम्भेणं अगणिसत्थं समारमभमाणे अन्ने अणेगरूवे पाणे विहिंसंति । तत्थ खलु भगवता परिण्णा पवेदिता, इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जाइमरणमोयणाए दुक्खपडिधायहेउं से सयमेव अगणिसत्थं समारभइ अण्णेहिं वा अगणिसत्यं समारंभावेइ अन्ने वा अगणिसत्थं समारभमाणे समणुज्जाणइ, तं से अहियाए तं से अबोहियाए से तं संबुज्झमाणे आयाणीयं समुट्ठाय सोच्चा भगवओ अनगाराणं इहमेगेसिं नायं भवति - एस खलु गंथे एस खलु मोहे स खलु मारे एस खलु नरए, इञ्चत्थं गड्ढिए लोए जमिणं विरूवरूवेहिं सत्थेहिं अगणिकम्मसमारंभमाणे अन्ने अणेगरूवे पाणे विहिंसइ । वृ. अस्य ग्रन्थस्योक्तार्थस्यायमर्थो लेशतः प्रदर्श्यते - 'लज्जमानाः ' स्वागमोक्तानुष्ठानं कुर्वाणां सावधानुष्ठानेन वा लज्जा कुर्वाणाः 'पृथग्' विभिन्नाः शाक्यादयः 'पश्ये 'ति संयमानुष्ठाने स्थिरीकरणार्थं शिष्यस्य चोदना, अनगारा वयमित्येके प्रवदमानाः, किं तैर्विरूपमाचरितं येनैवं प्रदर्श्यन्त इति दर्शयति-यदिदं विरूपरूपैः शस्त्रैरग्निकर्मसमारम्भेण अग्निशस्त्रं समारभमाणः सन्नन्याननेकरूपान् प्राणिनो विहिनस्ति, तत्र खलु भगवता परिज्ञा प्रवेदिता, यथाऽस्यैव परिफल्गुजीवितस्य परिवन्दनमाननपूजनार्थं जातिमरणमोचनार्थं दुःखप्रतिघातहेतुं यत्करोति तद्दर्शयति- 'स' परिवन्दनाद्यर्थी स्वतएवाग्निशस्त्रं समारभते तथा अन्यैश्चाग्निशस्त्रं समारम्भयति तथाऽन्यांश्च अग्निशस्त्रं समारभमाणान् समनुजानीते, तच्चाग्नेः समारम्भणं 'से' तस्य सुखलिप्सोरमुत्रान्यत्र चाहिताय भवति, तथा तदेव च तस्याबोधिलाभाय भवति, 'स' इति यस्यै तदसदाचरणं प्रदर्शितं स तु शिष्यसत्वग्निसमारम्भणं पापायेत्येवं सम्बुध्यमान ‘आदानीयं' ग्राह्यं सम्यग्दर्शनादि ‘सम्यगुत्थाय’ अभ्युपगम्य श्रुत्वा भगवदन्तिकेऽ नगाराणां वा इहैकेषां साधूनां ज्ञातं भवति, किम् ?, तद्दर्शयति- 'एष' अग्निसमारम्भः ग्रन्थः - कर्महेतुत्वाद् एष एव मोह एष एवमार एष एव नरकस्तद्धेतुत्वादिति भावः इत्येवमर्थं च गृद्धो लोको यत्करोति तद्दर्शयति-यदिदं विरूपरूपैः शस्त्रैरग्निकर्म समारभते तदारम्भेण चाग्निशस्त्रं समारभते तच्चारंभमाणोऽन्याननेकरूपान प्रणिनो विहिनस्तीति ॥ कथं पुनरग्निसमारम्भप्रवृत्ता नानाविधान् प्राणिनो विहिंसन्तीति दर्शयितुमाहमू. (३८) से बेमि-संति पाणा पुढवीनिस्सिया तणनिस्सिया पत्तनिस्सिया कट्ठनिस्सिया गोमयनिस्सिया कयवरनिस्सिया, संति संपातिमा पाणा आहच्च संपयंति, अगणिं च खलु पुट्ठा एगे संघायमावज्जंति, जे तत्थं संघायमावज्जंति ते तत्थ परियावज्जुंति, जे तत्थ परियावज्जंति ते तत्थ उद्दायंति । - वृ. तदहं ब्रवीमि यथा नानाविधजीवहिंसनमग्निकायसमारम्भेण भवतीति । यथाप्रतिज्ञातार्थं दर्शयति – ‘सन्ति’ विद्यन्ते 'प्राणा' जन्तवः, पृथिवीकायनिश्रिताः पृथिवीकायत्वेन परिणता Page #64 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-१, उद्देशक:४ इत्यर्थः, तदाश्रिता वा कृमिकुन्थुपिपीलिकागण्डूपदाहिमण्डूकवृश्चिककर्कटकादयः, तथा वृक्षगुल्मलता- वितानादयः, तथा तृणपत्रनिश्रिताः पतङ्गेलिकादयः, तथा काष्ठनिश्रिताधुणोद्देहिकापि-पीलिकाऽण्डादयः, गोमयनिश्रिताः-कुन्थुपनकादयः, कचवरः-पत्रतृणधूलिसमुदायस्तनिश्रिताः कृमिकीटपतङ्गादयः । तथा सन्ति विद्यन्तेसम्पतितुमुप्लुत्योत्प्लुत्य गन्तुमागन्तुं वा शीलं येषां ते सम्पातिनः प्राणिनो-जीवा मक्षिकाभ्रमरपतङ्गमशकपक्षिवातादयः, एते च सम्पातिनः ‘आहत्य' उपेत्य स्वत एव, यदिवा अत्यर्थंकदाचिद्वा अग्निशिखायां सम्पतन्ति च। तदेवं पृथिव्यादिनिश्रितानांजीवानां यद्भवति तदर्शयितुमाह 'अगणिं चे'त्यादि, रन्धनपचनतापनाद्यग्निगुणार्थिभिरवश्यमग्निसमारम्भो विधेयः, तत्समारम्भे च पृथिव्यादिनिश्रितानां जीवानामेता वक्ष्यमाणा अवस्था भवन्ति, छान्दसत्वात्, तृतीयार्थे द्वितीया, ततश्चायमर्थः-अग्निना स्पृष्टाः'छुप्ताएकेकेचन सङ्घातम्-अधिकंगात्रसङ्कोचनं मयूरपिच्छवदापद्यन्ते, चशब्दस्याधिक्यार्थत्वात्, खलुशब्दोऽवधारणे, अग्नेरेवायंप्रतापोनापरस्येति, यदिवा सप्तम्यर्थे द्वितीया स्पृष्टशब्दश्च पतितवचनः, ततश्चायमर्थो भवति-अग्नावेव स्पृष्टाः-पतिता “एके शलभादयः ‘सङ्घातं' समेकीभावेनाधिकं गात्रसङ्कोचनम्, 'आपद्यन्ते' प्राप्नुवन्ति, ये च 'तत्र' अग्नौ पतिताः सङ्घातमापद्यन्ते ते प्राणिनः 'तत्र' अग्नौ पर्यापद्यन्ते, पर्यापत्तिः-सम्मूर्छनम्, ऊष्माभिभूता मूर्छामापद्यन्ते इत्यर्थः । अथ किमर्थं सूत्रकृता विभक्तिपरिणामोऽकारीति, उच्यते, मागधदेशीसमनुवृत्तेः व्याख्याविकल्पप्रदर्शनार्थं वा, अध्याहारादयोऽपि व्याख्याङ्गानीत्यनेन शिष्यो ज्ञापितो भवति । अथ के पुनस्तेऽध्याहारादय इति?,उच्यन्ते, अध्याहारो विपरिणामो व्यवहित-कल्पना गुणकल्पना लक्षणावाक्यभेदश्चेति, इह च द्वितीयाविभक्तैः सप्तमीपरिणामः कृत इति । ये च 'तत्र' अग्नौ पर्यापद्यन्ते ते प्राणिनः कृमिपिपीलिकाभ्रमरन-कुलादयस्तत्राग्नावपद्रावन्ति-प्राणान्मुञ्चन्तीत्यर्थः, तदेवमग्निसमारम्भे सति न केवलमग्निजन्तूनां विनाशः किं त्वन्येषामपि पृथिवीतृणपत्रकाष्ठगोमयकचवराश्रितानां सम्पातिनां च व्यापत्तिरव-श्यम्भाविनीति, अत एव च भगवत्यां भगवतोक्तम्-“दो पुरिसा सरिसवयाअन्नमन्नेहिं सद्धिं अगणिकायं समारंभंति, तत्थणंएगे पुरिसेअगणिकायं समुज्जालेति, एगे विज्झवेति, तत्थ णं के पुरिसे महाकम्मयराए ? के पुरिसे अप्पकम्मयराए ?, गोयमा ! जे उज्जालेति से महाकम्मयराए, जे विज्झवेति से अप्पकम्मयराए" ॥ तदेवं प्रभूतसत्त्वोपमर्दनकरमग्न्यारम्भं विज्ञाय मनोवाक्कायैः कृतकारितानुमतिभिश्च तत्परिहारः कार्य इति दर्शयितुमाह मू. (३९) एत्थ सत्थं असमारंभमाणस्स इच्छेते आरंभा परिण्णाया भवंति, तंपरिण्णाय मेहावी नेवसयंअगणिसत्यं समारंभे नेवऽन्नेहिं अगणिसत्थंसमारंभावेजा अगणिसत्थंसमारंभमाणे अन्ने न समणुजाणेजा, जस्सेते अगणिकम्मसमारंभा परिण्णाया भवंति सेहुमुणी परिण्णायकम्मे त्ति बेमि ॥ वृ. 'अत्र' अग्निकाये 'शस्त्रं' स्वकायपरकायभेदभिन्नं 'समारभभाणस्य' व्यापारयत इत्येते आरम्भाः पचनपाचनादयोवन्धहेतुत्वेनापरिज्ञाता भवन्ति, तथाअत्रैवाग्निकायेशस्त्रमसमारभमणरयैते आरम्भाः परिज्ञाता भवन्ति, यस्यैते अग्निकायसमारम्भा ज्ञपरिज्ञया ज्ञाता भवन्ति Page #65 -------------------------------------------------------------------------- ________________ ६२ आचाराङ्ग सूत्रम् १/-19/४/३९ प्रत्याख्यानपरिज्ञयाचपरिहताभवन्तिसएवमुनिः परमार्थतः परिज्ञातकम्मेतिब्रवीमीतिपूर्ववत् अध्ययनं-१; उद्देशकः-४ समाप्त : ___-अध्ययनं-१ उद्देशकः५:वृ. उक्तश्चतुर्थोद्देशकः, साम्प्रतं पञ्चमः समारभ्यते, अस्य चायमभिसम्बन्धःइहानन्तरोद्देशके तेजस्कायःप्रतिपादितः,तदनन्तरमविकलसुसाधुगुणप्रतिपत्तयेक्रमायातवायुकायप्रतिपादनावसरे वनस्पतिकायजीवस्वरूपमाविर्भाव्यते, किं पुनः क्रमोल्लङ्घनकारणमिति, उच्यते, एषहिवायुरचाक्षुषत्वाहुःश्रद्धानः,अतःसमधिगताशेषपृथिव्यायेकेन्द्रियप्राणिगणस्वरूपः शिष्यः" सुखमेव वायुजीवस्वरूपं प्रतिपत्स्यते, स एव च क्रमो येन शिष्याः जीवादितत्त्वंप्रति प्रोत्सहन्ते यथावप्रतिपत्तुमिति, वनस्पतिकायस्तु समस्तलोकप्रत्यक्षपरिस्फुटजीवलिङ्गकलापोपेतः, अतः स एव तावप्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्यास्य चत्वार्यनुयोगद्वाराणि वाच्यानि यावन्नामनिष्पन्नेनिक्षेपेवनस्पत्युद्देशकः, तत्रवनस्पतेः स्वभेदकलापप्रतिपादनायपूर्वप्रसिद्धार्थातिदेशद्वारेण नियुक्तिकृदाहनि. [१२६] पुढवीएजे दारा वणसइकाएऽवि हुंति ते चेव। नाणत्ती उ विहाणे परिमाणुवभोगसत्थे य॥ वृ. यानिपृथवीकायसमधिगतयेद्वाराण्युक्तानितान्येववनस्पतौ द्रष्टव्यानि, नानात्वंतु प्ररूपणापरिमाणोपभोगशस्त्रेषु चशब्दालक्षणे च द्रष्टव्यमिति ॥ तत्रादौ प्ररूपणास्वरूपनिपिनायाहनि. [१२७] दुविह वणस्सइजीवा सुहुमा तह वायरा य लोगंमि। सुहुमा य सव्वक्रोए दो चेव य बायरविहाणा ।। वृ. वनस्पतयो द्विविधाः-सूक्ष्माबादरश्च, सूक्ष्माः सर्वलोकापन्नाश्चक्षुर्णाह्याश्चन भवन्त्येरकाकारा एव, बादराणां पुनर्ते विधाने॥के पुनस्ते बादरविधाने इत्यत आहनि. [१२८] पत्तेया साहारण बायरजीवा समासओ दुविहा । बारसविहऽणेगविहा समासओ छव्विहा हुंति॥ वृ.बादराः समासतः द्विविधाः-प्रत्येकाःसाधारणाश्च, तत्र पत्रपुष्पमूलफलस्कन्धादीन् प्रति प्रत्येको जीवो येषां तेप्रत्येकजीवाः, साधारणास्तुपरस्परानुविद्धानन्तजीवसङ्घातरूपशरीरावस्थानाः, तत्र प्रत्येकशरीरा द्वादशविधानाः, साधारणास्त्वनेकभेदाः, सर्वेऽप्येते समासतः षोढा प्रत्येतत्याः ।।तत्र प्रत्येकतरुद्वादशभेदप्रत्यायनायाहनि. [१२९] रुक्खा गुच्छा गुम्मा लया य वल्ली य पव्वगा चेव। तणवलयहरियओसहिजलरुहकहणा यवोद्धव्वा ।। वृ. वृश्चयन्त इति वृक्षाः, ते द्विविधाः- एकास्थिका बहुवीजकाच, तत्रैकास्थिकाःपिचुमन्दाकोशम्वशालाङ्कोल्लपीलुशल्लक्यादयः, बहुबीजकास्तु-उदुम्बरकपित्यास्तिकतिन्दुकबिल्वामलकपनसदाडिममातुलिङ्गादयः, गुच्छास्तु-वृन्ताकीकपासीजपाआढकीतुलसी-- कुसुम्भरीपिष्पलीनील्यादयः, गुल्मानि तु-नवमालिकासेरियककोरण्टकबन्धुजीवकबाण Page #66 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-१, उद्देशक:५ ६२ करवीरसिन्दुवारविचकिलजातियूथिकादयः, लतास्तु-पद्मनागाशोकचम्पकचूतवासन्तीअतिमुक्तककुन्दलताद्याः, वल्लयस्तु-कुष्माण्डीकालिङ्गीत्रपुषीतुम्बीवालुङ्कीएलालुकीपटोल्यादयः, पर्वगाः पुनः-इक्षुवीरणशुण्ठशरवेत्रशतपर्ववंशनलवेणुकादयः, तृणानि तु-श्वेतिकाकुशदर्भपर्वकार्जुन-सुरभिकुरुविन्दादीनि, वलयानि च-तालतमालतक्कलीशालसरकालेकतकीकदलीकन्दल्यादीनि, हरितानि-तन्दुलीयकाधूयारुहवस्तुलबदरकमाजारपादिकाचिल्लीपालक्यादीनि, औषध्यस्तु-शालीव्रीहिगोधूमयवकलममसूरतिलमुद्गमाषनिष्पावकुलत्थातसीकुसुम्भकोद्रवकङ्गवादयः,जलरुहा-उदकावकपनकशैवलकलम्बुकापावककशेकरुकउत्पलप ह्मकुमुदनलिनपुण्डरीकादयः, कुहुणास्तु-भूमिस्फोटकाभिधानाः आयकायकुहुणकुण्डुकोद्देहलिकाशलाकासप्पच्छत्रादयः, एषां हि प्रत्येकजीवानां वृक्षाणां मूलस्कन्धकन्दत्वकशालप्रवालादिष्वसंख्येयाः प्रत्येकंजीवाः, पत्राण पुष्पाणि चैकजीवानि मन्तव्यानि, साधारणास्त्वनेकविधाः, तद्यथा-लोहीनिहुस्तुभायिकाअश्वकर्णीसिंहकर्णीशृङ्गबेरमालुकामूलककृष्णकन्दसूरणकन्दकाकोलीक्षीरकाकोलीप्रभृतयः ।। 'सर्वेऽप्येते संक्षेपात् षोढा भवन्ती'त्युक्तं, के पुनस्ते भेदा इत्याहनि. [१३०] अग्गबीया मूलबीया खंधबीया चेव पोरबीया य । बीयरुहा समुच्छिम समासओ वणसईजीवा ।। वृ. तत्र कोरिण्टकादयोऽग्रबीजाः, कदल्यादयो मूलबीजाः, निहुशल्लक्कयरणिकादयः स्कन्ध-बीजाः, इक्षुवंशवेत्रादयः पर्वबीजाः,बीजरुहाःशालिव्रीह्यादयः, सम्मूच्छनजाः पद्मिनीशृङ्गाटक-पाठशैवलादयः, एवमेते समासात्तरुजीवाः षोढा कथिताः, नान्येसन्तीतिप्रतिपत्तव्यं किंलक्षणाः पुनः प्रत्येकतरवो भवन्तीत्यत आहनि. [१३१] जह सगलसरिसवाणं सिलेसमिस्साण वत्तिया वट्टी। पत्तेयसरीराणं तह हुंति सरीसंघाया।। वृ. यथेति दृष्टान्तोपन्यासार्थः यथा सकलसर्षपाणां श्लेषयतीति श्लेष:-सर्जरसादिस्तेन मिश्रितानां 'वर्त्तिता' वलिता वर्त्तिः तस्यां च वर्ती प्रत्येकप्रदेशाः क्रमेण सिद्धार्थकाः स्थिताः, नान्योऽन्यानुवेधेन, चूर्णितास्तुकदाचिदन्योऽन्यानुवेधभाजोऽपिस्युरित्यतः सकलग्रहणं, यथाऽसौ वर्तिस्तथा प्रत्येकतरुशरीरसङ्घातः, यथा च सर्षपास्तथा तदधिष्ठायिनो जीवाः, यथा श्लेषविमिश्रितास्तथा रागद्वेषप्रचितकर्मपुगद्गलोदयमिश्रिताःजीवाः, पश्चिमा?नगाथायाउपन्यस्तदष्टान्तेन सह साम्यं प्रतिपादितं, तथेति शब्दोपादानादिति ।। अस्मिन्नेवार्थे दष्टान्तन्त्ररमाहनि. [१३२] जह वा तिलसक्कुलिया बहुएहिं तिलेहिं मेलिया संती। पत्तेयसरीराणं तह हुंति सरीरसंघाया। वृ. यथा वा तिलशष्कुलिका-तिलप्रधाना पिष्टमयपोलिका बहुभिस्तिलैर्निष्पादिता सती भवति, तथा प्रत्येकशरीराणां तरूणां शरीरसङ्घाता भवन्तीति द्रष्टव्यमिति ॥ साम्प्रतं प्रत्येकशरीरजीवानामेकानेकाधिष्ठितत्वप्रतिपिपादयिषयाऽऽहनि. [१३३] नाणाविहसंठाणां दीसंती एगजीविया पत्ता। खंधावि एगजीवा तालसरलनालिएरीणं ॥ Page #67 -------------------------------------------------------------------------- ________________ ६४ आचाराङ्ग सूत्रम् १/-/9/५/- [नि. १३३] वृ. नानाविधं-भिन्न संस्थानं येषां तानि नानाविधसंस्थानानि पत्राणि यानि चैवंभूतानि दृश्यन्ते तान्येकजीवाधिष्ठितान्यवगन्तव्यानि, तथा स्कन्धा अप्येकजीवाधिष्ठितास्तालसरलनालिकेर्यादीनां, नात्रानेकजीवाधिष्ठितत्वं सम्भवतीति, अवशिष्टानां त्वनेकजीवाधिष्ठितत्वं सामर्थ्यात्प्रतिपादितं भवति ।। साम्प्रतं प्रत्येकतरुजीवराशिपरिमाणाभिधित्स्याऽऽह-- नि. [१३४] पत्तेया पज्जत्ता सेढीए असंखभागमित्ताते। लोगासंखप्पज्जत्तगाण साहारणाणता। वृ. प्रत्येकतरुजीवाः पर्याप्तकाः संवर्तितचतुरस्त्रीकृतलोकश्रेण्यसंख्येयभागवत्याकाशप्रदेशराशितुल्यप्रमाणाः, एते च पुनर्बादरतेजस्कायपर्याप्तकाराशेरसङ्ख्येयगुणाः, ये पुनरपर्याप्तकाः प्रत्येकतरुजन्तवः ते ह्यसङ्घयेयानां लोकानां यावन्तः प्रदेशास्तावन्त इति, एतेऽप्यपर्याप्तका बादरतेजस्कायजीवराशेरसङ्खयेयगुणाः, सूक्ष्मास्तु वनस्पतयः प्रत्येकशरीरिणः पर्याप्तका अपर्याप्तका वान सन्त्येव, साधारणास्त्वनन्ता इति विशेषानुपादानात् ?, साधारणाः सूक्ष्मबादरपर्याप्तकापर्याप्तकभेदेन चतुर्विधा अपि पृथक् पृथगनन्तानां लोकानां यावन्तः प्रदेशास्तावन्तइति, अयंतुविशेषः-साधारणबादरपर्याप्तकेभ्योबादराअपर्याप्तकाअसंख्येयगुणाः बादरापर्याप्तकेभ्यः सूक्ष्माः अपर्याप्तका असङ्ख्येयगुणा- स्तेभ्योऽपि सूक्ष्माः पर्याप्तकाः असङ्घयेयगुणा इति ॥ सम्प्रत्येषां तरुणां यो जीवत्वं नेच्छति तं प्रति जीवत्वप्रतिपादनेच्छया नियुक्तिकृदाहनि. [१३५] एएहिं सरीरेहिं पच्चक्खं ते परूविया जीवा। . सेसा आणागिज्झा चक्खुणा जे न दीसंति॥ वृ. 'एतैः' पूर्वप्रतिपादितैस्तरुशरीरैः प्रत्यक्षप्रमाणविषयैः ‘प्रत्यक्षं साक्षात् 'ते' वनस्पतिजीवाः 'प्ररूपिताः' प्रसाधिताः, तथाहि-नह्येतानि शरीराणिजीवव्यापारमन्तरेणैवंविधाकारभाञ्जि भवन्ति, तथाच प्रयोगः-जीवशरीराणिवृक्षाः, अक्षाधुपलब्धिभावात्, पाण्यादिसङ्घातवत्, तथा कदाचित्सचित्ताअपिवृक्षाः,जीवशरीरत्वात्, पाण्यादिसङ्घातवदेव,तथामन्दविज्ञानसुखादिमन्तस्तरवः, अव्यक्तचेतनानुगतत्वात्, सुप्तादिपुरुषवत्, तथा चोक्तम् ॥७॥ “वृक्षादयोऽक्षाधुपलब्धिभावात्पण्यादिसङ्घातवदेव देहाः। तद्वत्सजीवा अपि देहतायाः, सुप्तादिवत् ज्ञानसुखादिमन्तः" 'शेषा'इति सूक्ष्मास्ते च चक्षुषा नोपलभ्यन्त इत्याज्ञया ग्राह्या इति, आज्ञा च भगवद्वचनमवितथमरक्तद्विष्टप्रणीतमिति श्रद्धातव्यमिति।।साम्प्रतंसाधारणलक्षणमभिधित्सुराहनि. [१३६] साहारणमाहारो साहारण आणपाणगहणं च । साहारणजीवाणं साहारणलक्खणं एवं॥ वृ. समानम्-एकं धारणम्-अङ्गीकरणं शरीराहारादेर्येषां ते साधारणाः तेषां साधारणानाम्-अनन्तकायानांजीवानां साधारण सामान्यमेकमाहारग्रहणंतथा प्राणापानग्रहणं चसाधारणमेव,एतत्साधारणलक्षणम्, एतदुक्तं भवति एकस्मिन्नाहारितवति सर्वेऽप्याहारितवन्तस्तथैकस्मिन्नुच्छुसिते निःश्वसिते वा सर्वेऽप्युच्छृसिता निःश्वसिता वेति॥ अमुमेवार्थे स्पष्टयितुमाह Page #68 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - १, उद्देशक: ५ नि. [१३७] एगस्स उ जंगहणं बहूणं साहारणाण ते चेव । जं बहुयाणं गहणं समासओ तंपि एगस्स ।। वृ. एको यदुच्छ्वासनिः श्वश्वासयोग्यपुद्गलोपादानं विधत्ते बहूनामपि साधारणजीवानां तदेव भवति, तथा यच्च बहवो ग्रहणमकर्षुरेकस्यापि तदेवेति ।। अथ ये बीजाप्ररोहन्ति वनस्पतयस्तेषां कथमाविर्भाव इत्यत आहनि. [१३८ ] भू बीए जीव वक्क मइ सो व अन्नो वा । जोऽवि य मूले जीवो सो च्चिय पत्ते पढमयाए । वृ. अत्र भूतशब्दोऽवस्थावचनः, योन्यवस्थे बीजे योनिपरिणाममजहतीत्यर्थः, बीजस्य हि द्विविधावस्था-योन्यवस्था अयोन्यवस्थाच, यदा योन्यवस्थां न जहाति बीजमुज्झितं च जन्तुना तदा योनिभूतमुच्यते, योनिस्तु जन्तोरुत्पत्तिस्थानमविनष्टमिति, तस्मिन् बीजे योनिभूते जीवो ‘व्युत्क्रामति' उत्पद्यते, स एव पूर्वको बीजजीवोन्यो वाऽऽगत्य तत्रोत्पद्यते, एतदुक्तं भवति - यदा जीवेनायुषः क्षयाद्वीजपरित्यागः कृतो भवति, तस्य च यदा बीजस्य क्षित्युदकादिसंयोगस्तदा कदाचित्स एव प्राक्तनोजीवस्तत्रागत्य परिणमते कदाचिदन्य इति, यश्च मूलतया जीवः परिणमते स एव प्रथमपत्रतयाऽपीति, एकजीवकर्तृके मूलपत्रे इतियावत्, प्रथमपत्रकं च याऽसौ बीजस्य समुच्छूनावस्था भूजलकालापेक्षा सैवोच्यत इति, नियमप्रदर्शनमेतत्, शेषं तु किशलयादि सकलं न मूलजीवपरिणामाविर्भावितमेवेत्यवगन्तव्यमिति ।। यत उक्तम् - " सव्वोऽवि किसलओ खलु उग्गममाणो अनन्तओ भणिओ" इत्यादि । तथाऽपरं साधारणलक्षणमभिधित्सुराह - नि. [१३९] चक्कागं भजमाणस्स गंठी चुण्णघणो भवे । पुढविसरिसभेएणं अनंतजीवं वियाणेहि ॥ वृ. यस्य मूलकन्दत्वक्पत्रपुष्पफलादेर्भज्यमानस्य चक्रकं भवति, चक्राकारः समच्छेदो भङ्गो भवतीतियावत्, यस्य च ग्रन्थिः - पर्व भङ्गस्थानं वा 'चूर्णेन' रजसा 'घनो' व्याप्तो भवति, यो वा भिद्यमानो वनस्पतिः पृथिवीसदृशेन भेदेन केदारोपरिशुष्कतरिकावत् पुटभेदेन भिद्यते, तमनन्तकार्यं विजानीहि ।। तथा लक्षणान्तरमाह नि. [१४०] - ६५ गूढसिरागं पत्तं सच्छीरं जं च होइ निच्छीरं । पण संधिय अनंतजीवं वियाणाहि ।। वृ. . स्पष्टार्था ।। एवं साधारणजीवान् लक्षणतः प्रतिपाद्य सम्प्रति नामग्राहमनन्तान् वनस्पतीन् दर्शयितुमाह नि. [१४१ ] सेवालकत्थभाणियअवए पणए य किंनए य हढे । एए अनंतजीवा भणिया अन्ने अनेगविहा ।। 15 वृ. सेवालकत्थभाणिकाऽवकपनककिण्वहठादयोऽनन्तजीवा गदिता अनेकप्रकाराश्चान्येऽपीत्थमवगन्तव्या इति ।। सम्प्रति प्रत्येकतरूणामेकादिजीवपरिगृहीतशरीर ६श्यत्वं प्रतिपिपादयिषयाह - नि. [१४२ ] एगस्स दुण्ह तिण्ह व संखिज्जाण व तहा असंखाणं । पत्तेयसरीराणं दीसंति सरीरसंघाया ॥ Page #69 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् १/-/१/५/- [ नि. १४२ ] वृ. एकजीवपरिगृहीतशरीरं तालसरलनालिकेर्यादिस्कन्धः, स च चक्षुर्ग्राह्यः, तथा बिसमृणालकर्णिकाकुणककटाहानामेकजीवपरिगृहीतत्त्वं चक्षुर्दृश्यत्वं च, द्वित्रिसङ्घयेयासङ्घयेयजीवपरिगृहीतत्वमप्येवं दृश्यतया भावनीयमिति । किमनन्तामप्येवं ?, नेत्यत आहनि. [१४३] इक्कस्स दुण्ह तिण्ह व संखिजाण व न पासिउं सक्का । दीसंति सरीराई निओयजीवाणऽनंताणं ॥ ६६ वृ. नैकादीनामसङ्ख्येयावसानानामनन्तरुजीवानां शरीराण्युपलभ्यन्ते, कुतः ?, अभावात्, नोकादिजीवपरिगृहीतान्यनन्तानां शरीराणि सन्ति, अनन्तजीवपिण्डत्वादेव, कथं तर्ह्यपलभ्यास्ते भवन्तीति दर्शयति-श्यन्ते शरीराणि बादरनिगोदानामनन्तजीवानां सूक्ष्मनिगोदानां तु नोपलभ्यन्ते, अनन्तजीवसङ्घातत्वे सत्यप्यतिसूक्ष्मत्वादिति भावः, निगोदास्तु नियमत एवानन्तजीवसङ्घाता भवन्तीति, उक्तं च 11911 - “गोला य असंखेज्जा हुंति निओआ असङ्ख्या गोले । एक्क्को य निओए अनंतजीवो मुणेयव्वो ।" एवं वनस्पतीनां वृक्षादिप्रत्येकादिभेदात्तथा वर्णगन्धरसस्पर्शभेदात् सहस्राग्रशो विधानानि सङ्घयेयानि योनिप्रमुखानि शतसहस्राणि भेदानामवसेयानीति, तथाहि - वनस्पतीनां संवृता योनिः, साच सत्ताचित्तमिश्रभेदात् त्रिधा, तथा शीतोष्णमिश्रभेदाच्च, तथा प्रत्येकतरूणां दश लक्षा योनिभेदानां, साधारणानां च चतुर्दश, कुलकोटीनां द्वयोरपि पञ्चविंशतिकोटिशतसहस्राणीति ॥ उक्तं विधानद्वारम्, इदानीं परिमाणमभिघीयते तत्र प्रथमं सूक्ष्मानन्तजीवानां दर्शयितुमाह - नि. [१४४ ] पत्थेण व कुडवेण व जह कोइ मिणिज्ज सव्वधन्नाई । एवं मविजमाणा हवंति लोया अनंता उ ॥ वृ. प्रस्थकुडवादिना यथा कश्चित्सर्वधान्यानि प्रमिणुयात्, मित्वा चान्यत्र प्रक्षिपेद्, एवं यदि नाम कश्चित्साधारणजीवराशि लोककुडवेन मित्वाऽन्यत्र प्रक्षिपेत् तत एवं मीयमाना अनन्ता लोका भवन्तीति । इदानीं बादरनिगोदपरिमाणाभिधित्सयाऽऽह नि. [१४५ ] जे बायरपजत्ता परस्स असंखभागमित्ता ते । सेसा असंखलोया तिन्निवि साहारणाणंता ।। वृ. ये पर्याप्तकबादरनिगोदास्ते संवर्त्तितचतुरश्रीकृतसकललोकप्रतरासङ्घयेयभागवर्त्तिप्रदेशराशिपरिमाणा भवन्ति, एते पुनः प्रत्येकशरीरबादरवनस्पतिपर्याप्तकजीवेभ्योऽसङ्खयेयगुणाः, शेषायोऽपि राशयः प्रत्येकमसङ्घयेयलोकाकाशप्रदेशपरिमाणाः, के पुनः इति ?, उच्यन्ते, अपर्याप्तकबादरनिगोदा अपर्याप्तकसूक्ष्मनिगोदाः पर्याप्तकसूक्ष्मनिगोदाः, एते च क्रमशो बहुतरका द्रष्टव्या इति, साधारणजीवास्तेभ्योऽनन्तगुणाः, एतच्च जीवपरिमाणं, प्राक्तनं तु राशिचतुष्टयं निगोदपरिमाणमिति ।। परिमाणद्वारानन्तरमुपभोगद्वारमभिधित्सुराह - आहारे उवगरणे सयणासण जाण जुग्गकरणे य । नि. [ १४६ ] आवरण पहरणेसु अ सत्थविहाणेसु अ बहुसुं ॥ -- वृ. आहारः-फलपत्रकिशलयमूलकन्दत्वगादिनिर्वत्यः, उपकरणं व्यजनकटककवलकार्गलादि, शयनं - खट्वाफलकादि, आसनम् - आसन्दकादि, यानं शिबिकादि, Page #70 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं १, उद्देशक: ५ ६७ युग्यं - गन्त्रिकादि, आवरणम् - फलकादि, प्रहरणं - लकुटमुसुण्ड्यादि, शश्त्रविधानानि च बहूनि तन्निर्वत्यानि, शरदात्रखङ्गक्षुरिकादिगण्डोपयोगित्वादिति ॥ तथाऽपरोऽपि परिभोगविधिः, तद्दर्शनायाह - नि. [१४७ ] आउज्ज कट्ठकम्मे गंधंगे वत्थ मल्ल जोए य । झावणवियावणेसु अ तिल्लविहाणे अ उज्जोए ।। वृ. आतोद्यानि - पटहमेरीवंशवीणाझलर्यादीनि, काष्ठकर्म्म-प्रतिमास्तम्भद्वारशाखादि, गन्धाङ्गानि - बालकप्रिय - पत्रकदमनकत्वक्कन्दनोशीरदेवदार्वादीनि, वस्त्राणि - वल्कलकार्पासमयादीनि, माल्ययोगा-नवमालिकाबकुलचम्पकपुन्नागाशोकमालतीविचाकिलादयः, ध्मापनं - दाहो भस्मसात्करणमिन्धनैः, वितापनं- शीताभ्यर्द्दितस्य शीतापनयनाय काष्ठप्रज्वालनात्, तैलविधानंतिलातसीसर्षपेङ्गुदीज्योतिष्मतीकरञ्जादिभिः, उद्योतो- वर्त्तितृणचूडाकाष्ठादिभिरिति ॥ एवमेतान्युपभोगस्थानानि प्रतिपाद्य तदुपसजिहीर्षराह - नि. [१४८ ] एएहिं कारणेहिं हिंसंति वणस्सई बहू जीवे । सायं गवेसमाणा परस्स दुक्खं उदीरंति ॥ वृ. 'एतैः' गाथाद्वयोपात्तैः ‘कारणैः’प्रयोजनैः ‘हिंसन्ति' व्यापादयन्ति प्रत्येकसाधारणवनस्पतिजीवान् बहून् वनस्पतिसमारम्भिणः पुरुषाः, किंभूतास्त इति दर्शयति- 'सातं' सुखं तदन्वेषिणः ‘परस्य’ वनस्पत्याद्येकेन्द्रियादेः 'दुःखं' बाधामुत्पादयन्ति । साम्प्रतं शस्त्रमुच्यतेतच्च द्विधा-द्रव्यभावभेदात्, द्रव्यशस्त्रमपि समासविभागभेदात् द्विधैव तत्र समासद्रव्यशस्त्राभिधित्सयाऽऽह - नि. [१४९] कप्पणिकुहाणिअसियगदत्तियकुद्दालवासिपरसू अ । सत्थं वणरसईए हत्था पाया मुहं अग्गी || वृ. कल्प्यते-छिद्यते यया सा कल्पनी शस्त्रविशेषः, कुठारी प्रसिद्धैव, असियगं-दात्रं, दात्रिका-प्रसिद्धा, कुद्दालकवासिपरशवश्च, एते वनस्पतेः शस्त्रं, तथा हस्तपादमुखाग्नयश्च इत्येतत्सा- मान्यशस्त्रमिति । विभागशस्त्रभिधित्सयाऽऽह - नि. [१५० ] किंची सकायसत्थं किंची परकाय तदुभयं किंचि । एयं तु दव्वसत्थं भावे य असंजमो सत्थं ॥ वृ. किञ्चित् स्वकाय शस्त्रं- लकुटादि किञ्चिच्च परकायशस्त्रं-पाषाणाग्न्यादि तथोभयशस्त्रंदात्रदात्रिकाकुठारादि, एतद् द्रव्यशस्त्रं, भावशस्त्रं पुनरसंयमः दुष्प्रणिहितमनोवाक्कायलक्षण इति ॥ नि. [१५१] सेसाई दाराई ताई जाई हवंति पुढवीए । एवं वणस्सईए निजुत्ती कित्तिया एसा ।। वृ. उक्तव्यतिरिक्तशेषाणि तान्येव द्वाराणि यानि पृथिव्यामभिहितानि ततस्तद्वाराभिधानाद्वनस्पतौ निर्युक्तिः 'कीर्त्तिता' आवर्णितेति । साम्प्रतं सूत्रानुगमे अस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तच्चेदम सकलनिर्युक्तर्थपरिसमाप्तिप्रचिकटयिषयाऽऽह Page #71 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् १/-19/4/४० मू. (४०) तं नो करिस्सामि समुट्ठाए, मत्ता मइणं, अभयं विदित्ता, तं जे नो करए, एसोवरए, एत्योवरए, एसअनगारेत्ति पवुच्चई।। वृ. अस्य चानन्तपरम्परादिसूत्रैः सम्बन्धः प्राग्वद्वाच्यः, उक्तं प्राक् ‘सातान्वेषिणो हि वनस्पतिजन्तूनां दुःखमुदीरयन्ति, ततश्च तन्मूलमेव दुःखगहने संसारसागरे भ्रम्यन्ति सत्त्वाः' इत्येवंविदितकटुकविपाकः समस्तवनस्पतिसत्त्वविषयविमर्दनिवृत्तिमात्यन्तिकीमात्मपिदर्शयन्नाह'तत् वनस्पतीनांदुःखमहंध्रप्रत्यपायोनकरिष्ये, यदिवातद्दुःखोत्पत्तिनिमित्तभूतंवनस्पतावारम्भछेदनभेदनादिरूपंनोकरिष्ये मनोवाक्कायैः, तथाऽपरैर्नकारयिष्ये, तथा कुर्वतश्चान्यानानुमंस्ये, किं कृत्वेति दर्शयति-सर्वज्ञोपदिष्टमार्गानुसृत्या सम्यक्प्रव्रज्योत्थानेनोत्थाय समुत्थाय, प्रव्रज्यां प्रतिपद्येत्यर्थः,तदेवंवर्जितसकलसावद्यारम्भकलापःसंस्तद्वनस्पतिदुःखंतदारम्भंवानोकरिष्यामीति, अनेन च संयमक्रिया दर्शिता, नच क्रियातएव मोक्षावाप्तिः, किंतर्हि ?, ज्ञानक्रियाभ्यां, तदुक्तम्॥१॥ "नाणं किरियारहियं किरियामेत्तं य दोऽविएगन्ता । नसमत्था दाउंजे जम्ममरणदुक्खदाहाई॥" यत एवमतो विशिष्टमोक्षकारणभूतज्ञानप्रतिपिपादयिषयाऽऽह - 'मत्ता मइम' मत्वाज्ञात्वा अवबुध्य यथावत् जीवान्, मतिरस्यास्तीति मतिमान् मतिमानेवोपदेशा) भवतीत्यतस्तद्वारेणैवशिष्यामन्त्रणंहेमतिमान्! प्रव्रज्यांप्रतिपद्यजीवादिपदार्थांश्च ज्ञात्वामोक्षमवान्पोतीति, सम्यग्ज्ञानपूर्विकाहि क्रियाफलवतीति दर्शितं भवति।पुनरत्रैवाह-'अभयं विदित्ता' अविद्यमानं भयमस्मिन्सत्वानामित्यभयः-संयम;, स च सप्तदशविधानस्तं चाभयं-सर्वभूतपरिपालनात्मकं संसारसागरानिर्वाहकं विदित्वा वनस्पत्यारम्भानिवृत्तिर्विधेयेति । एतदेव दर्शयितुमाह - 'तं जे नो करए' इत्यादि, 'तं' वनस्पत्यारम्भ' 'यो' विदिततदारम्भकटुकविपाकः नो कुर्यात, तस्य प्रतिविशिष्टेटफलावाप्तिर्नान्यस्यान्धमूढ्या प्रवर्त्तमानस्य,अभिलषितविप्रकृष्टस्थानप्राप्तिप्रवृत्तान्धक्रियाव्याघातवदितिमन्तव्यं, ज्ञानमपिक्रियाहीनंनमोक्षाय, गृहान्तर्दह्यमाननिनक्षुपगुचक्षुर्तानवदिति, एवंज्ञात्वाऽभ्युपेत्य चतत्परिहारः कर्तव्यइतिदर्शितं भवति।एवं यः सम्यग्ज्ञानपूर्विकां निवृत्तिं करोति स एव समस्तारम्मनिवृत्त इति दर्शयति ‘एसोवरए'त्तिएष एव सर्वस्मादारम्भावनस्पतिविषयादुपरतोयोयथावत्ज्ञात्वाऽऽरम्भ न करोतीति, सपुनरेवंविधनिवृत्तिमाक्किं शाक्यादिष्वपि सम्भवत्युतेहैव प्रवचन इति दर्शयति'एत्थोवरएत्ति एतस्मिन्नेव जैनेन्द्रे प्रवचने परमार्थत उपरतो नान्यत्र, यथाप्रतिज्ञातनिरवद्यानुष्ठायित्वादुपरतव्यपदेशभाग् भवति न शेषाः शाक्यादयः, तद्विपरीतत्वाद्, एष एव च सम्पूर्णानगारव्यपदेशमश्रुतेइति दर्शयति- 'एसअणगारेत्तिपवुच्चई “एषः' अतिक्रान्तसूत्रार्थव्यवस्थितोऽविद्यमानागारोऽनगारःप्रकर्षेण उच्यतेप्रोच्यते इति, किंकृतःप्रकर्षः?,अनगारव्यपदेशकारणभूतगुणकलापसम्भन्दकृतःप्रकर्षः, इतिशब्दोऽनगारव्यपदेश-कारणपरिसमाप्तिद्योती, एतावदनगारलक्षणंनान्यदिति,येपुनःप्रोज्झितपारमार्थिकानगारगुणाःशब्दादीन्विषयानङ्गीकृत्य प्रवर्तन्तेतेतुनापेक्षन्तेवनस्पतीन्जीवान्, यतोभूयांसःशब्दादयोगुणा वनस्पतिभ्यएवनिष्पद्यन्ते, शब्दादिगुणेष्वेव वर्तमाना रागद्वेषविषमविषविघूर्णमानलोललोचना नरकादिचतुर्विधगत्यन्तःपातिनो बोद्धव्याः, तदन्तःपातिन एव चशब्दादिविष-याभिष्वङ्गिणो भवन्तीति॥ अस्यार्थस्य प्रसिद्धये गतप्रत्यागतलक्षणमितरेतरावधारणफलं सूत्रमाह Page #72 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः -१, अध्ययनं-१, उद्देशक.५ मू. (४१) जे गुणे से आवटे जे आवट्टे से गुणे । वृ.यो 'गुणः' शब्दादिकः स आवतः, आवर्तन्ते-परिभ्रमन्ति प्राणिनो यत्र स आवतःसंसारः,इहचकारणमेव कार्यत्वेनव्यपदिश्यतेयथानड्वलोदकंपादरोगः, एवंयएतेशब्दादयो गुणाः सआवर्त्तः, तत्कारणत्वात्, अथवैकवचनोपादानापुरुषोऽभिसम्बध्यते, यःशब्दादिगुणे वर्तते स आवर्ते वर्तते, यश्चावर्ते वर्तते स गुणे वर्तत इति, अत्र कश्चिच्चोद्यचञ्चुराह-यो गुणेषु क्ततसआवर्तेवर्ततइति साधु, यः पुनरावर्तेवर्ततेनासौ नियमतएवगुणेषुक्तते,यस्मात्साधवो वर्तन्त आवर्तेन गुणेषु तदेतत्कथमिति, अत्रोच्यते, सत्यम्, आवर्ते यतयो वर्तन्ते न गुणेषु, किन्तुरागद्वेषपूर्वकंगुणेषुवर्तनमिहाधिक्रियते, तच्चसाधूनांनसम्भवति,तदभावात्, आवर्तोऽपि संसरणरूपोदुःखात्मकोनसम्भवति, सामान्यतस्तुसंसारान्तःपातित्वंसामान्यशब्दादिगुणोपलब्धिश्च सम्भवत्येवातो नोपलब्धिः प्रतिषिध्यते, रागपरिणामो द्वेषपरिणामो वा यस्तत्र स प्रतिषिध्यते, तथा चोक्तम् - "कण्णसोक्खेहिं सद्देहिं पेम्मंनाभिनिवेसए" इत्यादि, तथा॥9॥ “नशक्यं रूपमद्रष्टुं चक्षुर्गोचरमागतम्। रागद्वेषौतु यौ तत्र, तौ बुधः परिवर्जयेत्॥" कथंपुनर्गुणभूयस्त्वंवनस्पतिभ्यइतिप्रदश्यति वेणुवीणापटहमुकुन्दादीनामातोद्यविशेषाणां वनस्पतेरुत्पत्तिः, ततश्च मनोहराः शब्दा निष्पद्यन्ते, प्राधान्यमत्र वनस्पतेर्विवक्षितं, अन्यथा तु तन्त्रीचर्मपाण्यादिसंयोगाच्छब्दनिष्पत्तिरिति, रूपं पुनः काष्ठकर्मस्त्रीप्रतिमादिषु गृहतोरणवेदिकास्तम्भादिषु च चर्रमणीयं, गन्धा अपि हि कर्पूरपाटलालवलीलवङ्गकेतकीसरसभन्दनागुरुकक्कोलकेलाजातिफलपत्रिकाकेसरमांसीत्वक्पत्रादीनांसुरभयोगन्धेन्द्रियाह्लादकारिणः प्रादुर्भवन्ति, रसास्तु बिसमृणालमूलकन्दपुष्पफलपत्रकण्टकमञ्जरीत्वगङ्कुरकिसलयारविन्दकेसरादीनां जिह्वेन्द्रियप्रह्लादिनोनिष्पद्यन्तेअतिबहवइति,तथास्पर्शाः पद्मिनीपत्रकमलदलमृणालवल्कलदुकूलशाटकोपधानतूलिकप्रच्छादनपटादीनां स्पर्शनेन्द्रियसुखाः प्रादुष्षयन्ति, एवमेतेषु वनस्पतिनिष्पन्नेषु शब्दादिगुणेषु यो वर्तते स आवर्ते वर्तते, यश्च आवर्तवर्ती स रागद्वेषात्मकत्वात् गुणेषुवर्ततइति, सचावलॊनामादिभेदाच्चतुर्द्धा,नामस्थापनेक्षुण्णे,द्रव्यावतः स्वामित्वकरणाधिकरणेषु यथासम्भवं योज्यः, स्वामित्वे नद्यादीनां क्वाविमागेजलपरिभ्रमणं द्रव्यस्यावतः, द्रव्याणां वा हंसकारण्डवचक्रवाकादीनांव्योम्निक्रीडतामावर्तनादावर्तः, करणे तुतेनैवजलद्रव्येणभ्रमता यदन्यदावर्तते तृणकलिञ्चादिसद्रव्येणावर्त्तः, तथात्रपुसीसकलोहरजतसुवर्णैरावर्यमानैर्यदन्यत्तदन्तःपात्यावर्त्यतसद्रव्यैरावर्ततइति, अधिकरणविवक्षायामेकस्मिन्, जलद्रव्ये आवर्तस्तथारजतसुवर्णरीतिकात्रपुसीसकेष्वेकस्थीकृतेषुबहुषुद्रव्येष्वावर्त्तः, भावावर्तो नामान्योऽन्यभावसङ्कान्तिः, औदयिकभावोदयाद्वा नरकादिगतिचतुष्टयेऽसुमानावर्तते, इह चभावावर्तेनाधिकारोनशेषैरिति॥अथयएतेगुणाःसंसारावर्तकारणभूताः शब्दादयोवनस्पतेरभिनिर्वृत्तास्ते किं नियतिदिग्देशभाजः उत सर्वदिक्षु इत्यत आह मू. (४२) उड्ढं अहं तिरियं पाईणं पासमाणे रूवाइं पासति, सुणमाणे सद्दाइं सुणेति, उड्ढं अहं पाईणं मुच्छमाणे रुवेसु मुच्छति, सद्देसुआवि । वृ. प्रज्ञापकदिगङ्गीकरणादूर्द्धवदिग्व्यवस्थितं रूपगुणं पश्यति प्रासादतलहम्यार्दिषु, For Private Page #73 -------------------------------------------------------------------------- ________________ ७० आचाराङ्ग सूत्रम् १/-/१/५/४२ 'अध'मित्यवाङ्अधस्तागिरिशिखरप्रासादाधिरूढोऽधोव्यवस्थितंरूपगुणंपश्यति, अधःशब्दार्थे अवाङित्ययं वर्तते, गृहभित्त्यादिव्यवस्थितं रूपगुणं तिर्यक् पश्यति, तिर्यक्शब्देन चात्र दिशोऽनुदिशश्च परिगृह्यन्ते, ताश्चेमाः- 'प्राचीन मितिपूर्वा दिग्, एतच्चोपलक्षणम् अन्याअप्येतदाद्यास्तियग्दिशोद्रष्टव्या इति, एतासुदिक्षुपश्यन्, चक्षुर्ज्ञानपरिणतोरूपादिद्रव्याणिचक्षुर्ग्राह्यतयापरिणतानि पश्यति-उपलभत इत्यर्थः, तथा तासु च शृण्वन् शृणोति शब्दानुपयुक्तः श्रोत्रेण नान्यथेति ॥ अत्रोपलब्धिमात्रप्रतिपादितं नचोपलब्धिमात्रात्संसारप्रपातः, किन्तुयदि मूर्छा रूपादिषुकरोति, ततोऽस्य बन्ध इति दर्शयितमाह - ‘उड्ढ'मित्यादि पुनरुझ्दावदेच्छसिम्ब-धानर्थमुपादानं, मूर्छन् रूपेषुमूर्छति, रागपरिणामंयान्ज्य ते रूपादिष्वित्यर्थः, एवंशब्देष्वपिमूर्छति, अपिशब्द: सम्भावनायां समुच्चये वा, रूपशब्दविषयग्रहणाच्च शेषा अपि गन्धरसस्पर्शा गृहीता भवन्ति, 'एकग्रहणे तज्जातीयानां ग्रहणाद, आद्यन्तग्रहणाद्वा तन्मध्यग्रहणमवसेयमिति॥ एवं विषयलोकमाख्याय विवक्षितमाह - मू. (४३) एस लोए वियाहिए एत्थ अगुत्ते अणाणाए। वृ. 'एष' इति रूपरसगन्धस्पर्शशब्दविषयाख्यो लोको व्याख्यात;, लोक्यतेपरिच्छिद्यते इतिकृत्वा, एतस्मिंश्च प्रस्तुते शब्दादिगुणलोकेऽगुप्तो यो मनोवाक्कायैः मनसा द्वेष्टि रज्यते वा वाचा प्रार्थनं शब्दादीनां करोति कायेन शब्दादिविषयदेशमभिसर्पति, एवं यो ह्यगुप्तो भवति सोऽनाज्ञायां वर्तते, न भगवत्प्रणीतवचनानुसारीतियावदिति ॥ एवं-गुणश्च यत्कुर्यात्तदाह मू. (४४) पुणो पुणो गुणासाए वंकसमायारे। वृ. ततश्चासावकृच्छब्दादिगुणलुब्धो न शक्नोत्यात्मानं शब्दादिगृद्धेर्निवर्तयितुम्, अनिवर्तमानश्चपुनः पुनर्गुणास्वादो भवति, क्रियासातत्येन शब्दादिगुणानास्वादयतीत्यर्थः, तथा च यादृशोभवतितद्दर्शयति-वक्रः-असंयमः कुटिलोनरकादिगत्याभिमुख्यप्रवणत्वात्, समाचरणं समाचारः-अनुष्ठानं, वक्रःसमाचारो यस्यासौ वक्रसमाचारः, असंयमानुष्ठायीत्यर्थः,अवश्यमेव शब्दादिविषयाभिलाषी भूतोपमईकारीत्यतो वक्रसमाचारः, प्राक् शब्दादिविषयल वसमास्वादनाद्गृद्धः पुनरात्मानमाचारयितुमसमर्थत्वादपथअयाम्रफलभोजिराज्वद्विनाशमाशु संश्रयत इति॥ एवं चासौ नितरां जितः शब्दादिविषयसमास्वादनात् ‘खंतपुत्तोव्व' इदमाचरतिमू. (४५) पमत्तेऽगारमावसे। वृ. प्रमत्तो विषयविषमूर्छितः ‘अगारं' गृहमावसति, योऽपि द्रव्यलिङ्गसमन्वितः शब्दादिविषयप्रमादवान्असावपि विरतिरूपभावलिङ्गरहितत्वात् गृहस्थ एवेति॥अन्यतीर्थिकाः पुनः सर्वदा सर्वथाऽन्यथावादिनोऽन्यथाकारिण इति दर्शयितुमाह - मू. (४६) लज्जमाणा पुढो पास, अणगारा मोत्ति एगे पवदमाणा जमिणं विरूवरूवेहिं सत्थेहिं वणस्सइकम्मसमारंभेणं वणस्सइसत्थं समारभमाणा अन्ने अनेगरूवे पाणे विहिंसंति, तत्थ खलु भगवया परिण्णा पवेदिता, इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जातीमरणमोयणाए दुक्खपडिधायहेउसे सयमेव वणस्सइसत्थंसमारंभइ अन्नेहिंवा वणस्सइसत्थं समारंभावेइ अन्ने वा वणस्सइसत्थं समारभमाणे समणुजाणइ, तं से अहियाएतं से अबोहीए, से Page #74 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - १, उद्देशक :- ५ तं संबुज्झमाणे आयाणीयं समुट्ठाए सोच्चा भगवओ अनगाराणं वा अंतिए इहमेगेसिं नायं भवतिएस खलु गंथे एस खलु मोहे एस खलु मारे एस खलु नरए, इच्चत्थं गड्ढिए लोए, जमिणं विरूवरूवेहिं सत्थेहिं वणस्सइकम्मसमारंभेणं वणस्सइसत्थं समारंभमाणे अन्ने अनेगरूवे पाणे विहिंसंति । ७१ वृ. प्राग्वत् ज्ञेयं, नवरं वनस्पत्यालापो विधेय इति ।। साम्प्रतं वनस्पतिजीवास्तित्वे लिङ्गमाह मू. (४७) से बेमि इमंपि जाइधम्मयं एयंपि जाइधम्मयं इमंपि वुड्ढिधम्मयं एयंपि वुड्ढिधम्मयं इमंपि चित्तमंतयं एयंपि चित्तमंतयं इमंपि छिण्णं मिलाइ एयंपि छिण्णं मिलाइ इमंपि आहारगं एयंपिआहारगंइमंपि अणिच्चयं एयंपि अणिच्चयं इमंपि असासयं एयंपि असासयं इमंपि चओवचइयं एयंपि चओवचइयं इमंपि विपरिणामधम्मयं एयंपि विपरिणामधम्मयं । वृ. सोऽहमुपलब्धतत्त्वो ब्रवीमि, अथवा वनस्पतिचैतन्यं प्रत्यक्षप्रमाणसमधिगम्यमानस्वरूपं यत्तदहं ब्रवीमि यथाप्रतिज्ञातमर्थं दर्शयति – 'इमंपि जाइधम्मयं 'ति इहोपदेशदानाय सूत्रारम्भस्तद्योग्यश्च पुरुषो भवत्यतस्यस्य सामथ्येर्न सन्निहितत्वात्तच्छरीरं प्रत्यक्षासन्नवाचिनेदमा परामृशति, इदमपि-मनुष्यशरीरं, जननं जातिरुत्पत्तिस्तद्धर्मकम्, एतदपि वनस्पतिशरीरं तद्धर्म्मकंतत्स्वभावमेव, इतिपूर्वकोऽपिशब्दः सर्वत्र यथाशब्दार्थे द्वितीयस्तु समुच्चये व्याख्येयः, ततश्चायमर्थः यथा मनुष्यशरीरं बालकुमारयुववृद्धतापरिणामविशेषवत्, चेतनावत्सदाधिष्ठितं प्रस्पष्टचेतना- कमुपलभ्यते, तथेदमपि वनस्पतिशरीरं, यतो जातः केतकतरुबलको युवा वृद्धश्च संवृत्त इति, अतस्तुल्यत्वादेतदपि जातिधर्मकं, न च कश्चिद्विशेषोऽस्ति, येन सत्यपि जातिधर्मत्वे मनुष्यादिशरीरमेव सचेतनं न वनस्पतिशरीरमिति, ननु च जातिधर्मत्वं केशनखदन्तादिष्वप्यस्ति, अव्यभिचारि च लक्षणं भवत्यस्ति च व्यभिचारः तस्मादयुक्तं कल्पयितुं जातिधर्मत्वं जीवलिङ्गमिति, उच्यते, सत्यमस्ति जननमात्रं, किन्तु मनुष्यशरीरप्रसिद्धबालकुमारकाद्यवस्थानामसम्भवः केशादिष्वस्ति स्फुटः, तस्मादवसमञ्जसमेतद्, अपि च- केशनखं चेतनावत्पदार्थाधिष्ठितशरीरस्थं जातमित्युच्यते, वर्द्धते इति वा, न पुनस्त्वयैवं तरवोऽपि चेतनावत्पदार्थाधारस्था इष्यन्ते, त्वन्मते भुवोऽचेतनत्वात्तस्मादयुक्तिमिति । अथवा जातिधर्मत्वादीनि समुदितानि सूत्रोक्तान्येक एव हेतु:, न पृथक् हेतुता, न च समुदायहेतुः केशादिष्वस्ति तस्माददोष इति । तथा यथेदं मनुष्यशरीरकमनवरतं बालकुमाराद्यवस्थाविशेषैर्वर्द्धते, तथैतदपि वनस्पतिशरीरमङकुरकिशलयशाखाप्रशाखादिभिर्विशेषैर्वर्द्धत इति, तथा यथेदं मनुष्यशरीरं चित्तवदेवं वनस्पतिशरीरमपि चित्तवत्, कथम् ?, चेतयति येन तच्चितं ज्ञानं, ततश्च यथा मनुष्यशरीरं ज्ञानेनागतमेवं वनस्पतिशरीरमपि, यतो धात्रीप्रपुन्नाटादीनां स्वापविबोधसद्भावः तथाऽधोनिखातद्रविणराशेः स्वप्ररोहेणावेष्टनं प्रावृड्जलधरनिनादशिशिरवायुसंस्पर्शादङकुरोभेदः, तथा मदमदनसङ्गस्खलद्गतिविधूर्णमानलोललोचनविला सिनीसन्नपुरसुकुमारचरणताडनादशोकतरोः पल्लवकुसुमोद्गमः, तथा सुभिसुरागण्डुषसेकाद्वकुलस्य स्पृष्टप्ररोहिकादीनां च हस्तादिसंस्पर्शात्सङ्कोचादिका परिस्फुटा क्रियापलब्धिः, न चैतदभिहिततरुसम्बन्धि क्रियाजालं ज्ञानमन्तरेण घटते तस्मात्सिद्धं चित्तवत्त्वं वनस्पतेः इति । तथा यथेदं छिन्नं म्लायति तथैतदपि छिन्नंग्लायति, मनुष्यशरीरं हि हस्तादि छिन्नं म्लायति शुष्यति, तथा तरुशरी रमपि पल्लवफलकुसुमादि छिन्नं शोषमुपगच्छत् दृष्टं, न चाचेतनानामयं धर्म्म इति । तथा यथेदं मनुष्यशरीरं स्तनक्षीर Page #75 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् १/-/१/५/४७ व्यञ्जनौदनाद्याहाराभ्यवहारादाहारकं तथैतदपि वनस्पतिशरीरं भूजलाद्याहाराभ्यवहारकं, न चैतदाहारकत्वमचेतनानांहष्टम, अतस्तद्भावात्सचेतनत्वमिति।तथायथेदंमनुष्यशरीरमनित्यकंन सर्वदाऽवस्थायि तथैतदपि वनस्पतिशरीरमनित्यं नियतायुष्कत्वात्, तथाहि- अस्य दश वर्षसहस्राणि उत्कृष्टमायुः। तथा यथेदं मनुष्यशरीरमशाश्वतं-प्रतिक्षणमावीचीमरणेन मरणात् तथैतदपि वनस्पतिशरीरमिति।तथा यथेदमिष्टानिष्टाहारादिप्राप्तया चयापचयिकं वृद्धिहान्यात्मकंतथैतदपि इति । तथा यथेदं मनुष्यशरीरं विविधपरिणामः-तत्तद्रोगसम्पर्कात् पाण्डुत्वोदरवृद्धिशोफकृशत्वाङ्गुलि - नासिकाप्रवेशादिरूपो बालादिरूपो वा, तथा रसायनस्नेहाधुपयोगाद्विशिष्टकान्तिबलोपचयादिरूपोविपरिणामःतद्धर्मकं-तत्स्वभावकं तथैतदपिवनस्पतिशरीरं तथाविधरोगोद्भवात्पुष्प- पत्रफलत्वगाद्यन्यथाभवनात् तथा विशिष्टदौहदप्रदानेन पुष्पफलाधुपचयाद्विपरिणामधर्मकम् । एवमनन्तरोक्तधर्मकलापसद्भावादसंशयं गृहाणैतत् . सचेतनास्तरव इति । एवं वनस्पतेश्चैतन्यं प्रदर्श्य तदारम्भे बन्धं तत्परिहाररूपविरत्यासेवनेनच मुनित्वं प्रतिपादयन्नुपसञ्जिहीर्षुराह ____ मू. (४८) एत्थ सत्थं समारभमाणस्स इच्छेते आरंभा अपरिण्णाता भवंति, एत्थ सत्थं असमारभमाणस्स इच्चेते आरंभा परिण्णाया भवंति, तं परिण्णाय मेहावी नेव सयंवणस्सइसत्थं समारंभेजा नेवन्नेहिं वणस्सइसत्थं समारंभाजा नेवन्ने वणस्सइसत्थं समारंभंते समणुजाणेजा, जस्सेते वणस्सतिसत्थसमारंभा परिण्णाया भवंति से हु मुणी परिण्णायकम्मे त्ति बेभि ॥ वृ. “एतस्मिन्' वनस्पतौ शस्त्रं द्रव्यभावाख्यमारभमाणस्येत्येते आरम्भा अपरिज्ञाताअप्रत्याख्याता भवन्ति, एतस्मिंश्च वनस्पती शस्त्रमसमारभमाणस्येत्येते आरम्भाः परिज्ञाताःप्रत्याख्याता भवतितपूर्ववचर्चः, यावत् स एव मुनिः परिज्ञातकर्मेति ब्रवीमि पूर्ववदिति । अध्ययनं-१, उद्देशकः-५, समाप्तः - अध्ययन-१, उद्देशकः-६:उक्तः पञ्चमोद्देशकः, साम्प्रतं षष्ठः समारभ्यते-अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके वनस्पतिकायःप्रतिपादितः, तदनन्तरंच त्रसकायस्यागमे परिपठितत्वात्तत्स्वरूपाधिगमायायमुद्देशकः समारभ्यते, तस्य चोपक्रमादीनि चत्वार्यनुयोगद्वाराणिवाच्यानि, यावन्नामनिष्पन्ने निक्षेपे त्रसकायोद्देशकः, तत्रत्रसकायस्य पूर्वप्रसिद्धद्वारक्रमातिदेशाय तद्विभिन्नलक्षणद्वाराभिधानाय च नियुक्तिकृदाह - नि. [१५२] तसकाए दाराई ताई जाई हवंति पुढवीए। नाणत्ती उ विहाणे परिमाणुवभोगसत्थे य॥ वृ. त्रस्यन्तीति त्रसास्तेषां कायस्त्रसकायस्तस्मिंस्तान्येव द्वाराणि भवन्ति यानि पृथिव्यां प्रतिपादितानि, नानात्वं तु विधानपरिमाणोपभोगशस्त्रद्वारेषु, चशब्दाल्लक्षणेच प्रतिपत्तव्यमिति तत्र विधानद्वारमाहनि. [१५३] दुविहा खलु तसजीवा लद्वितसा चेव गइतसा चेव । ___ लद्धीय तेउवाऊ तेणऽहिगारो इहं नत्थि ॥ Page #76 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं-१, उद्देशक:६ ७३ वृ. 'द्विविधा' द्विभेदाः, खलुरवधारणे, त्रसत्वं प्रति द्विभेदत्वमेव, त्रसनात्-स्पन्दनात् त्रसाः, जीवनायाणधारणाजीवाः, वसा एवजीवास्त्रसजीवाः, लब्धिवसा गतित्रसाश्च, लब्ध्या तेजोवायू त्रसौ, लब्धिस्तच्छक्तिमात्रं, लब्धित्रसाभ्यामिहाधिकारो नास्ति, तेजसोऽभिहितत्वाद्वायोश्चा--भिधास्यमानत्वाद्, अतः सामथ्यार्दगतित्रसा एवाधिक्रियन्ते। के पुनस्ते कियोँदा वेत्यत आहनि. [१५४] नेरइयतिरियमणुया सुरा य गइओ चउब्विहा चेव । पज्जत्ताऽपज्जत्ता नेरइयाई अनायव्वा॥ नारका-रत्नप्रभादिमहातमःपृथ्वीपर्यन्तनरकावासिनः सप्तभेदाः, तिर्यञ्चोऽपि द्वित्रिचतुष्पञ्चेन्द्रियाः, मनुष्याः सम्मूर्छनजाः गर्भव्युत्क्रान्तयश्च, सुरा भवनपतिव्यन्तरज्योतिष्कवैमानिकाः, एतेगतित्रसाश्चतुर्विधाः, नामकर्मोदयाभिनिवृत्तगतिलाभाद्गतित्रसत्वम्, एते च नारकादयः पर्याप्तापर्याप्तभेदेन द्विविधा ज्ञातव्याः, तत्र पर्याप्तिः पूर्वोक्तैव षोढा, तया यथासम्भवंनिष्पन्नाः पर्याप्ताः, तद्विपरीतास्त्वपर्याप्तकाअन्तर्मुहुर्त्तकालमिति॥इदानीमुत्तरभेदानाह नि. [१५५] तिविहा तिविहा जोणी अंडापोअअजराउआचेव। बेइंदिय तेइन्दिय चउरो पंचिंदिया चेव ॥दारं ।। वृ.अत्रहिशीतोष्णमिश्रभेदात्तथा सचिताचित्तमिश्रभेदात्तथासंवृतविवृततदुभयभेदात्तथा स्त्रीपुंनपुंसकभेदाचेत्यादीनि बहूनि योनीनां त्रिकाणि सम्भवन्ति, तेषां सर्वेषां सङ्गहार्थं त्रिविधा त्रिविधेति वीप्सानिर्देशः, तत्र नारकाणामाद्यासुतिसृषुभूमिषुशीतैवयोनिः चतुर्थ्यामुपरितननरकेषु शीता अघस्तननरकेषूष्णा पञ्चमीषष्ठीसप्तमीषूष्णैव नेतरे, गर्भव्युत्क्रान्तिकतिर्यङ्मनुष्याणामशेषदेवानांचशीतोष्णा योनिर्नेतरे, द्वित्रिचतुःपञ्चेन्द्रियसंमूर्छनजतिर्यङ्मनुष्याणां त्रिविधाऽपि योनिःशीता उष्णाशीतोष्णाचेति, तथानारकदेवानामचित्तानेतरे, द्वीन्द्रियादिसम्मूर्छनजपञ्चेन्द्रियतिर्यमनुष्याणां त्रिविधाऽपि योनिः सचित्ताचित्ता मिश्राच, गर्भव्युत्क्रान्तिकतिर्यमनुष्याणां मिश्रा योनिर्नेतरे, तथादेवनारकाणांसंवृतायोनिर्नेतरे, द्वित्रिचतुरिन्द्रियसम्मूर्छनजप-चेन्द्रियतिर्यमनुष्याणां विवृता योनिर्नेतरे, गर्भव्युत्क्रान्तिकतिर्यग्मनुष्याणां संवृतविवृता योनिर्नेतरे, तथा नारका नपुंसकयोनेय एव, तिर्यञ्चस्त्रिविधाः-स्त्रीपुंनपुंसकयोनयोऽपि, मनुष्या अप्येवं त्रैविध्यभाजः, देवाः स्त्रीपुंयोनय एव, तथाऽपरं मनुष्ययोनेस्त्रैविध्यं, तद्यथा-कूर्मोन्नता, तस्यांचाहत्चक्रवर्त्या दिसत्पुरुषाणामुत्पत्तिः, तथा शङखावर्ता, साच स्त्रीरत्नस्यैव, तस्यांचप्राणिनां सम्भवोऽस्तिन निष्पत्तिः, तथा वंशीपत्रा, साचप्राकृतजनस्येति, तथाऽपरंत्रैविध्यं नियुक्तिकृद्दर्शयति-तद्यथाअण्डजाः पोतजाः जरायुजाश्चेति, तत्राण्डजाः पक्ष्यादयः, पोतजाः वल्गुलीगजकलभकादयः, जरायुजा गोमहिषीमनुष्यादयः, तथा द्वित्रिचतुःपञ्चेन्द्रियभेदाच्च भिद्यन्ते, एवमेतेत्रसास्त्रिविधयोन्यादिभेदेन प्ररूपिताः, एतद्योनिसङ्ग्राहिण्यौ च गाथे॥१॥ 'पुढविदगअगणिमारुयपत्तेयनिओयजीवजोणीणं । सत्तग सत्तग सत्तगसत्तग दस चोदसय लक्खा। ॥२॥ विगलिंदिएसु दो दो चउरो चउरोय नारयसुरेसु । तिरियाण होन्ति चउरो चोद्दस मणुआण लक्खाई।' Page #77 -------------------------------------------------------------------------- ________________ ७४ आचाराङ्ग सूत्रम् १/-/१/६/- [नि. १५५] -एवमेते चतुरशीतियोनिलक्षा भवन्ति, तथा कुलपरिमाणं॥१॥ 'कुलकोडिसयसहस्सा बत्तीसढ़नव य पणवीसा । एगिदियबितिइंदियचउरिदियहरियकायाणं॥ ॥२॥ अद्धत्तेरस बारस दस दस नवचेव कोडिलक्खाई। जलयरपखिचउप्पयउरभुयपरिसप्पजीवाणं ।। ॥३॥ पणुवीसं छव्वीसंच सयसहस्साइं नारयसुराणं। बारस य सयसहस्सा कुलकोडीणं मणुस्साणं ॥ ॥४॥ एगा कोडाकोडी सत्तानउतिं च सयसहस्साई। पञ्चासंच सहस्सा कुलकोडीणं मुणेयव्वा ।। अङ्कतोऽपि १९७५००००००००००० सकलकुलसङ्ग्रहोऽयंबोद्धव्य इति॥उक्तां प्ररूपणा, तदनन्तरं लक्षणद्वारमाहनि. [१५६] दंसणनाणचरित्ते चरियाचरिए अदानलाभे अ। उवभोगभोगवीरिय इंदियाविसए य लद्धी य॥ नि. [१५७]उवओगजोगअज्झवसाणे वीसुंच लद्धि ओदङ्गया(णं उदया)। अट्ठविहोदय लेसा सन्नुसासे कसाए अ॥ वृ. 'दर्शन' सामान्योपलब्धिरूपं चक्षुरचक्षुरवधिकेवलाख्यं, मत्यादीनि ज्ञानानि स्वपरपरिच्छेदिनो जीवस्य परिणामाः ज्ञानावरणविगमव्यक्तास्तत्त्वार्थपरिच्छेदाः, सामायिकच्छेदोपस्थाप्यपरिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातानि चारित्रं, चारित्राचारित्रं देशविरतिः स्थूलप्राणातिपातादिनिवृत्तिलक्षणंश्रावकाणां, तथा दानलाभभोगोपभोगवीर्यश्रोत्रचक्षुर्धाणरसनस्पर्शनाख्याः दश लब्धयः जीवद्रव्याव्यभिचारिण्यो लक्षणं भवन्ति, तथोपयोगः-साकारोऽनाकारश्चाष्टचतुर्भेदः, योगो मनोवाक्कायाख्यस्त्रिधा, अध्यवसायाश्चानेकविधाः सूक्ष्माः मनःपरिणामसमुत्थाः, विष्वग्-पृथग्लब्धीनामुदयाः-प्रादुर्भावाः क्षीरमध्वानवादयः, ज्ञानावरणाधन्तरायावसानकर्माष्टकस्य स्वशक्तिपरिणाम उदयः, लेश्याः-कृष्णादिभेदाअशुभाः शुभाश्च कषाययोगपरिणामविशेषसमुत्थाः,संज्ञास्त्वाहारभयपरिग्रहमैथुनाख्याः, अथवादशभेदाः-अनन्तरोक्ताश्चतः क्रोधाद्याश्च चतम्रस्तथौधसंज्ञा लोकसंज्ञा च, उच्छ्वासनिःश्वासौ प्राणापानौ, कषायाः कषःसंसार-स्तस्यायाःक्रोधादयोऽनन्तानुबन्ध्यादिभेदात् षोडशविधाः । एतानि गाथाद्वयोपन्यस्तानि द्वीन्द्रिया- दीनां लक्षणानि यथासम्भवमवगन्तव्यानीति, न चैवंविधलक्षणकलापसमुच्चयो घटादिष्वस्ति, तस्मात्तत्राचैतन्यमध्यवस्यन्ति विद्वांसः॥ __ अभिहितलक्षणकलापोपसञ्जिहीर्षया तथा परिमाण-प्रतिपादनार्थं गाथामाह - नि. [१५८] लक्खणमेवं चेव उ पयरस्स असंखभागमित्ताउ । निक्खमणे य पवेसे एगाईयावि एमेव ॥ वृ.तुशब्दः पर्याप्तिवचनः, द्वीन्द्रियादिजीवानां लक्षणं-लिङ्गमेतावदेव दर्शनादि परिपूर्ण, नातोऽन्यदधिकमस्तीति।परिमाणंपुनः क्षेत्रतः संवर्त्तितलोकप्रतरासङ्खयेयभागवर्त्तिप्रदेशराशिपरिमाणासकायपर्याप्तका;, एतेचबादरतेजस्कायपर्याप्तकेभ्योऽसङ्ख्येयगुणाः, त्रसकायपर्याप्तकेभ्यस Page #78 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं १, उद्देशक ६ - ७५ कायिकापर्याप्तकाः असङ्खयेयगुणाः, तथा कालतः प्रत्युत्पन्नत्रसकायिकाः सागरोपमलक्षणपृथक्त्वसमयराशिपरिमाणा जघन्यपदे, उत्कृष्टपदेऽपि सागरोपमलक्षपृथक्त्वपरिमाणा एवेति, तथा चागमः- “पडुप्पन्नतसकाइया केवतिकालस्स निल्लेवा सिया ?, गोयमा ! जहन्नपए सागरोवमसयसहस्सपुहुत्तस्स उक्कोसपदेऽवि सागरोवमसयसहस्सपुहुत्तस्स" । उद्वर्त्तनोपपातौ गाथाशकलेनाभिदधाति-निष्क्रमणम् - उद्वर्त्तनं प्रवेशः- उपपातः जघन्येनैको द्वौ त्रयो वा उत्कृष्टतस्तु 'एवमेते 'ति प्रतरस्यासङ्घयेयभागप्रदेशपरिमाणा एवेत्यर्थः ॥ साम्प्रतमविरहितप्रवेशनिर्गमान्यां परिमाणविशेषमाह - निक्खमपवेसकालो समयाई इत्थ आवलीभागो । अंतोमुहुत्तऽ विरहो उदहिसहस्साहिए दोन्नि । दारं || नि. [१५९] वृ. जघन्येन अविरहिता संतता त्रसेषु उत्पत्तिर्निष्क्रमो वा जीवानामेकं समयं द्वौत्रीन् वेत्यादि, उत्कृष्टेनात्रावलिकाऽसङ्घयेयभागमात्रं कालं सततमेव निष्क्रमः प्रवेशोवा, एकजीवाङ्गीकरणेनाविरहश्चिन्त्यते गाथापश्चिमार्द्धेन अविरहः सातत्येनावस्थानम्, एकजीवो हि त्रसभावेन जघन्यतोऽन्तर्मुहूर्तमासित्वा पुनः पृथिव्याद्येकेन्द्रियषूत्पद्यतेप्रकर्षेणाधिकं सागरोपमसहस्रयं च त्रसभावेनावतिष्ठते सन्ततमिति । उक्तं प्रमाणद्वारं, नि. [१६० ] वृ. मांसचर्मकेशरोमनखपिच्छदन्तस्नाय्वस्थिविषाणादिभिसजीवसम्बन्धिभिरूपभोगो भवति, शस्त्रंर पुनः ‘शस्त्रादिकमिति' (शस्त्रं) खङ्गतोमरक्षुरिकादि तदादिर्यस्य जलानलादेस्तच्छादिकमनेकविधं-स्वकायपरकायोभयद्रव्यभावभेदभिन्नमनेकप्रकारं त्रसकायस्येति, वेदना चात्र प्रसङ्गेनोच्यते-सा च शरीरसमुत्था मनः समुत्था च द्विधा यथासम्भवं तत्राद्या शल्यशलाकादिभेदजनिता, इतरा प्रियविप्रयोगाप्रियसम्प्रयोगादिकृता, बहुविधा च ज्वरातीसारकासश्वासभगन्दरशिरोरोगशूलगुदकीलकादिसमुत्था तीव्रेति ।। पुनप्युपभोगप्रपञ्चाभिधित्सयाऽऽह - मंसस्स केइ अट्ठा के चम्मस्स केइ रोमाणं । पिच्छाणं पुच्छाणं दंताणऽट्ठा वहिज्जति ॥ केई वहति अट्ठा के अणट्ठा पसंगदोसेणं । कम्मपसंगपसत्ता बंघति वहंति मारंति ॥ नि. [१६१] नि. [१६२ ] वृ.मांसार्थं मृगशूरकादयो वध्यन्ते, चर्मार्थं चित्रकादयः, रोमार्थं मूषिइकादयः, पिच्छार्थं मयूरगृद्धकपिञ्चरुदुकादयः पुच्छार्थं चमर्यादयः, दन्तार्थं वारणवराहादयः वध्यन्त इति सर्वत्र सम्बध्यते इति ।। तत्र केचन पूर्वोक्तप्रयोजनमुद्दिश्यघ्नन्ति, केचित्तु, प्रयोजनमन्तरेणापि क्रीडया घ्नान्ति तथा परे प्रसङ्गदोषात् मृगलक्षक्षिप्तेषुले लुकादिना तदन्तरालव्यवस्थिता अनेके कपोतकपिञ्जलशुकसारिकादयो हन्यन्ते, तथा कर्म-कृष्याद्यनेकप्रकारं तस्य प्रसङ्गः - अनुष्ठानं तत्र प्रसक्ताःसन्निष्ठाः सन्तसकायिकान्, बहून् बघ्नन्ति रज्वादिना, घ्नन्ति - कशलकुटादिभिः ताडयन्ति, मारयन्तिप्राणैर्वियोजयन्तीति ।। एवं विधानादिद्वारकलापमुपवर्ण्य सकलनिर्युक्त्यर्थोपसंहारायाह साम्प्रतमुपभोगशश्त्रवेदनाद्वारत्रयप्रतिपादनायाहमंसाईपरिभोगो सत्थं सत्थाइयं अणेगविहं । सारीरमाणसा वेयणा य दुविहा बहुविहा य ।। दारं ॥ - Page #79 -------------------------------------------------------------------------- ________________ ७६ आचाराङ्गसूत्रम् 9/19/६/-[नि. १६३] नि. [१६३] सेसाइंदाराइताइंजाइंहवंतिपुढवीए। एवंतसकायमी निज्जुत्ती कित्तिया एसा ॥ वृ. उक्तव्यतिरिक्तानि शेषाणि द्वाराणि तान्येव वाच्यानि यानि पृथ्वीस्वरूपसमधिगमे निरुपितानि,अतएवमशेषद्वाराभिधानात्रसकायेनियुक्तिःकीर्तितैषासकलाभवतीत्यवगन्तव्येति साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम् मू. (४९) से बेमि संतिमे तसा पाणा, तंजहा-अंड्या पोयया जराउआ रसया संसेयया संमुच्छिमा उब्भियया उववाइया, एस संसारेत्ति पवुच्चई। वृ. अस्य चानन्तरपरम्परादिसूत्रसम्बन्धः प्राग्वद्वाच्यः, सोऽहं ब्रवीमि येन मया भगवद्वदनारविन्दविनिसृतार्थजातावधारणात्यथावदुपलब्धतत्त्वमिति, सन्ति विद्यन्तेत्रस्यन्तीति त्रसाः-प्राणिनो द्वीन्द्रियादयः, ते च कियभेदाः किंप्रकाराश्चेति दर्शयति - 'तद्यथेति वाक्योपन्यासार्थः, यदिवा तत्' प्रकारान्तरमर्थतोयथाभगवताऽभिहित्तंतथाऽहंभणाआमीति, अण्डाजाताः अम्डजाः-पक्षिगृहकोकिलादयः, पोता एव जायन्ते पोतजाः ‘अन्येष्वपि दृश्यते इति जनेर्डप्रत्ययः,तेचहस्तिवल्गुलीचर्मजलूकादयः, जरायुवेष्टिताजायन्त इतिजरायुजाः, पूर्ववत् डप्रत्ययः, गोमहिष्यजाविकमनुष्यादयः, रसाज्जातारसजाः-तकारनालदधितीमनादिषुपायुकृम्याकृतयोऽतिसूक्ष्माभवन्ति, संस्वेदाज्जाताः संस्वेदजाः-मत्कुणयूकाशतपदिकादयः, सम्मुर्छनाजाताः सम्मूर्छनजाः-शलभपिपीलिकामक्षिकाशालिकादयः, उद्भेदनमुभित्ततोजाताउद्भिजाः, पृषोदरादित्वाद्दलोपः,पतङ्गखञ्जरीटपारीप्लवादयः, उपपाताजाता उपपातजाः,अथवा उपपाते भवा औपपातिकाः-देवा नारकाच, एवमष्टविधं जन्म यथासम्भवं संसारिणो नातिवर्तन्ते, एतदेव शास्त्रान्तरे त्रिविधमुपन्यस्तं “सम्मूर्छनगर्भोपपाता जन्म" रसस्वेदजोद्भिज्जानां सम्पूर्छनजान्तः पातित्वात् अण्डजपोतजजरायुजानांगर्भजान्तःपातित्वात् देवनारकाणामौपपातिकान्तःपातित्वात् इति त्रिविधंजन्मेति,इहचाटविधंसोत्तरभेदत्वादिति। एवमेतस्मिन्नष्टविधेजन्मनिसर्वेत्रसजन्तवः संसारिणो निपतन्ति, नैतद्वयतिरेकेणान्ये सन्ति, एते चाष्टविधयोनिभाजोऽपि सर्वलोकप्रतीता बालाङ्गनादिजनप्रत्यक्षप्रमाणसमधिगम्याः, सन्तिच अनेनशब्देनत्रैकालिकमस्तित्वंप्रतिपाद्यते त्रसानां, नकदाचिदेतैर्विरहितःसंसारःसम्भवतीति, एतदेवदर्शयति-‘एससंसारोत्तिपवुच्चति' एषः-अम्डजादिप्राणिकलापः संसारःप्रोच्यते, नातोऽन्यस्त्रसानामुत्पत्तिप्रकारोऽस्तीत्युक्तंभवति कस्य पुनरत्राष्टविधभूतग्रामे उत्पत्तिर्भवतीत्याहमू. (५०) मंदस्सावियाणओ। वृ. मन्दो द्विधा-द्रव्यभावभेदात्, तत्र द्रव्यमन्दोऽतिस्थूलोऽतिकृशोवा, भावमन्दोऽप्यनुपचितबुद्धिर्बालः कुशास्त्रवासितबुद्धिर्वा, अयमपिसद्बुद्धेरभावाद्वाल एव, इहभावमन्देनाधिकारः, 'मन्दस्येति बालस्याविशिष्टबुद्धेः अत एव अविजानतहिताहितप्राप्तिपरिहारशून्यमनसः इत्येषोऽनन्तरोक्तः संसारो भवतीति ॥ यद्येवंततः किमित्याह मू. (५१) निज्झाइत्ता पडिलेहित्ता पत्तेयं परिनिव्वाणं सव्वेसिं पाणाणं सव्वेसिं भूयाणं सव्वेसि जीवाणं सव्वेसिं सत्ताणं अस्सायं अपरिनिव्वाणं महब्मयं दुक्खं-तिबेभि, तसंति पाणा पदिसो दिसासु य॥ Page #80 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं-१, उद्देशक:६ | ৩৩ वृ.एवमिमंत्रसकायमागोपालाङ्गनादिप्रसिद्धं निश्चयेनध्यात्वा निध्यार्यचिन्तयित्वेत्यर्थः, क्वाप्रत्ययस्योत्तरक्रियापेक्षत्वाद्ब्रवीभीत्युत्तरक्रियासर्वत्रयोजनीयेति।पूर्वंचमनसाऽऽलोच्य ततः प्रत्युपेक्षणं भवतीति दर्शयति- 'पडिलेहेत्त'त्तिप्रत्युपेक्ष्य-दृष्टवा यथाव-दुलभ्येत्यर्थः, किं तदितिदर्शयति-'प्रत्येक मित्येकमेकंत्रसकायंप्रति परिनिर्वाणं-सुखंप्रत्येक-सुखभाजः सर्वेऽपि प्राणिनः, नान्यदीयमन्यउपभुङ्केसुखमित्यर्थः, एषचसर्वप्राणिधर्मइति दर्शयति-सर्वेषांप्राणिनांद्वित्रिचतुरिन्द्रियाणां, तथा सर्वेषां भूतानां प्रत्येकसाधारणसूक्ष्म-बादरपर्याप्तकापर्याप्तकतरुणामिति, तथा सर्वेषां जीवानां-गर्भव्युत्क्रान्तिकसम्मूर्छन- जौपपातिकपञ्चेन्द्रियाणां, तथा सर्वेषांसत्त्वानां-पृथिव्याघेकेन्द्रियाणामिति, इहचप्राणादिशब्दानांयद्यपिपरमार्थतोऽभेदस्तथापि उक्तन्यायेन भेदो द्रष्टव्यः, उक्तंच॥७॥ 'प्राणा द्वित्रिचतुः प्रोक्ता;, भूतास्तु तरवः स्मृताः । जीवाः पञ्चेन्द्रियाः प्रोक्ताः, शेषाः सत्त्वा उदीरिताः॥" इति, यदिवाशब्दव्युत्पत्तिद्वारेण समभिरूढनयमतेन भेदो द्रष्टव्यः, तद्यथा-सततप्राणधारणायाणाः कालत्रयभवनाद् भूताः त्रिकालजीवनात् जीवाः सदाऽस्तित्वात्सत्त्वा इति, तदेवं विचिन्त्यप्रत्युपेक्ष्यचयथासर्वेषांजीवानांप्रत्येकंपरिनिर्वाणं सुखंतथाप्रत्येकमसातम्-अपरिनिर्वाणं महाभयंदुःखमहंब्रवीमि, तत्रदुःखयतीतिदुःखं,तद्विशिष्यते-किंविशिष्टम्?-'असातम्' असद्वेद्यकाँशविपाकजमित्यर्थः, तथा 'अपरिनिर्वाण मिति समन्तात् सुखं परिनिर्वाणं न परिनिवणिमपरिनिर्वाणं समन्तात् शरीरमनःपीडाकरमित्यर्थः, तथा 'महाभय'मिति महच्च तद्भयंच महाभयं, नातःपरमन्यद्भयमस्तीतिमहाभयं, तथाहि-सर्वेऽपिशारीरान्मानसाच्चदुःखादुद्विजन्ते प्राणिनइति, इतिशब्दएवमर्थे,एवमहंब्रवीमिसम्यगुपलब्धतत्त्वोयप्रागुक्तमिति।एतच्चब्रवीमीत्याह-'तसंती त्यादि,एवंविधेनचअसातादिविशेषणविशिष्टेनदुःखेनाभिभूतास्यन्ति-उद्विजन्ति प्राणा इतिप्राणिनः, कुतःपुनरुद्विजन्तीति दर्शयति-प्रगता दिक्प्रदिग्विदिक्इत्यर्थः, ततःप्रदिशः सकाशादुद्विजन्ति, तथा प्राच्यादिषुचदिक्षुव्यवस्थितास्त्रस्यन्ति, एताश्चप्रज्ञापकविधिविभक्ता दिशोऽनुदिशश्चा गृह्यन्ते, जीवव्यवस्थानश्रवणात्, ततश्चायमर्थः प्रतिपादितो भवति काक्वान काचिद्दिगनुदिग्वा यस्यां न सन्ति त्रसाः त्रस्यन्ति वा न यस्यां स्थिताः कोशिकारकीटवत्, कोशिका- रकीटोहि सर्वदिग्भ्योऽनुदिग्भ्यश्च विभ्यदात्मसंरक्षणार्थं वेष्टनं करोति शरीरस्येति, भावदिगपि न काचित्ताद्दश्यस्ति यस्यां वर्तमानो जन्तुर्न त्रस्येत, शारीरमानसाभ्यां दुःखाभ्यां सर्वत्र नरकादिषु जंघन्यन्ते प्राणिनोऽतस्त्रासपरिगतमनसः सर्वदाऽवगन्तव्याः ॥ एवं सर्वत्र दिक्ष्वनुदिक्षुचत्रसाःसन्तीतिगृह्णीमः, दिग्विदिग्व्यवस्थितास्त्रसास्त्रस्यन्तीत्युक्तं, कुतःपुनस्त्रस्यन्ति?-यस्मात्तदारम्भवद्भिस्ते व्यापाद्यन्ते, किं पुनः कारणं?, तेतानारम्भन्त इत्यत आह - मू. (५२) तत्थ तत्थ पुढो पास आतुरा परितावंति, संति पाणा पुढो सिया॥ वृ. 'तत्रतत्र' तेषुतेषुकारणेषूत्पन्नेषुवक्ष्यमाणेषुअर्चाजिनशोणितादिषुचपृथग्विभिनेषु प्रयोजनेषु, पश्येति शिष्य चोदना, किं तत्पश्येति दर्शयति - मांसभक्षणादिगृद्धा आतुराःअस्वस्थमनसः परि-समन्तात्तापयन्ति-पीडयन्ति नानाविधवेदनोत्पादनेन प्राणिव्यापादनेन वा तदारम्भिणस्त्रसानिति, येन केनचिदारम्भेणप्राणिनांसन्तापनं भवतीतिदर्शयन्नाह-'संती'त्यादि, Page #81 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् १/-/१/६/५२ 'सन्ति' विद्यन्ते प्रायः सर्वत्रैव प्राणाः प्राणिनः 'पृथक्' विभिन्नाः द्वित्रिचतुःपञ्चेन्द्रियाः 'श्रिताः ' पृथिव्यादिश्रिताः, एतच्च ज्ञात्वा निरवद्यानुष्ठायिना भवितव्यमित्यभिप्रायः ।। अन्ये पुनरन्यथा- वादिनोऽन्यथाकारिण इति दर्शयन्नाह - मू. (५३) लज्जमाणा पुढो पास अणगारा मोत्ति एगे पवयमाणा जमिणं विरूवरूवेहिं सत्थेहिं तसकायसमारंभेण तसकायसत्थं समारभमाणा अन्ने अनेगरूवे पाणे विहिंसति, तत्थ खलु भगवया परिण्णा पवेइया, इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जाईमरणमोयमाए दुक्खपडिधायहेउं से सयमेव तसकायसत्थं समारभति अण्णेहिं वा तसकायसत्थं समारंभावेइ अन्ने वा तसकायसत्थं समारभमाणे समणुजाणइ, तं से अहियाए तं से अबोहीए, से तं संबुज्झमाणे आयाणीयं समुट्ठाय सोच्चा भगवओ अनगाराणं अंतिए इहमेगेसिं नायं भवति-एस खलु गंथे एस खलु मोहे एस खलु मारे एस खलु णरए, इच्चत्थं गड्ढिए लोए जमिणं विरूवरूवेहिं सत्थेहिं तसकायसमारंभेण तसकायसत्थं समारंभमाणे अन्ने अणेगरुवे पाणे विहिंसति । ७८ वृ पूर्ववत् व्याख्येयं यावत् 'अन्ने अनेगरूवे पाणे विहिंसइ 'त्ति ।। यानि कानिचित्कारणान्युद्दिश्य त्रसवधः क्रियते तानि दर्शयितुमाह मू. (५४) से बेभि अप्पेगे अच्चाए हणंति, अप्पेगे अजिणाए वहंति, अप्पेगे मंसाए वहंति, अप्पेगे सोणियाए वहति, एवं हिययाए पित्ताए बसाए पिच्छाए पुच्छाए वालाए सिंगाए विसाणाए दंताए दाढाए नहाए न्हारुणीए अट्ठीए अट्ठिमिंजाए अट्ठाए अणट्ठाए, अप्पेगे हिंसिंसु मेत्ति वा वहंति अप्पेगे हिंसंति मेत्ति वा वहंति अप्पेगे हिंसिस्संति मेत्ति वा वहंति ।। वृ. तदहं ब्रवीमि यदर्थं प्राणिनस्तदारम्भप्रवृत्तैव्यार्पाद्यन्त इति, अप्येकेऽचयै घ्नान्ति, अपिरुत्तरापेक्षया समुच्चयार्थः, 'एके' केचन तदर्थित्वेनातुराः, अर्च्यतेऽसावाहारालङ्कारविधानैरित्यर्चा-देहस्तदर्थं व्यापादयन्ति, तथाहि लक्षणवत्पुरुषमक्षतमव्यङ्गं व्यापाद्य तच्छरीरेण विद्यामन्त्रसाधनानि कुर्व्वन्ति उपयाचितं वा यच्छन्ति दुर्गादीनामग्रतः, अथवा विषं येन भक्षितं सहस्तिनं मारयित्वा तच्छरीरे प्रक्षिप्यते पशश्चाद्विषं जीर्यति, तथा अजिनार्थ-चित्रकव्याघ्राअरादीन् व्यापादयन्ति, एवं मांसशोणितहृदयपित्तवसापिच्छपुच्छवालशृङ्गविषाणदन्तदंष्ट्रानखस्नाय्वस्थ्यस्थिमिञ्जादिष्वपि वाच्यं, मांसार्थं सूकरादयः, त्रिशूलालेखार्थं शोणितं गृह्णन्ति, हृदयानि साधका गृहीत्वा मथ्नन्ति, पित्तार्थं मयूरादयः, वसार्थं व्याघ्रमकरवराहादयः, पिच्छार्थं मयूरगृध्रादयः, पुच्छार्थं रोझादयः, वालार्थं चमर्यादयः शृङ्गार्थं रुरुखङ्गादयः, तत्किल शृङ्गं पवित्रमिति याज्ञिका गृह्णन्ति, विषाणार्थं हस्त्यादयः, दन्तार्थं श्रृंगालादयः तिमिरापहत्वात्तद्दन्तानां दंष्ट्रांर्थं वरहादयः, नखार्थं व्याघ्रादयः स्नाय्वर्थं गोमहिष्यादयः, अस्थ्यर्थं शङ्खशुक्त्यादयः, अस्थिमिञ्जार्थं महिषवराहादयः, एवमेके यथोपदिष्टप्रयोजनकलापापेक्षया घ्नन्ति, अपरे तु कृकलासगृहकोकिलादीन् विना प्रयोजनेन व्यापादयन्ति, अन्ये पुनः 'हिंसिसु मेत्ति' हिंसितवानेषोऽस्मत्स्वजनान्सिंहः सर्पोऽरिर्वाऽतो घ्नन्ति मम वा पीडां कृतवन्त इत्यतो हन्ति, तथा अन्ये वर्त्तमानकाल एव हिनस्ति अस्मान् सिंहोऽन्यो वेति घ्नन्ति, तथाऽन्येऽस्मानयं हिंसिष्यतीत्यनागतमेव सर्पादिकं व्यापादयन्ति एवमनेक प्रयोजनोपन्यासेन हननं त्रसविषयं प्रदर्श्य उद्देशकार्थमुपसञ्जिहीर्षुराह मू. (५५) एत्थ सत्थं समारभमाणस्स इच्चेते आरंभा अपरिण्णाया भवंति, एत्थ सत्थं असमारभमाणस्स इच्चेते आरंभा परिण्णाया भवन्ति, तं परिण्णाय मेहावी नेव सयं तस कायसत्थं Page #82 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं. १, उद्देशक:६ ७९ समारंभेजानेवऽन्नेहितसकायसत्थं समारंभावेजानेवऽण्णेतसकायसत्यं समारंभंतेसमणुजाणेज्जा, जस्सेते तसकायसमारंभा परिण्णाया भवंति से हु मुणी परिण्णायकम्मे त्तिबेमि ॥ वृ. प्राग्वद्वाच्यं, यावत्स एव मुनिसकायसमारम्भविरतत्वात् परिज्ञातकर्मत्वाप्रत्याख्यातपापकर्मत्वादिति ब्रवीमि भगवतः त्रिलोकबन्धोः परमकेवलालोकसाक्षात्कृतसकलभुवनप्रपञ्चस्योपदेशादिति ।। अध्ययन-१ - उद्देशकः-६ समाप्तः -: अध्ययन-१ - उद्देशकः-७:उक्तः षष्ठोद्देशक;, साम्प्रतं सप्तमः समारभ्यते, अस्यचायमभिसम्बन्धः-अभिनवधर्माणां दुःश्रद्धानत्वादल्पपरिभोगत्वादुत्कमायातस्योक्तशेषस्य वायोः स्वरूपनिरूपणार्थमिदमुपक्रम्यतेतदनेन सम्बन्धेनायातस्यास्योद्देशकस्योपक्रमादीनिचत्वार्यनुयोगद्वाराणिवाच्यानियावन्नामनिष्पन्ने निक्षेपेवायूद्देशक इति, तत्र वायोः स्वरूपनिरूपणायकतिचिद्वारातिदेशग नियुक्तिकृद्गाथामाह नि. [१६४] वाउस्सऽवि दाराई ताइंजाइंहवंति पुढवीए। नाणत्ती उ विहाणे परिमाणुवभोगसत्थेय॥ वृ. वातीति वायुस्तस्यवायोरपि तान्येव द्वाराणियानिपृथिव्यां प्रतिपादितानि, नानात्वंभेदः, तच्चविधानपरिमाणोपभोगशस्त्रेषु, चशब्दाल्लक्षणेच द्रष्टव्यमिति।तत्रविधानप्रतिपादनायाह नि. [१६५] दुविहा उ वाउजीवा सुहुमा तह बायरा उ लोगंमि। सुहुमा य सव्वलोए पंचेव य बायरविहाणा॥ वृ. वायुरेव जीवा वायुजीवाः, तेच द्विधाः-सूक्ष्मबादरनामकर्मोदयात् सूक्ष्मा बादराश्च, तत्र सूक्ष्माः सकललोकव्यापितयाअवतिष्ठन्ते, दत्तकपाटसकलवातायनद्वारगेहान्त मवत्व्याप्तया स्थिताः, बादरभेदास्तु पञ्चैवानन्तरगाथया वक्ष्यमाणा इति ।। बादरभेदप्रतिपादनायाह नि. [१६६] उक्कलिया मंडलिया गुंजा घणवाय सुद्धवाया य । बायरवाउविहाणां पंचविहा वण्णिया एए॥ वृ. स्थित्वा स्थित्वोत्कलिकाभिर्योवाति स उत्कलिकावातः,मण्डलिकावातस्तुवातोलीरूपः, गुञ्जा-भम्भा तद्वत्गुञ्जन्योवातिसगुञ्जावातः, घनवातोऽत्यन्तघनः पृथिव्याद्याधारतया व्यवस्थितो हिमपटलकल्पो, मन्दस्तिमितः शीतकालादिषु शुद्धवातः, ये त्वन्ये प्रज्ञापनादौ प्राच्यादिवाता अभिहितास्तेषामेष्वेव यथायोगतर्भावो द्रष्टव्य ति, एवमित्येते बादरवायुविधानानि-भेदाः 'पञ्चविधाः' पञ्चप्रकारा व्यावर्णिता इति॥लक्षणद्वाराभिधित्सयाऽऽहनि. [१६७] जह देवस्स सरीरं अंतद्धाणं व अंजणाईसुं। एओवम आएसो वाएऽसंतेऽविरूवंभि॥ वृ. यथा देवस्य शरीरं चक्षुषाऽनुपलभ्यमानमपि विद्यते चेतनावच्चाध्यवसीयते, देवाः स्वशक्तिप्रभावात्तथाभूतं रूपं कुर्वन्ति यच्चक्षुषा नोपलभ्यते, न चैतद्वक्तुं शक्यते-नास्त्यचेतनं चेति, तद्वद्वायुरपि चक्षुषो विषयो न भवति, अस्ति च चित्तवांश्चेति, यथा वाऽन्तर्धानमञ्जनविद्यामन्त्रैर्भवति मनुष्याणां, न च नास्तित्वमचेतनत्वं चेति, एतदुपमानो वायावपि भवति Page #83 -------------------------------------------------------------------------- ________________ आचाराङ्गसूत्रम् १/-19/७/- [नि. १६७] 'आदेशो' व्यपदेशोऽसत्यपि रूप इति, अत्र चासच्छब्दो नाभाववचनः, किं त्वसद्रूपं वायोरिति चक्षुर्गाह्यं तद्रूपं न भवति, सूक्ष्मपरिणामात्, परमाणोरिव, रूपरसस्पर्शात्मकश्च वायुरिष्यते, न यथाऽन्येषां वायुः स्पर्शवानेवेति, प्रयोगार्थश्चगाथया प्रदर्शितः, प्रयोगश्चायं-चेतनावान् वायुः, अपरप्रेरिततिर्यगनियमितगतिमत्त्वात्, गवाश्वादिवत्, तिर्यगेव गमन नेयमाभावात् अनियमितविशेषणोपादानाच्चपरमाणुनाऽनेकान्तिकासंभवः, तस्य नियमितगतिमत्त्वात्, जीवपुद्गलयोः 'अनुश्रेणिगति' रितिवचनात्, एवमेषवायुः-घनशुद्धवातादिभेदोऽशस्त्रोपहतश्चेतनावानवगन्तव्य इति॥परिमाणद्वारमाह - नि. [१६८] जे बायरपज्जत्ता पयरस्सअसंखभागमित्ताते॥ सेसा तिन्निविरासी वीसंलोगा असंखिजा।। (दाएं) वृ. येबादरपर्याप्तकावायवस्तेसंवर्तितलोकप्रतरासङ्खयेयभागवर्तिप्रदेशराशिपरिमाणाः, शेषास्त्रयोऽपि राशयो विष्वक्पृथगसङ्खयेयलोकाकाशप्रदेशपरिमाणा भवन्ति, विशेषश्चायमत्रावगन्तव्यः-बादराप्कायपर्याप्तकेभ्योबादरवायुपर्याप्तकाअसङ्ख्येयगुणाः बादराप्कायापर्याप्तकेभ्यो बादरवायुकायापर्याप्तका असङ्खयेयगुणाः सूक्ष्मा कायापर्याप्तकेभ्यः सूक्ष्मवाय्वपर्याप्तका विशेषाधिकाः सूक्ष्मा कायपर्याप्तकेभ्यः सूक्ष्मवायुपर्याप्तका विशेषाधिकाः॥उपभोगद्वारमाह - नि. [१६९] वियणधमणाभिधारण उस्सिंचणफुसणआणुपाणू अ। बायरवाउक्काए उवभोगगुणा मणुस्साणं॥ वृ. व्यजनभस्त्राध्माताभिधारणोसिञ्जनफूत्कारप्राणापानादिभिर्बादरवायुकायेन उपभोग एवगुणउपभोगगुणोमनुष्याणामिति॥शस्त्रद्वाराभिधित्सयाऽऽह, तत्रशस्त्रंद्रव्यभावभेदाद्विविधं, द्रव्यशस्त्राभिधित्सयाऽऽहनि. [१७०] विअणे अ तालावंटे सुप्पसियपत्त चेलकण्णे य । अभिधारणा य बाहिं गंधग्गी वाउसस्थाई॥ वृ.व्यजन-तालवृन्तं सूर्पसितपत्रचेलकर्णादयः द्रव्यशस्त्रमिति, तत्र सितमिति चामरं, प्रस्विनीयद्वहिरवतिष्ठतेवातागमनमार्गेसाऽभिधारणा,तथा गन्धा; चन्दनोशीरादीनांअग्निाला प्रतापश्च,तथा प्रतिपक्षवातश्चशीतोष्णादिकः,प्रतिपक्षवायुग्रहणेनस्वकायादिशस्त्रंसूचितमिति, एवं भावशस्त्रमपि दुष्प्रणिहितमनोवाकायलक्षणमवगन्तव्यमिति ॥ ___ अधुना सकलनियुक्त्यर्थोप-सञ्जिहीर्षुराह - नि. [१७१] सेसाइंदारारं ताइंजाइं हवंति पुढवीए। एवं वाउद्देसे निजुत्ती कित्तिया एसा॥ ___ वृ. 'शेषाणि’ उक्तव्यतिरिक्तानितान्येव द्वाराणिपृथिवीसमधिगमे यान्यभिहितानीति, एवं सकलद्वारकलापव्यावर्णनाद् वायुकायोद्देशके नियुक्तिः कीर्तितैषाऽवगन्तव्येति ॥ गतो नामानिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम् –'पहू एजस्स दुगुंछणाए'त्ति, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके पर्यन्तसूत्रे त्रसकायपरिज्ञानं तदारम्भवर्जनंचमुनित्वकारणमभिहितम्, इहापितदेव द्वयंवायुकायविषयं मुनित्वकारणमेवोच्यते, तथा परम्परसूत्रसम्बन्धः ‘इहमेगेसिं नो नायं भवइत्ति, किं तत् ज्ञातं भवति ?, 'पहु एजस्स दुगुंछणाए'त्ति, Page #84 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-१, उद्देशक:७ ८१ तथा आदिसूत्रसम्बन्धश्च सुयं मे आउसंतेण' मित्यादि, किंतत् श्रुतं?, यागुपदिष्टं, तथैतच्च मू. (५६) पहू एजस्स दुगुंछणाए। वृ. 'दुगुज्छण'त्ति जुगुप्सा प्रभवतीति प्रभुः-समर्थः योग्यो वा, कस्य वस्तुनः समर्थ इति?, एजूकम्पने एजतीत्येजोवायुःकम्पनशीलत्वात्तस्यैजस्य जुगुप्सा-निन्दा तदासेवनपरिहारो निवृत्तिरितियावत्, तस्या-तद्विषये प्रभुर्भवति, वायुकायसमारम्भनिवृत्तौ शक्तो भवतीतियावत्, पाठान्तरं वा ‘पहूय एगस्संदुगुंछणाए' उद्रेकावस्थावर्त्तिनैकेन गुणेन स्पर्शाख्येनोपलक्षितइत्येकोवायुस्तस्यैकस्य एकगुणोपलक्षितस्य वायोर्जुगुप्सायां प्रभुः, चशब्दात् श्रद्धाने च प्रभुर्भवतीति, अर्थात् यदि श्रद्धाय जीवतया जुगुप्सते ततः॥ योऽसौ वायुकायसमारम्भनिवृत्तौ प्रभुरुक्तस्तं दर्शयति मू. (५७) आयंकदंसी अहियंति नच्चा, जे अज्झत्थं जाणइ से बहिया जाणइ, जे बहिया जाणइ से अज्झत्थं जाणइ, एयं तुलमन्नेसि ।। वृ. 'तकि कृच्छ्रजीवन' इत्यातङ्कनमातङ्क:-कृच्छ्रजीवनं-दुःखं, तच्च द्विविध-शारीरंमानसं च, तत्राद्यं कण्टकक्षारशस्त्रगण्डलूतादिसमुत्थं, मानसं प्रियविप्रयोगाप्रियसम्प्रयोगोप्सितालाभदारिद्यदौर्मनस्यादिकृतम्, एतदुभयमातङ्कः, एनमाततपश्यतितच्छीलश्चेत्यातकदर्शी, अवश्यमेतदुभयमपि दुःखमापतति मय्यनिवृत्तवायुकायसमारम्भे, ततश्चैतद्वायुकायसमारम्भणमातङ्कहेतुभूतमहितमिति ज्ञात्वैतस्मान्निवर्त्तने प्रभुर्भवतीति । यदिवाऽऽतङ्को द्वेधाद्रव्यभावभेदात्, तत्र द्रव्यातङ्के इदमुदाहरणम् - ॥१॥ _ 'जंबुद्दीवे दीवे भरहे वासंमि अस्थि सुपसिद्धं । बहुनयरगुणसमिद्धं रायगिहं नाम नयरंति ।। ॥२॥ तत्थासि गरुयदरियारिमद्दणो भुयणनिग्गयपयावो । अभिगयजीवजीवो राया नामेण जियसत्तू॥ ॥३॥ अनवरयगरुयसंवेगभाविओ धम्मघोसपामूले । सो अन्नय कयाई पमाइणं पासए सेहुँ ।। ॥४॥ चोइज्जंतमभिक्खं अवराहं तं पुणोऽवि कुणमाणं । तस्स हियटुं राया सेसाण य रक्खणट्टाए। ॥५॥ आयारियाणुण्णाए आणावइ सोइ निययपुरिसेहिं । तिव्बुक्कडदव्वेहिं संधियपुव्वं तहिं खारं ।। ॥६॥ पक्खित्तो जत्थ नरो नवरं गोदोहमेत्तकालेणं । निजिण्णमंससोणिय अट्ठियसेसत्तणमुवेइण ।। ॥७॥ दो ताहे पुव्वमए पुरिसे आणावए तहिं राया। एगं गिहत्थवेसंबीयंपासंडिणेवत्थं ॥ ॥८॥ पुव्वं चिय सिक्खविए ते पुरिसे पुच्छए तहिं राया। को अवराहो एसिं? भणंति आणं अइक्कमइ ॥ Page #85 -------------------------------------------------------------------------- ________________ ८२ ॥९॥ आचाराङ्ग सूत्रम् १/-19/७/५७ पासंडिओ जहुत्ते न वट्टइ अत्तणो य आयारे । पक्खिवह खारमज्झे खइत्ता गोदोहमेत्तस्स। ॥१०॥ दह्णऽहिवसेसे ते पुरिसेअलियरोसरत्तच्छो । सेहं आलोयंतो राया तो भणइ आयरियं ॥ ॥११॥ तुम्हवि कोऽविपमादी? सासेमि तंपि नत्थि भणइ गुरू । जइ होही तो साहे तुम्हे च्चिय तस्स जाणिहिह ।। ॥१२॥ सेहो गए निवंभी भणई ते साहुणो उ ण पुणत्ति । होहं पमायसीलो तुम्हं सरणागओ धणियं ॥ ॥१३॥ जइ पुण होज्ज पमाओ पुणो ममं सड्ढभावरहियस्स । तुम्ह गुणेहिं सुविहिय! तो सावगरक्खसा मुच्चे। ॥१४॥ आयंकभओविग्गो ताहे सो निच्चउज्जुओ जाओ। कोवियमती य समए रण्णा मरिसाविओ पच्छा ।। ॥१५॥ दव्वायंकादंसी अत्ताणं सव्वहा नियत्तेइ । अहियारंभाउ सया जह सीसो धम्मधोसस्स ॥ भावातङ्कादर्शीतुनरकतिर्यङ्मनुष्यामरभवेषु प्रियविप्रयोगादिशारीमानसातङ्कभीत्या न प्रवर्तते वायुसमारम्भे, अपित्वहितमेतद्वायुसमारम्भणमितिमत्वा परिहरति, अतोयआतङ्कदर्शी भवति विमलविवेकभावात् स वायुसमारम्भस्य जुगुप्सायांप्रभुः, हिताहितप्राप्ति-परिहारानुष्ठानप्रवृत्तेः, तदन्यैवंविधपुरुषवदिति।वायुकायसमारम्भनिवृत्तेः कारणमाह-'जेअज्झत्य'मित्यादि, आत्मानमधिकृत्य यद्वर्तते तदध्यात्म, तच्च सुखदुःखादि, तद्योजानाति-अवबुध्यतेस्वरूपतोऽवगच्छतीत्यर्थः, स बहिरपि प्राणिगणं वायुकायादिकं जानाति, यथैषोऽपि हि सुखाभिलाषी दुःखाच्चोद्विजते, यथा मयि दुःखमापतितमतिकटुकमसद्वेद्यकर्मोदयादशुभफलं स्वानुभवसिद्धं एवं यो वेत्ति स्वात्मनि सुखं च सद्वेद्यकर्मोदयात् शुभफलमेवं च योऽवगच्छति स खल्वध्यात्म जानाति, एवं च योऽध्यात्मवेदी स बहिर्व्यवस्थितवायुकायादिप्राणिगणस्यापि नानाविधोपक्रमजनितं स्वपरसमत्थं च शरीरमनःसमाश्रयं दुःखं सुखं वा वेत्ति, स्वप्रत्यक्षतया परत्राप्यनुमीयते, यस्य पुनः स्वात्मन्येव विज्ञानमेवंविधं न समस्ति कुतस्तस्य बाहिर्व्यवस्थितवायुकायादिष्वपेक्षा?, यश्च बहिर्जानाति सोऽध्यात्मं यथावदवैति, इतरेतराव्यभिचारादिति। परात्मपरिज्ञानाच्च यद्विधेयंतद्दर्शयितुमाह-“एयंतुलमन्नेसि'मित्यादि, एतांतुलांयथोक्तलक्षणाम् अन्वेषयेद्-गवेषयेदिति, का पुनरसौ तुला?, यथाऽऽत्मानं सर्वथा सुखाभिलाषितया रक्षसि तथाऽपरमपिरक्ष, यथा परंतथाऽऽत्मानमित्येतांतुलांतुलितस्वपरसुखदुःखानुभवोऽन्वेषयेद्एवं कुर्यादित्यर्थः, उक्तंच-- ॥१॥ “कट्टेण कंटएण व पाए विद्धस्स वेयणट्टस्स। जह होइ अनिव्वाणी सव्वत्थ जिएसुतं जाण ॥" ॥२॥ (तथा) “मरिष्यामीति यद् दुःखं, पुरुषोस्योपजायते । शक्यस्तेनानुमानेन, परोऽपि परिरक्षितुम् ॥" Page #86 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - १, उद्देशकः ७ ८३ अतश्च यथाऽभिहिततुलातुलितस्वपरा नराः स्थावरजङ्गमजन्तुसङ्घातरक्षणायैव प्रवर्त्तन्ते, कथमिति दर्शयति मू. (५८) इह संतिगया दविया नावकंखंति जीविउं ॥ वृ. 'इह' एतस्मिन् दयैकरसे जिनप्रवचने शमनं शान्तिः - उपशमः प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणसम्यग्दर्शनज्ञानचरणकलापः शान्तिरुच्यते, निराबाधमोक्षाख्यशान्तिप्राप्तिकारणत्वात्, तामेवंविधां शान्तिं गताः - प्राप्ताः शान्तिगताः, शान्तौ वा स्थिताः शान्तिगताः, द्रविका नाम रागद्वेषविनिर्मुक्ताः, द्रवः-संयमः सप्तदशविधानः कर्म्मकाठिन्यद्रवणकारित्वाद्-विलयहेतुत्वात् स येषां विद्यते ते द्रविकाः, नावकाङ्क्षन्ति न वाञ्छन्ति नाभिलषन्तीत्यर्थः, किं नावकाङ्क्षन्ति ? - 'जीवितुं' प्राणान् धारयितुं, केनोपायेन जीवितुं नाभिकाङ्क्षन्ति ?, वायुजीवोपमर्दनेनेत्यर्थः, शेषपृथिव्यादिजीवकायसंरक्षणं तु पूर्वोक्तमेव, समुदायार्थस्तव्यम्-इहैव जैने प्रवचने यः संयमस्तद्वयवस्थिता एवोन्मूलितातितुङ्गः रागद्वेषद्रुमाः परभूतोपमर्दनिष्पन्नसुखजीविकानिरभिलाषाः साधवो, नान्यत्र, एवंविधक्रियावबोधाभावादिति ॥ एवं व्यवस्थिते सति - मू. (५९) लज्जमाणे पुढो पास अणगारा मोत्ति एगे पवयमाणा जमिणं विरूवरूवेहिं सत्थेहिं वाउकम्मसमारंभेणं वाउसत्थं समारंभमाणे अन्ने अनेगरूवे पाणे विहिंसति । तत्थ खलु भगवया परिण्णा पवेइया । इमस्स चेव जीवियस्स परिवंदणमाणणापूयणाए जाईमरणमोयणाए दुक्खपडिधायहेउं से सयमेव वाउसत्थं समारभति अन्नेहिं वा वाउसत्थं समारंभावेइ अन्ने वाउसत्थे समारंभंते समनुजाणति, तं से अहियाए तं से अबोहीए, से तं संबुज्झमाणे आयाणीयं समुट्ठाए सोच्चा भगवओ अनगाराणं अंतिए इहमेगेसिं नायं भवति- एस खलु गंथे एस खलु मोहे एस खलु मारे एस खलु निरए, इच्चत्थं गड्ढिए लोए जमिणं विरूवरूवेहिं सत्थेहिं वाउकम्मसमारंभेणं वाउसत्थं समारंभमाणे अन्ने अनेगरूवे पाणे विहिंसति ॥ मू. (६०) से बेमि संति संपाइमा पाणा आहच्च संपयंति य फरिसं च खलु पुट्ठा एगे संघायमावज्जंति, जे तत्थ संधायमावज्ज्रंति ते तत्थ परिणावज्रंति, जे तत्थ परियावज्रंति ते तत्थ उद्दायंति, एत्थ सत्थं समारभमाणस्स इच्चेते आरंभा अपरिण्णाया भवंति, एत्थ सत्थं असमारभमाणस्स इच्चेते आरंभा परिण्णाया भवंति, तं परिण्णाय मेहावी नेव सयं वाउसत्थं समारंभेज्जां नेवऽन्नेहिं वाउसत्थं समारंभावेज्जा नेवऽन्ने वाउसत्थं समारंभंते समनुजाणेज्जा, जस्सेते वाउसत्थसमारंभा परिण्णाया भवंति से हु मुणी परिण्णायकम्भे त्तिबेमि ॥ वृ. पूर्ववन्नेयं ॥ सम्प्रति षड्जीवनिकायविषयवधकारिणामपायदिदर्शयिषया तन्निवृत्तिकारिणां च सम्पूर्णमुनिभावप्रदर्शनाय सूत्राणि प्रकम्यन्ते - मू. (६) एत्थंपि जाणे उवादीयमाणा, जे आयारे न रमंति, आरंभमाणा विनयं वयंति, छंदोवणीया अज्झोववण्णा, आरंभसत्ता पकरंति संगं ॥ वृ. एतस्मिन्नपि प्रस्तुते वायुकाये, अपिशब्दात् पृथिव्यादिषु च समाश्रितमारम्भं ये कुर्व्वन्ति ते उपादीयन्ते - कर्म्मणा बध्यन्त इत्यर्थः, एकस्मिन् जीवनिकाये वधप्रवृत्तः शेषनिकायवधजनितेन कर्मणा बध्यते, किमिति ? - यतोन ह्येकजीवनिकायविषय आरम्भः शेषजीवनिकायोपमर्दन्तरेण Page #87 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् १/१/७/६१ कर्तुंशक्यतइत्यतस्तवमेवंजानीहि, श्रोतुरनेनपरामर्शः,अत्रचद्वितीयार्थेप्रथमा, ततश्चैवमन्वयो लगयितव्यः-पृथिव्याघारम्भिणः शेषकायारम्भकर्मणा उपादीयमानान् जानीहि, के पुनः पृथिव्याद्यारम्भिणः शेषकायारम्भकर्मणोपादीयन्ते? इति, आह -- 'जे आयारे न रमंति' ये ह्यविदितपरमार्थाज्ञानदर्शनचरणतपोवीर्याख्येपञ्चप्रकाराचारे नरमन्ते'नधृतिकुन्ति, तदधृत्या च पृथिव्याघारम्भिणः, तान् कर्मभिरुपादीयमानान् जानीहि, के पुनराचारे न रमन्ते ?, शाक्यादिगम्बरपावस्थादयः । किमिति?, यतआह-'आरंभमाणाविनयं वयंति' आरम्भमाणाअपिपृथिव्यादीन्जीवान् विनयंसंयममेव भाषन्ते, कर्माष्टकविनयनाद्विनयः-संयमः,शाक्यादयो हि वयमपि विनयव्यवस्थिता इत्येवं भाषन्ते, न पृथिव्यादिजीवाभ्युपगमं कुर्वन्ति, तदभ्युपगमे वा तदाश्रितारम्भित्वात् ज्ञानाद्याचारविकलत्वेन नटशीला इति । किं पुनः कारणं?, येनैवंते दुष्टशीला अपि विनयव्यवस्थितमात्मानं भाषन्ते इत्यत आह – 'छन्दोवणीया अज्झोववण्णा' छन्दः-स्वाभिप्रायः इच्छामात्रमनालोचितपूर्वापरं विषयाभिलाषो वा, तेन छन्दसा उपनीता:-प्रापिता आरम्भमार्गमविनीता अपि विनयं भाषन्ते, अधिकमत्यर्थमुपपन्ना तचित्तास्तदात्मकाः अध्युपपत्राःविषयपरिभोगायत्तजीविताइत्यर्थः,यएवं विषयाशाकर्षितचेतसस्तेकिंकुर्युरित्याह-'आरंभसत्ता पकरंतिसंग आरम्भणमारम्भः-सावद्यानुष्ठानंतस्मिन्सक्ताः-तत्पराःप्रकर्षेणकुन्ति, सज्यन्ते येन संसारेजीवाःससङ्गःअष्टविधंकने विषयसोवातंसङ्गप्रकृर्वन्ति,सङ्गाच्चपुनरपिसंसारः, आजवंजवीभावरूपः, एवंप्रकारमपायमवाप्नोति षड्जीवनिकायघातकारीति ।। अथ यो निवृत्तस्तदारम्भात्स किंविशिष्टये भवतीत्य आह मू. (६२) सेवसुमंसव्वसमण्णागयपण्णाणेणंअप्पाणेणंअकरणिजंपावंकग्मंनोअण्णेसिं, तं परिण्णाय मेहावी नेव सयं छज्जीवनिकायसत्यं समारंभेजा नेवऽन्नेहिं छज्जीवनिकायसत्यं समारंभावेज्जा नेवऽण्णे छज्जीवनिकायसत्यं समारंभंते समनुजाणेज्जा, जस्सेते छज्जीविकायसत्यसमारंभा परिण्णाया भवंति से हु मुणी परिण्णायकम्मे तिबेमि॥ वृ. से इतिपृथिव्युद्देशकाघभिहितनिवृत्तिगुणभाक्षड्जीवनिकायहनननिकृतो वसुमान् वसूनिद्रव्यभावभेदाद्विधाद्रव्यवसूनि-मरकतेन्द्रनीलज्रादीनिभाववसूनि-सम्यक्त्वादीनितानियस्य यस्मिन्वा सन्ति स वसुमान् द्रव्यवानित्यर्थः, इह च भाववसुभिर्वसमुत्त्वमङ्गीक्रियते, प्रज्ञायन्ते, यैस्तानिप्रज्ञानानि यथावस्थितविषयग्राहीणिज्ञानानिसर्वाणिसमन्वागतानिप्रज्ञानानियस्यात्मनः स सर्वसमन्वागतप्रज्ञानः-सर्वावबोधविशेषानुगतः सर्वेन्द्रियज्ञानैः पटुभिर्यथावस्थितविषयग्राहिभिरविपरीतैरनुगतइतियावत्,तेनसर्वसमन्वागतप्रज्ञानेनात्मना,अथवासर्वेषुद्रव्यपर्यायेषु सम्यगनुगतं प्रज्ञानं यस्यात्मनः स सर्वमन्वागतप्रज्ञान आत्मा, भगवद्वचनप्रामाण्यादेवमेत्त द्रव्यपर्यायजातं नान्यथेति सामान्यविशेषपरिच्छेदानिश्चिताशेषज्ञेयप्रपञ्चस्वरूपः सर्वसमन्वागतप्रज्ञान आत्मेत्युच्यते, अथवा-शुभाशुभफलसकलकलापरिज्ञानान्नरकतिर्यक्नरामरमो. क्षसुखस्वरूपपरिज्ञानाच्चापरितुष्यन्ननैकान्तिकादिगुणयुक्तेसंसारसुखेमोक्षानुनमाविष्कुर्वन् सर्वसमन्वागतप्रज्ञान आत्माऽभिधीयते, तेनैवंविधेनात्मना। ___ 'अकरणीयम्' अकर्तव्यमिहपरलोकविरुद्धत्वादकार्यमिति मत्वा नान्वेषयेत्-न Page #88 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-१,उद्देशक:७ तदुपादानाय यलं कुर्यादित्यर्थः, किं पुनः तदकरणीयं नान्वेषणीयमिति?, उच्यते, 'पापं कर्म' अधःपतनकारित्वात्पापंक्रियतइतिकर्म, तच्चाष्टादशविघंप्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहकोधमानमायालोभप्रेमद्वेषकलहाम्याख्यानपैशून्यपरपरिवादारत्यरतिमायामृषामिथ्यादर्शनशल्याख्यमिति, एवमेतत् पापमष्टादशभेदं नान्वेषयेत्-न कुर्यात् स्वयं न चान्यं कारयेत् न कुर्वाणमन्यमनुमोदेत । एतदेवाह - 'तं परिण्णाय मेहावी'त्यादि 'तत्' पापमष्टादशप्रकारंपरिःसमन्तात्ज्ञात्वामेधावी-मर्यादावान्नैवस्वयंषड्जीवनिकायशस्त्रस्वकायपरकायादिभेदंसमारभेत नैवान्यैः समारम्भयेत् नचान्यान्समारभमाणान् समनुजानीयात्, एवं यस्यैते सुपरीक्ष्यकारिणः षड्जीवनिकायशस्त्रसमारम्भाः तद्विषियाः पापकर्मविशेषाः परिज्ञाता ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च, स एव मुनिः प्रत्याख्यातकर्मत्वात्-प्रत्याख्याताशेषपापागमत्वात्, तदन्यैवंविधपुरुषवदिति । इतिशब्दोऽध्यनपरिसमाप्तिप्रदर्शनाय, ब्रवीमीति सुधर्मस्वाम्याह स्वमनीषिकाव्यावृत्तये, भगवतोऽपनीतघनघातिकर्मचतुष्टयस्यसमासादिताशेषपदार्थाविर्भावकदिव्यज्ञानस्य प्रणताशेषगीर्वाणाधिपतेश्चतस्त्रिंशदतिशयसमन्वितस्य श्रीवर्द्धमानस्वामिन उपदेशात्सर्वमेतदाख्यातंयदतिक्रान्तंमयेति।उक्तःसूत्रानुगमः निक्षेपश्चससूत्रस्पर्शनियुक्तिः। अधनन-१, उद्देशकः-७ समाप्तः सम्प्रतिनयानैगमादयः,तेचान्यत्रसुविचारिताः, सङक्षेपतस्तुसर्वेऽपिएतेद्वेषा भवन्ति, ज्ञाननयाश्चरणनयाश्च, तत्र ज्ञाननया ज्ञानमेव प्रधानं मोक्षसाधनमित्यध्यवस्यन्ति, हिताहितप्राप्तिपरिहारकारित्वात् ज्ञानस्य, तत्पूर्वकसकलदुःखप्रहाणाच्चज्ञानमेवन तुक्रिया, चरणनयास्तु चरणस्यप्राधान्यभिदधति,अन्वयव्यतिरेकसमधिगम्यत्वात्सकलपदार्थानां, तथाहि-सत्यपिज्ञाने सकलवस्तुग्राहिणिसमुल्लसितेनचरणमन्तरेण भवधारणीयकर्मोच्छेदः, तदनुच्छेदाच्चमोक्षालाभः, तस्मात्रज्ञानंप्रधानं, चरणेपुनःसतिसर्वमूलोत्तरगुणाख्येघातिकर्मोच्छेदः, तदुच्छेदात्, केवलावबोधप्राप्तिः, ततश्चयथाख्यातचारित्रवहिज्वालाकलापप्रतापितसकलकर्मकन्दोच्छेदः,तदुच्छेदादव्याबाधसुखलक्षणमोक्षावाप्तिरिति, तस्माचरणं प्रधानमित्यध्यवस्यामः । अत्रोच्यते, उभयमप्येतन्मिथ्यादर्शनं, यत उक्तम्॥१॥ "हयं नाणं कियाहीणं, हया अन्नाणओ किया। पासंतो पंगुलो दड्ढो, धावमाणोय अंघओ॥" तदेवंसर्वेऽपिनयाः परस्परनिरपेक्षामिथ्यात्वरूपतयानसम्यग्भावमनुभवन्ति,समुदितास्तु यथावस्थितार्थप्रतिपादनेन सम्यक्त्वं भवन्ति, यत उक्तम्॥१॥ “एवं सब्वेविनया मिच्छादिट्ठी सपक्खपडिबद्धा। अण्णोण्णणिस्सिया पुण हवंतिते चैव सम्मत्तं॥" तस्मादुभयं परस्परसापेक्षमोक्षप्राप्तये अलं, न प्रत्येकं ज्ञानंचरणं चेति, निर्दोषः खल्वेष पक्ष इति व्यवस्थितं। तथा चोभयप्राधान्यदिदर्शयिषयाह॥ सव्वेसिपि नयाणंबहुविधक्तव्वयं निसामेत्ता। तं सव्वनयविसुद्धंजंचरणगुणट्ठिओ साहू॥ चरणं च गुणश्च चरणगुणौ तयोः स्थितश्चरणगुणस्थितः, गुणशब्दोपादानात् ज्ञानमेव Page #89 -------------------------------------------------------------------------- ________________ ८६ आचाराङ्ग सूत्रम् १/-/१/७/परिगृह्यते, यतो न कदाचिदात्मनो गुणिनस्तेन ज्ञानास्येन गुणेन वियोगोऽस्ति, ततोऽसौ सहभावी गुणः, अतो बहुविधवक्तव्यं नयमार्गमवधार्यापि सङक्षेपात् ज्ञानाचरणयोरेव स्थातव्यमिति निश्चयो विदुषां न चाभिलषितप्राप्तिः केवलेन चरणेन ज्ञानहीनत्वात्, अन्धगमिक्रियाप्रतिविशिष्टप्रदेशप्राप्तिवत्, न च ज्ञानमात्रेणाभीष्टप्राप्तिः, क्रियाहीनत्वात्, चक्षुर्ज्ञानसमन्वितपह्नुपुरुषअर्धदग्धनगरमध्यावस्थितयथावस्थितदर्शिज्ञानवत् तस्मादुभयं प्रधानं, नगरदाहिनिर्गमे पङ्गवन्धसंयोगक्रियाज्ञानवत्। एवभिदमाचाराङ्गसन्दोहभूतं प्रथमाध्ययनं षड्जीवनिकायस्वरूपरक्षणोपायगर्भमादिमध्यावसानेषु दयैकरसमेकान्तहितापत्तिकारि मुमुक्षुणा यदाऽधीतं भवति सूत्रतः शिक्षणार्थतश्चावधृतं भवति श्रद्धानसंवेगाभ्यां च यथावदात्मीकृतं भवति ततोऽस्य महाव्रतारोपणमुपस्थापनं परीक्ष्य निशीथाद्यभिहितक्रमेणसचित्तपृथिवीमध्यगमनादिना श्रद्दधानस्य सर्वं यथाविधि कार्यम् । कः पुनरुपस्थापने विधिरिति ?, अत्रोच्यते, शोभनेषु तिथिकरणनक्षत्रमुहूर्तेषु द्रव्यक्षेत्रभावेषु च भगवतां प्रतिकृतीरभिवन्द्य प्रवर्द्धमानाभिः स्तुतिभिः अथ पादपतितोत्थितः सूरिः सह शिक्षकेण महाव्रतारोपणप्रत्ययं कायोत्सर्गमुत्सार्यैकैकं महाव्रतमादित आरभ्य त्रिरुच्चारयेद् यावन्निशिभुक्तिविरतिरविकला त्रिरुच्चारिता, - पश्चादिदं त्रिरुच्चरितव्यम् -' इच्चेइयाइं पंच महव्वयाइं राइभोयणवेरमणछठ्ठाई अत्तहियठ्ठयाए उपसंपचित्ता णं विहरामि' पश्चाद्वन्दनकं दत्त्वोत्थितोऽभिधत्ते अवनताङ्गयष्टि:'संदिशत किं भणामी 'ति ?, सूरिः प्रत्याह- 'वन्दित्वाऽभिधत्स्वे' त्येवमुक्तोऽभिवन्द्योत्थितो भणति' युष्माभिर्मम महाव्रतान्यारोपितानि इच्छाम्युनुशिष्टि' मिति, आचार्योऽपि प्रणिगदति - 'निस्तारकपारगो भवाचार्यगुणैर्वर्द्धस्व' वचनविरतिसमनन्तरं च सुरभिवासचूर्णमुष्टिं शिष्यस्य शिरसि किरति, पश्चाद्वन्दनकं दत्त्वा प्रदक्षिणीकरोत्याचार्यं नमस्कारमावर्त्तयन्, पुनरपि वन्दते, तथैव च करोति सकलक्रियानुष्ठानम्, एवं त्रिप्रदक्षिणीकृत्य विरमति शिष्यः, शेषाः साधवश्चास्य मूर्ध्नि युगपद्वासमुष्टिं विमुञ्चन्ति सुरभिपरिमलांयतिजनसुलभकेसराणिवा, पश्चात्कारितकार्योत्सर्गः सूरिरभिदघाति- गणस्तव कोटिकः स्थानीयं कुलं वैराख्या शाखा अमुकाभिधान आचार्यउपाध्यायश्च, साध्व्याः प्रवर्त्तिनी तृतीयोद्देष्टव्या, यथाऽऽसन्नं चोपस्थाप्यमाना रत्नाधिका भवन्ति, पश्चादाचाम्लं निर्विकृतिकं वा स्वगच्छसन्ततिसमायातमाचरन्तीति । एवमेतदध्ययनमादिमध्यान्तकल्याणकलापयोगि भव्यजनतामनःसमाधानाधायि प्रियविप्रयोगादिदुःखावर्त्तबहुलकषायझषादिकुलाकुलविषमसंसृतिसरित्तारणसमर्थममलदयैकरसमसकृदभ्यसितव्यं मुमुक्षुणेति ॥ अध्ययनं -१ - समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता शीलाङ्काचार्य विरचिता प्रथमश्रुतस्कन्धे प्रथम मध्ययनटीका परिसमाप्ता । अध्ययनं - २ - लोकविजयः नमः श्रीवर्द्धमानाय, वर्द्धमानाय पर्ययैः । उक्ताचारप्रपञ्चाय, निष्प्रपञ्चाय तायिने ॥ 11911 Page #90 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - २, उपोद्घात : ॥२॥ ८७ शस्त्रपरिज्ञाविवरणमतिगहनमितीव किल वृतं पूज्यैः । श्रीगन्धहस्तिमिश्रर्विवृणोमि ततोऽहमवशिष्टम् ।। वृ. उक्तं प्रथमाध्ययनं, साम्प्रतं द्वितीयमारभ्यते, अस्य चायमभिसम्बन्धः- इह हि मिथ्यात्वोपशमक्षयक्षयोपशमान्यतरावाप्तसम्यग्दर्शनज्ञानकार्यस्यात्यन्तिकैकान्तानाबाधपरमानन्द स्वतत्त्वसुखानावरणज्ञानादर्शनलक्षणलक्षितमोक्षकारणस्याश्रवनिरोधनिर्जरारूपस्य मूलोत्तरगुणभेदभिन्नस्य चारित्रस्यापराशेषव्रतवृतिकल्पनिष्पादितिनिष्प्रत्यूहसकलप्राणिगणसङ्घट्टनपरितापनापद्रावणनिवृत्तिरूपस्य संसिद्धये मरणाभावप्रसङ्गादभूतगुणात्मधर्म्मज्ञानोपलब्धेर्बार्हस्पत्यमतनिरासेन सामान्यतो जीवास्तित्वं प्रतिपाद्य विशेषतश्च बौद्धादिमतिनिरासेनैकेन्द्रियावनिवजाननलपवनवनस्पतिभेदांश्च जीवान् प्रकटय्य यथाक्रमं समानजातीयाश्मलताद्युभेददर्शनादर्शोमांसाङ्कुरवत् अविकृतभूमिखननोपलब्धेर्म्मण्डूकवत् विशिष्टाहारोपचयापचयशरीराभिवृद्धिक्षयान्वयव्यतिरेकगतेरर्भकशरीरवत् अपरप्रेरिताप्रतिहितानियततिर श्चीनगमनाद्गवाश्वादिवत् सालक्तकनूपुरालङ्कारकामिनीचरणताडनविकारधिगतेः कामुकवदित्यादिभिः प्रयोगैः तथोच्चैः शिर उद्घाट्य सूक्ष्मबादरद्वित्रिचतुष्पञ्चेन्द्रियसंज्ञीतरपर्याप्तक अपर्याप्तकभेदांश्च प्रदर्श्य शस्त्रं च स्वकायपरकायभेदभिन्नं तद्वधे बन्धं विरतिं च प्रतिपाद्य पुनरपि तदेव चारित्रं यथा सम्पूर्णभावमनुभवति तथाऽनेनाध्ययनेनोपदिश्यते, -तथाहि-अधिगतशस्त्रपरिज्ञासूत्रार्थस्य तत्प्रतिपादितैकेन्द्रियपृथिवीकायादि श्रद्दधानस्य सम्यक् तद्रक्षापरिणामवतः सर्वोपाधिशुद्धस्य तद्योग्यतयाऽऽरोपितपञ्चमहाव्रतभारस्य साधार्यथा रागादिकषायलोकस्य शब्दादिविषयलोकस्य वा विजयो भवति तथाऽनेनाध्ययनेन प्रतिपाद्यते । तथा च निर्युक्तिकारेणाध्ययनार्थाधिकारः शस्त्रपरिज्ञायां प्राग्निरदेशि - “लोओ जह बज्झइ जहय तं विजहियव्वं’'ति, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति । तत्र सूत्रार्थकथनमनुयोगः, तस्य द्वाराणि उपाया व्याख्याङ्गानीत्यर्थः, तानि चोपक्रमादीनि, तत्रोपक्रमो द्वेधा - शास्त्रानुगतः शास्त्रीयः लोकानुगतो लौकिक इति, निक्षेपस्त्रिधाओधनामसूत्रालापकनिष्पन्नभेदात्, अनुगमो द्वेधा सूत्रानुगमो निर्युक्त्यनुगमश्च, नया-नैगमादयः । तत्र शास्त्रीयोपक्रमान्तर्गतोऽर्थाधिकारो द्वेधा - अध्ययनार्थाधिकार उद्देशार्थीधिकारश्च, तत्राध्ययनार्थाधिकारोऽध्ययनसम्बन्धे शस्त्रपरिज्ञायां प्रागेव निरदेशि, उद्देशार्थाधिकारं तु स्वयमेव निर्युक्तिकारः प्रचिकटयिषुराह - -: अध्ययनं-२, उद्देशकः-१ : नि. [१६३ ] सयणेय अदढत्तं बीयगंमि माणो अ अत्थसारो अ । भोगेसु लोगनिस्साइ लोगे अममिजया चेव ॥ वृ.तत्र प्रथमोद्देशकार्थाधिकारः 'स्वजने' मातापित्रादिके अभिष्वङ्गोऽधिगतसूत्रार्थेन न कार्य इत्यध्याहारः, तथा च सूत्रम्- 'माया मे पिया मे' इत्यादि १, 'अदढत्तं बीयगंमि' त्ति द्वितीय उद्देशके अद्दढत्वं संयमे न कार्यमिति शेषः, विषयकषायादौ चाद्दढत्वं कार्यमिति, वक्ष्यति च 'अरइं आउट्टे मेहावी' २, तृतीय उद्देशके 'मानो अ अत्थसारो अत्ति जात्याद्युपेतेन साधुना कर्म्म वशाद्विचित्रतामवगम्य सर्वमदस्थानानां मानो न कार्यः, आह च - ' के गोआवादी ? के - Page #91 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् १/-/२/१/- [ नि. १६३ ] माणावादी'त्यादि, अर्थसारस्य च निस्सारता वर्ण्यते, तथा च - 'तिविहेण जाऽवि से तत्थ मत्ता अप्पा वा बहुगावे 'त्यादि ३, चतुर्थे तु 'भोगेसु' त्ति भोगेष्वभिष्वङ्गो न कार्य इति शेषः, यतो भोगि नामपायान् वक्ष्यति, सूत्रं च - 'थीहिं लोए पव्वहिए' ४, पञ्चमे तु 'लोगनिस्साए 'त्ति त्यक्तस्वजनधनमानभोगेनापि साधुना संयमदेहप्रतिपालनाय स्वार्थारम्भप्रवृत्तलोकनिश्रया विहर्त्तव्यमिति शेषः, तथा च सूत्रम् – 'समुट्ठिए अनगारे' इत्यादि जाव परिव्वए' ५, षष्ठोद्देशके तु - 'लोए अममिज्जया चेव' लोकनिश्रयाऽपि विहरता साधुना तस्मिन् लोके पूर्वापरसंस्तुतेऽसंस्तुते च न ममत्वं कार्यं, पङ्कजवत्तदाधारस्वभावानभिष्वङ्गिणा भाव्यमिति, तथा च सूत्रम् - जे ममाईयमई जहाति से जहाति ममातियं' गाथातात्पर्यार्थः ॥ नामनिष्पन्ने तु निक्षेपे लोकविजय इति द्विपदं नाम, तत्र लोकविजययोर्निक्षेपः कार्यः, सूत्रालापकनिष्पन्ने च निक्षेपे यानि निक्षेपार्हाणि सूत्रपदानि तेषां च निक्षेपः कार्यः, सूत्रपदोपन्यस्तमूलशब्दस्य च कषायाभिधायकत्वात् कषायाश्च निक्षेप्तव्याः, तदेवं नामनिष्पन्नं भविष्यत्सूत्रालापकनिष्पन्ननिक्षेपोपक्षिप्तं सामर्थ्यायातं च यन्निक्षेप्तव्यं तन्नियुक्तिकारो गाथया सपिण्ड्याऽऽचष्टे - ८८ नि. [१६४ ] लोगस्स य विजयस्स य गुणस्स मूलस्स तह य ठाणस्स । निक्खेवो कायव्वो जंमूलागं च संसारो ॥ वृ. कण्ठ्या, केवलं 'जंमूलागं च संसार' इति यन्मूलकः संसारस्तस्य च निक्षेपः कार्यः, तच्च मूलं कषायाः, यतः नारकर्तिर्यग्नरामरगतिस्कन्धस्य गर्भनिषेककललार्बुदमांसपेश्या दिजन्मजरामरणशाखस्य दारिद्याद्यनेकव्यसनोपनिपातपत्रगहनस्य प्रियविप्रयोगाप्रियसम्प्रयोगार्थनाशाने कव्याधिशतपुष्पोपचितस्य शारीरमानसोपचितव्रतरदुःखोपनिपातफलस्य संसारतरोर्मूलम् - आद्यं कारणं कषायाः कषः - संसारस्तस्याऽऽया इतिकृत्वा ॥ तदेवं यान्यत्र नामनिष्पन्ने यानि च सूत्रालापकनिष्पन्ने निक्षेप्तव्यपदानि सम्भवन्ति तानि नियुक्तिकारः सुहृद्भूत्वा विवेकनाssचष्टे - नि. [१६५] लोगोत्ति य विजअत्ति य अज्झयणे लक्खणं तु निप्फण्णं । मूलं ठाणंतिय सुत्तालावे य निष्कण्णं ॥ वृ. कण्ठ्या, तत्र 'यथोद्देशस्तथा निर्देश' इति न्यायाल्लोकविजययोर्निक्षेपमाह - नि. [१६६ ] लोगस्स य निक्खेवो अट्टविहो छव्विहो उ विजयस्स । भावे कसायलोगो अहिगारो तस्स विजएणं ॥ वृ. तत्र लोक्यत इति लोकः, 'लोकृ दर्शन' इत्यस्माद्धातोः 'अकर्तरि च कारके संज्ञाया मिति धञ्, स च धर्म्माधर्म्मास्तिकायव्यवच्छिन्नमशेषद्रव्याधारं वैशाखस्थानस्थकटिन्यस्तकरयुग्मपुरुषोपलक्षितमाकाशखण्डं पञ्चास्तिकायात्मको वेति, तस्य निक्षेपोऽष्टधा - नामस्थापनाद्रव्यक्षेत्रकालभवभावपर्यवभेदात्, 'छव्विहो उ विजयस्स' त्ति विजयः अभिभवः पराभवः पराजय इति पर्यायाः, तस्य निक्षेपः षड्विधो वक्ष्यते, तत्राष्टप्रकारे लोके येनात्राधिकारस्तमाह- 'भावे कसायलोगो' त्ति भावलोकेनात्राधिकारः, स च भावः षट्प्रकार औदयिकादिः, तत्राप्यौदयिकभावकषायलोकेनाधिकारः, तन्मूलत्वात् संसारस्य, यद्येवं ततः किमत आह- 'अहिगारो तस्स विजएणं' ति अधिकारो - व्यापारः, तस्य औदयिकभावकषायलोकस्य Page #92 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः- १, अध्ययनं-२, उद्देशक: 'विजयेन' पराजयेनेति गाथार्थः । तत्र लोकोऽष्टधा निक्षेपार्थं प्रागुपादेशि विजयश्च षोढा, तन्निक्षेपार्थमाह - नि. [१६७] लोगो भणिओ दव्वं खित्तं कालो अभावविजओ। भव लोगो भावविजओ पगयंजह वज्झई लोगो।। तत्रलोकश्चतुर्विशतिस्तवेविस्तरतोऽभिहितः, ननुच केयंवाचोयुक्तिः? 'लोकश्चतुर्विशतिस्तवेऽभिहित' इति, किमत्रानुपपन्नम्?, उच्यते, इह ह्यपूर्वकरणप्रकमाधिरूढक्षपकश्रेणिध्यानाग्निदग्धघातिकर्मेन्धनेनोत्पन्ननिरावरणज्ञानेन विपच्यमानतीर्थकरनामाविर्भूतचतुस्त्रिंशदतिशयोपेतेन श्रीवर्द्धमानस्वामिना हेयोपादेयार्थाविर्भावनाय सदेवमनुजायां परिषद्याचारार्थोबभाषे, गणधरैश्चमहामतिभिरचिन्त्यशक्त्युपेतैर्गौतमादिभिःप्रवचनार्थमशेषासुमदुपकारायसएवाचाराङ्गतयादहभे, आवश्यकान्तर्भूतश्चतुर्विशतिस्तवस्त्वारातीयकालभाविना भद्रबाहुस्वामिनाऽकारि, ततश्चायुक्तः पूर्वकालभाविन्याचाराङ्गेव्याख्यायमानेपश्चात्काल-भाविना चतुर्विशतिस्तवेनातिदेश इति कश्चित् सुकुमारमतिः, अत्राह-नैष दोषो, यतो भद्रबाहुस्वामिनाऽयमतिदेशोऽभ्यधायि, सचपूर्वमावश्यकनियुक्ति विधायपश्चादाचाराङ्गनियुक्ति चक्रे, तथा चोक्तम् - "आवस्सयस्स दसकालियस्स तह उत्तरज्झमायारे"त्ति सूक्तम् । विजयस्य तु निक्षेपं नामस्थापनेक्षुण्णत्वादनाध्त्य द्रव्यादिकमाह-'दव्व'मित्यादिना, द्रव्यविजयोव्यतिरिक्तोद्रव्येण द्रव्यात् द्रव्ये वा विजयः कटुतिक्तकषायादिना श्लेष्मादेनृपतिमल्लादेर्वा, क्षेत्रविजयः षट्खण्डभरतादेर्यस्मिन् वा क्षेत्रे विजयः प्ररूप्यते, कालविजय इति कालेन विजयो यथा षष्टिभिर्वर्षसहैर्भरतेन जितं भरतं, कालस्य प्राधान्यात्, भृतककर्मणि वा मासोऽनेन जित इति, यस्मिन् वा काले विजयो व्याख्यायत इति, भावविजय औदयिकादेर्भावस्य भावान्तरेण औपशमिकादिना विजयः। तदेवं लोकविजययोः स्वरूपमुपदर्य प्रकृतोपयोग्याह-'भवे'त्यादि, अत्र हि भवलोकग्रहणेन भावलोक एवाभिहितः,छन्दोभङ्गभीत्याहृस्व एवोपादायि, तथाचावाचि • "भावे कसायलोगो अहिगारो तस्स विजएणं'ति, तस्य औदयिकभावकषायलोकस्य औपशमिकादिभावलोकेन विजयो यत एतदत्र प्रकृतम्, इदमत्र हृदयम्-अष्टविधलोकषविधविजययोः प्राग्व्यावर्णितस्वरूपयोर्भावलोकभावविजयाभ्यामत्रोपयोग इति, यथा चाष्टप्रकारेण कर्मणा लोकः-प्राणिगणो बध्यते, बन्धस्योपलक्षणत्वाद्यथा च मुच्यत इत्येतदप्यत्राध्ययने प्रकृतिमिति गाथार्थः। तेनैव भावलोकविजयेन किं फलमित्याह - नि. [१६९] विजिओ कसायलोगो सेयं खु तओ नियत्तिउं होइ। कामनियत्तमई खलु संसारा मुच्चई खिप्पं ॥ वृ.विजितः' पराजितः, कोऽसौ?-कषायलोकः औदयिकभावकषायलोक इतियावत्, विजितकषायलोकः सन् किमवाप्नोतीत्याह-संसारान्मुच्यते क्षिप्रम्, अतस्तस्मानिवर्तितुंश्रेयः, खुर्वाक्यालङ्कारे अवधारणेवा, निवर्तितुं श्रेय एव, किं कषायलोकादेव निवृत्तः संसारान्मुच्यते आहोश्विदन्यस्मादपि पापोपादानहेतोरिति दर्शयति - 'कामे'त्यादि गाथार्द्ध सुगमम् । गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्ननिक्षेपावसरः, स च सूत्रे सति भवति, Page #93 -------------------------------------------------------------------------- ________________ ९० आचाराङ्ग सूत्रम् १/-/२/२/- [नि.१६८] तत्रास्खलितादिगुणोपेतं सूत्रानुगमे सूत्रमुच्चारयितव्यं, तच्चेदम् - 'जे गुणे से मुलट्ठाणेजे मूलट्ठाणे से गुणे' इत्यादि। अस्य च निक्षेपनियुक्त्यनुगमेन प्रतिपदं निक्षेपः क्रियते, तत्र गुणस्य पञ्चदशधानिक्षेपःनि. [१६९] दब्बे खित्ते काले फल पञ्जव गणण करण अब्भासे । गुणअगुणे अगुणगुणे भव सीलगुणे य भावगुणे ।। वृ.नामगुणःस्थापनागुणः द्रव्यगुणः क्षेत्रगुणः कालगुणः फलगुणः पर्यवगुणः गणनागुणः करणगुणः अभ्यासगुणः गुणागुणः अगुणगुणः भवगुणः शीलगुणः भावगुणश्चेति गाथासमा - सार्थः ॥ तदेवं सूत्रानुगमेन सूत्रे समुच्चरिते निक्षेपनियुक्त्यनुगमेन तदवयवे निक्षिप्ते सत्युपोद्घातनिर्युक्तेरवसरः,साच उद्देसे'त्यादिना द्वारगाथाद्वयेनानुगन्तव्या। साम्प्रतंसूत्रस्पर्शिकनिर्युक्तेरवसरः, तत्रापि सुगमनामस्थापनाव्युदासेन द्रव्यादिकमाह - नि. [१७०] दव्वगुणो दव्वं चिय गुणाण जंतंमि संभवो होइ। सच्चित्तेअच्चित्तेमीसंमिय होइ दव्वंभि ।। वृ.तत्र द्रव्यगुणो नाम द्रव्यमेव, किमति?, गुणानां यतो गुणिनि तादात्मयेन सम्भवात् (वः), ननुचद्रव्यगुणयोर्लक्षणविधानभेदाभेदः, तथाहि-द्रव्यलक्षणं गुणपर्यायवद्दव्यं, विधानमपिधमधिकिाशजीवपुद्गलादिकमिति, गुणलक्षणं-द्रव्याश्रयिणः सहवर्त्तिनो निर्गुणा गुणा इति, विधानमपि-ज्ञानेच्छाद्वेषरूपरसगन्धस्पर्शादयः स्वगतभेदभिन्ना इति, नैष दोषो, यतो द्रव्ये सचित्ताचित्तमिश्रभेदभिन्नेसगुणस्तादास्येनस्थितः, तत्राचित्तद्रव्यं द्विधा-अरूपिरूपिचतत्रारूपिद्रव्यं त्रिधा-धर्माधर्माकाशभेदभिन्नं, तच्च गतिस्थित्यवगाहदानलक्षणं, गुणोऽप्यस्यामूर्तत्वागुरुलघुपर्यायलक्षणः, तत्रामूर्त्तत्वंत्रयस्यापि स्वंरूपंनभेदेन व्यवस्थितम्, अगुरुलघुपर्यायोऽपि, तत्पर्यायत्वादेव, मृदो मृत्पिण्डस्थासकोशकुशूलपर्यायवत्, रूपिद्रव्यमपि स्कन्धतद्देशप्रदेशपरमाणुभेदं, तस्य च रूपादयो गुणाः अभेदेन व्यवस्थिताः, भेदेनानुपलब्धेः, संयोगविभागाभावात्, स्वात्मवत् । तथा सचित्तमप्युपयोगलक्षणलक्षितं जीवद्रव्यं, न च तस्माद्भिन्ना ज्ञानादयो गुणाः, तद्भेदे जीवस्याचेतनत्वप्रसङ्गात्, तत्सम्बन्धाद्भविष्यतीति चेत्, अनुपासितगुरोरिदंवचो, यतो न हि स्वतोऽसती शक्तिःकर्तुमन्येनपार्यते, न ह्यन्धःप्रदीपशतसम्बन्धेऽपि रूपावलोकनायालमिति । अनयैव दिशा मिश्रद्रव्येऽप्येकत्वसंयोजनास्वबुद्धयाकार्येतिगाथार्थः तदेवं द्रव्यगुणयोरेकान्तेनैकत्वे प्रतिपादिते सत्याह शिष्यः-तत्किमिदानीमभेदोऽस्तु?, नैतदप्यस्ति, यतः सर्वथाऽभेदेऽभ्युपगम्यमाने सत्येकेनैवेन्द्रियेण गुणान्तरस्याप्युपलब्धेरपरेन्द्रियवैफल्यं स्यात् तथाहि - चूतफलरूपादौ चक्षुराधुपलभ्यमाने रूपाद्यात्मभूतावयविद्रव्याव्यतिरिक्तरसादेरप्युपलब्धिः स्याद् रूपादिस्वरूपवद्, एवं ह्यभेदः स्याद्-यदि रूपादौ समुपलभ्यमानेऽन्येऽपि समुपलभ्येरन, अन्यथा विरुद्धधर्माध्यासाभिधेरन् घटपटवदिति। तदेवं भेदाभेदोपपत्तिभिर्व्याकुलितमतिः शिष्यः पृच्छति-उभयथाऽपि दोषापत्तिदर्शनात्कथं गृह्णीमः?, आचार्य आह-अत एव भेदाभेदोऽस्तु, तत्राभेदपक्षे द्रव्यं गुणो भेदपक्षे तुभावो गुण इति, तथाहि-गुणगुणिनोः पर्यायपर्यायिणोः सामान्यविशेषयोरवयवावयविनोर्भेदाभेदव्यवस्थानेनैवात्मभावसद्भावात्, आह हि Page #94 -------------------------------------------------------------------------- ________________ ९१ - श्रुतस्कन्धः-१, अध्ययनं २, उद्देशक: ॥१॥ “दव्वंपज्जवविजुयं दव्वविउत्ता य पज्जवा नत्थि। उप्पायट्टिइभंगा हंदि दवियलक्खणं एवं ॥ ॥२॥ नयास्तव स्यात्पदलाञ्छिता इमे, रसोपविद्धा इव लोहघातवः । __ भवन्त्यभिप्रेतफला यतस्ततो, भवन्तमार्याः प्रणता हितैषिणः॥" इत्यादिस्वयूथ्यैरत्रबहुविजृम्भितमित्यलं विस्तरेण ।एतदेवनियुक्तिकारः समस्तद्रव्यप्रधाने जीवद्रव्ये गुणभेदेन व्यवस्थितमाहनि. [१७१] संकुचियवियसियत्तं एसो जीवस्स होइ जीवगुणो। पूरेइ हंदि लोगंबहुप्पएसत्तणगुणेणं॥ वृ.जीवो हि सयोगिवीर्यसद् द्रव्यतया प्रदेशसंहारविसर्गाभ्यामाधारवशात् प्रदीपवत् सङ्कुचति विकसति च, एष जीवस्यात्मभूतो गुणो, भेदं विनाऽपि षष्ठयुपलब्धेः, तद्यथा-राहोः शिरः शिलापुत्रकस्य शरीरमिति, तद्भव एव वा सप्तसमुद्घातवशात् सङ्कुचतिविकसति च, सम्यक्-समन्ततः उत्-प्राबल्येन हननम्-इतश्चेतश्चात्मप्रदेशानां प्रक्षेपणं समुद्घातः, स च कषायवेदनामारणान्तिकवैक्रियतैजसाहारककेवलिसमुद्घातभेदात् सप्तधा, तत्र कषायसमुद्घातोऽनन्तानुबन्धिइक्रोधाधुपहतचेतस आत्मप्रदेशानामितश्चेतश्च प्रक्षेपः, इत्येवं तीव्रतरवेदनोपहतस्यापि वेदनासमुद्घातः, मारणान्तिकसमुद्घातो हि मुमूर्षोरसुमत आदित्सितोत्पत्तिप्रदेशेआलोकान्तादात्मप्रदेशानांभूयो भूयःप्रक्षेपसंहाराविति, वैक्रियसमुद्घातो वैक्रियलब्धिमतो वैक्रियोत्पादनाय बहिरात्मप्रदेशप्रक्षेपः, तैजससमुद्घातस्तैजसशरीरनिमित्तं तेजोलेश्यालब्धिमतस्तेजोलेश्याप्रक्षेपावसरे इति, आहारकसमुद्घातश्चतुर्दशपूर्वविद आहारकलब्धिमतः कचित्सन्देहापगमनाय तीर्थङ्करान्तिकगमनार्थमाहारकशरीरं समुपादातुं बहिरात्मप्रदेशप्रक्षेपः, केवलिसमुद्घातं तु समस्तलोकव्यापितयाऽन्तर्नीतान्यसमुद्घातं नियुक्तिकारः स्वत एवाचष्टे- 'पूरयति' व्याप्नोतिहन्दीत्युपप्रदर्शने, किम्? -'लोकं चतुर्दशरज्ज्वात्मकमाकाशखण्डं, कुतो?,बहुप्रदेशगुणत्वात्, तथाहि-उत्पन्नदिव्यज्ञानआयुषोऽल्पत्वमवधार्य वेदनीयस्य च प्राचुर्यं दण्डादिक्रमेण लोकप्रमाणत्वादात्मप्रदेशानां लोकमापूरयति, तदुक्तम् - "दंड कवाडे मंथंतरे य'त्ति गाथार्थः ।।गतो द्रव्यगुणः, क्षेत्रादिकमाहनि. [१७२] देवकुरु सुसमसुसमा सिद्धी निब्भय दुगादिया चेव। कल भोअणुजु वंके जीवमजीवे य भावंमि॥ वृ.क्षेत्रगुणः देवकुर्वादिः, कालगुणेसुषमसुषमादिः, फलगुणेसिद्धिः पर्यवगुणेनिर्भजना, गणनागुणेद्विकादि, करणगुणेकलाकौशल्यम्, अभ्यासगुणेभोजनादि,गुणागुणेऋजुता,अगुणगुणे वक्रता, भवगुणशीलगुणयोर्भावगुणार्थमुपात्तेनजीवग्रहणेन गतार्थत्वाद्गाथायांपृथगनुपादानं, भवगुणो जीवस्य नारकादिर्भवः, शीलगुणोजीवः क्षान्त्याधुपेतो, भावगुणोजीवाजीवयोः, इति संयोज्यैकैको व्याख्यायते - तत्र देवकुरुत्तरकुरुहरिवर्षरम्यकहैमवतहैरण्यवतषट्पञ्चाशदन्तरद्वीपकाकर्मभूमीनामयं गुणो, यदुत तत्रत्यमनुजा देवकुमारोपमाः सदावस्थितयौवना निरुपक्रमायुषोमनोज्ञशब्दादिविषयोपभोगिनःस्वभावमाईवार्जवप्रकृतिभद्रकगुणासन्नदेवलोकगतयश्च भवन्ति । कालगुणोऽपि भरतैरावतयोस्तिसृष्वप्येकान्तसुषमादिषु समासु स एव Page #95 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् १/-/२/१/- [नि. १७२] सदावस्थितयौवनादिरिति । फलमेव गुणः फलगुणः, फलं च क्रियाया भवति, तस्याश्च क्रियायाः सम्यग्दर्शनज्ञानचारित्रहिताया ऐहिकामुष्मिकार्थं प्रवृत्ताया अनात्यन्तिकोऽनैकान्तिको भवन् फलगुणोऽप्यगुण एव भवति, सम्यग्दर्शनज्ञानचारित्रक्रियायास्त्वैकान्तिकात्यन्तिकानाबाधसुखाख्यसिद्धिफलगुणोऽवाप्यते, एतदुक्तं भवति - सम्यग्दर्शनादिकैव क्रिया सिद्धिफलगुणेन फलवती, अपरा तु सांसारिकसुखफलाभास एव, फलाध्यारोपान्निष्फलेत्यर्थः । पर्यायगुणो नाम द्रव्यस्यावस्थाविशेषः पर्यायः स एव गुणः पर्यायगुणः, गुणपर्याययोर्नयवादान्तरेणाभेदाभ्युपगमात्, स च निर्मजनारूपो, निश्चिता भजना निर्भजना - निश्चितो भाग इत्यर्थः, तथाहि - स्कन्ध द्रव्यं देशप्रदेशेन भिद्यमानं परमाण्वन्तं भेदं ददाति, परमाणुरप्येकगुणकृष्णद्विगुणकृष्णादिना अनन्तशोऽपि भिद्यमानो भेददायीति । गणनागुणो नाम द्विकादिकः, तेन च सुमहतोऽपि राशेर्गणनागुणेनेयत्ताऽवधार्यते । करणगुणो नामकलाकौशलं, तथाहि उदकादौ करणपाटवार्थं गात्रोत्क्षेपादिकां क्रियां कुर्वन्ति । अभ्यासगुणो नाम भोजनादिविषयः, तद्यथा-तदहर्जातबालकोऽपि भवान्तराभ्यासात् स्तनादिकं मुख एव प्रक्षिपति उपरतरुदितश्च भवति, यदिवाऽभ्यासवशात् सन्तमसेऽपिकवलादेर्मुखविवरप्रक्षेपाद्वया (पो व्या)कुलितचेतसोऽपि चतुदग्दात्रकण्डूयनमिति । गुणागुणोनामगुणएव कस्यचिदगुणत्वेन विपरिणमते, यथाऽऽर्जवोपेतस्यर्जुत्वाख्यो गुणो मायाविनः प्रत्यगुणो भवति, उक्तंच - “ शाठ्यं ड्रीमति गण्यते व्रतरुचौ दम्भः शुचौ कैतवं, शूरे निर्घृणता ऋजौ विमतिता दैन्यं प्रियाभाषिणि । तेजस्विन्यवलिप्तता मुखरता वक्तर्यशक्तिः स्थिरे, तत्को नाम गुणो भवेत् स विदुषां यो दुर्जनैर्नाङ्कितः ? अगुणगुणो नामागुण एव च कस्यचित् गुणत्वेन विपरिणमते, सच वक्रविषयो, यथा गौर्गलिरञ्जातकिणस्कन्धो गोगणस्य मध्ये सुखेनैवास्ते, तथा च - 11911 ९२ " गुणानामेव दौर्जन्याद्धरि धुर्यो नियुज्यते । असञ्जातकिणस्कन्धः, सुखं जीवति गौर्गलिः ॥” भवगुणो नाम भवन्ति - उत्पद्यन्ते तेषु तेषु स्थानेष्विति नारकादिर्भवः, तत्र तस्य वा गुणो भवगुणः, सच जीवविषयः, तद्यथा - नारकास्तीव्रतरवेदनासहिष्णवस्तिल-शश्चिछन्नसन्धानिनोऽवधिमन्तश्च भवगुणादेव भवन्ति, तिर्यञ्चश्च सदसद्विवेकविकला अपि सन्तो गगनगमनलब्धिमन्तो, गवादीनां च तृणादिकमप्यशनं शुभानुभावेनापद्यते, मनुजानां चाशेषकर्म्मक्षयो, देवानां च सर्वशुभानुभावो भवगुणादेवेति । शीलगुणो नाम परैराक्रुश्यमानोऽपि शीलगुणादेव न क्रोधवशो भवति, अथवा शब्दादिके शोभने अशोभने वा स्वभावादेव विदितवेद्यवन्माध्यस्थ्यमवलम्बते । भावगुणो नाम भावाः - औदयिकादयस्तेषां गुणो भावगुणः, सच जीवाजीवविषयः, तत्र जीवविषयऔदयिकादिः षोढा, तत्रौदयिकः प्रशस्तोऽप्रशस्तश्च तीर्थकराहारकशरीरादि प्रशस्तः, अप्रशस्तस्तु शब्दादिविषयोपभोगहास्यरत्यरतीत्यादिः, औपशमिक उपशमश्रेण्यन्तर्गतायुष्कक्षयानुत्तरविमानप्राप्तिलक्षणस्तथा सत्कर्म्मानुदयलक्षणश्चेति, क्षायिकभावगुणश्चतुर्द्धा, तद्यथा क्षीणसप्तकस्य पुनर्मिथ्यात्वागमनं १ क्षीणमोहनीयस्यावश्यंभाविशेषघातिकर्म्मक्षयः २ क्षीणघातिकर्म्मणोऽनावरणज्ञानदर्शनाविर्भावः ३ अपगताशेषकर्म्मणोऽपुनर्भवस्तथा Page #96 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-२, उद्देशक: ऽऽत्यन्तिकैकान्तिकानाबाधपरमानन्दलक्षणसुखावाप्ति४श्चेति, क्षायोपशमिकःक्षायोपशमिकदर्शनाद्यवाप्तिरिति, पारिणामिको भव्यत्वादिरिति, सान्निपातिकस्तवौदयिकादिपञ्चभावसमकालनिष्पादितः, तद्यथा-मनुष्यगत्युदयादौदयिकः सम्पूर्णपञ्चेन्द्रियत्वावाप्तेःक्षायोपशमिकः दर्शनसप्तकक्षयात्क्षायिकःचारित्रमोहनीयोपशमदौपशमिकः भव्यत्वात्पारिणामिकइति, उक्तो जीवभावगुणः । साम्प्रतमजीवभावगुणः, स चौदयिकपारिणामिकयोरेव सम्भवति, नान्येषां, तत्रौदयिकस्तावउदयेभवऔदयिकः,सचाजीवाश्रयोऽनया विवक्षया, यदुत-काश्चित्प्रकृतयः पुद्गलविपाकिन्य एव भवन्ति, काः पुनस्ताः?, उच्यन्ते, औदारिकादीनि शरीराणि पञ्चषट् संस्थानानित्रीण्यङ्गोपाङ्गानिषट्संहननानिवर्णपञ्चकंगन्धद्वयंपञ्चरसाअष्टौ स्पर्शाअगुरुलघुनाम उपघातनामपराघातनामउद्योतनामआतपनामनिर्माणनामप्रत्येकनामसाधारणनामस्थिरनाम अस्थिरनाम शुभनाम अशुभनाम, एताः सर्वा अपि पुद्गलविपाकिन्यः, सत्यपिजीवसम्बन्धित्वे पुद्गलविपाकित्वादासामिति, पारिणामिकोऽजीवगुणस्तु द्वेधा - अनादिपारिणामिकः सादिपारिणामिकश्चेति, तत्रानादिपारिणामिको धर्माधर्माकाशानां गतिस्थित्यवगाहलक्षणः, सादिपारिणामिकस्त्वप्रेन्द्रधनुरादीनां परमाणूनां च वर्णादिगुणान्तरापत्तिरिति गाथा तात्पयार्थः ।।उक्तो गुणो, मूल निक्षेपार्थमाहनि. [१७३] मूले छक्कं दवे ओदइउवएस आइमूलं च । खित्ते काले मूलं भावे मूलं भवेतिविहं॥ वृ.मूलस्यषोढा निक्षेपो, नामस्थापनाद्रव्यक्षेत्रकालभावभेदात्, नामस्थापनेगतार्थे, द्रव्यमूलं ज्ञशरीरभव्यशरीरव्यतिरिक्तंत्रिधा-औदयिकमूलमुपदेशमूलमादिमूलंचेति, तत्रौदयिकद्रव्यमूलं वृक्षादीनां मूलत्वेन परिणतानि यानि द्रव्याणि, उपदेशमूलं यचिकित्सको रोगप्रतिघातसमर्थं मूलमुपदिशत्यातुरायेति, तच्चपिप्पलीमूलादिकं, आदिमूलंनामयवृक्षादिमूलोत्पत्तावाद्यंकारणं, तद्यत्स्थावरनामगोत्रप्रकृतिप्रत्ययान्मूलनिवर्तनोत्तरप्रकृतिप्रत्ययाच्चमूलमुत्पद्यते, एतदुक्तंभवति -तेषामौदारिकशरीत्वेमूलनिवर्तकानांपुद्गलानामुदयिष्यतांकाम॑णंशरीरमाधंकारणं, क्षेत्रमूलं यस्मिन् क्षेत्रे मूलमुत्पद्यतेव्याख्यायतेवा, एवंकालमूलमपि, यावन्तं वा कालंमूलमास्ते, भावमूलं तु विधेति गाथार्थः । तथाहिनि. [१७४] ओदाइयं उवदिट्ठा आइतिगंमूल भाव ओदइअं। __ आयरिओ उवदिट्ठाविणयकसायादिओ आई। वृ. भावमूलं त्रिविधम् - औदयिकभावमूलम् उपदेष्ट मूलम् आदिमूलं चेति, तत्रौदयिकमावमूलंवनस्पतिकायमूलत्वमनुभवन्नामगोत्रकर्मोदयात्मूलजीवएव, उपदेष्ट भावमूलं त्वाचार्यउपदेष्टा यैः कर्मभिःप्राणिनोमूलत्वेनोत्पद्यन्ते,तेषामपिमोक्षसंसारयोर्वायदादिभावमूलं तस्य चोपदेष्टेत्येतदेव दर्शयति – "विणयकसाइओ आई तत्र मोक्षस्यादिमूलं ज्ञानदर्शनचारित्रतपऔपचारिकरूपः पञ्चधा विनयः, तन्मूलत्वान्मोक्षावाप्तेः, तथा चाह• ॥१॥ "विनया नाणंणनणाउदंसणंदसणाहि चरणंतु। चरणाहितो मोक्खो मुक्खे सुक्खं अणाबाहं॥ ॥२॥ विनयफलं शुश्रूषा गुरुशुश्रूषाफलं श्रुत ज्ञानम्। ज्ञानस्य फलं विरतिर्विरतिफलं चाश्रवनिरोधः। Page #97 -------------------------------------------------------------------------- ________________ ९४ आचाराङ्ग सूत्रम् १/-/२/१/- [नि. १७५] ॥३॥ संवरफलं तपोबलमथ तपसो निर्जरा फलं दृष्टम् । तस्माक्रियानिवृत्तिः क्रियानिवृत्तेरयोगित्वम्॥ ॥४॥ योगनिरोधाद् भवसन्ततिक्षयः सन्ततिक्षयान्मोक्षः । तस्मात्कल्याणानां सर्वेषां भाजनं विनयः॥" इत्यादि संसारस्य त्वादिमूलं विषयकषाया इति ।।मूलमुक्तमिदानीं स्थानस्य पञ्चदशधा निक्षेपमाहनि. [१७५] नामंठवणादविए खित्तद्धा उड्ढ उवरई वसही। संजम पग्गह जोहे अयल गणण संघणा भावे॥ वृ.तत्रद्रव्यस्थानं ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्याणां सचित्ताचित्तमिश्राणां स्थानम्आश्रयः, क्षेत्रस्थानं भरतादि उधिस्तिर्यग्लोकादिति, यत्र वा क्षेत्रे स्थानं व्याख्यायते, अद्धाकालः तत्स्थानं द्विधा-कायस्थितिभवस्थितिभेदात्, तत्र कायस्थितिः पृथिव्यप्तेजोवायूनामसङ्ख्येया उत्सर्पिण्यवसर्पिण्यः, वनस्पतेस्तु ता एवानन्ताः, विकलेन्द्रियाणामसङ्घयेया वर्षसहाम्राः पञ्चेन्द्रियतिर्यग्मनुजानां सप्ताष्टौ वा भवाः । भवस्थितिस्तु वायूदकवनस्पतिपृथिवीनां त्रिसप्तदशद्वाविंशतिवर्षसहात्मिका, तेजसस्त्रीण्यहोरात्राणि, द्वीन्द्रियाणां शङ्खादीनां द्वादश वर्षाणि, त्रीन्द्रियाणां पिपीलिकादीनामेकोनपञ्चाशदहोरात्राणि, चतुरिन्द्रियाणां भ्रमरादीनां षण्मासाः, पञ्चेन्द्रियतिर्यग्मनुष्याणां त्रीणि पल्योपमानि, देवानांनारकाणांचकायस्थितेरभावाद्भवस्थितिः त्रयस्त्रिंशत्सागरोपमाणीति, इयमुत्कृष्टा द्विरूपापि, जघन्या तु सर्वेषामन्तर्मुहूर्तात्मिका, नवरं देवनारकयोर्दश वर्षहस्राणीति, अथवा अद्धास्थानं-समयावलिकामुहूर्ताहोरात्रपक्षमासवयनसंवत्सरयुगपल्योपमसागरोपमोत्सर्पिण्यवसर्पिणीपुद्गलपरावर्तातीतानागतसर्वाद्धारूपमिति । उर्द्धवस्थानं तु कायोत्सर्गादिकम्, अस्योपलक्षणत्वानिषण्णाद्यपि गृह्यते। उपरतिः-विरतिः, तत्स्थानंदेशेसर्वत्रच श्रावकसाधुविषयं वसतिस्थानंयोयत्रग्रामगृहादौ वसति । संयमस्थानं संयमः-सामायिकच्छेदोपस्थापनीयपरिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातरूपः, तस्य पञ्चविधस्याप्यसङ्ख्येयानि संयमस्थानानि, कियदसङ्खयमिति चेत् अतीन्द्रियत्वादर्थस्य न साक्षानिर्देष्टुं शक्यते, आगमानुसारोपमया तूच्यते-इहैकसमयेन सूक्ष्माग्निजीवा असङ्खयेयलोकाकाशप्रदेशप्रमाणा उत्पद्यन्ते, तेभ्योऽग्निकायत्वेन परिणता असङ्ख्येयगुणाः ततोऽपि तत्कायस्थितिरसङ्ख्येयगुणाः, ततोऽप्यनुभागबन्धाध्यवसायस्थानान्यसङ्खयेयगुणानि, संयमस्थानान्यप्येतावन्त्येवेति सामान्यतः, विशेषतस्तूच्यतेसामायिकच्छेदोपस्थापनीयपरिहारविशुद्धीनां प्रत्येकमसङ्ख्येयलोकाकाशप्रदेशतुल्यानि संयमस्थानानि, सूक्ष्मसम्परायस्य त्वान्तर्मुहूर्तिकत्वादन्तर्मुहूर्तसमयतुल्यान्यसङ्ख्येयानि संयमस्थानानि, यथाख्यातस्यत्वेकमेवाजघन्योत्कृष्टं संयमस्थानम्, अथवा संयमश्रेण्यन्तर्गतााने संयमस्थानानि ग्राह्याणि, सा चानेन क्रमेण भवति, तद्यथा-अनन्तचारित्रपर्यायनिष्पादितमेकं संयमस्थानम्, असङ्खयेयसंयमस्थाननिर्वर्तितं कण्डकं, तैश्चासङ्खयेयैर्जनितं षट्स्थानकं, तदसङ्खयेयात्मिका श्रेणीति। प्रग्रहरथानंतुप्रकर्षणगृह्यतेवचोऽस्येतिप्रग्रहः ग्राह्यवाक्योनायकइत्यर्थः,सचलौकिको Page #98 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः- १, अध्ययनं-२, उद्देशकः१ लोकोत्तरश्च, तस्य स्थानं प्रग्रहस्थानं, लौकिकं तावत्पञ्चविधं, तद्यथा-राजा युवराजो महत्तरः अमात्यः कुमारश्चेति, लोकोत्तरमपि पञ्चविधं, तद्यथा-आचार्योपाध्यायप्रवृत्तिस्थविरगणावच्छेदकभेदादिति । योधस्थानं पञ्चधा, तद्यथा-आलीढप्रत्यालीढवैशाखमण्डलसमपाद भेदात् । अचलस्थानं तु चतुर्द्धा-सादिसपर्यवसानादिभेदात्, तद्यथा-सादिसपर्यवसानं परमाण्वादेर्द्रव्यस्यैकप्रदेशादाववस्थानं । जघन्यत एकं समयमुत्कृष्टतश्चासङ्घयेयकालमिति, साद्यपर्यवसानं सिद्धानां भविष्यदद्धारूपम्, अनादिसपर्यवसानमतीताद्धारूपस्य शैलेस्यवस्थान्त्यसमये कार्मणतैजसशरीरभव्यत्वानां चेति, अनाद्यपर्यवसानं धमाधमाकाशानामिति गणनास्थानमेकद्वयादिकं शीर्षप्रहेलिकापर्यन्तं।सन्धानस्थानंद्विधा-द्रव्यतोभावतश्च, पुनरप्येकैकं द्विधा-छिन्नाच्छिन्नभेदात्, तत्र द्रव्यच्छिन्नसन्धानं कञ्चुकादेः, अच्छिन्नसन्धानं तु पक्ष्मोत्पद्यमानतन्त्वादेरिति, भावसन्धानमपिप्रशस्ताप्रशस्तभेदात्द्वेधा, तत्रप्रशस्ताच्छिन्नमावसन्धानमुपशमक्षपकश्रेण्यामारोहतो जन्तोरपूर्वसंयमस्थानान्यच्छिन्नान्येव भवन्ति, श्रेणिव्यतिरेकेण वा प्रवर्द्धमानकण्डकस्येति, छिन्नप्रशस्तभावसन्धानं पुनरौपशमिकादिभावादौदयिकादिभावान्तरगतस्य पुनरपिशुद्धपरिणामवतः तत्रैव गमनम्, अप्रशस्ताच्छिन्नभावसन्धानमुपशमश्रेण्याः प्रतिपततोऽविशुद्धयमानपरिणामस्यानन्तानुबन्धिमिथ्यात्वोदयं यावत्, उपशमश्रेणिमन्तरेणापि कषायवशात्बन्धाध्यवसायस्थानान्युत्तरोत्तराण्यवगाहमानस्यवाइति, अप्रशस्तच्छिन्नभावसन्धानं पुनरौदयिकभावादौपशमिकादिभावान्तरसङकान्तौ सत्यां पुनस्तत्रैव गमनमिति । इह द्वारद्वयं योगपद्येन व्याख्यातं, तत्र सन्धानस्थानं द्रव्यविषयमितरत्तुभावविषयमित्युक्तंस्थानम्॥अथवा भावस्थानं कषायाणां यत् स्थानं तदिह परिगृह्यते, तेषामेव जेतव्यत्वेनाधिकृतत्वात्, तेषां किं स्थानं?, यदाश्रित्य च ते भवन्ति, शब्दादिविषयानाश्रित्य च ते भवन्तीति तद्दर्शयतिनि. [१७६] पंचसु कामगुणेसुय सद्दप्फरिसरसरूवगंधेसुं। जस्स कसाया वटुंतिमूलट्ठाणंतु संसारे ॥ वृ. तत्रेच्छानगरूपः कामस्तस्य गुणा यानाश्रित्यासौ चेतसो विकारमादर्शयति, ते च शब्दस्पर्शररूपगन्धास्तेषु पञ्चस्वपिव्यस्तेषुसमस्तेषुवा विषयभूतेषु यस्य' जन्तोर्विषय-सुखपिपासोन्मुखस्यापरमार्थदर्शिनः संसाराभिष्वङ्गिणोरागद्वेषतिमिरोपप्लुतहटेर्मनोज्ञेतर-विषयोपलब्धौ सत्यां कषाया ‘वर्तन्ते' प्रादुर्भवन्ति, तन्मूलश्च संसारपादपः प्रादुर्भवतीत्यतः शब्दादिविषयोदमुत(ताः) कषायाः “संसारे' संसारविषयं मूलस्थानमेवेति, एतदुक्तं भवति-रागाद्युपहतचेताः परमार्थमजानानोऽतत्स्वभावेऽपि तत्स्वभावारोपणेनान्धादप्यन्धतमः कामी मोदते, यत आह॥१॥ “श्यं वस्तु परं न पश्यति जगत्यन्धः पुरोऽवस्थितं, रागान्धस्तु यदस्ति तत्परिहरन् यन्नास्ति तत् पश्यति। । कुन्देन्दीवरपूर्णचन्द्रकलशश्रीमल्लतापल्लवानारोष्याशुचिराशिषुप्रियतमागात्रेषुयन्मोदते॥ द्वेषं वा कर्कशब्दादौ व्रजतीति, ततश्च मनोज्ञेतरशब्दादिविषयाः कषायाणां मूलस्थानं, ते च संसारस्येति गाथातात्पर्यार्थः ।। यदि नाम शब्दादिविषयाः कषायाः कथं तेभ्यः संसार इति?, उच्यते, यतः कर्मस्थितेः कषाया मूलं, साऽपि संसारस्य, संसारिणश्यावश्यंभाविनः कषाया इति, एतदेवाह - Page #99 -------------------------------------------------------------------------- ________________ ९६ आचाराङ्ग सूत्रम् १/-/२/१/- [नि. १७७] नि. [१७७] जह सव्वपायवाणं भूमी पइट्टियाई मूलाई । इय कम्मपायवाणं संसारपइट्ठिया मूला ॥ वृ. यथा सर्वपादपानां भूमौ प्रतिष्ठितानि मूलानि, एवं कर्मपादपानां संसारे कषायरूपाणि मूलानि प्रतिष्ठितानीति गाथार्थः ।। ननु च कथमेतच्छ्रद्धेयं-कर्म्मणः कषाया मूलमिति ?, उच्यते, यतो मिथ्यात्वाविरतिप्रमादकषाययोगा बन्धहेतवः, तथा चागम; - “जीवे णं भंते! कतिहि ठाणेहिं णाणावरणिज्जं कम्मं बंधइ ?, गोयमा ! दोहिं ठाणेहिं, तंजहारागेण व दोसेण व । रागे दुविहेमाया लोभे य, दोसे दुविहे - कोहे य माणे य। एएहिं चउहिं ठाणेहिं वीरिओवगृहिएहिं नाणावरणिज्जं कम्मं बंधइ” एवमष्टानामपि कर्म्मणां योज्यमिति । ते च कषाया मोहनीयान्तःपातिनोऽष्टप्रकारस्य च कर्म्मणः कारणं, मोहनीयं कामगुणानां च (इति) दर्शयति - अट्ठविहकम्मरुक्खा सव्वे ते मोहणिज्जमूलागा । कामगुणमूलगं वा तम्मूलागं च संसारो ॥ नि. [१७८ ] वृ. यदवादि प्राक् - 'इय कम्मपायवाणं' तत्र कतिप्रकाराः ते कर्म्मपादपाः किंकारणा श्चेति?, उच्यते-अष्टविधकर्म्मवृक्षाः, ते सर्वेऽपि मोहनीयमूलाः, न केवलं कषायाः, कामगुणा अपि मोहनीयमूलाः यस्माद्वेदोदयात् कामाः, वेदश्च मोहनीयान्तःपातीत्यतस्तन्मोहनीयं मूलम्आद्यं कारणं यस्य संसारस्य स तथा इति गाथार्थः । तदेवं पारम्पर्येण संसारकषायकामानां कारण- त्वान्मोहनीयं प्रधानभावमनुभवति, तत्क्षये चावश्यम्भावी कर्म्मक्षयः, तथा चाभाणि - “जेह मत्थयसूईए, हयए हम्मए तलो । तहा कम्माणि हम्मंति, मोहणिजे खयं गए' 11911 - तच्च द्विधा-दर्शनचारित्रमोहनीयभेदात्, एतदेवाह - दुविहो अ होइ मोहो दंसणमोहो चरित्तमोहो अ । नि. [१७९] कामा चरित्तमोहो तेणहिगारो इहं सुत्ते ॥ वृ. मोहनीयं कर्म्म द्वेधा भवति, दर्शनमोहनीयं चारित्रमोहनीयं चेति, बन्धहेतोर्थैविध्यात्, तथाहि - अर्हत्सिद्धचैत्यतपः श्रुतगुरुसाधुसङ्घप्रत्यनीकतया दर्शनमोहनीयं कर्म्म बघ्नाति, येन चासावनन्तरसंसारसमुद्रान्तः पात्येवावतिष्ठते, तथा तीव्रकषायबहुरागद्वेषमोहाभिभूतः सन् देशसर्वविरत्युपघाति चारित्रमोहनीयं कर्म्म बघ्नाति, तत्र मिध्यात्वसम्यग्मिथ्यात्वसम्यक्त्वभेदात्रेधा दर्शनमोहनीयं, तथा षोडशकषायनवनोकषायभेदाच्चारित्रमोहनीयं पञ्चविंशतिधा, तत्र कामाः शब्दादयः पञ्च चारित्रमोहः, तेन चात्र सूत्रेऽधिकारो, यतः कषायाणां स्थानमत्र प्रकृतं तच्च शब्दादिकपञ्चगुणात्मकमिति गाथार्थः ।। तत्र चारित्रमोहनीयोत्तरप्रकृतिस्त्रीपुंनपुंसकवेदहास्यरतिलोभाश्रितकामाश्रयिणः कषायाः संसारमूलस्य च कर्म्मणः प्रधानं कारणमिति प्रचकटयिषुराहनि. [१८० ] संसारस्स उ मूलं कम्मं तस्सवि हुंति य कसाया । ते सयणपेस अत्थाइएसु अज्झत्यओ अ ठिआ ॥ वृ. 'संसारस्य' नारकतिर्यग्नरामरगतिसंसृतिरूपस्य (मूलं) कारणमष्टप्रकारं कर्म्म, तस्यापि कर्म्मणः-क्रोधादयोनिमित्तंभवन्ति । तेषां च प्रतिपादितशब्दादिस्थानानां प्रचुरस्थानत्वप्रतिपादनाय पुनरपि स्थानविशेषं गाथाशकलेनाह - स्वजनः पूर्वापरसंस्तुतो मातापितृश्वशुरादिकः प्रेष्योभृत्यादिरर्थो - धनधान्यकुप्य- वास्तुरत्नभेदरूपः ते स्वजनादयः कृतद्वन्द्वा आदिर्येषां मित्रादीनां Page #100 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं-२, उद्देशक: ९७ तेषु स्थिताः कषाया विषयरूपतया, अध्यात्मनि च विषयिरूपतया प्रसन्नचन्द्रैकेन्द्रियादीनामिति गाथार्थः । तदेवं कषायस्थान-प्रदर्शनेन सूत्रपदोपात्तं स्थानं परिसमाप्य तेषामेव कषायाणां सूत्रमूलपदोपात्तानां जेतव्यत्वाधिकृतानां निक्षेपमाहनि. [१८१] नामंठवणादविए उप्पत्ती पच्चए य आएसो। रसभावकसाए या तेण य कोहाइया चउरो॥ वृ.यथाभूतार्थनिरपेक्षमभिधानमात्रं नाम, सद्भावसद्भावरूपा प्रतिकृतिः, स्थापना, कृतभीमभ्रकुट्युत्कटललाट(पट)घटितत्रिशूलरक्तास्यनयनसन्दष्टाधरस्पन्दमानस्वेदसलिलचित्रपुस्ताद्यक्षवराटकादिगतेति, द्रव्यकषायाज्ञशरीरभव्यशरीराभ्यांव्यतिरिक्ताःकर्मद्रव्यकषाया नोकर्मेद्रव्यकषायाश्चेति, तत्रादित्सितात्तानुदीर्णोदीर्णाः पुद्गलद्रव्याप्राधान्यात्कर्मद्रव्य-कषायाः, नोकर्मेद्रव्यकषायास्तुबिभीतकादयः, उत्पत्तिकषायाः शरीरोपधिक्षेत्रवास्तुस्थाण्वादयोयदाश्रित्य तेषामुत्पत्तिः, तथा चोक्तम् - ॥१॥ किं एत्तो कट्टयरंजं मूढो थाणुअम्मि आवडिओ। थाणुस्स तस्स रूसइन अप्पणो दुप्पओगस्स" प्रत्ययकषायाः कषायाणां ये प्रत्ययाः-यानि बन्धकारणानि, ते चेह मनोज्ञेतरभेदाः शब्दादयः, अत एवोत्पत्तिप्रत्ययोः कार्यकारणगतो भेदः, आदेशकषायाः कृतिमकृतभृकुटीभङ्गादयः, रसतोरसकषायः कटुतिक्तकषायपञ्चकान्तर्गतः,भावकषायाः शरीरोपधिक्षेत्रवास्तुस्वजनप्रेष्यार्चादिनिमित्ताविभूताः शब्दादिकामगुण- कारणकार्यभूतकषायकर्मोदयात्मपरिणामविशेषाः क्रोधमानमायालोभाः, ते चैकैकशोऽनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसञ्जवलनभेदेन भिद्यमानाः षोडशविधा भवन्ति, तेषां च स्वरूपानुबन्धफलानि गाथाभिरभिधीयन्ते, ताश्चेमाः॥५॥ "जलरेणुपुढविपव्वयराईसरिसो चउब्विहो कोहो । तिणिसलयाकट्ठट्ठियसेलत्थंभोवमो माणो॥ ॥२॥ मायावलेहिगोमुत्तिमेंढसिंगघणवंसमूलसमा । लोभो हलिद्दकद्दमखंजणकिमिरायसामाणो॥ ॥३॥ पक्खचउमासवच्छरजावज्जीवाणुगामिणो कमसो। देवनरतिरियनारयगइसाहणहेयवो भणिया ।" एषांचनामाधष्टविधकषायनिक्षेपाणांकतमोनयःकमिच्छतीत्येतदभिधीयते-तत्रनैगमस्य सामान्यविशेषरूपत्वान्नैकगमत्वाच्च तदभिप्रायेण सर्वेऽपि साधवो नामादयः, सङ्गव्यवहारौ तु कषायसम्बन्धाभावादादेशसमुत्पत्तीनेच्छतः,ऋजुसूत्रस्तुवर्तमानार्थनिष्ठत्वादा-देशमुत्पत्तिस्थापना नेच्छति, शब्दस्तु नाम्नोऽपिकथञ्चिद्भावान्तर्भावान्नामभावाविच्छतीति गाथातात्पर्यार्थः।।तदेवं कषायाः कर्मकारणेत्वेनोक्ताः, तदपि संसारस्य, स च कतिविध इति दर्शयतिनि. [१८२] दव्वे खित्ते काले भवसंसारे अभावसंसारे। पंचविहो संसारो जत्थेते संसरंति जिआ॥ Page #101 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् १/-/२/१/- [नि. १८२] वृ. द्रव्यसंसारो व्यतिरिक्तो द्रव्यसंसृतिरूपः, क्षेत्रसंसारो येषु क्षेत्रेषु द्रव्याणि संसरन्ति, कालसंसारः यस्मिन् काल इति, नारकतिर्यग्नरामरगतिचतुर्विधानपूर्व्यदयाद्भवान्तरसङक्मणं भवसंसारः, भावसंसारस्तु संसृतिस्वभाव औदयिकादिभावपरिणतिरूपः, तत्रच प्रकृतिस्थित्यनुभागप्रदेशबन्धानां प्रदेशविपाकानुभवनम् एवं द्रव्यादिकः पञ्चविधः संसारः, अथवा द्रव्यादिकश्चतुर्थासंसारः, तद्यथा-अश्वाद्धस्तिनंग्रामानगरंवसन्ताद्ग्रीष्मंऔदयिकादौप-शमिकमिति गाथार्थः॥ तस्मिंश्च संसारे कर्मवशगाः प्राणिनः संसरन्तीत्यतः कर्मनिदर्शनार्थमाह नि. [१८३] नामंठवणाकम्मं दव्वकम्मं पओगकम्मंच। समुदानिरियावहियं आहाकम्मं तवोकम्मं ॥ नि. [१८४] किइकम्म भावकम्मंदसविह कम्म समासओ होइ। अट्ठ विहेण उ कम्मेण एत्य होइ अहिगारो॥ वृ. नामकर्म कर्मार्थशून्यभिधानमात्रं, स्थापनाकर्म पुस्तपत्रादौ कर्मवर्गणानां सद्भावासद्भावरूपास्थापना, द्रव्यकर्मव्यतिरिक्तिद्विधा-द्रव्यकर्मनोद्रव्यकर्मच,तत्रद्रव्यकर्म कर्मवर्गणान्तःपातिनः पुद्गलाः बन्धयोग्या वध्यमाना बद्धाश्चानुदीर्णा इति, नोद्रव्यकर्म कृषीबलादिकर्म । अथ कर्मवर्गणान्तःपातिनः पुद्गला द्रव्यकर्मेत्यवाचि, काः पुनस्ता वर्गणा इति सङ्कीत्तर्यन्ते?, इह वर्गणाः सामान्येन चतुर्विधाः-द्रव्यक्षेत्रकालभावभेदात्, तत्र द्रव्यत एकद्वयादिसङ्खयेयासड्ख्येयानन्तप्रदेशिकाः क्षेत्रतोऽवगाढद्रव्यैकद्वयादिसङ्खयेयासङ्घयेयप्रदेशात्मिकाःकालत एकद्वयादिसङ्ख्येयासङ्खक्येयसमयस्थितिकाः भावतो रूपरसगन्धस्पर्शस्वगतभेदात्मिकाः सामान्यतः, -विशेषतस्तूच्यन्ते-तत्र परमाणूनामेका वर्गणा, एवमेकैकपरमाणूपचयात् सङ्घयेयप्रदेशिकानां स्कन्धानां सङ्खयेयाः असङ्खयेयप्रदेशिकानामसङ्खयेयाः, एताश्चौदारिकादिपरिणामाग्रहणयोग्याः, अनन्तप्रदेशिकानामप्यनन्ता अग्रहणयोग्याः, ता उल्लङ्घय औदारिकग्रहणयोग्यास्त्वनन्तानन्तप्रदेशिकाः खल्वनन्ता एव भवन्ति, तत्रायोग्योत्कृष्टवर्गणायां रूपे प्रक्षिप्ते औदारिकशरीरग्रहणयोग्या जघन्या वर्गणा भवति, पुनरेकैकप्रदेशवृद्धया प्रवर्द्धमाना औदारिकयोग्योत्कृष्टवर्गणा यावदनन्ता भवन्ति, अथजघन्योत्कृष्टयोः को विशेषः?,जघन्यात् उत्कृष्टा विशेषाधिकाः, विशेषस्त्वस्या एवौदारिकजघन्यवर्गणाया अनन्तभागः, तस्य चानन्तपरमाणुमयत्वादेकैकोत्तरप्रदेशोपचये सत्यप्यौदारिकयोग्यवर्गणानां जघन्योत्कृष्टमध्यवर्तिनीनामानन्त्यं, ततऔदारिकयोग्योत्कृष्टवर्गणायांरूपप्रक्षेपेणायोग्यवर्गणाजघन्या भवन्ति, एता अप्येकैकप्रदेशवृद्धयोत्कृष्टान्ता अनन्ता भवन्ति, जघन्योत्कृष्टवर्गणानां को विशेषः ?, जघन्याभ्योऽसङ्ख्येयगुणा उत्कृष्टाः, ताश्च बहुप्रदेशत्वादतिसूक्ष्मपरिणामत्वाच्चौदारिकस्यानन्त एवाग्रहणयोग्या भवन्ति, अल्प-प्रदेशत्वाबादरपरिणामत्वाच्च वैक्रियस्यापीति, अत्रच यथा यथाप्रदेशोपचयस्तथातथा विश्रसापरिणामवशाद्वर्गणानां सूक्ष्मतरत्वमवसेयम् । एतदेवोत्कृष्टोपरि रूपप्रक्षेपयोग्यायोग्यादिकं वैक्रियशरीरवर्गणानांजघन्योत्कृष्टविशेषलक्षणंचावसेयं, तथा वैक्रियाहारकान्तरल-वर्ल्सयोग्यवर्गणानां Page #102 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-२, उद्देशक:9 जघन्योत्कृष्टविशेषासङ्गख्येयगुणत्वमिति, पुनरप्ययोग्यवर्गणोपरि रूपप्रक्षेपात् जघन्याहारकशरीयोग्यवर्गणा भवन्ति, ताश्च प्रदेशवृद्धया वर्द्धमाना उत्कृष्टां यावदनन्ता भवन्ति, अथ जघन्योत्कृष्टयोः कियदन्तरमिति? उच्यते, जघन्याभ्य उत्कृष्ट विशेषाधिकाः को विशेष इतिचेत् ?, जघन्यवर्गणाया एवानन्तभागः, तस्याप्यनन्तपरमाणुत्वादाहारकशरीरयोग्यवर्गणानां प्रदेशोत्तरवृद्धानामानन्त्यमितिभावना, तस्यामेवोत्कृष्टवर्गणायांरूपेप्रक्षिप्तेजघन्या आहारकाग्रहणयोग्यवर्गणाः, ततः प्रदेशवृद्धया वर्द्धमाना उत्कृष्टां यावदनन्ता एव आहारकस्य सूक्ष्मत्वाद् बहुप्रदेशत्वाच्चायोग्या एव भवन्ति, बादरत्वादल्पप्रदेशवृद्धया वर्द्धमाना उत्कृष्टां यावदनन्ता एवआहारकस्य सूक्ष्मत्वाद्बहुप्रदेशत्वाच्चायोग्याएव भवन्ति, बादरत्वादल्पप्रदेशत्वाच्चतैजसस्येति, जघन्योत्कृष्टयोः कियदन्तरमिति ? उच्यते, जघन्याभ्य उत्कृष्टा अनन्गतगुणाः, केन गुणकार- णेति चेत्, अभव्येभ्योऽनन्तगुणाः सिद्धानामन्तभाग इति, तदुपरि रूपे प्रक्षिप्ते तैजसशरीरवर्गणाजघन्याः, एताअपिप्रदेशवृद्धया वर्द्धमाना उत्कृष्टांयावदनन्ता भवन्ति, अथ जघन्योत्कृष्टयोः कियदन्तरं ?, जघन्याभ्य उत्कृष्टा विशेषस्तु जघन्यवर्गणानन्तभागः, तस्याप्यनन्तप्रदेशत्वाजघन्योत्कृष्टान्तरालवर्गणानामानन्त्यं भवति, तैजसोत्कृष्टवर्गणोपरि रूपे प्रक्षिप्ते सत्यग्रहणवर्गणा भवन्ति, एवमेकादिवृद्धयोत्कृष्टान्ता अनन्ताः, ताश्चातिसूक्ष्मत्वाद् बहुप्रदेशत्वाच्च तैजसस्याग्रहणयोग्याः, बादरत्वात् अल्पप्रदेशत्वाच्च भाषाद्रव्यस्यापीति, जघन्योत्कृष्टयोरनन्तगुणत्वेन विशेषो, गुणकारश्चाभव्येभ्योऽनन्तगुणः सिद्धानामनन्तभागइति, तस्यामयोग्योत्कृष्टवर्गणायां रूपे प्रक्षिप्ते जघन्या भाषाद्रव्यवर्गणा भवति, तस्याश्च प्रदेशवृद्धया उत्कृष्टवर्गणापर्यन्ताम्यनन्तानि स्थानानि भवन्ति, जघन्योत्कृष्टयोर्विशेषो जघन्यवर्गणानन्तभागाधिकोत्कृष्टवर्गणा भवति, अत्राप्यनन्त-भागस्यानन्तपरमाण्वात्मकत्वाद्भाषाद्रव्ययोग्यवर्गणानामानन्त्यमवसेयं, तदनेनैकादिप्रदेश- वृद्धिप्रक्रमेणायोग्यवर्गणानां जघन्योत्कृष्टादिकं ज्ञातव्यं, नवरं जघन्योत्कृष्टयोर्भेदोऽयम् - अभव्यानन्तरगुणः सिद्धानन्तभागात्मकः, तासां च पूर्वहेतुकदम्बकादेव भाषाद्रव्यानापनद्रव्य- योरयोग्यत्वमवसेयम्, अयोग्योत्कृष्टवर्गणायांरूपे प्रक्षिप्तेआनापानवर्गणाजघन्या, ततो रूपोत्तरवृद्धयोत्कृष्टवर्गणान्ता अनन्ता भवन्ति, जघन्यातउत्कृष्टा जघन्यानन्तभागाधिका, तदुपरि रूपोत्तरवृद्धया जघन्योत्कृष्टभेदेनाग्रहणवर्गणा, विशेषस्त्वभव्येभ्योऽनन्तगुणः सिद्धानामनन्तभागः, पुनरप्ययोग्योत्कृष्टवर्गणोपरि प्रदेशादिवृद्धया जघन्योत्कृष्टभेदा मनोद्रव्यवर्गणा, जघन्य वर्गणानन्तभागो विशेषः,पुनरपि प्रदेशोत्तरक्रमेणाग्रहणवर्गणा, विशेषश्चाभव्यानन्तगुणादिकः, ताश्च प्रदेशबहुत्वादतिसूक्ष्मत्वाच्च मनोद्रव्यायोग्याः,अल्पप्रदेशत्वाद्,बादरत्वाच्च कार्मणस्यापि, तदुपरि रूपे प्रक्षिप्ते जघन्याः कार्मणशरीरवर्गणाः, पुनरप्येकैकप्रदेशवृद्धया वर्द्धमाना उत्कृष्टा यावदनन्ता भवन्ति, अथ जघन्योत्कृष्टयोः कः प्रतिविशेष इति ?, उच्यते, जघन्यवर्गणानन्तभागाधिकोत्कृष्टवर्गणा,सचानन्तभागोऽनन्तानन्तपरमाण्वात्मकोऽतएवानन्तभेदभिन्नाः कर्मेद्रव्यवर्गणा एवं भवन्ति, आभिश्चात्र प्रयोजनं, द्रव्यकर्मणो व्याचिख्यासितत्वादिति । शेषा अपि वर्गणाः क्रमायाताः विनेयजनानुग्रहार्थं व्युत्पाद्यन्ते-पुनरप्युत्कृष्टकर्मवर्गणोपरि रूपादिप्रक्षेपेण Page #103 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् १/-/१/१/- [नि. १८४] जघन्योत्कृष्टभेदभिन्ना ध्रुववर्गणाः, जघन्याभ्य उत्कृष्टधः सर्व्वजीवेभ्योऽनन्तगुणाः, तदुपरि रूपप्रक्षेपा– दिक्रमेणानन्ता एव जघन्योत्कृष्टभेदा अध्रुववर्गणाः, अध्रुवत्वादध्रुवाः, पाक्षिकसद्भावादध्रुवत्वं, जघन्योत्कृष्टभेदोऽनन्तरोक्त एव, तदुत्कृष्टोपरि रूपादिप्रवृद्धया जघन्योत्कृष्टभेदा अनन्ता एव शून्या वर्गणा भवन्ति, जघन्योत्कृष्टविशेषः पूर्ववत्, तासां संसारेऽप्यभावात् शून्यवर्गणा इत्यभिधानम्, एतदुक्तं भवति अध्रुववर्गणोपरि प्रदेशवृद्धयाऽनन्ता अपि न सम्भवन्तीति प्रथमा शून्यवर्गणा, तदुपरि रूपादिवृद्धया जघन्योत्कृष्टभेदाः प्रत्येकशरीरवर्गणा भवन्ति, जघन्यातः क्षेत्रपल्योपमा सङ्घयेयभागप्रदेशगुणोत्कृष्टथ, तदुपरि रूपोत्तरादिवृद्धया जघन्योत्कृष्टभेदा अनन्ता एव शून्यवर्गणा भवन्ति, जघन्यवर्गणात उत्कृष्टध त्वसमयेयभागप्रदेशगुणा, तदसङ्घयेयभागोऽप्यसङ्ख्येयलोकात्मकइति द्वितीया शून्यवर्गणा, तदुपरि रूपादिवृद्धयाबादरनिगोदशरीरवर्गणा जघन्यातः क्षेत्रपल्योपमासङ्घयेयभागप्रदेगुणोत्कृष्टथ, तदुपरि रूपादिवृद्धया जघन्योत्कृष्टभेदा तृतीया शून्यवर्गणा, उत्कृष्टा जघन्यातोऽसङ्ख्येयगुणा, को गुणकार इति ?, उच्यते, अङ्गुलासङ्घयेयभागप्रदेशराशेरावलिकाकालासङ्घयेयभागसमयप्रमाणकृतपौनःपुन्यवर्गमूलस्यासङ्घयेयभागप्रदेशप्रमाण इति, तदुपरि रूपोत्तरवृद्धया जघन्योत्कृष्टभेदा चतुर्थी शून्यवर्गणा, जघन्यात उत्कृष्टा चतुरस्त्रीकृतलोकस्यासङ्ख्येयाः श्रेण्यः, ताश्च प्रतरासङ्घयेयभागतुल्या इति, तदुपरि रूपादिवृद्धया जघन्योत्कृष्टभेदा महास्कन्धवर्गणा, जघन्यात उत्कृष्टा क्षेत्रपल्योपमस्यासङ्घयेयगुणा संख्येयगुणा वेति । उक्ताः समासतो वर्गणाः, विशेषार्थिना तु कर्मप्रकृतिरवलोकनीयेति । साम्प्रतं प्रयोगकर्म, वीर्यान्तरायक्षयोपशमाविर्भूतवीर्येणात्मना प्रकर्षेण युज्यत इति प्रयोगः, १०० सचमनोवाक्कायलक्षणः पञ्चदशधा, कथमिति ?, उच्यते, तत्र मनोयोगः सत्यासत्यमिश्रानुभयरूपश्चतुर्द्धा, एवं वाग्योगोऽपि काय योगः सप्तधा - औदारिकौदारिकमिश्रवैक्रियवैक्रियमिश्राहारकाहारकमिश्रकार्मणयोगभेदात्, तत्र मनोयोगो मनः पर्याप्तया पर्याप्तस्य मनुष्यादेः, दाग्योगोऽपि द्वीन्द्रियादीनाम्, औदारिकयोगस्तिर्यग्मनुजयोः शरीरपयप्तिरूद्धर्वं, तदारतस्तु मिश्रः, केवलिनोवा समुद्घातगतस्य द्वितीयषष्ठसप्तमसमयेषु, वैक्रियकाययोगो देवनारकबादरवायूनाम्, अन्यस्य वा वैक्रियलब्धिमतः, तन्मिश्रस्तु देवनारकयोरुत्पत्तिसमयेऽन्यस्य वा वैक्रियंनिर्वर्तयतः, आहारककाययोगश्चतुर्दशपूर्वविद आहारकशरीरस्थस्य, तन्मिश्रस्तु निर्वर्त्तनाकाले, कार्मणयोगो विग्रहगतौ केवलिसमुद्घाते वा तृतीयचतुर्थपञ्मसमयेष्विति । तदनेन पञ्चदशविधेनापि योगेनात्माऽष्टौ प्रदेशान् विहायोत्तप्तभाजनोदकवदुद्वर्त्तमानैः सर्वैरेवात्मप्रदेशैरात्मप्रदेशावष्टब्धाकाशदेशस्थं कार्मणशरीरयोग्यं कर्मदलिकं यद् बध्नाति तठप्रयोगकर्मेत्युच्यते, उक्तं च"जाव णं एस जीवे एयइ वेयइ चलइ फंदईत्यादि ताव णं अट्ठविहबंधए वा सत्तविहबंधए वा छव्विहबंधए वा एगविहबंधए वा नो णं अबंधए" । - समुदानकर्मसम्पूर्वादाङ्पूर्व्वाच्च ददातेर्म्युडन्तात् पृषोदरादिपाठेन आकारस्योकारादेशेन रूपं भवति, तत्र प्रयोगकर्मणैकरूपतया गृहीतानां कर्मवर्गणानां सम्यग्मूलोत्तरप्रकृतिस्थित्यनुभावप्रदेशबन्धभेदेनाङ् मर्यादया देशबन्धो ज्ञानावरणीयादिः, उत्तरप्रकृतिबन्धस्तूच्यतेउत्तरप्रकृतिबन्धो ज्ञानावरणीयं पञ्चधा - मतिश्रुतावधिमनःपर्यायकेवलावरणभेदात्, तत्र Page #104 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - २, उद्देशक: १ केवलावारकं सर्वघाति शेषाणि तु देशसर्वघातीन्यपि, दर्शनावरणीयं नवधा- निद्रापञ्चकदर्शनचतुष्टभेदात्, तत्र निद्रापञ्चकं प्राप्तदर्शनलब्ध्युपयोगोपघातकारि, दर्शनचतुष्टयंतुदर्शनलब्धिप्राप्तेरेव, अत्रापि केवलदर्शनावरणं सर्वघाति शेषाणि तु देशतः • वेदनीयं द्विधा - सातासातभेदात्, मोहनीयं द्विधा-दर्शनचारित्रभेदात्, तत्र दर्शनमोहनीयं त्रिघामिथ्यात्वादिभेदात्, बन्धतस्त्वेकविधं चारित्रमोहनीयं षोडशकषायनवनीकषायभेदात्पञ्चविंशतिविधम्, अत्रापि मिथ्यात्वं सज्जवलनवर्जा द्वादश कषायाश्च सर्व्वघातिन्यः, शेषास्तु देशघातिन्य इति, आयुष्कं चतुर्द्धा-नारकादिभेदात्, नाम द्विचत्वारिंशद्भेदं गत्यादिभेदात्, त्रिनवतिभेदं चोत्तरोत्तरप्रकृतिभेदात्, गतिश्चतुर्द्धा जातिरेकेन्द्रियादिभेदात्पञ्चधा शरीराणि औदारिकादिभेदात्पञ्चधा औदारिकवैक्रियाहारकभेदादङ्गोपाङ्गंत्रिधा निर्माणनाम सर्व्वजीवशरीरावयवनिष्पादकमेकधा बन्धननाम औदारिकादिकर्म्मवर्गणैकत्वापादकं पञ्चधा सङ्घातना - मौदारिकादिकर्म्मवर्गणारचनाविशेषसंस्थापकं पञ्चधा संस्थाननाम समचतुरस्रादि षोढा संहनननाम वज्रऋषभनाराचादि षोढैव स्पर्शोऽष्टधा रसः पञ्चधा गन्धो द्विधा वर्णः पञ्चधा आनुपूर्वी नारकादिश्चतुर्द्धा विहायोगतिः प्रशस्तप्रशस्तभेदात् द्विधा अगुरलघूपघातपराघातातापोद्योतोच्छ्वास प्रत्येकसाधारणत्रसस्थावरशुभाशुभसुभगदुर्भगसुस्वरदुःस्व रसूक्ष्मबादरपर्याप्तकापर्याप्तकस्थिरास्थिरादेयानादेययशः कीर्त्तिअयशः कीर्त्तितीर्थकरनामानि प्रत्येकमेकविधानीति, गोत्रमुञ्च्चनीचभेदात् द्विधा, अन्तरायं दानलाभभोगोपभोगवीर्यभेदात् पञ्चधेत्युक्तः प्रकृतिबन्धो, बन्धकारणानि तु गाथाभिरुच्यन्ते - 11911 ॥२॥ ॥३॥ ॥४॥ ॥५॥ ॥६॥ ॥७॥ ॥८॥ ॥९॥ “पंडिणीयमंतराइय उवधाए तप्पओस निन्हवणे । आवरणदुगं बन्धइ भूओ अञ्च्चासणाए य ॥ भूयाणुकंपवयजोगउज्जुओ खंतिदाणगुरुभत्तो । बन्धइ भूओ सायं विवरीए बन्धई इयरं ॥ अरहंतसिद्धचेइयतवसु अगुरुसाधुसंघपडिणीओ । बंधइ दंसणमोहं अनंतसंसारिओ जेणं ॥ तिव्वकसाओ बहुमोहपरिणतो रागदोससंजुत्तो । बंधइ चरित्तमोहं दुविहंपि चरित्तगुणघाई ॥ मिच्छद्दिट्ठी महारंभपरिग्गहो तिव्वलोभ निस्सीलो । निरआउयं निबंधइ पावमती रोद्दपरिणामो ॥ उम्मग्गदेसओ मग्गणासओ गूढहियय माइल्लो । सढसीलो स ससल्लो तिरिआउं बंधई जीवो ॥ पगतीएँ तणुकसाओ दानरओ सीलसंजमविहूणो । मज्झिमगुणेहि जुत्तो मणुयाउं बन्धई जीवो ॥ अणुव्वय महव्वएहि य बालतवोऽकामनिज्जराए य । देवाउयं निबंधइ सम्मद्दिट्ठी उ जो जीवो ॥ मणवयणकायवंको माइल्लो गारवेहि पडिबद्धो । असुभं बंधइ नामं तप्पडिपक्खेहि सुभनामं ॥ १०१ Page #105 -------------------------------------------------------------------------- ________________ १०२ आचाराङ्ग सूत्रम् 9/-/२/9/- [नि. १८४] ॥१०॥ अरिहंतादिसु भत्तो सुत्तरुई पयणुमाण गुणपेही। बन्धइ उच्चागोयं विवरीए बंधई इयरं॥ ॥११॥ पाणवहादीसुरतो जिणपूयामोक्खमग्गविग्घयरो। ___ अजेइ अंतरायण नइइजेणिच्छियं लाभं ।" स्थितिबन्धो मूलोत्तरप्रकृतीनामुत्कृष्टजघन्यभेदः,तत्रोत्कृष्टोमूलप्रकृतीनांज्ञानावरणीय दर्शनावरणीयवेदनीयान्तरायाणां त्रिंशत्सागरोपमकोटीकोट्यः, यस्य च यावत्यः कोटीकोट्यः स्थितिस्तस्य तावन्त्येव वर्षशतान्यबाधा, तदुपरि प्रदेशतो विपाकतो वा अनुभवः, एतदेव प्रतिकर्मस्थितयोजनीयं, सप्ततिम्र्मोहनीयस्य, नामगोत्रयोविशत्तिः,त्रयस्त्रिंशत्सागरोपमाण्यायुषः पूर्वकोटीत्रिभागोऽबाधा।जघन्योज्ञानदर्शनावरणमोहनीयान्तरायाणामन्तर्मुहूर्त, नामगोत्रयोरष्टौ मुहूर्ताः, वेदनीयस्य द्वादश, आयुषः क्षुल्लकभवः, सचानापानसप्तदशभागः। ___ साम्प्रतमेतदेव बन्धद्वयमुत्तरप्रकृतीनामुच्यते-तत्रोत्कृष्टो मतिशश्रुतावधिमनःपर्यायकेवलावरणनिद्रापञ्चकचक्षुर्दर्शनादिचतुष्कासद्वेद्यदानाद्यन्तरायपञ्चकभेदानां विंशतेरुत्तरप्रकृतीनां त्रिंशत्सागरोपमकोटीकोट्यः, स्त्रीवेदसातवेदनीयमनुजगत्यानुपूर्वीणां चतसृणांपञ्चदश, मिथ्यात्वस्यौधिकमोहनीयवत्, कषायषोडशकस्यचत्वारिंशत्कोटीकोट्यः, नपुंसकवेदारतिशोकभयजुगुप्सानरकतिर्यग्गत्येकेन्द्रियपञ्चेन्द्रियजात्यौदारिकवैक्रिय शरीरतदङ्गोपाङ्गद्वयतैजसकार्मणहुण्डसंस्थानान्तयसंहननवर्णगन्धरसस्पर्शनरकतिर्यगानुपूर्वीअगुरुलधूपघातपराघातोच्छ्वासातपोद्योताप्रशस्तविहायोगतित्रसस्थावरबादरपर्याप्तकप्रत्येकास्थिराशुभदुर्भगदुःस्वरानादेयायशःकीर्तिनिर्माणनीचैर्गोत्ररूपाणां त्रिचत्वारिंशत उत्तरप्रकृतिनां विंशतिः, पुंवेदहास्यरतिदेवगत्यानुपूर्वीद्वयाद्यसंस्थानसंहननप्रशस्त विहायोगतिस्थिर- शुभसुभगसुस्वरादेययशःकीत्त्युच्चैर्गोत्ररूपाणां पञ्चदशानामुत्तरप्रकृतीनां दश, न्यग्रोधसंस्थान- द्वितीयसंहननयोर्वादश तृतीयसंस्थाननाराचसंहननयोश्चतुर्दश कुब्जसंस्थानार्धनाराचसंहननयोः षोडश वामनसंस्थानकीलिकासंहननद्वित्रिचतुरिन्द्रिय जातिसूक्ष्मापर्याप्तकसाधारणानामष्टानामुत्तरप्रकृतीनामष्टादश, आहारकतदङ्गोपाङ्गतीर्थकरनाम्नां सागरोपमकोटीकोटिर्मिन्नान्तर्मुहूर्तमबाधा, देवनारकायुषोरौधिकवत्, तिर्यग्मनुष्यायुषः पल्योपमत्रयं पूर्वकोटित्रिभागोऽबाधा, उक्त उत्कृष्टः स्थितिबन्धो, जघन्य उच्यते-मत्यादिपञ्चकचक्षुर्दर्शनाद्यावरणचतुष्कसञ्जवलनलोभदानाद्यन्तरायपञ्चकभेदानां पञ्चदशानामन्तर्मुहूर्तमन्तर्मुहूर्तमेवाबाधा, निद्रापञ्चकासातावेदनीयानांपण्णांसागरोपमस्य त्रयःसप्तभागाःपल्योपमासङ्खयेयभागन्यूनाः, सातावेदनीयस्य द्वादश मुहूर्ता अन्तर्मुहूर्तमबाधा, मिथ्यात्वस्य सागरोपमं पल्योपमसङ्खयेयभागन्यनम्, आधकषायद्वादशकस्य चत्वारःसप्तभागाःसागरोपमस्यपल्योपमासङ्खयेयभागन्यनाः, सअवलनक्रोधस्य मासद्वयं, मानस्य मासः, तदर्थं मायायाः, पुंवेदस्याष्टौ संवत्सराः, सर्वत्रान्तमुहूर्तमबाधा, शेषनोकषायमनुष्यतिर्यग्गतिपञ्चेन्द्रियजात्यौदारिकतदङ्गोपाङ्गतैजसकार्मणषट्संस्थानसंहननवर्णनगन्धरसस्पर्शतिर्यग्मनुजानुपूर्वीअगुरुलघूपघातपराघातोच्छ्वासातपोद्योतप्रशस्ताप्रशस्तविहायोगतियशःकीर्तिवर्जत्रसादिविंशतिकनिर्माणनीचैर्गोत्रदेव Page #106 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - २, उद्देशकः १ गत्यानुपूर्वीद्वयनरकगत्यानुपूर्वी द्वयवैक्रि यशरीरतदङ्गोपाङ्गरूपामणामष्टषष्टयुत्तरप्रकृसागरोपमस्य द्वौ सप्तभागौ पल्योपमासङ्ख्येयभागन्यूनी अन्तर्मुहूर्त्तमबाधा, वैक्रियषट्कस्य तु सागरोपमसहस्य द्वौ सप्तभागी पल्योपमासङ्घयेयभागान्यूनावन्तर्मुहूर्त्तमबाधा, आहारकतदङ्गोपाङ्गतीर्थकरनाम्नां सागरोपमकोटीकोटिर्भिन्नान्तर्मुहूर्तमबाधा, ननु चोत्कृष्टोऽप्येतावन्मात्र एवाभिहितस्तः कोऽनयोर्भेद इति ?, उच्यते, उत्कृष्टात्, सङ्घयेयगुणहीनो जघन्य इति, यशः कीर्त्यच्चैर्गोत्रयोरष्टमुहूर्त्तान्यन्तर्मुहूर्तमबाधा, देवनारकायुषोर्दश वर्षसहाम्राण्यन्तर्मुहूर्तमबाधा, तिर्यग्मनुजायुषोः क्षुल्लकभवोऽन्तर्मुहूर्तमबाधेति, बन्धनसङ्घातयोरौदारिकादिशरीरसहचरितत्वात्तद्गत एवोत्कृष्टजघन्यभेदोऽवगन्तव्य इति । उक्तः स्थितिबन्धः, अनुभावबन्धस्तूच्यते तत्र शुभाशुभानां कर्मप्रकृतीनां प्रयोग-कर्मणोपात्तानां प्रकृतिस्थितिप्रदेशरूपाणां तीव्रमन्दानुभावतयाऽनुभवनमनुभावः, स चैकद्वित्रिचतुःस्थानभेदेनानुगन्तव्यः, तत्राशुभप्रकृतीनां कोशातकीरससमक्वध्यमानार्द्धत्रिभागपादावशेषतुल्यतया तीव्रानुभावोऽवगन्तव्यो मन्दानुभावस्तु जातिरसैकद्वित्रिचतुर्गुणोदकप्रक्षेपास्वादतुल्यतयेति, शुभानां तु क्षीरेक्षुरसदृष्टान्तः पूर्ववद्योजनीयः, अत्र च कोशातकी क्षुसादावुदकबिन्द्वादिप्रक्षेपात् व्यत्ययाद्वा भेदानामानन्त्यमवसेयमिति । अत्र चायूंषि भवविपाकीनि आनुपूर्व्यः क्षेत्रविपाकिन्यः शरीरसंस्थानाङ्गोपाङ्गसङ्घातसंहननवर्णगन्धरसस्पर्शागुरुलघूपघातपरा घात`द्योतातपनिर्माणप्रत्येकसाधारणस्थिरास्थिरशुभाशुभरूपाः पुद्गलविपाकिन्यः, शेषास्तु ज्ञानावरणादिका जीवविपाकिन्य इत्युक्तोऽनुभावबन्धः । प्रदेशबन्धस्त्वेकविधादिबन्धकापेक्षया भवति, तत्र यदैकविधं बघ्नाति तदा प्रयोगकर्मणैकसमयोपात्ताः पुद्गला सातावेदनीयभावेन विपरिणमन्ते षड्विधबन्धकस्य वायुमहनीयवः षोढा, सप्तविधबन्धकस्य सप्तधा, अष्टविधबन्धकस्याष्टधेति, तत्राद्यसमयप्रयोगात्ताः पुद्गलाः समुदानेन द्वितीयादिसमयेष्वल्प बहुप्रदेशतयाऽनेन क्रमेण व्यवस्थापयतितत्रायुषः स्तोकाः पुद्गलाः, तद्विशेषाधिकाः प्रत्येकं नामगोत्रयोः, परस्परं तुल्याः, तद्विशेषाधिकाः प्रत्येकं ज्ञानदर्शनावरणान्तरायाणां, तेभ्यो विशेषाधिका मोहनीये । ननु च तेभ्यो विशेषाधिइका इत्यत्र निर्द्धारणे पञ्चमी, सा च "पञ्चमी विभक्ते" इत्यनेन सूत्रेण विधीयते, अस्यचायमर्थोविभागो विभक्तं तत्र पञ्चमी विधीयमाना यत्रात्यन्तविभागस्तत्रैव भवति, यथा माथुरेभ्यः पाटलिपुत्रका अभिरूपतराः, इह च कर्म्मपुद्गलानां सर्वदैकत्वं, तथावस्थानामेव च बुद्धया बहुप्रदेशादिगुणेन पृथक्करणं चिकीर्षितं, तत्र षष्ठी सप्तमी वा न्याय्या, तद्यथा- गवां गोषु वा कृष्णा सम्पन्नक्षीरतमेति, नैष दोषो, यत्रावध्यवधिमतोः सामान्यवाची शब्दः प्रयुज्यते तत्रैव षष्ठीसप्तम्यौ, “यतश्च निर्द्धारणमित्यनेन सूत्रेण विधीयेते, यथा गवां कृष्णा सम्पन्नक्षीरतमा, मनुष्येषु पाटलिपुत्रकाः आढ्यतराः, कर्म्मवर्गणापुद्गलानां वेदनीये बहुतरा इति, यत्र पुनर्विशेषवाची शब्दोऽवधित्वेनोपादीयते तत्र पञ्चम्येव, यथा खण्डमुण्डशबल- शाबलेयधवलधावलेयव्यक्तिभ्यः कृष्णा सम्पन्नक्षीरतमेति, अतो नात्र विभागः कारणमविभागो वा, यतो माथुरपाटलिपुत्रकादिविभागेन विभक्तानामपि सामान्यमनुष्यादिशब्दोच्चारणे षष्ठीसप्तम्यौ भवतो, यत्र तु पुनर्म्माथुरादिविशेषोऽवधित्वेनोपादीयते तत्र कार्यवशादेकस्थानामपि पञ्चम्येव, तदिह सत्यपि १०३ Page #107 -------------------------------------------------------------------------- ________________ १०४ आचाराङ्ग सूत्रम् १/-/२/१/- [नि. १८४] कर्मवर्गणानामेकत्वेतद्विशेषस्यावधित्वेनोपादानात्पञ्चम्येवन्याच्येति, तद्विशेषाधिका वेदनीये उक्तःप्रदेशबन्धः समुदानकापीति।साम्प्रतमीर्यापथिकं, "ईरगतिप्रेरणयोः" अस्माद्भावे ण्यत्, ईरणमीर्या तस्याः पन्थाईर्यापथस्तत्रभवमीर्यापथिकं, कश्चर्यायाः पन्था भवति?, यदाश्रिता सा भवतीति?, एतच्च व्युत्पत्तिनिमित्तं यतस्तिष्ठतोऽपि तद्भवति, प्रवृत्तिनिमित्तं तु स्थित्यभावः, तच्चोपशान्तक्षीणमोहसयोगकेवलिनांभवति, सयोगकेवलिनोऽपि हि तिष्ठतोऽपि सूक्ष्मगात्रसञ्चारा भवन्ति, उक्तंच- “केवली णं भंते ! अस्सिं समयंसि जेसु आगासपदेसे हत्थं वा पायं वा ओगाहित्ता णं पडिसाहरेज्जा, पभूणं भंते! केवली तेसुचेवागासपदेसेसुपडिसाहरित्तए?, नो इणढे समढे, कहं ?, केवलिस्सणं चलाइं सरीरोवगरणाई भवंति, चलोवगरणत्ताए केवली नो सञ्चाएति तेसु चेवागासपदेसेसु हत्थं वा पायं वा पडिसाहरित्तए" तदेवं सूक्ष्मतरगात्रसञ्चाररूपेण योगेन यत्कर्मबध्यते तदीय्यार्पथिकम्-ईप्रिभवं, ईयहितुकमित्यर्थः, तच्च द्विसमयस्थितिकम्-एकस्मिन् समये बद्धं द्वितीये वेदितं, तृतीयसमये तदपेक्षया चाकर्मतेति, कथमिति ?, उच्यते, यतस्तत्प्रकृतितः सातावेदनीयमकषायत्वात् स्थित्यभावेन बध्यमानमेव परिशटति, अनुभावतोऽनुत्तरोपपातिकसुखातिशायिप्रदेशतःस्थूलरूक्षशुक्लादिबहुप्रदेशमिति, उक्तंच॥१॥ “अप्पं बायरमउयं बहुंच लुक्खं च सुक्किलं चेव । मंदं महव्वतंतिय साताबहुलं च तं कम्मं ॥ अल्पंस्थितितः स्थितेरेवाभावात्, बादरंपरिणामतोऽनुभावतोमृद्वनुभावं, बहुचबहुप्रदेशैः, रूक्षंस्पर्शतो, वर्णेन शुक्लं, मन्दं लेपतः, स्थूलचूर्णमुष्टिमृष्टकुड्यापतितलेपवत्महाव्ययमेकसमयेनैव सर्वापगमात्, साताबहुलमनुत्तरोपपातिकसुखातिशायीति।उक्तमीर्यापथिकम्, अधुनाआधाकर्म, यदाधाय-निमित्तत्वेनाश्रित्य पूर्वोक्तमष्टप्रकारमपि कर्म बध्यते तदाधाकर्मेति, तच्च शब्दस्पर्शरसरूपगन्धादिकमिति, तथाहि-शब्दादिकामगुणविषयभिष्वङ्गवान् सुखलिप्सुर्मोहोपहतचेताः परमार्थासुखमयेष्वपि सुखाध्यारोपं विदधाति, तदुक्तम् - ॥१॥"दुःखात्मकेषु विषयेषु सुखाभिमानः, सौख्यात्मकेषु नियमादिषु दुःखबुद्धिः । उत्कीर्णवर्णपदपङ्किरिवान्यरूपा, सारूप्यमेति विपरीतगतिप्रयोगात्॥" एतदुक्तंभवति-कर्मनिमित्तभूता मनोज्ञेतरशब्दादयएवाधाकर्मेत्युच्यन्ते इति।तपःकर्म तस्यैवाष्टप्रकारस्य कर्मणोबद्धस्पृष्टनिधत्तनिकाचितावस्थस्यापि निर्जराहेतुभूतंबाह्याभ्यन्तरभेदेन द्वादशप्रकारंतपःकर्मेत्युच्यते । कृतिकर्मतस्यैव कर्मणोऽपयनकारकमर्हत्सिद्धाचार्योपाध्यायविष्यावनामादिरूपमिति।भावकर्मा पुनरबाधामुल्लङ्घय स्वोदयेनोदीरणाकरणेन वोदीर्णाः पुद्गलाः प्रदेशविपाकाभ्यां भवक्षेत्रपुद्गलजीवेष्वनुभावं ददतो भावकर्मशब्देनोच्यन्त इति । तदेवं नामादिनिक्षेपेण दशधा कर्मोक्तम्, इह तु समुदानकर्मोपात्तेनाष्टविधकर्मणाऽधिकार इति गाथाशकलेन दर्शयति--अट्टविहेण० गाथार्द्धकण्ठयमिति गाथाद्वयपरमार्थः ॥ तदेवं सूत्रानुगमेन सूत्रे समुच्चारिते निक्षेपनियुक्त्यनुगमन प्रतिपदं निक्षिप्ते नामादिनिक्षेपेच व्याख्याते सत्युत्तरकालं सूत्रं विव्रियते मू. (६३) जे गुणे से मूलट्ठाणे, जे मूलट्ठाणे से गुणे । इति से गुणठी महया परियावेणं पुणो पुणो वसे पमत्ते-माया मे पिया मे भज्जा मे पुत्ता मे धूआ मेण्हुसा मे सहिसयणसंगंथसंथुआ Page #108 -------------------------------------------------------------------------- ________________ १०५ श्रुतस्कन्धः- १, अध्ययनं-२, उद्देशक: मे विवित्तुवगरणपरिवट्टणभोयणच्छायणं मे । इच्चत्यंगड्ढिए लोएअहो यराओय परितप्पमाणे कालाकालसमुट्ठाई संजोगट्ठी अट्ठालोभी आलुपेसहसाकारे विनिविठ्ठचत्ते, एत्य सत्ये पुणो पुणो, अप्पं च खलु आउयं इहमेगेसिंमाण वाणं तंजहा ॥ वृ अस्य चानन्तरपरम्परादिसूत्रैः सम्बन्धो वाच्यः, तत्रानन्तरसूत्रसम्बन्धः-से हु मुणी परिण्णायकम्मे'ति, स मुनिः परिज्ञातका भवति यस्यैतद्गुणमूलादिकमधिगतं भवति, परम्परसूत्रसम्बन्धस्तु सेजंपुणजाणिज्जासहसंमुइयाएपरवागरणेणंअन्नेसिवासोच्चा स्वसम्मत्या परव्याकरणेन तीर्थकरोपदेशादन्येभ्यो वाऽऽचार्यादिभ्यः श्रुत्वा जानीयात्-परिच्छिन्द्यात, किं तदित्युच्यते- 'जेगुणे सेमूलठ्ठाणे',आदिसूत्रसम्बन्धस्तु सुयं मेआउसंतेणंभगवयाएवमक्खायं' किं तत् श्रुतं भवता यद्भगवता यायुष्मताऽऽख्यातमिति?, उच्यते, जे गुणे से मूलट्ठाणे', 'य' इतिसर्वनामप्रथमान्तंमागधदेशीवचनत्वादेकारान्तंसामान्योद्देशार्थाभिधायीति, गुण्यते-भिद्यते विशेष्यतेऽनेन द्रव्यमिति गुणः, स चेह शब्दरूपरसगन्धस्पर्शादिकः, “स' इति सर्वनाम प्रथमान्तमुद्दिष्टनिर्देशार्थाभिधायीति, ___'मूल मिति निमित्तं कारणं प्रत्यय इति पर्यायाः, तिष्ठन्त्यस्मिनिति स्थानं, मूलस्य स्थानं मूलस्थानं, व्यवच्छेदफलत्वाद्वाक्याना मितिन्यायात्यएवशब्दादिकः कामगुणसएवसंसारस्यनारकतिर्यग्नरामरसंसृतिलक्षणस्य यन्मूलं कारणं कषायास्तेषां स्थानम्-आश्रयो वर्तते, यस्मान्मनोज्ञेतरशब्दाधुपलब्धौ कषायोदयः, ततोऽपि संसार इति, अथवा मूलमिति-कारणं, तच्चाष्टप्रकारकर्म, तस्य स्थानम्-आश्रयः कामगुणइति,अथवामूलं-मोहनीयंतभेदोवाकामस्तस्य स्थानं शब्दादिको विषयगुणः,अथवा मूलं-शब्दादिको विषयगुणस्तस्य स्थानमिष्टानिष्टविषयगुणभेदेन व्यवस्थितो गुणरूपः संसार एव, आत्मा वा शब्दाधुपयोगानन्यत्वाद् गुणः, अथवा मूलं-संसारस्तस्य शब्दादयः स्थानं कषाया वा, गुणोऽपि शब्दादिकः कषायपरिणतो वाऽऽत्मेति, यदिवा मूलं संसारस्य शब्दादिकषायपरिणतः सन्नात्मा तस्य स्थानं शब्दादिकं, गुणोऽप्यसावेवेति, ततश्च सर्वथा य एव गुणः स एव मूलस्थानं वर्तते ननु च वर्तनक्रियायाः सूत्रेऽनुपादानात् कथं प्रक्षेप इति ?, उच्यते, यत्र हि काचिद्विशेषक्रिया नैवोपादायि तत्र सामान्यक्रियामस्ति भवति विद्यते वर्तत इत्यादिकामुपादाय वाक्यं परिसमाप्यते, एवमन्यत्रापि द्रष्टव्यमिति । अथवा मूलमित्याचं प्रधानं वा, स्थानमित कारणं, मूलं च तत्कारणं चेति विगृह्य कर्मधारयः, ततश्चय एव शब्दादिको गुणः सएवमूलस्थानंसंसारस्यआधेप्रधानवाकारणमिति, शेषं पूर्ववदिति। साम्प्रतमनयोरेव गुणमूलस्थानयोर्नियम्यनियामकभावं दर्शयंस्तदुपात्तानां विषयकषायादीनांवीजाङ्कुरन्यायेनंपरस्परतः कार्यकारणभावंसूत्रेणैवदर्शयति-'जेमूलट्ठाणेसेगुणे'त्ति, यदेव संसारमूलानां कर्ममूलानां वा कषायाणां स्थानम्-आश्रयः शब्दादिको गुणोऽप्यसावेय, अथवाकषायमूलानांशब्दादीनांयत् स्थानं कर्मसंसारोवा तत्तत्स्वभावापत्तेःगुणोऽप्यसावेवेति, अथवा शब्दादिकषायपरिणाममूलस्य संसारस्य कर्मणो वा यत् स्थान-मोहनीयं कर्म शब्दादिकषायपरिणतोवाऽऽत्मतेतद्गुणावाप्तेःगुणोऽप्यसावेव, यदिवा-संसारकषायमूलस्यात्मनो यत् स्थानं-विषयाभिष्वङ्गोऽसावपिशब्दादिविषयत्वाद् गुणरूपएवेति ।अत्रच विषयोपादानेन Page #109 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् १/-/२/१/६३ विषयिणोऽप्याक्षेपात् सूचनार्थत्वाच्च सूत्रस्येत्येवमपि द्रष्टव्यं - यो गुणे गुणेषु वा वर्त्तते स मूलस्थाने मूस्थानेषु वा वर्त्तते, यो मूलस्थानादौ वर्त्तते स एव गुणादौ वर्तत इति, य एव जन्तुः शब्दादिके प्रागव्यावर्णितस्वरूपे गुणे वर्त्तते स एव संसारमूलकषायादिस्थानादौ वर्त्तते, एतदेव द्वितीयसूत्रापेक्षया व्यत्ययेन प्राग्वदायोज्यम्, अनन्तगमपर्यायत्वात् सूत्रस्यैवमपि द्रष्टव्यं - योगुणः स एव मूलं स एव च स्थानं, यन्मूलं तदेव गुणः स्थानमपि तदेव, यत् स्थानं तदेव गुणो मूलमपि तदेवति, यो गुणः शब्दादिकोऽसावेव संसारस्य कषायकारणत्वान्मूलं स्थानमप्यसावेव इत्येवमन्येष्वपि विकल्पेषु योज्यं, विषयनिर्देशे च विषय्यप्याक्षिप्तो, यो गुणे वर्त्तते स मूले स्थाने चेत्येवं सर्व्वत्रं द्रष्टव्यम्, १०६ इह च सर्व्वज्ञप्रणीतत्वादनन्तार्थता सूत्रस्यावगन्तव्या, तथाहि - मूलमंत्र कषायादिकमुपन्यस्तं कषायाश्च क्रोधादयश्चत्वारः क्रोधोऽप्यनन्तानुबन्ध्यादिभेदेन चतुर्द्धा, अनन्तानुबन्धिनोऽप्यसङ्ख्येलोकाकाशप्रदेशप्रमाणानि बन्धाध्यवसायस्थानान्यनन्ताश्च तत्पर्ययास्तेषां च प्रत्येकं स्थानगुणनिरूपणेनान्तार्थता सूत्रस्य सम्पद्यते सा च छद्मस्थेन सर्वायुषाऽप्यविषयत्वादनन्तत्वा) च्चाशक्या दर्शयितुं, दिग्दर्शनं तु कृतमेवातोऽनया दिशा कुशाग्रीयशेमुष्या गुणमूलस्थानानां परस्परतः कार्यकारणभावः संयोजना च कार्येति । तदेवं य एव गुणः स एव मूलस्थानं यदेव मूलस्थानं स एव गुण इत्युक्तं, ततः किमित्यत आह- 'इति से गुणट्ठी महया' इत्यादि, इतिर्हेतौ यस्माच्छब्दादिगुणपरीत आत्मा कषायमूलस्थाने वर्त्तते, सर्वोऽपि च प्राणी 'गुणार्थी' गुणप्रयोजनी गुणनुरागीत्यतस्तेषां गुणानामप्राप्तौ प्राप्तिनाशे वा काङ्क्षाशोकाभ्यां स प्राणी ‘महता’ अपरिमितेनपरि - समन्तात्तापः परितापस्तेन-शारीरमानसस्वभावेन दुःखेनाभिभूतः सन् पौनःपुन्येन तेषु तेषु स्थानेषु 'वसेत्' तिष्ठेदुत्पद्येत, किम्भूतः सन् ? - प्रमत्तः । प्रमादश्च रागद्वेषात्मको, द्वेषश्च प्रायो न रागमृते, रागोऽप्युत्पत्तेरा रभ्यानादिभवाभ्यासान्मातापित्रादिविषयो भवतीति दर्शयति- 'माया मे' इत्यादि, तत्र मातृविषयो रागः संसारस्वभावादुपकारकर्तृत्वाद्वोपजायते, रागे च सति मदीया माता क्षुत्पिपासादिकां वेदनां मा प्रापदित्यतः कृषिवाणिज्यसेवादिकां प्राण्युपघातरूपां क्रियामारभते, तदुपघातकारिणि वा तस्यां वाऽ कार्यप्रवृत्तायां द्वेष उपजायते, तद्यथा - अनन्तवीर्यप्रसक्तायां रेणुकायां रामस्येति, एवं पिता मे, पितृनिमित्तं रागद्वेषौ भवतो, यथा रामेण पितरि रागात्तदुपहन्तरि च द्वेषात् सप्तकृत्वः क्षत्रिया व्यापाहिताः, सुभूमेनापि त्रिसप्तकृत्वो ब्राह्मणा इति, भगिनीनिमित्तेन च क्लेशमनुभवति प्राणी, तथा भार्यानिमित्तं रागद्वेषोद्भवः, तद्यथा - चाणाक्येन भगिनीभगिनीपत्याद्यवज्ञातया भार्यया चोदितेन नन्दान्तिकं द्रव्यार्थमुपगेतन कोपान्नन्दकुलं क्षयं निन्ये, तथा पुत्रा मे न जीवन्तीति आरम्भे प्रवर्त्तते, एवं दुहिता मे दुःखिनीति रागद्वेषोपहतचेताः परमार्थमजानानस्तत्तद्विधत्ते येन ऐहिकामुष्मिकान् अपायान् अवाप्नोति, तद्यथा - जरासन्धो जामातरि कंसे व्यापादिते स्वबलावलेपादपसृतवासुदेवपदानुसारी सबलवाहनः क्षयमगात् - स्नुषा मेन जीवन्तीत्यारम्भादी प्रवर्त्तते, 'सखिस्वजनसंग्रन्थसंस्तुता में सखा-मित्रं स्वजन:पितृव्यादिः संग्रन्थःस्वजनस्यापि स्वजनः पितृव्यपुत्रशालादिः संस्तुतो भूयो भूयो दर्शनेन परिचितः, अथवा पूर्वसंस्तुतो मातापित्रादिरभिहितः पश्चात्संस्तुतः शालकादिः स इह ग्राह्यः, स च मे दुःखित 1 Page #110 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं-२, उद्देशक: १०७ इति परितप्यते, विवक्तं शोभनं प्रचुरं वा उपकरणं-हस्त्यश्वरथासनमञ्चकादि परिवर्तनंद्विगुणत्रिगुणादिभेदभिन्नं तदेव, भोजनं-मोदकादि आच्छादनपट्टयुग्मादि तच्च मे भविष्यति नष्टं वा। 'इच्चत्य'मिति इत्येवमर्थंगृद्धोलोकः तेष्वेवमातापित्रादिरागादिनिमित्तस्थानेष्वामरणंप्रमत्तो ममेदमहमस्य स्वामी पोषको वेत्येवं मोहितमना वसेत्' तिष्ठेदिति, उक्तंच॥१॥ "पुत्रा मे भ्राता मे स्वजना मे गृहकलत्रवर्गो मे। इति कृतमेमेशब्दं पशुमिव मृत्युर्जनं हरित ।। ॥२॥ पुत्रकलत्रपरिग्रहममत्वदोषैर्नरो व्रजति नाशम् । कृमिक इव कोशकारः परिग्रहादुःखमाप्नोति ॥" -अमुमेवार्थं नियुक्तिकारो गाथाद्वयेनाहनि [१८५] संसारं छेत्तुमणो कम्मं उन्मूलए तदट्टाए। __उम्मूलिज्ज कसाया तम्हा उ चइज्ज सयणाई॥ नि [१८६] माया मेत्ति पिया मे भगिणी भाया य पुत्तदारा मे। अत्यंमिचेव गिद्धा जम्मणमरणाणि पावंति। वृ 'संसारं' नारकतिर्यग्नरामरलक्षणं मातापितृभार्यादिस्नेहलक्षणं वा 'छेत्तुमना' उन्मुमूलयिषुरष्टप्रकारं कर्मोन्मूलयेत्, तदुन्मूलनार्थं च तत्कारणभूतान् कषायानुन्मूलयेत्, कषायापगमनाय च मातापित्रादिगतं स्नेहं जह्यात्, यस्मान्मातापित्रादिसंयोगोभिलाषिणोऽर्थेरत्ननकुप्यादिके गृद्धाः-अध्युपपन्ना जन्मजरामरणादिकानि दुःखान्यसुभृतः प्राप्नुवन्तीति गाथाद्धयार्थः ।। तदेवं कषायेन्द्रियप्रमत्तो मातापिताधर्थमर्थोपार्जनरक्षणतत्परो दुःखमेव केवलमनुभवतीत्याह-'अहो' इत्यादि, अहश्च सम्पूर्ण रात्रिंच, चशब्दात्पक्षमासंच, निवृत्तशुभाध्यवसायः परि-समन्तात्तप्यमानः परितप्यमानः सन् तिष्ठति, तद्यथा॥१॥ “कइया वच्चइ सत्थो ? किं भण्डं कत्थ कित्तिया भूमी। को कयविक्कयकालोनिव्विसइ किं कहिं केण?" इत्यादि, स च परितप्यमानः किम्भूतो भवतीत्याह - ‘काले त्यादि, कालः-कर्तव्यावसरस्तद्विपरीतोऽकालः सम्यगुत्थातुम् अभ्युद्यन्तुंशीलमस्येतिसमुत्थायीतिपदार्थः,वाक्यार्थस्तुकाले कर्तव्यावसरे अकालेन तद्विपर्यासेन समुत्तिष्ठते-अभ्युद्यतमनुष्ठानं करोति तच्छीलश्चेति, कर्तव्यावसरे न करोत्यन्यदा च विदघातीति, तथा वा काले करोत्येवमलकालेऽपीति, यथा वाऽनवसरे न करोत्येवमवसरेऽपीति, अन्यमनस्कत्वादपगतकालाकालविवेक इति भावना, यथा प्रद्योतेन मृगापतिरपगतर्भतृकासतीग्रहणकालमतिबाह्य कृतप्राकारादिरक्षा जिघृक्षितेति, यस्तु पुनः सम्यक्कालोत्थायी भवति स यथाकालं परस्परानाबाधया सर्वाः क्रियाः करोतीति, तदुक्तम्॥१॥ “मासैरष्टभिरद्दा च, पूर्वेण वयसाऽऽयुषा । तत् कर्त्तव्यं मनुष्येण, येनान्ते सुखमेधते ॥" धर्मानुष्ठानस्य च न कश्चिदकालो मृत्योरिवेति । किमर्थं पुनः कालाकालसमुत्थायी भवतीत्याह- “संजोगट्ठी' संयुज्यते संयोजनंवा संयोगोऽर्थः-प्रयोजनं संयोगार्थः सोऽस्यास्तीति Page #111 -------------------------------------------------------------------------- ________________ . आचाराङ्ग सूत्रम् १/-/२/१/६३ [नि. १८६ ] संयोगार्थी, तत्र धनधान्यहिरण्यद्विपदचतुष्पदराज्यभार्यादिः संयोगस्तेनार्थी-तप्रयोजनी, अथवा शब्दादिविषयः संयोगो मातापित्रादिभिर्वा तेनार्थी कालाकालसमुत्थायी भवतीति । किं च'अठ्ठालोभी' अर्थो-रत्नकुप्यादिस्तत्र आ - समन्ताल्लोभोऽर्थालोभः स विद्यते यस्येत्यसावपि कालाकालसमुत्थायी भवति, मम्मणवणिग्वत्, तथाहि असावतिक्रान्तार्थोपार्जनसमर्थयौवनवया जलस्थलपथप्रेषितनानादेशभाण्डभृतबोहित्थगन्त्रीकोष्ट्रमण्डलिकासम्भृतसम्भारोऽपि प्रावृषिसप्तरात्रावच्छिन्नमुशलप्रमाणजलधारावर्षनिरुद्धसकलप्राणिगणसञ्चारमनोरथायां महानदी जलपूरानीतकाष्ठानि जिघृक्षुरुपभोगधर्म्मावसरे निवृत्तापराशेषशुभपरिणामः केवलमर्थोपार्जनप्रवृत्त इति उक्तं च 11911 १०८ “उक्खणइ खणि निहणइ रतिं न सुअति दियावि य ससंको । लिंपइ ठएइ सययं लंछियपडिलंछियं कुणइ ॥ भुजसु न ताव रिक्को जेमेउं नविय अज्ज मज्जीहं । नविय वसीहामि घरे कायव्वमिगं बहुं अजं ॥” पुनरपि लोभिनोऽशुभव्यापारानाह- 'आलुपे' आ-समन्तालुम्पतीत्यालुम्पः, स हिलोभाभिभूतान्तःकरणोऽपगतसकलकर्त्तव्याकर्त्तव्यविवेकोऽर्थलोभैकद तदष्टिरैहिकामुष्मिकविपाककारिणीर्निर्लाञ्छनगलकर्त्तनचौर्यादिकाः क्रियाः करोति, अन्यच्च - 'सहसक्कारे' करणंकारः, असमीक्षितपूर्वापरदोषं सहसा करणं सहसाकार; स विद्यते यस्येत्यर्श आदिभ्योऽच्, अथवा छान्दसत्वात्कर्त्तर्येव धञ्, करोतीति कारः, तथाहि - लोभतिमिराच्छादितर्दृष्टिरर्थैकमनाः शकुन्तवच्छराघातमनालोच्य पिशिताभिलाषितया सन्धिच्छेदनादितो विनश्यति, लोभाभिभूतो ह्यर्थैकदृष्टिस्तन्मनास्तदर्थोपयुक्तोऽर्थमेव पश्यति नापायान्, आहच- 'विणिविट्ठचित्ते' विविधम्अनेकधा निविष्टं-स्थितमवसाढमर्थोपार्जुनोपाये मातापित्राद्यभिष्वङ्गे वा शब्दादिविषयोपभोगे वा चित्तम्- अन्तःकरणं यस्य स तथा, पाठान्तरं वा 'विणिविट्ठचिट्टे' त्ति, विशेषेण निविष्टा कायवाग्मनसां परिस्पदात्मिकाऽर्थोपार्ज्जनोपायादौ चेष्टा यस्य स विनिविष्टचेष्टः । तदेवं मातापित्रादिसंयोगार्थी अर्थालोभी आलुम्पः सहसाकारोविनिविष्टचित्तो विनिविष्टचेष्थे वा किम्भूतो भवतीत्याह - 'इत्थ' इत्यादि, 'अत्र' अस्मिन्मातापित्रादौ शब्दादिविषयसंयोगे वा विनिविष्टचित्तः सन् पृथिवीकायादिजन्तूनां यच्छस्त्रम् - उपघातकारि तत्र पुनः पुनः प्रवर्त्ते, एवं पौनःपुन्येन शस्त्रे प्रवृत्तो भवति यदि पृथिवीकायादिजन्तूनामुपघाते वर्ते, तथाहि - 'शसु हिंसाया' मित्यस्माच्छस्यते हिंस्यत इति करणे ट्रन्विहितः, तञ्च्च स्वकायपरकायादिभेदभिन्नमिति । पाठान्तरं वा 'एत्य सत्ते पुणो पुणो,' 'अत्र मातापितृशब्दादिसंयोगे लोभार्थी सन् 'सक्तो' गृद्धः अध्युपपन्नः पौनःपुन्येन विनिविष्टचेष्ट आलुम्पकः सहसाकारः कालाकालसमुत्थायी वा भवतीति । एतच्च साम्प्रतेक्षिणामपि युज्येत यद्यजरामरत्वं दीर्घायुष्कं वा स्यात्, तच्चोभयमपि नास्तीत्याह - 'अप्पं च' इत्यादि, अल्पस्तोकं चशब्दोऽधिकवचनः, खलुरवधारणे, आयुरिति भवस्थितिहेतवः कर्म्मपुद्गलाः 'इहे' ति संसारे मनुष्यभवे वा 'एकेषां केषाञ्चिदेव 'मानवानां' मनुजानामिति पदार्थः, वाक्यार्थस्तु-इह अस्मिन् संसारे केषाञ्चिन्मनुजानां क्षुल्लकभवोपलक्षितान्तर्मुहूर्त्तमात्रमल्पं - स्तोकमायुर्भवति, चशब्दा ॥२॥ Page #112 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-२, अध्ययनं-१, उद्देशक १०९ दुत्तरोत्तरसमयादिवृद्धया पल्योपमत्रयावसानेऽप्यायुषि खलुशब्दस्यावधारणार्थत्वात्संयमजीवितमल्पमेवेति,तथाहि-अन्तर्मुहूर्तादारभ्यदेशोनपूर्वकोटिंयावत्संयमायुष्कं,तच्चाल्पमेवेते, अथवा त्रिपल्योमपस्थितिकमप्यायुरल्पमेव, यतस्तदप्यन्तर्मुहूर्तमपहाय सर्वमपवर्तते, उक्तंच "अद्धाजोगुक्कोसे बंधित्ता भोगभूमिएसुलहुँ। सव्वप्पजीवियं वज्जइत्तु उव्वट्टिया दोण्हं।।" अस्या अयमर्थः-उत्कृष्टे योगे-बन्धाध्यवसायस्थाने आयुषो यो बन्धकालोऽद्धा उत्कृष्ट एव तं बद्धवा, क्व? - 'भोगभूमिकेषु' देवकुर्बादिजेषु, तस्य क्षिप्रमेव सर्वाल्पमायुर्वजयित्वा 'द्वयोः' तिर्यग्मनुष्ययोरप्रवृत्तिका-अपवर्तनं भवति, एतच्चापर्याप्तकान्तर्मुहूर्तान्तर्द्रष्टव्यं, तत ऊर्ध्वमनपवर्तनमेवेति।सामान्येनवाऽऽयुः सोपक्रमायुषांसोपक्रमनिरुपक्रमायुषां निरुपक्रम, यदाह्यसुमान्स्वायुषस्त्रिभागेत्रिभागत्रिभागेवाजघन्यतएकेन द्वाभ्यांवोत्कृष्टतः सप्तभिरभिर्वा वर्षैरन्तर्मुहूर्तप्रमाणेन कालेनात्मप्रदेशरचनानाडिकान्तर्वतिन आयुष्ककर्मवर्गणापुद्गलान् प्रयत्नविशेषेण विधत्ते तदा निरुपक्रमायुर्भवतीति, अन्यदा तु सोपक्रमायुष्क इति, उपक्रमचोपक्रमण-कारणैर्भवति, तानि चामूनि॥१॥ 'दंडकससस्थरज्जू अग्गी उदगपडणं विसं वाला। सीउण्हं अरइ भयंखुहा पिसा यवाहीय ॥२॥ मुत्तपुरीसनिरोहे जिण्णाजिण्णेय भोयणे बहुसो। घंसणघोलणपीलण आउस्स उवक्कमा एते (उक्तंच-) ॥१॥ "स्वतोऽन्यत इतस्ततोऽभिमुखधावमानापदामहो निपुणता नृणां क्षणमपीह यज्जीव्यते। मुखे फलमतिक्षुधा सरसमल्पमायोजितं, कियच्चिरमचर्वितं दशनसङ्कटे स्थास्यति? ॥२॥ उच्छ्वासावधयः प्राणाः, सचोच्छ्वासः समीरणः । समीरणाचलं नान्यत्, क्षणमप्यायुरम्दमुतम् इत्यादि। येऽपि दीर्घायुष्कस्थितिका उपक्रमणकारणाभावे आयुःस्थितिमनुभवन्ति तेऽपि मरणादप्यधिकांजराभिभूतविग्रहा जघन्यतमामवस्थामनुभवन्तीति तद्यथेत्यादिना दर्शयति __ मू. (६४) सोयपरिणाणेहिं परिहायमाणेहिं चक्खुपरिणाणेहिं परिहायमाणेहिं घाणपरिणाणेहि परिहायमाणेहिं रसणापरिण्णाणेहिं परिहायमाणेहिं फासपरिण्णाणेहिं परिहायमाणेहिं अभिकंतंच खलु वयंस पेहाए तओ से एगदा मूढभावंजणयंति। वृ शृणोति भाषापरिणतान् पुद्गलानिति श्रोत्रं, तच्च कदम्बपुष्पाकारंद्रव्यतो भावतो भाषाद्रव्यग्रहणलब्ध्युपयोगस्वभावमिति, तेन श्रोत्रेण परिः-समन्ता घटपटशब्दादिविषयाणि ज्ञानानि परिज्ञानानि तैःश्रोत्रपरिज्ञानर्जराप्रभावात्परिहीयमानैः सद्मिस्ततोऽसौ-प्राणी एकदा' वृद्धावस्थायां रोगोदयावसरेवा मूढभावं मूढतांकर्तव्याकर्तव्याज्ञतामिन्द्रियपाटवाभावादात्मनो जनयति, हिताहितप्राप्तिपरिहारविवेकशून्यतामापद्यत इत्यर्थः, जनयन्तीति चैकवचनावसरे Page #113 -------------------------------------------------------------------------- ________________ ११० आचाराङ्गसूत्रम् १/-/२/१/६४ 'तिजातिको भवन्ती'तिबहुवचनमकारि, अथवा तानिवाश्रोत्रविज्ञानानिपरिक्षीयमाणान्यात्मनः सदसद्विवेकविकलतामापादयन्तीति, श्रोत्रादिविज्ञानानांचतृतीयाप्रथमार्थेसुब्यत्ययेन द्रष्टव्येति, एवं चक्षुरादिविज्ञानेष्वपि योज्यम्, अत्र च करणत्वादिन्द्रियाणामेवं सर्वत्र द्रष्टव्यं-श्रोत्रेणात्मनो विज्ञानानि चक्षुषाऽऽत्मनो विज्ञानानीति, ननु च तान्येव द्रष्टक्र णि कुतो न भवन्ति?, उच्यते अशक्यमेवं विज्ञातुं, तद्विनाशे तदुपलब्धार्थस्मृत्यभावात, दृश्यते च ह्यषीकोपघातेऽपि तदुपलब्धार्थस्मरणं, तद्यथा धवलगृहान्तर्वर्तिपुरुषपञ्चवातायनोपलब्धार्थस्य तदन्यतरस्थगनेऽपि तदुपपत्तिरिति, तथाहि अहमनेन श्रोत्रेण चक्षुषा वा मन्दमर्थमुपलभे, अनेन च स्फुटतरमिति स्पष्टैव करणत्वावगतिरक्षाणां, यद्येवमन्यान्यपिकरणानिसन्ति तानि किंनोपात्तानि?,कानिपुस्तानि?, उच्यन्ते, वाक्याणिपादपायूपस्थमनांसि वचनादानविहरणोत्सर्गानन्दसङ्कल्पव्यापाराणि, ततश्चैतेषामात्मोपकारकत्वेन करणत्वं, करणत्वादिन्द्रियत्वमिति, एवं चैकादशेन्द्रियसद्मावेसति पञ्चानामेवोपादानं किमर्थमिति, आहाचार्यो-नैष दोषः, इह ह्यात्मनो विज्ञानोत्पत्तौ यत् प्रकृष्टमुपकारकंतदेव करणत्वादिन्द्रियम्, एतानितुवाक्पाण्यादीनिनैवात्मनोऽनन्यसाधारणतया करणत्वेन व्याप्रियन्ते,अथयांकाञ्चन क्रियामुपादाय करणत्वमुच्यतेएवंतर्हिभूदरादेरप्युत्क्षेपादिसम्भवात्करणत्वं स्यात्, किं च-इन्द्रियाणां स्वविषये नियतत्वात् नान्येन्द्रियकार्यमन्यदिन्द्रियं कर्तुमलं, तथाहि-चक्षुरेव रूपावलोकनायालं न तदभावे श्रोत्रादीनि, यस्तु रसाधुपलम्भे शीतस्पशदिरप्युपलम्भः ससर्वव्यापित्वात्स्पर्शनेन्द्रियस्येत्यनाशङ्कनीयम्, इहतुपुनः पाणिच्छेदेऽपि तत्कार्यस्यादानलक्षणस्य दशनादिनाऽपि निर्वत्यमानत्वाद्यत्किञ्चिदेतत्, मनसस्तु सर्वेन्द्रियोपकारकत्वादन्तः करणत्वमिष्यत एव, तस्य च बाह्येन्द्रियविज्ञानोघातेनैव गतार्थत्वान्न पृथगुपादानमिति, प्रत्येकोपादानंचक्रमोत्पत्तिविज्ञानोपलक्षणार्थ, तथाहि-येनैवेन्द्रियेण सहमनः संयुज्यतेतदेवात्मीयविषयगुणग्रहणायप्रवर्ततेनेतरदिति,ननुच दीर्घशष्कुलीभक्षणादौपञ्चानामपि विज्ञानानां यौगपद्येनोपलब्धिरनुभूयते, नैतदस्ति, केवलिनोऽपि द्वावुपयोगी न स्तः, आस्तां तावदारातीयभागदर्शिनः पञ्चोपयोगा इति, एतच्चान्यत्र न्यक्षेण प्रतिपादितमिति नेह प्रतापयते, यस्तु यौगपद्येनानुभवाभासः स द्रागवृत्तित्वान्मनसो भवतीति, उक्तंच॥9॥"आत्मा सहैति मनसा मन इन्द्रियेण, स्वार्थेन चेन्द्रियमिति क्रम एष शीघ्रः। योगोऽयमेव मनसः किमगम्यमस्ति?, यस्मिन्मनो व्रजति तत्र गतोऽयमात्मा" इह चायमात्गेन्द्रियलब्धिमान् आदित्सितजन्मोत्पत्तिदेशेसमयेनाहारपर्याप्ति निवर्तयति, तदनन्तरमन्तर्मुहूर्तेन शरीरपर्याप्तिं, ततोऽपीन्द्रियपर्याप्तितावतैव कालेन, तानिचपञ्चेन्द्रियाणिस्पर्शनरसनघ्राणचक्षुःश्रोत्राणीति, तान्यपि द्रव्यभावभेदात् प्रत्येकं द्विविधानीति, तत्र द्रव्येन्द्रियं निर्वृत्युपकरणभेदात् द्विधा, निवृत्तिरप्यान्तरबाहामेदात् द्विधैवनिर्वत्यत इति निर्वृत्तिः, केन नि वत्यते?,कर्मणा, तत्रोत्सेधाङ्गुलासङ्घयेयभागप्रमितानांशुद्धानामात्मप्रदेशानांप्रतिनियतचक्षुरादीन्द्रियसंस्थानेनावस्थिता या वृत्तिरभ्यन्तरा निवृत्तिः, तेष्वेवात्मप्रदेशेष्विन्द्रियव्यपदेशभाक्यः प्रतिनियतसंस्थानो निर्माणनाम्ना पुद्लविपाकिना वर्द्धकिसंस्थानीयेन आरचितः कर्णशष्कुल्यादिविशेषः अङ्गोपाङ्गनाम्नाच निष्पादितइति बाह्यानिवृतिः, तस्याएव निर्वृत्तोर्द्विरूपायाः ___ Page #114 -------------------------------------------------------------------------- ________________ १११ श्रुतस्कन्धः-१, अध्ययनं-२, उद्देशक: येनोपकारः क्रियते तदुपकरणं, तच्चेन्द्रियकार्यसमर्थं, सत्यामपि निर्वृत्तावनुपहतायां मसूराकृतिरूपायां तस्योपघातान्न पश्यति, तदपि निवृत्तिवद् द्विधा, तत्राभ्यन्तरमक्ष्णस्तावत् कृष्णशुल्कमण्डलं बाह्यमपि पत्रपक्ष्मद्वयादि, एवं शेषेष्वप्यायोजनीयमिति भावेन्द्रियमपि लब्ध्युपयोगभेदात् द्विधा, तत्र लब्धिनिदर्शनावरणीयक्षयोपशमरूपा यत्सन्निधानादात्मा द्रव्येन्द्रियनिर्वृत्तिप्रति व्याप्रियते, तन्निमित्तआत्मनो मनस्साचिव्यादर्थग्रहणं प्रति व्यापार उपयोग इति, तदत्र सत्यां लब्धौ निवृत्त्युपकरणोपयोगाः, सत्यां च निर्वृत्तावुपकरणोपयोगौ, सत्युपकरण उपयोग इति, एतेषां च श्रोत्रादीनां कदम्बकमसूरकलम्बुकापुष्पक्षुरप्रनानासंस्थानताऽवगन्तव्येति, विषयश्च श्रोत्रेन्द्रियस्यद्वादशभ्योयोजनेभ्यआगतं शब्दं गृह्णाति चक्षुरप्येकविंशतिषु लक्षेषु सातिरेकेषु व्यवस्थितं प्रकाशकं प्रकाश्यं तु सातिरेकयोजनलक्षस्थितं रूपं गृह्याति, शेषाणितु नवभ्यो योजनेभ्य आगतं स्वविषयं गृह्णान्ति, जघन्यतस्त्वकुलासङ्ख्येयभागविषयत्वं सर्वेषाम्, अत्रच सोयपरिण्णाणेहिं परिहायमाणेही'त्यादि य उत्पत्तिं प्रति व्यत्येनेन्दियाणामुपन्यासः स एवमर्थं द्रष्टव्यः-इह संज्ञिनः पञ्चेन्द्रियस्य उपदेशदानेनाधिकृतत्वादुपदेशश्चश्रोत्रेन्द्रियविषयइतिकृत्वातत्पर्याप्तौ चसर्वेन्द्रियपर्याप्तिःसूचिता भवति । श्रोत्रादिविज्ञानानि च वयोऽतिक्रमे परिहीयन्ते, तदेवाह-'अभिकंत'मित्यादि, अथवा श्रोत्रादिविज्ञानैरपचितैः करणभूतैः सद्भिः 'अभिकंतंचखलुवयंसपेहाए' तत्रप्राणिनांकालकता शरीरावस्था यौवनादिर्वयः तज्जरामभि मृत्युं वा क्रान्तमभिक्रान्तम्, इह हि चत्वारि वयांसिकुमारयौवनमध्यमवृद्धत्वानि, उक्तंच॥१॥ “प्रथमे वयसि नाधीतं, द्वितीये नार्जितं धनम् । तृतीये न तपस्तप्तं, चतुर्थे किं करिष्यति?" तत्राद्यवयोद्वयातिक्रमे जराभिमुखमभिक्रान्तं वयो भवति, अन्यथा वा त्रीणि वयांसिकौमारयौवनस्थविरत्वभेदाद्, उक्तंच॥१॥ __ "पिता रक्षति कौमारे, भर्ता रक्षति यौवने । पुत्राश्च स्थाविरे भावे, न स्त्री स्वातन्त्र्यमर्हति" अन्यथा वा त्रीणि वयांसि, बालमध्यवृद्धत्वभेदात, उक्तंच॥१॥ आषोडशामवेद्बालो, यावत्झीरानवर्तकः । मध्यमः सप्ततिं यावत्परतो वृद्ध उच्यते" एतेषु वयस्सु सर्वेष्वपि योपचयवत्यवस्था तामतिक्रान्तोऽतिक्रान्तवया इत्युच्यते, चः समुच्चये, न केवलं श्रोत्रचक्षुर्घाणरसनस्पर्शनविज्ञानेव्यस्तसमस्तैर्देशतःसर्वतो वापरिहीयमाणैर्वा मौढ्यमापद्यते, वयश्चातिक्रान्तं प्रेक्ष्य' पर्यालोच्य 'स' इति प्राणी खलुरिति विशेषणे विशेषेणअत्यर्थं मौढ्यमापद्यत इति, आह च-'ततो से' इत्यादि, 'तत' इति तस्मदिन्द्रियविज्ञानापघयाद्वयोऽतिक्रमणाद्वा स इति प्राणी ‘एकदेति वृद्धावस्थायां मूढभावो मूढत्वं-किंकर्तव्यताभावमात्मनो जनयति, अथवा 'से'तस्यासुभृतः श्रोत्रादिविज्ञानानि परिहीयमाणानि मूढभावं जनयन्तीति ।। स एवं वार्धक्ये मूढस्वभावः सन्प्रायेण लोकावगीतो भवतीत्याहमू. (६५) जेहिं वा सद्धिं संवसति ते विणं एगदा नियगा पुलिं परिवयंति. सोऽवि ते Page #115 -------------------------------------------------------------------------- ________________ ११२ आचाराङ्ग सूत्रम् १/-/२/१/६५ नियए पच्छा परिवएज्जा, नालं ते तव ताणाए वा सरणाए वा, तुमंपि तेसिं नालं ताणाए वा सरणाए वा, से न हासाय न किड्डाए न रतीए न विभूसाए वृ वाशब्दः पक्षान्तरद्योतकः, आस्तां तावदपरो लोको 'यैः' पुत्रकलत्रादिभिः ‘सार्द्ध' सहसंवसति,तएव भार्यापुत्रादयोणमितिवाक्यालङ्कारे एकदे'तिवृद्धवस्थायां नियगा' आत्मीया ये तेन समर्थावस्थां पूर्वमेव पोषिताः ते तं 'परिवदंति' परि-समन्ताद्वदन्ति-यथाऽयं न म्रियते नापि मञ्चकं ददाति, यदिवा परिवदन्ति-परिभवन्तीत्युक्तं भवति, अथवा किमनेन वृद्धेनेत्येवं परिवदन्ति, न केवलमेषां, तस्यात्मापितस्यामवस्थायामवगीतो भवतीति, आह च॥१॥ “वलिसन्ततमस्थिशेषितं, शिथिलस्नायुधृतं कडेवरम् । स्वयमेव पुमान् जुगुप्सते, किमुकान्ता कमनीयविग्रहा?" गोपालबालाङ्गनादीनांचदृष्टान्तद्वारेणोपन्यस्तोऽर्थोबुद्धिमधितिष्ठतीत्यतस्तदाविर्भावनाय कथानकम्-कौशाम्ब्यांनगर्यांअर्थवान्बहुपुत्रोधनोनामसार्थवाहः, तेन चैकाकिनानानाविधैरूपाये स्वापतेयमुपार्जितं, तच्चाशेषदुःखितबन्धुजनस्वजनमित्रकलत्रपुत्रादिभोग्यतां निन्ये, ततोऽसौ कालपरिपाकवशादवृद्धभावमुपगतः सन् पुत्रेषु सम्यक्पालनोपचितकलाकुशलेषु समस्तकार्यचिन्ताभारंनिचिक्षेप।तेऽपिवयमनेनेदशीमवस्थांनीताः सर्वजनाग्रेसरा विहिताइतिकृतोपकाराः सन्त कुलपुत्रतामवलम्बमानाः स्वतः क्वचित् कार्यव्यासङ्गात् स्वभार्याभिस्तमकल्पं वृद्धं प्रत्यजजागरन्, ता अप्युद्वर्तनस्नानभोजनादिना यथाकालमक्षुण्णं विहितवत्यः । ततो गच्छत्सु दिवसेषुवर्द्धमानेषुपुत्रभाण्डेषुप्रौढीभवत्सुभर्तृषुजरवृद्धेचविवशकरणपरिचारेसर्वाङ्गकम्पिनि गलदशेषश्रोतसि सति शनैः शनैरुचितमुपचारं शिथिलतां निन्युः, ___असावपि मन्दप्रतिजागरणतया चित्ताभिमानेन विश्रसया च सुतरां दुःखसागरावगाढः सन् पुत्रेभ्यः स्नुषाक्षुण्णान्याचचक्षे, ताश्च स्वभर्तृभिश्चेखिद्यमानाः सुतरामुपचारं परिहृतवत्यः, सर्वाश्च पर्यालोच्यैकवाक्यतया स्वभर्तृनभिहितवत्यः-क्रियमाणेऽप्ययं प्रतिजागरणे वृद्धभावाद्विपरीतबुद्धितयाऽपाते, यदिभवतामप्यस्माकमुपर्यविम्मस्ततोऽन्येन विश्वसनीयेन निरुपयत, तेऽपि तथैव चक्रुः, तास्तु तस्मिनवसरे सर्वा अपि सर्वाणि कार्याणि यथाऽवसरं विहितवत्यः, असावपि पुत्रैः पृष्टः पूर्वविरुक्षितचेतास्तथैव ता अपवदति, नैता मम किञ्चित्सम्यक् कुर्वन्ति, तैस्तु प्रत्ययिकवचनादवगततत्त्वैर्यथाऽयमुपचर्यमाणोऽपि वार्धक्याद्रोरुद्यते, ततस्तैरप्यवधीरितोऽन्येषामपियथावसरेतमण्डनस्वभाववतामाचचक्षिरे।ततोऽसौपुत्रैरवधीरितः स्नुषाभिः परिभूतः परिजनेनावगीतोवामात्रेणापि केनचिदप्यननुवत्यमानः सुखितेषुदुःखितः कष्टतरामायुः शेषामवस्थामनुभवतीति । एवमन्योऽपि जराभिभूतविग्रहस्तृणकुब्जीकरणेऽप्यसमर्थः सन् कार्यैकनिष्ठलोकात्परिभवमाप्नोतीति, आह॥१॥ "गात्रं सङ्कुचितं गतिविंगहलिता दन्ताश्च नाशं गता, दृष्टिभ्रंश्यति रूपमेव हसते वक्र चलालायते। वाक्यं नैव करोति बान्धवजनः पत्नी न शुश्रूषते, धिक्कष्टं जरयाऽभिभूतपुरुषं पुत्रोऽप्यवज्ञायते" इत्यादि । तदेवं जराभिभूतं निजाः परिवदन्ति, असावपि परिभूयमानस्तद्विरक्तचेता Page #116 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं-२, उद्देशकः१ ११३ स्तदपवादाअनायाचष्टे, आह च-‘सो वा' इत्यादि, वाशब्दः पूर्वापेक्षया पक्षान्तरं दर्शयति, ते वा निजास्तं परिवदन्ति, स वा जराजर्जरितदेहस्तानिजाननेकदोषोद्घट्टनतया परिवदेत्-निन्देद्, अथवा खिद्यमानार्थतया तानसाववगायति-परिभवतीत्यर्थः । येऽपिपूर्वकृतधर्मवशात्तं वृद्धं न परिवदन्ति तेऽपि तद्दुःखापनयनसमर्था न भवन्ति, आह च-'नाल'मित्यादिनालं न समर्थाः तेपुत्रकलत्रादयः, तवेति प्रत्यक्षभावमुपगतं वृद्धमाह, त्राणाय शरणाय वेति, तत्रापत्तरणसमर्थं त्राणमुच्यते, यथा महाश्रोतोभिरुह्यमानः सुकर्णधाराधिष्ठितं प्लवमासाद्यस्तरपतीति, शरणं पुनर्यदवष्टम्भान्निर्भयैः स्थीयते तदुच्यते, तत्पुनर्दुर्गंपर्वतः पुरुषोवेति, एतदुक्तंभवति-जराभिभूतस्य न कश्चित् त्राणाय शरणाय वा, त्वमपि तेषां नालं त्राणाय शरणाय वेति, उक्तं च॥१॥ “जन्मजरामरणभयैरभिद्रुते व्याधिवेदनाग्रस्ते जिनवरवचनादन्यत्र नास्ति शरणं क्वचिल्लोके" इत्यादि, स तु तस्यामवस्थायां किम्भूतो भवतीत्याह-‘से न हस्साए' इत्यादि, ‘स' जराजीर्णविग्रहो न हास्यायभवति, तस्यैव हसनीयत्वात् न परान् हसितुंयोग्यो भवतीत्यर्थः, स च समक्ष परोक्षं वा एवमभिधीयते जनैः-किं किलास्य हसितेन हास्यास्पदस्येति, न च क्रीडायै-न चलङ्घनवल्गनास्फोटनक्रीडानांयोग्योऽसौभवति, नापिरत्यै भवति, रतिरिहविषयगता गृह्यते, सा पुनर्ललनावगूहनादिका, तथाभूतोऽप्यवजुगूहिषुः स्त्रीभिरभिधीयते-न लज्जते भवान्न पश्यति आत्मानं नावलोकयति शिरः पलितभस्मावगुण्डितं मां दुहितृभूतमेवं गुहितुमिच्छसीत्यादिवचसामास्पदत्वान्न रत्यै भवति, न विभूषायै, यतो विभूषितोऽपि प्रततचर्मवलीकः स नैव शोभते, उक्तंच॥१॥ “न विभूषणमस्य युज्यते, न च हास्ये कुत एव विभ्रमः?। अथ तेषु च वर्तते जनो, ध्रुवमायाति परां विडम्बनाम ॥२॥ जंजं करेइ तं तं न सोहए जोव्वणे अतिक्कते। पुरिसस्स महिलियाइ व एक्कं धम्मं पमुत्तूणं" -गतमप्रशस्तं मूलस्थानं, साम्प्रतं प्रशस्तमुच्यते मू (६६) इच्चेवं समुट्ठिए अहोविहाराए अंतरं च खलु इमं सपेहाए धीरे मुहुत्तमवि नो पमायए वओ अच्चेति जोव्वणं च । वृ अथवा यत एवं ते सुहृदो नालंत्राणाय शरणाय वा अतः किं विदध्यादित्याह-'इच्छेव' मित्यादि, 'इतिः' उपप्रदर्शने, अप्रशस्तमूलगुणस्थाने वर्तमानोजराभिभूतो न हास्यायन क्रीडायै न रत्यै न विभूषायै प्रत्येकं च शुभाशुभकर्मफलं प्राणिनामित्येवं मत्वा समुत्थितः-सम्यगुत्थितः शस्त्रपरिज्ञोक्तं मूलगुणस्थानमधितिष्ठन् अहो-इत्याश्चर्ये विहरणं विहारः आश्चर्यभूतो विहारो अहोविहारो-यथोक्तसंयमानुष्ठानं तस्मै अहोविहारायोत्थितः सन् क्षणमपिनोप्रमादयेदित्युत्तरेण सण्टङ्कः, किंच-'अंतरंचे'त्यादि, अन्तरमित्यवसरः, तच्चार्यक्षेत्रसुकुलोत्पत्तिबोधिलाभसर्वात्यादिकं, चः समुच्चये, खलुरवधारणे, ‘इम'मित्यनेनेदमाह-विनेयस्तपःसंयमादाववसीदन् प्रत्यक्षभावापन्नमार्यक्षेत्रादिकमन्तरमवसरमुपदयाभिधीयतेतवायमेवम्भूतोऽवसरोऽनादौ संसारे पुनरतीव सुदुर्लभएवेति, अतस्तमवसरं 'संप्रेक्ष्य'पर्यालोच्यधीरः सन्मुहूर्तमप्ययेकंनो 'प्रमादयेत्' प्रमादवशगो Page #117 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् १/-/२/१/६६ भूयादिति, सम्प्रेक्ष्येत्यत्र अनुस्वारलोपश्छान्दसत्वादिति, अन्यदप्यलाक्षणिकमेवंजातीयमस्मादेव हेतोरवगन्तव्यमिति, आन्तर्मौहूर्त्तिकत्वाच्च छाद्मस्थिकोपयोगस्य मुहूर्त्तमित्युक्तम्, अन्यथा समयमप्येकं न प्रमादयेदिति वाच्यं, तदुक्तम् 11911 ११४ ॥२॥ सम्प्राप्य मानुषत्वं संसारासारतां च विज्ञाय । हे जीव ! किं प्रमादान्न चेष्टसे शान्तये सततम् ? ननु पुनरिदमतिदुर्लभमगाधसंसारजलधिविभ्रष्टम् । मानुष्यं खद्योतकतडिल्लताविलसितप्रतिमम् " इत्यादि, किमर्थं च नो प्रमादयेदित्याह - 'वयो अच्चेइ' त्ति, वयः कुमारादि अत्येति-अतीव एति-यादि अत्येति, अन्यच्च - 'जोव्वणं वत्ति अत्येत्यनुवर्तते, यौवनं वाऽत्येति- अतिक्रामति, वयोग्रहणेनैव यौवनस्य गतत्वात्तदुपादानं प्राधान्यख्यापनार्थं, धर्म्मार्थकामानां तन्निबन्धनत्वात्सर्ववयसां यौवनं साधीयः, तदपि त्वरितं यातीति, उक्तं च 11911 “नइवेगसमं चवलं च जीवियं जोव्वणं च कुसुमसमं । सोक्खं च जं अणिचं तिण्णिवि तुरमाणभोजाई " तदेवं मत्वा अहोविहारायोत्थानं श्रेय इति ।। ये पुनः संसाराभिष्वङ्गिणोऽसंयमजीवितमेव बहु मन्यन्ते ते किंभूता भवतीत्याह मू (६७) जीविए इह जे पमत्ता से हंता छेत्ता भेत्ता लुंपित्ता विलुंपित्ता उद्दवित्ता उत्तासइत्ता, अकडं करिस्सामित्ति मण्णमाणे, जेहिं वा सद्धिं संवसइ ते वा णं एगया नियगा तं पुव्वि पोसेंति, सो वा ते नियगे पच्छा पोसिज्जा, नालं ते तव ताणाए वा सरणाए वा, तुमंपि तेसिं नालं ताणाए वा सरणाए वा । वृ ये तु वयोऽतिक्रमणं नावगच्छन्ति, ते 'इहे' त्यस्मिन्नसंयमजीविते 'प्रमत्ताः' अध्युपपन्ना विषयकषायेषु प्रमाद्यन्ति,प्रमत्ताश्चहर्निशं परितप्यमानाः कालाकालसमुत्थायिनः सन्तः सत्त्वोपघातकारिणीः क्रियाः समारम्भत इति, आह च-' से हंता' इत्यादि, 'से' इत्यप्रशस्तगुण- मूलस्थानवान्विषयाभिलाषी प्रमत्तः सन् स्थावरजङ्गमानामसुमतां हन्ता भवतीति, अत्र च बहुवचनप्रक्रमेऽपि जात्यपेक्षयैकवचननिर्द्देश इति, तथा छेत्ता कर्णनासिकादीनां भेत्ता शिरोनयनोदरादीनां लुम्पयिता ग्रन्थिच्छेदादिभिः विलुम्पयिता ग्रामघातादिभिः अपद्रावयिता प्राणव्यपरोपको विषशस्त्रादिभिः अवद्रापयिता वा, उत्रासको लोष्टप्रक्षेपादिभिः । स किमर्थं हननादिकाः क्रियाः करोतीत्याह'अकडं' इत्यादि, अकृतमिति, यदन्येन नानुष्ठितं तदहं करिष्यामीत्येवं मन्यमानोऽर्थोपार्जनाय हननादिषु प्रवर्त्तते । स एवं क्रूरकर्म्मातिशयकारी समुद्रलङ्घनादिकाः क्रियाः कुर्वन्नप्यलाभोदयादपगतसर्व्वस्वः किंभूतो भवतीत्याह “जेहिं वा' इत्यादि, वाशब्दो भिन्नक्रमः पक्षान्तरद्योतकः 'यैः ' मातापितृस्वजनादिभिः सार्द्ध संवसत्यसौ त एव वा'ण' मिति वाक्यालङ्कारे 'एकदे' त्यर्थनाशाद्यापदि शैशवे वा 'निजाः ' आत्मीया बान्धवाः सुह्यदो वा 'पुव्वि' पूर्वमेव 'तं' सर्वोपायक्षीणं पोषयन्ति स वा प्राप्तेष्टमनो रथलाभः संस्तान्निजान् पश्चात् 'पोषयेद्' अर्थदानादिना सन्मानयेदिति । ते च पोषकाः पोष्या वा तव आपद्गतस्य न त्राणाय भवन्तीत्याह - 'नालं' इत्यादि, 'ते' निजा मातापित्रादयः, Page #118 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - २, उद्देशक : १ ११५ तवेत्युपदेशविषयापन्न उच्यते, 'त्राणाय' आपद्रक्षणार्थं 'शरणाय' निर्भयस्थित्यर्थं 'नालं' न समर्थाः, त्वमपि तेषां त्राणशरणे कर्त्तुं नालमिति ॥ तदेवं तावत्स्वजनो न त्राणाय भवतीत्येतत्प्रतिपादितं, अर्थोऽपि महत्ता क्लेशेनोपात्तो रक्षितश्च न त्राणाय भवतीत्येत्प्रतिपिपादयिषुराह मू (६८) उवाईयसेसेण वा संनिहिसंनिचओ किजई इहमेगेसिं असंजयाण भोयणाए, तओ से एगया रोगसमुप्पाया समुप्पज्ज्रंति, जेहिं वा सद्धिं संवसइ ते वा णं एगया नियगा तं पुव्वि परिहरंति, सो वा ते नियगे पच्छा परिहरिज्जा, नालं ते तव ताणाए वा सरणाए वा, तुमंपि तेसिं नालं ताणाए वा सरणाए वा । वृ 'उपादिते' ति 'अद्भक्षणे' इत्येतस्मादुपपूर्व्वान्निष्ठाप्रत्ययः, तत्र 'बहुलंछन्दसी' तीडागमः, उपादितम् - उपभुक्तं, तस्य शेषमुपभुक्तरोषं, तेन वा, वाशब्दादनुपभुक्तशेषेण वा सन्निधानंसन्निधिस्तस्य संनिचयः सन्निधिसन्निचयः, अथवा सम्यग् निधीयते-अवस्थाप्यत उपभोगाय योऽर्थः स सन्निधिस्तस्य सन्निचयः प्राचुर्य्यमुपभोग्यद्रव्यनिचय इत्यर्थः, स 'इह' अस्मिन्संसारे 'एकेषाम्' असंयतानां संयताभासानां वा केषाञ्चिद् 'भोजनाय उपभोगार्थं क्रियते' विधीयत इति, असावपि यदर्थमनुष्ठितोऽन्तरायोदयात्तत्संपत्तये न प्रभवतीत्याह 'तओ से' इत्यादि, 'ततो' द्रव्यसन्निधिसन्निचयादुत्तरकालमुपभोगावसरे 'से' तस्य बुभुक्षोः ‘एकदे’ति द्रव्यक्षेत्रकालभावनिमित्ताविर्भावितवेदनीयकम्र्म्मोदये 'रोगसमुत्पादाः’ज्वरादिप्रादुर्भावाः 'समुत्पद्यन्त' इत्याविर्भवन्ति । स च तैः कुष्ठराजयक्ष्मादिभिरभिभूतः सन्मग्ननासिको गलत्पाणिपादोऽविच्छेदप्रवृत्तश्वासाकुलः किंभूतो भवति इत्याह- 'जेहिं' इत्यादि, 'यैः 'मातापित्रादिभिर्निजैः सार्द्धसंवसति त एव वा निजाः 'एकदा ' रोगोत्पत्तिकाले पूर्वमेव तं परिहरन्ति, स वा तान्निजान्पश्चात्परिभवोत्थापितविवेकः 'परिहरेत्' त्यजेत्, तन्निरपेक्षः सेडुकवत् स्यादित्यर्थः, ते च स्वजनादयो रोगोत्पत्तिकाले परिहरन्तोऽपरिहरन्तो वा न त्राणाय भवन्तीति दर्शयति 'नाल' मित्यादि, पूर्ववद्, रोगाद्यभिभूतान्तःकरणेन चापगतत्राणेन च किमालम्ब्य सम्यक्करणेन रोगवेदनाः सोढव्याः ? इत्याह मू (६९) जाणित्तु दुक्खं पत्तेयं साय । - वृ ज्ञात्वा प्रत्येकं प्राणिनां दुःखं तद्विपरीतं सातं वाऽ दीनमनस्केन ज्वरादिवेदनोत्पत्तिकाले स्वकृतकर्म्मफलमवश्यमनुभवनीयमिति मत्वा न वैक्लव्यं कार्यमिति, उक्तं च॥१॥ “सह कलेवर ! दुःखमचिन्तयन्, स्ववशता हि पुनस्तव दुर्लभा । बहुतरं च सहिष्यसि जीव हे!, परवशो न च तत्र गुणोऽस्ति ते ' यावच्च श्रोत्रादिभिर्विज्ञानैः परिहीयमानैः जराजीर्णं न निजाः परिवदन्ति यावच्चानुकम्पया न पोषयन्ति रोगाभिभूतं च न परिहरन्ति तावदात्मार्थोऽनुष्ठेय इत्येतद्दर्शयति "1 मू ( ७० ) अनाभक्तं च खलु वयं संपेहाए। वृ चशब्द आधिक्ये खलुशब्दः पुनरर्थे पूर्वमभिक्रान्तं वयः समीक्ष्य मूढभावं व्रजतीति प्रतिपादितम्, अनभिक्रान्तं च पुनर्वयः संप्रेक्ष्य “आयटुं मणुवासेज्जासि' इत्युत्तरेण सम्बन्धः, 'आत्मार्थम्' आत्महितं 'समनुवासयेत्' कुर्यादित्यर्थः । किमनतिक्रान्तवयसैवात्महितमनुष्ठेयमुतान्येनापि इति ?, परेणापि लब्धवसरेणात्महितमनुष्ठेयमित्येतद्दर्शयति Page #119 -------------------------------------------------------------------------- ________________ ११६ आचाराङ्गसूत्रम् १/-/२/१/७१ मू (७१) खणंजाणाहि पंडिए। वृक्षणः-अवसरोधर्मानुष्ठानस्य,सचार्यक्षेत्रसुकुलोत्पत्त्यादिकः, परिवादपोषणपरिहारदोषदुष्टानांजराबालभावरोगाणामभावसति,तंक्षणं 'जानीहि' अवगच्छ पण्डित' आत्मज्ञ!। अथवाऽवसीदन् शिष्यःप्रोत्साह्यते-हे अनतिक्रान्तयौवन! परिवादादिदोषत्रयास्पृष्ट! पण्डित! द्रव्यक्षेत्रकालभावभेदभिन्नं 'क्षणम्' अवसरमेवंविधं 'जानीहि अवबुध्यस्व, तथाहि-द्रव्यक्षणो द्रव्यात्मकोऽवसरोजङ्गमत्वपञ्चेन्द्रियत्वविशिष्टजातिकुलरूपबलारोग्यायुष्कादिकोमनुष्यभावः संसारोत्तरणसमर्थचारित्रावाप्तियोग्यस्त्वायाऽवाप्तः, स चानादौ संसारे पर्यटतोऽसुमतो दुरापो भवति, अन्यत्र तु नैतच्चारित्रमवाप्यते, तथाहि-देवनारकभवयोः सम्यकत्वश्रुतसामायिके एव, तिर्यक्षुचकस्यचिद्देशविरतिरेवेति । क्षेत्रक्षणः क्षेत्रात्मकोऽवसरोयस्मिन् क्षेत्रे चारित्रमवाप्यते, तत्रसर्वविरतिसामायिकस्याधोलौकिकग्रामसमन्वितंतिर्यक्षेत्रमेव, तत्राप्यर्द्धतृतीयद्वीपसमुद्राः, तत्रापिपञ्चदशसुकर्मभूमिषु, तत्रापिभरतक्षेत्रमपेक्ष्यअर्द्धर्षाििवशेषुजनपदेष्वित्यादिकः क्षेत्रक्षणःक्षेत्ररूपोऽवसरोऽधिगन्तव्यः, अन्यस्मिंश्च क्षेत्र आये एव सामायिके । कालक्षणस्तु कालरूपः क्षणोऽवसरः,सचावसर्पिण्यांतिसूषुसमासुसुषमदुष्षमादुष्षमसुषमादुष्षमाख्यासुउत्सर्पिण्यां तु तृतीयचतुर्थारकयोः सर्वविरतिसामायिकस्य भवति, एतच्च प्रतिपद्यमानकं प्रत्यभ्यधायि, पूर्वप्रतिपन्नास्तु सर्वत्र तिर्यगूधिोलोके सर्वासु च समासु द्रष्टव्याः,। ___भावक्षणस्तु द्वेधा-कर्मभावक्षणो नोकर्मभावक्षणश्च, तत्र कर्मभावक्षणः कर्मणामुपशमक्षयोपशमक्षयान्यतरावाप्ताववसरउच्यते, तत्रोपशमश्रेण्यांचारित्रमोहनीयउपशमितेऽन्तम्भॊ'हूर्तिक औपशमिकश्चारित्रक्षणो भवति, तस्यैव मोहनीयस्य क्षयेणान्तम्भॊहूर्तिक एव छद्मस्थयथाख्यातचारित्रक्षणोभवति,क्षयोपशमेनतुक्षायोपशमिकचारित्रावसरः,सचोत्कृष्टतो देशोनांपूर्वकोटिंयावदवगन्तव्यः,सम्यकत्वक्षणस्त्वजघन्योत्कृष्टस्थितावायुषोवर्तमानस्य,शेषाणां तुकर्मापल्योपमासङ्खयेयभागन्यूनान्तःसागरोपमकोटिकोटीस्थितिकस्यजन्तोर्भवति, सचानेन क्रमेणेति, ग्रन्थिकसत्त्वेभ्योऽभव्येभ्योऽनन्तगुणयाशुद्धयाविशुद्धयमानोमतिश्रुतविभङ्गान्यतरसाकारोपयुक्तःशुद्धलेश्यात्रिकान्ततरलेश्योऽशुभकर्मप्रकृतीनांचतुःस्थानिकंरसंद्विस्थानिकतामापादयन् शुभानां च द्विस्थानिकं चतुःस्थानिकतां नयन् बजंश्च ध्रुवप्रकृतीः परिवर्तमानाश्च भवप्रायोग्याबध्नन्निति, ध्रुवकर्मप्रकृतयश्चेमाः-पञ्चधाज्ञानावरणीयंनवधादर्शनावरणीयंमिथ्यात्वंकषायषोडशकं भयंजुगुप्सातैजसकार्मणशरीरेवर्णगन्धरसस्पर्शागुरुलघूपधातनिर्माणनामानि पञ्चधाऽन्तरायः, एताः सप्तचत्वारिंशद् ध्रुवप्रकृतयः, आसां सर्वदा बध्यमानत्वात्, मनुष्यतिरश्चोरन्यतरः प्रथम सम्यकत्वमुत्पादयनेता एकविंशतिः परिवर्त्तमाना बध्नाति, तद्यथा-देवगत्यानुपूर्वीद्वयपञ्चेन्द्रियजातिवैक्रियशरीराङ्गोपाङ्गद्वयसमचतुरसंस्थानपराधातोच्छसप्रशस्तविहायोगतिप्रशस्तत्रसादिदशकसातावेदनीयोच्चैर्गोत्ररूपा इति, देवनारकास्तु मनुष्यगत्यानुपूर्वीद्वयौदारिकद्वयप्रथमसंहननसहितानिशुभानि बध्नन्ति, तमतमानारकास्तुतिर्यग्गत्यानुपूर्वीद्वयनीचे!त्रसहितानीति, तदध्यवसायोपपत्रःसन्नायुष्कमबध्नन्यथाप्रवृत्तेन करणेन ग्रन्थिमासाद्यापूर्वकरणेन भित्त्वा मिथ्यात्वस्यान्तरकरणंविधायानिवृत्तिकरणेनसम्यकत्वमवाप्नोति,ततऊवमेणक्षीयमाणे Page #120 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - २, उद्देशक : १ कर्म्मणि प्रवर्द्धमानेषु कण्डकेषु देशविरत्यादेरवसर इति नोकर्म्मभावक्षणस्त्वालस्यमोहावर्णवादस्तम्भाद्यभावे सम्यकत्वाद्यवाप्त्यवसर इति, आलस्यादिभिस्तूपहतो लब्ध्वाऽपि संसारलङ्घनक्षमं मनुष्यभवं बोध्यादिकं नाप्नोतीति, उक्तं च 11911 ११७ "आलस्समोहऽवन्ना थंभा कोहा पमाय किविणत्ता । भयसोगा अन्नाणा विक्खेव कुऊहला रमणा एएहिं कारणेहिं लद्धूणं सुदुल्लहंपि माणुस्सं । न लहइ सुइं हिअरिं संसारुत्तारणिं जीवो' "" तदेवं चतुर्विधोऽपि क्षण उक्तः, तद्यथा- द्रव्यक्षणोजङ्गमत्वादिविशिष्टंमनुष्यजन्म क्षेत्रक्षण आर्यक्षेत्रं कालक्षणो धर्म्मचरणकालो भावक्षणः क्षयोपशमादिरूपः । इत्येवंभूतमवसरमवाप्यात्मार्थं समनुवासयेदित्युत्तरेण सम्बन्धः । किंच मू (७२) जाव सोयपरिण्णाणा अपरिहीणा नेत्तपरिण्णाणा अपरिहीणा घाणपरिण्णाणा अपरिहीणा जीहपरिण्णाणा फरि इचेएहिं विरूवरूवेहिं पण्णाणेहिं अपरिहीणेहिं आयटुं संमं समणुवासिज्जासि - तिबेमि ॥ वृ यावदस्य विशरारोः कायापशदस्य श्रोत्रविज्ञानानि जरसा रोगेण वा अपरिहीनानि भवन्ति, एवं नेत्रघ्राणरसनस्पर्शविज्ञानानि न विषयग्रहणस्वभावतया मान्द्यं प्रतिपद्यन्ते, इत्येतैः 'विरूपरूपैः 'इष्टानिष्टरूपतया नानारूपैः 'प्रज्ञानैः' प्रकृष्टैर्ज्ञानैरपरिक्षीयमाणैः सद्मिः किं कुर्याद् ? इत्याह-‘आयट्टं' इत्यादि, आत्मनोऽर्थ आत्मार्थः, स च ज्ञानदर्शनचारित्रात्मकः, अन्यस्तवनर्थ एव, अथवाऽऽत्मने हितं - प्रयोजनमात्मार्थं, तच्च चारित्रानुष्ठानमेव, अथवा आयतः - अपर्यवसानान्मोक्ष एव, सचासावर्थश्चायतार्थोऽतस्तं, यदि वाऽऽयत्तो - मोक्षः अर्थः- प्रयोजनंयस्य दर्शनादित्रयस्य तत्तथा 'समनुवासयेत्' इति 'वस निवासे' इत्येतस्माद्धेतुमण्णिजन्ताल्लिट्सप् सं- सम्यग् यथोक्तानुष्ठानेन अनु-पश्चादनभिक्रान्तं वयः संप्रेक्ष्य क्षणम्-अवसरं प्रतिपद्य श्रोत्रादिविज्ञानानां वा प्रहीणतामधिगम्य तत आत्मार्थं 'समनुवासयेः' आत्मनि विदध्याः । अथवा 'अर्थवशाद् विभक्तिपुरुषपरिणाम' इतिकृत्वा तेन वा आत्मार्थेन ज्ञानदर्शनचारित्रात्मकेनात्मानं 'समनुवासयेद् भावयेद्रञ्जयेत्, आयतार्थं वा मोक्षाख्यं सम्यग् अपुनरागमनेनान्विति यथोक्तानुष्ठानात्पश्चादात्मना 'समनुवासयेद् अधिष्ठापयेद् । 'इतिः' परिसमाप्तौ ब्रवीमीति सुधर्मस्वामी जम्बूस्वामिनमिदमाह, यद्भगवता श्रीवर्द्धमानस्वामिनाऽर्थतोऽभ्यधायि तदेवाहं सूत्रात्मना वच्मि अध्ययनं - १, उद्देशकः १ समाप्त : ॥२॥ -: अध्ययन - २, उद्देशक :- २ उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीयस्य व्याख्या प्रतन्यते, अस्य चायमभिसम्बन्धः, इह विषयकषायमातापित्रादिलोकविजयेन मोक्षावाप्तिहेतुभूतं चारित्रं यथा सम्पूर्णभावमनुभवत्येवंरूपोऽध्ययनार्थाधिकारः प्राङ्नरदेशि, तत्र मातापित्रादिलोकविजयेन रोगजराधनभिभूतचेतसाऽऽत्मार्थ:- संयमोऽमनुष्ठेय इत्येतत्प्रथमोद्देशकेऽभिहितम् इहापि तस्मिन्नेव संयमे वर्त्तमानस्य कदाचिन्मोहनीयोदयादरतिः स्याद्, अज्ञानकर्म्मलोभोदयाद्वाऽध्यात्मदोषेण संयमे Page #121 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् १/-/२/२/७३ न दृढत्वं भवेदित्यतोऽरत्यादिव्युदासेन यथा संयमे दृढत्वं भवति तथाऽनेन प्रतिपाद्यते, अथवा यथाप्रकारं कर्म्मापहीयते तथा अस्मिन्नध्ययने प्रतिपाद्यते इत्यध्यनार्थाधिकारेऽभ्यधायि, तच्च कथं क्षीयत इत्याह मू (७३) अरई आउट्टे से मेहावी, खणंसि मुक्के। बृ अस्य चानन्तरसूत्रेण सम्बन्धो वाच्यः, स चायम्- 'आयट्टं समणुवासेज्जासि' आत्मार्थं संयमं सम्यक्तयाकुर्यात्, तत्रकदाचिदरत्युद्मवो भवेत्तदर्थमाह-'अरइं' इत्यादि परम्परसूत्रसम्बन्धस्तु 'खणं जाणाहि पंडिए' क्षणं चारित्रावसरमवाप्यारतिं न कुर्यादित्याह - 'अरई' इत्यादि, आदिसूत्रसम्बन्धस्तु 'सुअं मे आउसंतेगं भगवया एवमक्खायं' किं तच्छ्रुतमित्याह-'अरई आउट्टे से मेहावी' रमणं रतिस्तदभावोऽरतिस्तां पञ्चविधाचारविषयां मोहोदयात् कषायाभिष्वङ्गजनितां मातापितृकलत्राद्युत्थापितां 'स' इत्यरतिमान् 'मेधावी' विदितासारसंसारस्वभावः सन् आवर्त्तेत अपवर्त्तेत निवर्त्तयेदित्युक्तं भवति, संयमे चारतिर्न विषयाभिष्वङ्गरतिमृते कण्डरीकस्येवेत्यत इदमुक्तं भवति-विषयाभिष्वङ्गेरतिं निवर्त्तेत, निवर्त्तनं चैवमुपजायते यदि दशविधचक्रवालसामाचारीविषया रतिरुत्पद्यते पौण्डरीकस्येवेति, ततश्चेदमुक्तं भवति-संयमे रतिं कुर्व्वीत, तद्विहितरतेस्तु न किञ्चिद्बाधायै, नापीहापरसुखोत्तरबुद्धिरिति, आह च ॥ १ ॥क्षितितलशयनं वा प्रान्तमैक्षाशनं वा, सहजपरिभवो वा नीचदुर्भाषितं वा । महति फलविशेषे नित्यमभ्युद्यतानां, न मनसि न शरीरे दुःखमुत्पादयन्ति तणसंथारनिसण्णोऽवि मुनिवरो भठ्ठारागमयमोहो । ॥२॥ जं पावइ मुत्तिसुहं तं कत्तो चक्कवट्टीवि ? इत्यादि च । अत्र हि चारित्रमोहनीयक्षयोपशमादवाप्तचारित्रस्य पुनरपि तदुदयादवदिधाविषोरनेन सूत्रेणोपदेशो दीयते तच्चावधावनं संयमात् यैर्हेतुभिर्भवति तान्नियुक्तिका गाथयाऽऽचष्टेनि [१९७ ] ११८ बिइउद्देसे अदढो उ संजमे कोइ हुज अरईए । अन्नाणकम्मलोभाइएहिं अज्झत्थदोसेहिं ॥ वृ इह हि प्रथमोद्देशके बह्वयो नियुक्तिगाथा अस्मिंस्तिवयमेवैकेत्यतो मन्दबुद्धेः स्यादारेका यथा इयमपि तत्रत्यैवेत्यतो विनेयसुखप्रतिपत्त्यर्थं द्वितीयोद्देशकग्रहणमिति, कश्चित्कण्डरीकदेशीयः 'संयमे' सप्तदशभेदभिन्ने 'अध्ढ : ' शिथिलो मोहनीयोदयादरत्युद्मवाद्मवेत्, मोहनीयोदयोऽप्याध्यात्मिकैर्दोषैर्भवेत्, ते चाध्यात्मदोषा अज्ञानलोभादयः, आदिशब्दादिच्छामदनकामानां परिग्रहो, मोहस्यज्ञानलोभकामाद्यात्मकत्वात्तेषां चाध्यात्मिकत्वादिति गाथार्थः ॥ ननु चारतिमतो मेधाविनोऽनेन सूत्रेणोपदेशो दीयते यथा-संयमारतिमपवर्त्तेत, मेधावी चात्र विदितसंसारस्वभावो विवक्षितो, यश्चैवंभूतोनासावरतिमान् तद्वांश्चेत्र विदितवेद्य इत्यनयोः सहानवस्थानलक्षणेन विरोधेन विरोधाच्छायातपयोरिव नैकत्रावस्थानम्, उक्तं च 11911 " तज्ज्ञानमेव न भवति यस्मिन्नुदिते विभाति रागगणः । तमसः कुतोऽस्ति शक्तिर्दिनकरकिरणाग्रतः स्थातुम्?" इत्यादि, यो ज्ञानी मोहोपहतचेताः स विषयाभिष्वङ्गात्संयमे सर्वद्वन्द्वप्रत्यनीके रत्यभावं विदध्याद्, आह च Page #122 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं-२, उद्देशक:२ ११९ तार ॥१॥ अज्ञानान्धाश्चटुलवनितापाङ्गविक्षेपितास्ते, कामे सक्ति दधति विभवाभोगतुङ्गार्जने वा। विद्वच्चित्तं भवति हि महन्मोक्षमार्गेकतानं, नाल्पस्कन्धे विटपिनि कषत्यसभित्तिं गजेन्द्रः " नेतन्मृष्यामहे, यतो ह्यवाप्तचारित्रस्यायमुपदेशो दित्सितः, चारित्रावाप्तिश्च न ज्ञानमृते, तत्कार्यत्वाच्चारित्रस्य, नच ज्ञानारत्योर्विरोधः, अपितुरत्यरत्योः, ततश्चसंयमगता रतिरेवारत्या बाध्यते न ज्ञानम्, अतो ज्ञानिनोऽपि चारित्रमोहनीयोदयात्संयमे स्यादेवारतिः, यतो ज्ञानमप्यज्ञानस्यैव बाधकं, न संयमारतेः, तथा चोक्तम्॥१॥ ज्ञानं भूरि यथार्थवस्तुविषयं स्वस्य द्विषो बाधकं, रागारातिशमाय हेतुमपरं युकते न कर्तृ स्वयम् । दीपो यत्तमसि व्यनक्ति किमु नो रूपं स एवेक्षतां, सर्वः स्वं विषयं प्रसाधयति हि प्रासङ्गिकोऽन्यो विधिः" तथेदमपिभवतोन कर्णविवरमगाद्यथा-'बलवानिन्द्रियग्रामः, पण्डितोऽप्यत्रमुह्यती'त्यतो यत्किञ्चिदेतत्, अथवा नारत्यापन्न एवैवमुच्यते, अपि त्वयमुपदेशो मेधावी संयमविषये मा विधादरतिमिति । संयमारतिनिवृत्तश्च सन् कं गुणमवाप्नोतीत्याह-'खणंसि मुक्के' परमनिरुद्धः कालः क्षणःजरत्पशाटिकापाटनदृष्टान्तसमयप्रसाधितः तत्र मुक्तो विभक्तिपरिणामाद्वाक्षणेनअष्टप्रकारेण कर्मणा संसारबन्धनैर्वा विषयाभिष्वङ्गस्नेहादिभिर्मुक्तो भरतवदिति, ये पुनरनुपदेशवर्तिनः कण्डरीकाद्यास्ते चतुर्गतिकसंसारन्तर्वर्तिनोदुःखसागरमधिवसन्तीत्याहच मू (७४) अणाणाय पुट्ठावि एगे नियट्टति, मंदा मोहेण पाउडा, अपरिग्गहा भविस्सामो समुट्ठाय लद्धे कामे अभिगाहइ, अणाणाए मुणिणो पडिलेहंति, इत्थ मोहे पुणो पुणो सन्ना नो हव्वाए नो पाराए। वृ आज्ञाप्यत इत्याज्ञा-हिताहितप्राप्तिपरिहाररूपतया सर्वज्ञोपदेशस्तद्विपर्ययोऽनाज्ञा तया अनाज्ञया सत्या 'स्पृष्टाः' परीषहोपसर्गः,अपिशब्दः सम्मावनायां सच भिन्नक्रमोनिवर्तन्त इत्यस्मादनन्तरंद्रष्टव्यः, 'एके मोहनीयोदयात्कण्डरीकादयोन सर्वेसंयमात्समस्तद्वन्द्वोपशमरूपात् निवर्तन्ते अपीति, सम्भाव्यत एतन्मोहोदयस्येत्यपिशब्दार्थः, किंभूताः सन्तो निवर्तन्त इत्याह'मन्दा' जडाअपगतकर्तव्याकर्त्तव्यविवेकाः, कुत एवंभूता?, यतो मोहेन प्रावृता' मोहः-अज्ञानं मिथ्यात्वमोहनीयं वा तेन प्रावृता-गुण्डिताः, उक्तंच॥१॥ “अज्ञानं खलु कष्टं क्रोधादिभ्योऽपिसर्वपापेभ्यः । अर्थ हितमहितं वा न वेत्ति येनावृतो लोकः" इत्यादि, तदेवमवाप्तचारित्रोऽपि कर्मोदयात्परीषहोदयेऽङ्गीकृतलिङ्गःपश्चाद्मावतामालम्बत इत्युक्तम् । अपरे तु स्वरुचिविरचितवृत्तयो नानाविधैरुपायैर्लोकादर्थं जिघृक्षवः किल वयं संसारोद्विग्ना मुमुक्षवस्तेषु तेषु आरम्भविषयाभिष्वङ्गेषु प्रवन्तत इति दर्शयति-'अपरिग्गहा;' इत्यादि, परिः-समन्तात्मनोवाक्कायकर्मभिर्गृह्यत इतिपरिग्रहः सयेषांनास्तीत्यपरिग्रहा एवंभूता वयं भविष्याम इति शाक्यादिमतानुसारिणः स्वयूथ्या वा 'समुत्थाय' चीवरादिग्रहणं प्रतिपद्य, Page #123 -------------------------------------------------------------------------- ________________ १२० आचाराङ्गसूत्रम् १/-/२/२/७४ ततोलब्धान्कामान् ‘अभिगाहन्ते' सेवन्ते, तिव्यत्ययेन चैकवचनमिति, अत्र चान्त्यव्रतोपादानात् शेषाण्यपि ग्राह्याणि, अहिंसका वयं भविष्यामएवममृषावादिन इत्याद्यप्यायोज्यम्।तदेवं शैलूषा इवान्यथावादिनोऽन्यथाकारिणः कामार्थमेव तांस्तान् प्रव्रज्याविशेषान्बिभ्रति, उक्तंच॥१॥ "स्वेच्छाविरचितशास्त्रैःप्रवज्यावेषधारिभिः क्षुद्रैः । नानाविधैरुपायेरनाथवन्मुष्यते लोकः" इत्यादि । तदेवं प्रव्रज्यावेषधारिणो लब्धान्कामानवगाहन्तेतल्लाभार्थंचतदुपायेषु प्रवर्तन्ते इत्याह- अणाणाए' इत्यादि, 'अनाज्ञया' स्वैरिण्या बुद्धया 'मुनय' इति मुनिवेषविडम्बिनः कामोपायान् 'प्रत्युपेक्षन्ते' कामोपायारम्भेषुपौनःपुन्येनलगन्तीति, आहच-'एत्थ' इत्यादि, 'अत्र' अस्मिन् विषयाभिष्वङ्गाज्ञानमये भावमोहे पौनःपुन्येन 'सन्नाः' विषण्णा निमग्नाः पङ्कावमग्ना नागा इवात्मनमाक्रष्टुं नालमिति, आहच-'नो हव्वाए नो पाराए' यो हिमध्येमहानदीपूरं निमग्नो भवत्यसौ नारातीयतीराय नापि पारेमहानदीपूरमिति, एवमत्रापि कुतश्चिन्निमितात्त्यक्तगृहगृहिणीपुत्रधनधान्यहिरण्यरलकुप्यदासादिविभव आकिञ्चन्यं प्रतिज्ञायारातीयतीरदेश्याद्गृहवाससाख्यान्निर्गतःसन्नो हव्वाएत्तिभवति, पुनरपि वान्तभोगाभिलाषितया यथोक्तसंयमाभावेन तक्रियाया विफलत्वात् नो पाराए त्ति भवति, उभयतो मुक्तबन्धना मुक्तोलीवोभयभ्रष्टो न ग्रहस्थो नापि प्रव्रजित इत्युक्तं भवति, उक्तंच॥१॥ “इन्द्रियाणि न गुप्तानि, लालितानिन चेच्छया। मानुष्यं दुर्लभं प्राप्य, न भुक्तं नापि शोषितम् " इति । ये पुनरप्रशस्ततिनिवृत्ताः प्रशस्तरतिमधिशयानास्ते किंभूता भवन्तीत्याहमू (७५) विमुत्ता हु ते जणा जे जणा पारगामिणो, लोभमलोभेण दुगुंछमाणे लद्धे कामे नाभिगाहइ। वृ विविधम्-अनेकप्रकारं द्रव्यतो धनस्वजनानुषङ्गाद्मद्मावतो विषयकषायादिभ्योऽनुसमयं मुच्यमाना एवभाविनि भूतवदुपचारान्मुक्ता विमुक्ताः तेजना ये जनाः सर्वस्वजनभूता निर्ममत्वाः पारगामिनो भवन्ति, पारो-मोक्षः संसारार्णवतटवृत्तित्वात्तत्कारणानि ज्ञानदर्शनचारित्राण्यपि पार इति, भवति हि तादात्ताच्छब्धं यथा तन्दुलान् वर्षति पर्जन्यः, अतस्तत्पारंज्ञानदर्शनचारित्राख्यं गन्तुंशीलं येषां ते पारगामिनः, ते मुक्ता भवन्तीतिपूर्वेण सम्बन्धकथं पुनः सम्पूर्णपारगामित्वं भवतीत्याह - 'लोभं' इत्यादि, इह हि लोभः सर्वसङ्गानां दुस्त्यजो भवति, तथाहि-क्षपकश्रेण्यन्तर्गतस्यापगताशेषकषायस्यापिखण्डशःक्षिप्यमाणोऽप्यनुबध्यत इति, अतस्तं लोभ, तद्विपक्षणअलोभेन 'जुगुप्समानो' निन्दन्परिहरन् किं करोतीत्याह-लद्धे' इत्यादि, लब्धान्' प्राप्तनिच्छामदनरूपान् कामान 'नाभिगाहते' न सेवते, यो हि शरीरादावपि निवृत्तलोभः स कामाभिष्वङ्गवान्न भवति, ब्रह्मदत्तामन्त्रितचित्रवदिति, प्रधानान्त्यलोभपरित्यागेनचोपसर्जनाधस्तनपरित्यागोद्रष्टव्यः, तद्यथाक्रोधं क्षान्त्या जुगुप्समानो मानं माईवेन मायामार्जवेनेत्याद्यप्यायोज्यं, लोभोपादानं तु सर्वकषायप्रधान्यख्यापनार्थमुपाददे, तथाहि-तत्प्रवृत्तः साध्यासाध्यविवेकविकलः कार्याकार्यविचाररहितः सन्नर्थकदत्तष्टिः पापोपादानमास्थाय सर्वाः क्रियाः अधितिष्ठतीति, तदुक्तम् Page #124 -------------------------------------------------------------------------- ________________ १२१ श्रुतस्कन्धः - १, अध्ययनं-२, उद्देशक:२ ॥१॥ "धावेइ रोहणं तरइ सायरंभमइ गिरिणिगुंजेसुं। मारेइ बंधवंपिहुपुरिसो जो होइ धणलुद्धो ॥२॥ अडइ बहुं वहइ भरं सहइ छुहं पावमायरइ धिट्ठो। कुलसीलजाइपच्चयधिइंच लोभदुओ चयइ " इत्यादि, तदेवंकुतश्चिनिमित्तात्सहापिलोभादिना निष्क्रम्यपुनर्लोभादिपरित्यागः कार्यः, अन्यस्तु लोभं विनापि प्रव्रज्यांप्रतिपद्यत इति दर्शयति मू (७६) विणाइत्तु लोभं निक्खम्म एस अकम्मे जाणइ पासइ, पडिलेहाए नावकंखइ, एसअणगारिति पवुच्चइ, अहोयराओपरितप्पमाणे कालाकालसमुट्ठाइसंजोगट्ठीअट्ठालोभी आलुपे सहस्साबारे विणिविट्ठचित्ते इत्य सत्थे पुणो पुणो से आयबले से नाइबले से मित्तबले से पिञ्चबले से देवबले से रायबले से चोरबले से अतिहिबले से किविणबले से समणबले, इचेएहिं विरूवरूवेहिं कजेहिं दंडसमायाणं संपेहाए भयाकज्जइ, पावमुक्खुत्तिमन्त्रमाणे, अदुवा आसंसाए वृ कश्चिद्मरतादिनिःशेषतोलोभापगमाद्विनापिलोभं निष्कम्य' प्रव्रज्यांप्रतिपद्य, पाठान्तरं वा 'विणइत्तु लोभ' सञ्जवलनसंज्ञकमपि लोभं 'विनीय' निर्मूलतोऽपनीय एष एवंभूतः सन् 'अकर्मा' अपगतघातिकर्मचतुष्टयाविभूतानावरणज्ञानो विशेषतोजानाति सामान्यतः पश्यति, एतदुक्तं भवति-एवंभूतो लोभो येन तत्क्षये मोहनीयक्षये चावश्यं घातिकर्मक्षयस्तस्मिंश्च निरावरणज्ञानसद्मावस्ततोऽपि भवोपग्राहिकपिगम इत्यतो लोभापगमे अकर्मेत्युक्तम् । यतश्चैवम्भूतोलोभोदुरन्तस्तद्धानौचावश्यकर्मक्षयस्ततः किंकर्तव्यमित्याह- पडिलेहाए' इत्यादि, प्रत्युपेक्षणया-गुणदोषपर्यालोचनयोपपन्नः सन्नथवा लोभविपाकं प्रत्युपेक्ष्य-पर्यालोच्य तदभावे गुणंच लोभं 'नावकाङ्क्षति'नाभिलषतीति, यश्चाज्ञानोपहतान्तःकरणोऽप्रशस्तमूलगुणस्थानवर्ती विषयकषायाधुपपन्नस्तस्यपूर्वोक्तं विपरीततयासर्वंसंतिष्ठते, तथाहि-अलोभलोभेनजुगुप्समानो लब्धान्कामानवगाहते, लोभमनपनीय निष्क्रम्य पुनरपिलोभैकमनाः सकानजानातिनापि पश्यति, अपश्यंश्चाप्रत्युपेक्षणयाऽभिकाङ्क्षति __ यच्च प्रथमोद्देशकेऽप्रशस्तमूलगुणस्थानमवाचितच्च वाच्यमिति, आह च-'अहोयराओ' इत्यादि, अहोरात्रंपरितप्यमानः कालाकालसमुत्थायीसंयोगार्थी अर्थालोभीआलुम्पः सहसाकारो विनिविष्टचित्तःअत्र-शस्त्रो पृथिवीकायाधुपघातकारिणि पौनःपुन्येन वर्तते।किंच-सेआयबले; आत्मानोबलं-शक्त्युपचयआत्मबलं तन्मे भावीतिकृत्वा नानाविधैरुपायेरात्मपुष्टयेतास्ताः क्रियाः ऐहिकामुष्मिकोपघातकारिणीर्विधत्ते, तथाहि मांसेन पुष्यतेमांस मितिकृत्वापञ्चेन्द्रियघातादावपि प्रवर्तते, अपराश्च लुम्पनादिकाः सूत्रेणैवाभिहिताः, एवं च 'ज्ञातिबलं' स्वजनबलं मे भावीति, तथा तन्मित्रबलं मे भविष्यति येनाहमापदं सुखेनैव निस्तरिष्यामि, तोत्यबलं भविष्यतीति बस्तादिकमुपहन्ति, तद्वा देवबलं भावीति पचनपाचनादिकाः क्रिया विधत्ते, राजबलं वा मे भविष्यतीति राजानमुपचरति, चौरग्रामे वा वसति चौरभागं वा प्राप्स्यामीति चौरानुपचरति, अतिथिबलं वा मे भविष्यतीत्यतिथीनुपचरति, अतिथिर्हि निःस्पृहोऽभिधीयते इति, उक्तंच॥१॥ "तिथिपर्वोत्स्वाः सर्वे, त्यक्ता येन महात्मना । अतिथिं तं विजानीयाच्छेषमभ्यागतं विदुः" Page #125 -------------------------------------------------------------------------- ________________ १२२ आचाराङ्ग सूत्रम् १/-/२/२/७६ एतदुक्तं भवति तद्वलार्थमपि प्राणिषु दण्डो न निक्षेप्तव्यः इति, एवं कृपणश्रमणार्थमपि वाच्यमिति, एवं पूर्वोक्तैः 'विरूपरूपेः' नानाप्रकारैः पिण्डदानादिभिः कार्यैः 'दण्डसमादान' मिति दण्डयन्ते - व्यापाद्यन्ते प्राणिनो येन स दण्डस्तस्य सम्यगादानं-ग्रहणं समादानं, तदात्मबलादिकं मम नाभविष्यत् यद्यहमेतन्नाकरिष्यमित्येवं 'संप्रेक्षया' पर्यालोचनया एवं संप्रेक्ष्य वा भयात् क्रियते, एवं तावदिहभवमाश्रित्य दण्डसमादानकारणमुपन्यस्तम्, आमुष्मिकार्थमपि परमार्थजानानैर्दण्डसमादानं क्रियत इति दर्शयति- 'पावमोक्खो' त्ति इत्यादि, पातयति पासयतीति वा पापं तस्मान्मोक्षः पापमोक्षः, 'इति' हेतौ, यस्मात्स मम भवीष्यतीति मन्यमानः दण्डसमादानाय प्रवर्त्तत इति, तथाहि हुतभुजि षड्जीवोपघातकारिणि शस्त्रे नानाविधोपायप्राण्युपघातात्तपावविध्वंसनाय पिप्पलशमीसमित्तिलाज्यादिकं शठव्युद्राहितमतयो जुह्वति, तथा पितृपिण्डदानादी बस्तादिमांसोपस्कृतभोजनादिकं द्विजातिभ्य उपकल्पयन्ति तद्युक्तशेषानुज्ञातं स्वतोऽपि भुञ्जते, तदेवं नानाविधैरुपायैरज्ञानोपहतबुद्धयः पापमोक्षार्थं दण्डोपादानेन तास्ताः क्रियाः प्राण्युपघातकारिणीः समारभमाणाः अनेकभवशतकोटीदुम्र्म्मोचमघमेवोपाददत इति । किञ्च 'अदुवा' इत्यादि, पापमोक्ष इति मन्यमानो दण्डमादत्त इत्युक्तम्, अथवा आशंसनम् आशंसा - अप्राप्तप्रापणाभिलाषस्तदर्थं दण्डसमादानमादत्ते, तथाहि ममैतत् परुत्परारि वा प्रेत्य वोपस्थास्यते इत्याशंसया क्रियासु प्रवर्त्तते, राजानं वाऽर्थाशाविमोहितमना अवलगति, उक्तं च ॥१॥“आराध्य भूपतिमवाप्य ततो धनानि, मोक्ष्यामहे किल वयं सततं सुखानि । इत्याशया धनविमोहितमानसानां, कालः प्रयाति मरणावधिरेव पुंसाम एहि गच्छ पतोत्तिष्ठ, वद मौनं समाचर । इत्याद्याशाग्रहग्रस्तैः क्रीडन्ति धनिनोऽर्थिभिः” ॥२॥ " इत्यादि । तदेवं ज्ञात्वा किं कर्त्तव्यमित्याह मू (७७) तं परिण्णाय मेहावी नेव सयतं एएहिं कज्जेहिं दंडं समारंभिज्जा नेव अन्नं एएहिं कज्जेहिं दंडं समारंभाविज्जा एएहिं कज्जेहिं दंडं समारंभतंपि अन्नं न समणुजाणिज्जा, एस मग्गे आरिएहिं पवेइए, जहेत्थ कुसले नोवलिंपिज्जासि-त्तिबेमि ॥ वृ ' तदिति सर्वनाम प्रक्रान्तपरामर्शि, 'तत्' शस्त्रपरिज्ञोक्तं स्वकायपरकायदिभेदभिन्नं शस्त्रम्, इह वा यदुक्तम् अप्रशस्तगुणमूलस्थानं-विषयकषायमातापित्रादिकं, तथा कालाकालसमुत्थनक्षणपरिज्ञानश्रोत्रादिविज्ञानप्रहाणादिकं तथाऽऽत्मबलाधानाद्यर्थं च दण्डसमादानंज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया परिहरेत् 'मेधावी' मर्यादावर्त्ती, ज्ञातहेयोपादेयः सन् किं कुर्यादित्याह-'नेव सयं' इत्यादि, नैव 'स्वयम्' आत्मना एतैः - आत्मबलाधानादिकैः 'कार्येः' कर्त्तव्यैः समुपस्थितैः सद्मिः 'दण्डं' सत्त्वोपघातं समारभेत्, नाप्यन्यमपरमेभिः कार्यौर्हिसानृतादिकं दण्डं समारम्भयेत्, तथा समारभमाणमप्यपरं योगत्रिकेण न समनुज्ञापयेद् एष चोपदेशस्तीर्थकृद्मिरभिहित इत्येतत् सुधर्म्मस्वामी जम्बूस्वामिनमाहेति दर्शयति- 'एस' इत्यादि, 'एष' इति ज्ञानादियुक्तो भावमार्गो योगत्रिककरणत्रिकेण दण्डसमादानपरिहारलक्षणो वा 'आर्येः' आराघाताः सर्वहयधर्मेभ्य इत्यार्याः संसारार्णवतटवर्त्तिनः क्षीणघातिकर्म्माशाः संसारोदरविवरवर्त्तिभावविदः तीर्थकृतस्तैः 'प्रकर्षेण' सदेवमनुजायां पर्षदि सर्वस्वभाषानुगामिन्या वाचा Page #126 -------------------------------------------------------------------------- ________________ १२३ श्रुतस्कन्धः-१, अध्ययनं-२, उद्देशक:र योगपद्याशेषसंशीतिच्छेच्या प्रकर्षेण वेदितः-कथितः प्रतिपादित इतियावत्, एवम्भूतं च मार्गे ज्ञात्वा किंकर्तव्यमित्याह-'जहत्थे'; इत्यादि, तेषुतेष्वात्मबलोपधानादिकेषुकार्येषुसमुपस्थितेषु सत्सु दण्डसमुपादानादिकंपरिहरन् 'कुशलो' निपुणः अवगततत्त्वो यथैतस्मिन् दण्डसमुपादाने स्वमात्मानं 'नोपलिम्पयेः' नतत्रसंश्लेषं कुर्याइति, विभक्तिपरिणामाद्वा एतेन दण्डसमुपादानजनितकर्मणायथानोपलिप्यसे तथा सर्वेः प्रकारैः कुर्यास्त्वम्। इतिशब्दः परिसमाप्तौ, ब्रवीमीति पूर्ववत्॥ अध्ययनं-२ उद्देशकः २ समाप्तः अध्ययनं-२, उद्देशकः-३:वृ उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमाभिसम्बन्धःइहानन्तरोद्देशके संयमेदृढत्वं कार्यमसंयमेचादढत्वमुक्तं, तच्चोभयमपिकषायव्युदासेन सम्पद्यते, तत्रापि मान उत्पत्तेरारभ्य उच्चैर्गोत्रोत्थापितः स्यात् अतस्तद्वयुदासार्थमिदमभिधीयते । अस्य चानन्तरसूत्रेण सम्बन्धः- 'जहेत्थ कुसले नोवलिंपेज्जासि' कुशलो निपुणःसन्नस्मिनुच्चैर्गोत्रभिमाने यथाऽऽत्मानं नोपलिम्पयेस्तथा विदध्यास्त्वं, किंमत्वा?, इत्यतस्तदभिधीयते मू (७८) से असइं उच्चागोए असइंनीआगोए, नो हीणे नो अइरित्ते, नोऽपीहए, इय संखाय को गोयावाई को माणावाई?, कसि वा एगे गिज्झा, तम्हा नो हरिसे नो कुप्पे, भूएहिं जाण पडिलेह सायं। वृ 'सेअसइंउच्चागोएअसइंनीआगोएत्ति 'स' इति ससार्यसुमान् 'असकृद्' अनेकशः उच्चैर्गोत्रेमानसत्कारर्हे, उत्पन्नइतिशेषः,तथाअसकृन्नीचैर्गोत्रेसर्वलोकावगीते, पौनःपुन्येनोत्पन्न इति, तथाहि-नीचैर्गोत्रोदयादनन्तमपि कालं तिर्यक्ष्वास्ते, तत्र च पर्यटन् द्विनवतिनामोत्तरप्रकृतिसत्कर्मा संस्तथाविधाध्यवसायोपपत्रः आहारकशरीरतत्सङ्घातबन्धनाङ्गोपाङ्गदेवगत्यानुपूर्वीद्वयनरकगत्यानुपूर्वीद्वयवैक्रियचतुष्टयरूपाएताद्वादशकर्मप्रकृतीनिलेप्याशीतिसत्कर्मा तेजोवायुषूत्पन्नः सन् मनुजगत्यानुपूर्वीद्वयमपि निर्लेप्य तत उच्चैर्गोत्रमुद्वलयति पल्योपमासंख्येयभागेन, अतस्तेजोवायुष्वाद्य एव भङ्गकः, तद्यथा-नीचैर्गोत्रस्य बन्ध उदयोऽपि तस्यैव सत्कम्र्ताऽपीति, ततोऽप्युवृत्तस्यापरैकेन्द्रियगतस्यायमेव भङ्गः, त्रसेष्वप्यपर्याप्तकावस्थायामयमेव, अनिर्लेपिते तूच्चैर्गोत्रे द्वितीयचतुर्थो भङ्गौ, तद्यथा-नीचैर्गोत्रस्य बन्ध उदयोऽपि तस्यैव सत्कर्मता तूभयरूपस्यैवेति द्वितीयः, तथा उच्चैर्गोत्रस्य बन्धो नीचस्योदयः सत्कर्मता तूभयरूपस्येति चतुर्थः, शेषास्तु चत्वारोन सन्त्येव, तिर्यसूच्चैर्गोत्रस्योदयाभावादितिभावः, तदेवमुच्चैर्गोत्रोद्वलनेन कलंकलीभावमापन्नोऽनन्तं कालमेकेन्द्रियेष्वास्ते, अनुद्वलितेवातियवास्तेऽनन्ताउत्सर्पिण्यवसर्पिणीः,आवलिकाकालासङ्ख्येयभागसमयसंख्यान् पुद्गलपरावनिति, कीशः पुनः पुद्गलपरावर्त इति? उच्यते, यदौदारिकवैक्रियतैजसभाषानापानमनःकर्मसप्तकेन संसारोदरविवरवर्तिनः पुद्गलाः आत्मसात्परिणामिताभवन्ति तदापुद्गलपरावर्तइत्येके, अन्येतुद्रव्यक्षेत्रकालभावभेदाच्चतुर्दा वर्णयन्ति, प्रत्येकमसावपि बादरसूक्ष्मभेदात् द्वैविध्यमनुभवति, तत्र द्रव्यतो बादरो यदौदारिकवैक्रियतैजसकार्मणचतुष्टयेन सर्वपुद्गला गृहीत्वोज्झितास्तदा भवति, सूक्ष्मः Page #127 -------------------------------------------------------------------------- ________________ १२४ आचाराङ्गसूत्रम् १/-२/३/७८ पुनर्यदैकशरीरेणसर्वपुद्गलाःस्पर्शिता भवन्तितदाद्रष्टव्यः १,क्षेत्रतोबादरोयदाक्रमोक्रमाभ्यां प्रियमाणेन सर्वे लोकाकाशप्रदेशाःस्पृष्टा भवन्ति तदा विज्ञेयः, सूक्ष्मस्तुतदा विज्ञेयो यदैकस्मिन् विवक्षिताकाशखण्डके मृतः पुनर्यदा तस्यानन्तरप्रदेशवृद्धया सर्वंलोकाकाशं व्याप्नोतदा ग्राह्यः २, कालतो बादरो यदोत्सर्पिण्यवसर्पिणीसमयाः क्रमोक्रमाभ्यां प्रियमाणेनालिङ्गिता भवन्ति तदा विज्ञेयः, सूक्ष्मस्तूत्सर्पिणीप्रथमसमयादारभ्य क्रमेणसर्वसमयाम्रियमाणेनयदाछुप्ता भवन्ति तदाऽवगन्तव्यो ३, भावतो बादलो यदाऽडनुभागबन्धाध्यवसायस्थानानि क्रमोक्रमाभ्यां नियमाणेनव्याप्तानि भवन्तितदाऽभिधीयते, अनुभागबन्धाध्यवसायप्रमाणंतुसंयमस्थानावसरे प्रागेवाभ्यधायीति, सूक्ष्मस्तुजघन्यानुभागबन्धाध्यवसायस्थानादारभ्ययदासर्वेष्वपिक्रमेणमृतो भवति तदाऽवसेय इति । तदेवं कलंकलीभावमापन्नोऽन्यो वा नीचैर्गोत्रोदयादनन्तमपि कालं तिर्यक्ष्वास्ते, मनुष्येष्वति तदुदयादेवचावगीतेषु स्थानेषूत्पद्यते, तथा कलंकलीसत्त्वोऽपि द्वीन्दियादिषूत्पन्नः सन् प्रथमसमये एवं पर्यात्युत्तरकालं वोच्चैर्गोत्रंबद्धा मनुष्येष्वसकृदुच्चैर्गोत्रमास्कन्दति, तत्र कदाचित्ततृतीयमङ्गकस्थः पञ्चमभङ्गोपपन्नो वा भवति, ताविमौ-नीचैर्गोत्रं बनात्युच्चैर्गोत्रस्योदयःसत्कर्मतातूमयस्यतृतीयः,पञ्चमस्तूच्चैर्गोत्रंबध्नातितस्यैवोदयःसत्कर्मता तूभयस्य, षष्ठसप्तमभङ्गौ तूपरतबन्धस्य भवतः, अविषयत्वान्न ताभ्यामिहाधिकारः, तौ चेमौबन्धोपरमेउच्चैर्गोत्रोदयः सत्कर्मतातूभयस्येतिषष्ठः, सप्तमस्तुशैलेश्यवस्थायांद्विचरमसमये नीचैर्गोत्रेक्षपितेउच्चैर्गोत्रोदयस्तस्यैवसत्कर्मातेति, तदेवमुच्चावचेषुगोत्रेषुअसकृदुत्पद्यमानेनासुमता पञ्चभङ्गकान्तर्वर्तिनान मानो विधेयो नापि दीनतेति। तयोश्चौच्चावचयोः गोत्रयोर्बन्धाध्यवसायस्थानकण्डकानि तुल्यानीत्याह-'नो हीणे नो अइरित्ते' यावन्त्युच्चैर्गोत्रेऽनुभावबन्धाध्यवसायस्थानकण्डकानिनीचैर्गोत्रेऽपितावन्त्येव, तानि च सर्वाण्यप्वसुमताऽनादिसंसार भूयो भूयः स्पर्शितानि, तत उच्चैर्गोत्रकण्डकार्थतयाऽसुभृन्न हीनो नाप्यतिरिक्तः, एवं नीचैर्गोत्रकण्डकार्थतयाऽपीति । नागार्जुनीयास्तु पठन्ति-“एगमेगे खलु जीवे अईअद्धाए असई उच्चागोए असंई नीआगोए, कंडगट्ठयाए नो हीणे नो अइरिते" एकैको जीवः खलुशब्दो वाक्यालङ्कारे अतीते कालेऽसकृदुच्चावचेषु गोत्रेषूत्पन्नः, स चोच्तावचानुभागकण्डकापेक्षया न हीनो नाप्यतिरिक्त इति, तथाहि-उच्चैर्गोत्रकण्डकेभ्य एकमविकेभ्योऽनेकभविकेभ्यो वा नीचैर्गोत्रकण्डकानि न हीनानि नाप्यतिरिक्तानीत्यतोऽवगम्योत्कर्षपकर्षों न विधेयौ, अस्य चोपलक्षणार्थत्वात् सर्वेष्वपि मदस्थानेष्वेतदायोज्यं । यतश्चोचावचेषु स्थानेषुकर्मवशादुत्पद्यन्ते, बलरूपलाभादिमदस्थानानांचासमञ्जसतामवगम्य किं कर्तव्यमित्याह-'नोऽपीहए' अपिः सम्भावने स च भिन्नक्रमो, जात्यादीनां मदस्थानानामन्यतमदपि नो 'ईहतापि' नाभिलषेदपिअथवा नो स्पृहयेत्-नावकाङ्क्षदिति । तत्र यधुच्चावचेषु स्थानेष्वसकृदुत्पन्नोऽसुमांस्ततः किमित्याह 'इय संखाय' इत्यादि, इतिरुपप्रदर्शने इति' एतत्पूर्वोक्तनीत्योचावचस्थानोत्पादादिकं 'परिसंखाय' ज्ञात्वा को गोत्रवादी भवेद् ?' यथाममोच्चैर्गोत्रंसर्वलोकमाननीयंनापरस्येत्येवंवादी कोबुद्धिमान् भवेत्?, तथाहि-मयाऽन्यैश्चजन्तुभिः सर्वायपिस्थानान्यनेकशःप्राप्तपूर्वाणीति, तथोच्चैर्गोत्रनिमित्तमानवादी वाको भवेत् ?,न कश्चित्संसारस्वरूपपरिच्छेदीत्यर्थः, किंच-'कंसि Page #128 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-२, उद्देशक:३ १२५ वा एगे गिज्झे' अनेकशोऽनेकस्मिन् स्थानेऽनुभूते सति तन्मध्ये कस्मिन्वा एकस्मिन्त्रुच्चैर्गोत्रादिकेऽनवस्थितस्थानकेरागादिविरहादेकः कथंगृध्येत्?,तात्पर्यम्-आसेवांविदितकर्मपरिणामो विदध्यात्, युज्येत गाद्धर्यं यदि तत्स्थान प्राप्तपूर्वं नाभविष्यत्, तच्चानेकशः प्राप्तपूर्वम्, अतस्तल्लामालामयोः नोत्कर्षपकर्षों विधेयाविति, आह च-'तम्हा' इत्यादि, यतोऽनादौ संसारे पर्यटताऽसुमताऽदष्टायत्तान्यसकृदुच्चावचानि स्थानान्यनुभूतानि तस्मात्कथञ्चिदुच्चावचादिकं मदस्थानमवाप्य ‘पण्डितो हेयोपादेयतत्त्वज्ञो न हृष्येत्' न हर्षं विदध्याद्, उक्तंच॥१॥ “सर्वसुखान्यपि बहुशः प्राप्तान्यटतामयाऽत्र संसारे। उच्चैःस्थानानि तथा तेनन मे विस्मयस्तेषु ॥२॥ जइ सोऽवि निजरमओ पडिसिद्धो अट्माणमहणेहिं । अवसेस मयट्ठाण परिहरिअव्वा पयत्तेणं" । नाप्यवगीतस्थानावाप्तौ वैमनस्यं विदध्याद, आह च-'नो कुप्पे' अदृष्टवशात्तथाभूतलोकासम्मतंजातिकुलरूपबललाभादिकमधममवाप्य नकुप्येत् नक्रोधं कुर्यात, कतरनीचस्थानं शब्दादिकंवा दुःखं मया नानुभूतमित्येवमवगम्य नोद्वेगवशगेन भाव्यम्, उक्तंच॥१॥ "अवमानात्परिभ्रंशाद्वधबन्धधनक्षयात। प्राप्ता रोगाश्च शोकाश्च, जात्यन्तरशतेष्वपि ॥२॥ संतेय अविम्हइउं असोइउं पंडिएणय असंते। सक्का हुदुमोवमिअहिअएण हिअंधरंतेण ॥३॥ होऊण चक्कवट्टी पुहइवई विमलपंडरच्छत्तो। सोचेव नाम भुज्जो अणाहसालालओ होइ" एकस्मिन् वाजन्मनि नानाभूतावस्था उच्चावचाः कर्मवशतोऽनुभूवति।तदेवमुच्चनीचगोत्रनिर्विकल्पमनाः अन्यदपि अविकल्पेन किं कुर्यादित्याह-'भूएहिं' इत्यादि, भवन्ति भविष्यन्त्यभूवन्नितिचभूतानि-असुभृतस्तेषु 'प्रत्युपेक्ष्य' पर्यालोच्य विचार्य कुशाग्रीयया शेमुष्या जानीहि-अवगच्छ, किं जानीहि ? - ‘सातं' सुखं तद्विपरीतमसातमपि जानीहि, किं च कारणं सातासातयोः? एतज्जानीहि, किंचाभिलषन्त्यविगानेन प्राणिन इति, अत्र जीवजन्तुप्राण्यादिशब्दानुपयोगलक्षणद्रव्यस्य मुख्यान् वाचकान्विहाय सत्तावाचिनो भूतशब्दस्योपादानेनेदमाविर्भावयति-यथाऽयमुपयोगलक्षणपदार्थोऽवश्यंसत्तां बिभर्ति, साताभिलाष्यसातंचजुगुप्सते, साताभिलाषश्च शुभप्रकृतित्वाद् अतोऽपरासामपि शुभप्रकृतीनामुपलक्षणमेतदवसेयम्, अतः शुभनामगोत्रायुराधाः कर्मप्रकृतीरनुधावत्यशुभाश्चजुगुप्सते सर्वोऽपिप्राणी। एवंचव्यवस्थिते सति किं विधेयमित्याह मू (७९) समिए एयाणुपस्सी, तंजहा-अन्धत्तं बहिरत्तं मूयत्तं काणतं कुंटतं खुज्जत्तं वडभत्तंसामत्तंसबलतंसह पमाएणंअनेगरूवाओजोणीओसंधायइविरूवरूवे फासे परिसंवेयइ वृ अथवाभूतेषु शुभाशुभरूपं कर्मप्रत्युपेक्ष्य यत्तेषामप्रियंतन विदध्यात् इत्ययमुपदेशो, नागार्जुनीयास्तुपठन्ति “पुरिसेणंखलुदुक्खुव्वेअसुहेसए" 'पुरुषो जीवःणमिति वाक्यालङ्कारे 'खलुः' अवधारणेदुःखात्उद्वेगो यस्य सदुःखोद्वेगः, सुखस्यैषकः सुखैषकः, याजकादित्वात्समा Page #129 -------------------------------------------------------------------------- ________________ १२६ आचाराङ्ग सूत्रम् १/-/२/३/७९ सश्छान्दसत्वाद्वा, दुःखोद्वेगश्चासौसुखैषकञ्चदुःखोद्वेगसुखैषकः, सर्वोऽपिप्राणीदुःखोद्वेगसुखैषक एव भवत्यतो जीवप्ररूपणं कार्य, तच्चावनिवनपवनानलवनस्पतिसूक्ष्मबादरविकल-पञ्चेन्द्रियसंज्ञीतरपर्याप्तकापर्याप्तकरूपंशस्त्रपरिज्ञायामकार्येव,तेषांचदुःखपरिजिहीर्पूणांसुखलिप्सूनामात्मौपम्यमाचरता तदुपमर्दकानि हिंसादिस्थानानि परिहरताऽऽत्मा पञ्चमहाव्रतेष्वा-स्थेयः, तत्परिपालनार्थं चोत्तरगुणा अप्यनुशीलनीयाः, तदर्थमुपदिश्यते-'समिए एयाणुपस्सी' पञ्चभिः समितिभिः समितः सन् एतत्-शुभाशुभंकर्मवक्ष्यमाणंचान्धत्वादिकंद्रष्टुंशीलंयस्येत्येतदनुदर्शी भूतेषुसातंजानीहीतिसण्टङ्कः, तत्र समिति रिति इण्गता; वित्यस्मात्सम्पूर्वाक्तिनन्ताद्मवति, साचपञ्चधा, तद्यथा-ईभिाषणाऽऽदाननिक्षेपोत्सर्गरूपाः, तत्रैर्यासमितिः प्राणव्यपरोपणव्रतपरिपालनाय, भाषासमितिरसदभिधाननियमसंसिद्धये, एषणासमितिरस्तेयव्रतपरिपालनाय, शेषद्वयं तु समस्तव्रतप्रकृष्टस्याहिंसाव्रतस्य संसिद्धये व्याप्रियते इति, तदेवं पञ्चमहाव्रतोपपेतस्तद्ववृत्तिकल्पसमितिभिः समितः सन् भावत एततसातादिकमनुपश्य॑ति, अथवा यदनुदय॑सौ भवति तद्यथेत्यादिना सूत्रेणैव दर्शयति अन्धत्वमित्यादिनायावत् विरूपरूपेफासे परिसंवेएई' संसारोदरे पर्यटन प्राणी अन्धत्वादिका अवस्था बहुशः परिसंवेदयते, स चान्धो द्रव्यतो भावतश्च, तत्रैकेन्द्रियद्वीन्द्रियत्रीन्द्रिया द्रव्यभावान्धाः,चतुरिन्द्रियादयस्तुमिथ्यादष्टयोमावान्याः, उक्तंच॥१॥ “एकं हि चक्षुरमलं सहजो विवेकस्तद्वद्मिरेव सह संवसतिर्द्वितीयम् । एतद्वयं भुविन यस्य स तत्त्वतोऽन्धस्तस्यापमार्गचलने खलु कोऽपराधः?" सम्यग्दृष्टयस्तूपहतनयना द्रव्यान्धा, तएवानन्धानद्रव्यतोनच भावतः, तदेवमन्धत्वं द्रव्यभावभिन्नमेकान्तेन दुःख जननमवाप्नोतीति, उक्तंच॥१॥ “जीवन्नेव मृतोऽन्धो यस्मात्सर्वक्रियासुपरतन्त्रः। नित्यास्तमितदिवाकरस्तमोऽन्धकारार्णवनिमग्नः ॥२॥ लोकद्वयव्यसनवह्निविदीपिताङ्गमन्धं समीक्ष्य कृपणं परयष्टिनेयम्। को नोद्विजेत भयकृज्जननादिवोग्रात्कृष्णाहिनैकनिचितादिव चान्धगर्तात् ?" एवंबधिरत्वमप्यदष्टवशादनेकशः परिसंवेदयते,तदावृतश्चसदसद्विवेकविकलत्वादैहिकामुष्मिकेष्टफलक्रियानुष्ठानशून्यतां बिभर्तिइति, उक्तंच ॥१॥ “धर्मश्रुतिश्रवणमङ्गलवर्जितो हि, लोकश्रुतिश्रवणसंव्यवहारबाह्यः । किंजीवतीह बधिरो? भुवियस्य शब्दाः, स्वप्नोपलब्धधननिष्फलतां प्रयान्ति? ॥२॥ स्वकलत्रबालपुत्रकमधुरवचःश्रवणबाह्यकरणस्य । बधिरस्यजीवितं किं जीवन्मृतकाकृतिधरस्य? " -एवंमूकत्वमप्येकान्तेन दुःखावहं परिसंवेदयते, उक्तंच॥9॥ "दुःखकरमकीर्तिकरं मूकत्वं सर्वलोकपरिभूतम् । प्रत्यादेशं मूढाः कर्मकृतं किं न पश्यन्ति?" तथा काणत्वमप्येवंरूपमिति, आह च Page #130 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः- १, अध्ययनं-२, उद्देशक-३ १२७ ॥१॥ काणो निमग्नविषमोन्नतदष्टिरेकः, शक्तो विरागजनने जननातुराणाम्। यो नैव कस्यचिदुपैति मनःप्रियत्वमालेख्यकमलिखितोऽपि किमुस्वरूपः? एवं 'कुण्टत्वं' पाणिवक्रत्वादिकं 'कुब्जत्वं' वामनलक्षणं 'वडभत्वं विनिर्गतपृष्ठीवडभलक्षणं 'श्यामत्वं' कृष्णालक्षणं 'शबलत्वं' श्वित्रलक्षणं सहजं पश्चाद्मावि वा कर्मवशगो भूरिशो दुःखराशिदेशीयं परिसंवेदयते । किं च-सह 'प्रमादेन' विषयक्रीडाभिष्वङ्गरूपेण श्रेयस्यनुद्यमात्मकेन ‘अनेकरूपाः' सङ्कटविकटशीतोष्णादिभेदभिन्ना योनीः 'संदधाति संघत्ते चतुरशीतियोनिलक्ष- सम्बन्धाविच्छेदं विदधातीति भावः, सम्यग् धावतीति वा, तासु तास्वायुष्कबन्धोत्तरकालंगच्छतीत्यर्थः, तासुचनानाप्रकारासुयोनिषु विरूपरूपान् नानाप्रकारान् 'स्पर्शान्' दुःखानुभवान् परिसंवेदयते, अनुभवतीत्यर्थः॥तदेवमुच्चैर्गोत्रोत्थापितमानोपहतचेता नीचैर्गोत्रविहितदीनभावो वाऽन्धबधिरभूयंवागतःसन्नावबुध्यते कर्त्तव्यंन जानातिकर्मविपाकं नावगच्छति संसारपसदतां नावधारयति हिताहिते न गणयति औचित्यमित्यनवगततत्त्वो मूढस्तत्रैवोच्चैर्गोत्रादिके विपर्यासमुपैति, आह च मू. (८०) से अबुज्झमाणे हओवहएजाईमरणंअनुपरियट्टमाणे, जीवियंपुढोपियंइहमेगेसिं माणवाणं खित्तवत्थुममायमाणाणं, आरत्तंविरत्तंमणिकुंडलंसह हिरण्णेण इत्थियाओ परिगिज्झति तत्थेवरत्ता, न इत्थ तवो वा दमो वा नियमो वा दिस्सइ, संपुण्णं बाले जीविउकामे लालप्पमाणे मूढे विप्परियासमुवेइ। वृ. 'से' इत्युच्चैर्गोत्राभिमानी अन्धबधिरादिभावसंवेदको वा कर्मविपाकमनवबुध्यमानो हतोपहतो भवति, नानाव्याधिसद्मावक्षतशरीरत्वाद्धतः समस्तलोकपरिभूतत्वादुपहतः, अथवोच्चैर्गोत्रगर्वाध्मातत्यक्तोचितविधेयविद्वज्जनवदनसमुद्भूतशब्दायशःपटहहतत्वाद्धतः अभिमानोत्पादितानेकभवकोटिनीचैर्गोत्रोदयादुपहतः, मूढो विपर्यासमुपैतीत्युत्तरेण सम्बन्धः, तथा जातिश्चमरणंच समाहारद्वन्द्वस्तद् ‘अनुपरिवर्त्तमानः' पुनर्जन्म पुनर्मरणमित्येवमरहट्टघटीयन्त्रन्यायेन संसारोदरे विवर्तमानः, आवीचीमरणाद्वा प्रतिक्षणं जन्मविनाशावनुभवन् दुःखसागरावगाढो विशरारुण्यपि नित्यताकृतमतिः हितेऽप्यहिताध्यवसायो विपर्यासमुपैति, आह च-'जीवितम्' आयुष्कानुपरमलक्षणमसंयमजीवितंवा _ 'पृथग्' इति प्रत्येकं प्रतिप्राणि 'प्रियं' दयितं वल्लभम् ‘इहे'ति अस्मिन् संसारे 'एकेषाम्' अविद्योपहतचेतसां मानवानामिति, उपलक्षणार्थत्वात् प्राणिनां, तथाहि-दीर्घजीवनार्थं तास्ता रसायनादिकाः क्रियाः सत्त्वोपघातकारिणीः कुर्वते, तथा क्षेत्रं' शालिक्षेत्रादि वास्तु' धवलगृहादि ममइदमित्येवमाचरतांसतांतत्क्षेत्रादिकंप्रेयो भवति, किंच-'आरक्तम् ईषद्रक्तवस्त्रादि विरक्तं; विगतरागं विविधरागं वा 'मणिः' इति रत्लवैडूर्येन्द्रनीलादिकुण्डलं' कर्णाभरणं हिरण्येन सह स्त्रीः परिगृह्य तत्रैव' क्षेत्रवास्त्वारक्तविरक्तवस्त्रमणिकुण्डलस्त्र्यादो ‘रक्ता' गृद्धा अध्युपपन्ना मूढा विपर्यासमुपयान्ति, वदन्तिच-नात्र 'तपोवा' अनशनादिलक्षणं 'दमोवा' इन्द्रियनोइन्द्रियोपशमलक्षणो 'नियमो वा' अहिंसाव्रतलक्षणः फलवान् दृश्यते, तथाहि-तपोनियमोपपेतस्यापि कायक्लेशभोगादिवञ्चनां विहाय नान्यत्फलमुपलभ्यते, जन्मान्तरे भविष्यतीति चेद्व्युद्ग्राहत Page #131 -------------------------------------------------------------------------- ________________ १२८ आचाराङ्ग सूत्रम् १/-/२/३/८० स्योल्लापः, किंच-दृष्टहानिरदष्टकल्पनाचपापीयसीति,तदेवंसाम्प्रतेक्षी भोगसङ्गविहितैकपुरुषार्थबुद्धिः सम्पूर्ण यथावसरसम्पादितविषयोपभोगं ___'बालः' अज्ञः 'जीवितुकामः' आयुष्कानुभवनमभिलषन् ‘लालप्यमानः' भोगार्थमत्यर्थं लपन् वाग्दण्डं करोति, तद्यथा-अत्र तपो दमो नियमो वा फलवान दृश्यत इत्येवमर्थं ब्रुवन् मूढः अबुध्यमानो हतोपहतो जातिमरणमनुपरिवर्त्तमानो जीवितक्षेत्रस्त्यादिलोभपरिमोहितमनाः 'विपर्यासमुपैति तत्वेऽतत्त्वाभिनिवेशम्अतत्त्वेचतत्त्वाभिनिवेशं हितेऽहितबुद्धिमित्येवंसर्वत्र विपर्ययं विदधाति, उक्तंच॥१॥ “दाराः परिभवकारा बन्धुजनो बन्धनं विषं विषयाः । ___ कोऽयंजनस्य मोहो?, ये रिपवस्तेषु सुहृदाशा" इत्यादि।।येपुनरुन्मज्जशुभकर्मापादिताध्यवसायपुरस्कृतमोक्षास्तेकिंभूता भवन्तीत्याहमू. (८१) इणमेव नावकंखंति, जे जणाधुवचारिणो। जाईमरणं परिन्नाय, चरे संकमणे दढे॥ वृ. इणमेव' इत्यादि, इदमेवपूर्वोक्तंसम्पूर्णजीवितं क्षेत्राङ्गनापरिभोगादिकंवा 'नावकाङ्क्षति' नाभिलषन्ति, येजना 'ध्रुवचारिणो' ध्रुवो-मोक्षस्तत्कारणंच ज्ञानादि ध्रुवं तदाचरितुं शीलं येषां ते तथा, धूतचारिणो वा धुनातीति धूतं चारित्रं तच्चारिण इति । किं च-'जाई' इत्यादि, जातिश्च मरणंचसमाहारद्वन्द्वः तत् परिज्ञाय' परिच्छिद्य ज्ञात्वा 'चरेत्' उद्युक्तो भवेत, क ?-“सङ्कमणे' सङ्कम्यतेऽनेनेति सङ्कमणं-चारित्रंतत्र ‘दृढो' विश्रोतसिकारहितः परीषहोपसग्गैः निष्प्रकम्पोवा यदि वा अशङ्कमनाः सन् संयमंचर, न विद्यते शङ्का यस्य मनसस्तदशङ्कम् अशङ्खमनो यस्यासावशङ्कमनाः-तपोदमनियमनिष्फलत्वाशङ्कारहित आस्तिक्यमत्युपपेतस्तपोदमादौ प्रवर्तेत, यतस्तद्वान् राजराजादीनां पूजाप्रशंसाहॊ भवति, न चौपशमिकसुखावाप्तफलस्य तपस्विनः समस्तद्वन्द्ववीयसोऽसत्यपि परलोके किञ्चित् सूयते, उक्तंच॥१॥ “संदिग्धेऽपि परे लोके, त्याज्यमेवाशुभं बुधैः । यदि नास्ति ततः किं स्यादस्तिचेन्नास्तिको हतः" इत्यादि । तस्मात्स्वायत्ते संयमसुखे दृढेन भाव्यं, नचैतद्मावनीयं यथा-परुत्परारि वृद्धावस्थायां वा धर्म करिष्यामीति, मू. (८२) नत्थि कालस्स नागमो, सव्वे पाणा पियाउया, सुहसाया दुक्खपडिकूला अप्पियवहापियजीविणोजीविउकामा, सव्वेसिंजीवियंपियं, तंपरिगिज्झदुपयंचउप्पयंअभिमुंजिया णं संसिंचिया णं तिविहेण जाऽवि से तत्थ मत्ता भवइ अप्पा वा बहुया वा, से तत्थ गड्डिए चिट्ठइ, भोअणाए, तओ से एगया विविहं परिसिटुं संभूयं महोवगरणं भवइ, तंपि से एगया दायायावा विभयन्ति, अदत्तहारोवा से अवहरति, रायाणोवासे विलुपंति, नस्सइ वा से विनस्सइ वासे, अगारदाहेण वा से डज्झइ इय, से परस्सट्ठाए कूराइंकम्माईबाले पकुव्वमाणे तेण दुक्खेण संमूढे विप्परियासमुवेइ, मुणिणा हु एवं पवेइयं, अणोहंतरा एए नो य ओहंतरित्तए, अतीरंगमा एए नो यतीरंगमित्तए, अपारंगमा एए नो य पारंगमित्तए, आयाणिज्जं च आयाय तंमि ठाणे न चिट्ठइ, वितहं पप्पऽखेयन्ने तंमिठाणमंमि चिट्ठइ। Page #132 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं-२, उद्देशक:३ १२९ वृ. यतः- 'नत्थि' इत्यादि, 'नास्ति' न विद्यते 'कालस्य' मृत्योरनागमः-अनागमनमनवसर इतियावत, तथाहि-सोपक्रमायुषोऽसुमतो न काचित्साऽवस्था यस्यां कापावकान्तर्वर्ती जन्तुर्जतुगोलक इव न विलीयेत इति, उक्तंच॥१॥ “शिशुमशिशुंकठोरमकठोरमपण्डितमपिच पण्डितं, धीरमधीरं मानिनममानिनमपगुणमपि च बहुगुणम् । __यतिमयति प्रकाशमवलीनमचेतनमथ सचेतनं, निशि दिवसेऽपि सान्ध्यसमयेऽपि विनश्यति कोऽपि कथमपि" तदेवं सर्वंकषत्वं मृत्योरवधार्याहिंसादिषुदत्तावधानेन भाव्यं, किमिति?, यतः-'सव्वे पाणा पियाउया' प्राणशब्देनात्राभेदोपचारात्तद्वन्त एवगृह्यन्ते, सर्वेप्राणिनो-जन्तवः 'प्रियायुषः' प्रियमायुर्येषां ते तथा, ननु च सिद्धैव्यभिचारो, न हि ते प्रियायुषस्तदभावात्, नैष दोषो, यतो मुख्यजीवादिशब्दव्युदासेन प्राणशब्दस्योपचरितस्य ग्रहणं संसारप्राण्युपलक्षणा-र्थमिति यत्किञ्चिदेतत्, पाठान्तरं वा 'सव्वे पाणा पियायया' आयतः-आत्माऽनाद्यनन्तत्वात् स प्रियो येषां ते तथा, सर्वेऽपिप्राणिनः प्रियात्मानः । प्रियात्मता च सुखदुःखप्राप्तिपरिहारतया भवतीति आह च-'सुहसाया दुक्खडिकूला' सुखम्-आनन्दरूपमास्वादयन्तीति सुखास्वादाः-सुखभोगिनः सुखैषिणइत्युक्तंभवति, दुःखम्-असातंतप्रतिकूलयन्तीतिदुःखप्रतिकूलाः-दुःखद्वेषिणइत्युक्तं भवति, तथा अप्रियवधा' अप्रियं-दुःखकारणंतत्घ्नत्यप्रियवधाः, तथापि 'पियजीविणो' प्रियंदयितं जीवितम्-आयुष्कमसंयमजीवितं येषां ते तथा, 'जीविउकामा' यत एव प्रियजीविनोऽत एव दीर्धकालं जीवितुकामाः- दीर्धकालमायुष्काभिलाषिणो दुःखाभिभूता अप्यन्त्यां दशामापन्ना जीवितुमेवाभिलषन्ति, उक्तं च- । ॥१॥ “रमइ विहवी विसेसे ठितिमित्तं थेववित्थरो महई। मग्गइ सरीरमहणो रोगी जीए च्चिय कयत्थो" __ तदेवं सर्वोऽपिप्राणी सुखजीविताभिलाषी, तच्च नारम्भमृते, असावपिप्राण्युपघातकारी, प्राणिनां च जीवितमत्यर्थं दयितमित्यतो भूयो भूयस्तदेवोपदिश्यत इत्याह-'सव्वेसिं' इत्यादि, सर्वेषामविगानेन 'जीवितम्' असंयमजीवितं प्रियं' दयितं, यद्येवं ततः किमित्यत आह-'तं परिगिज्झ' तद्-असंयमजीवितं परिगृह्य'; आश्रित्य, किं कुर्वन्तीत्याह- 'दुपयं' इत्यादि, 'द्विपदं' दासीकमकरादि चतुष्पदं गवाश्वादि अभियुज्य' योजयित्वाअभियोगंग्राहयित्वाव्यापारयित्वेत्युक्तं भवति, ततः किमित्यतआह-'संसिंचियाणं' इत्यादि, प्रियजीवितार्थमर्थाभिवृद्धयेद्विपदचतुष्पदादिव्यापारेण संसिच्य' अर्थनिचयं संवर्ध्य 'त्रिविधेन' योगत्रिककरणत्रिकेण यापि काचिदल्पा परमार्थचिन्तायां बह्ययपिफल्गुदेश्या 'से' तस्यार्थारम्भिणः साचार्थमात्रा 'तत्र' इति द्विपदाद्यारम्भे ‘मात्रा' इति सोपस्कारत्वात्सूत्राणां अर्थमात्रा-अल्पता 'भवति' सत्तां बिभर्ति, किंभूता?, सा सूत्रेणैव कथयति-अल्पा वा बह्वी वा, अल्पबहुत्वं चापेक्षिकमतः सर्वाऽप्यल्पा सर्वाऽपि बह्वी 'स' इत्यर्थवान् ‘तत्र' तस्मिन्नर्थे 'गृद्धः' अध्युपपन्नस्तिष्ठति, नालोचयत्यर्थस्योपार्जनक्लेशं न गणयति रक्षणपरिश्रमं न विवेचयति तरलतां नावधारयति फल्गुताम्, उक्तंच॥१॥ कृमिकुलचितं लालाक्लिन्नं विगन्धि जुगुप्सितं, निरुपमरसप्रीत्या खादन्नरास्थि निरामिषम् । Page #133 -------------------------------------------------------------------------- ________________ १३० आचाराङ्ग सूत्रम् १/-/२/३/८२ सुरपतिमपि श्वा पार्श्वस्थं सशङ्कितमीक्षते, न हि गणयति क्षुद्रो लोकः परिग्रहफल्गुताम् " इत्यादि, स च किमर्थमर्थमर्थयत इत्यत आह-'भोयणाए' भोजनम्-उपभोगस्तस्मै अर्थमर्थयते, तदर्थी च क्रियासु प्रवर्तते, क्रियावतश्च किं भवतीत्याह-'तओ से' इत्यादि, ततः 'से' तस्यावलगनादिकाः क्रियाः कुर्वतः ‘एकदा' लाभान्तरायकर्मक्षयोपशमे विविधं नानाप्रकारं 'परिशिष्टं' प्रभूत्वाद्युक्तोद्धरितं ‘सम्मूतं;' सम्यकपरिपालनाय भूतं-संवृत्तं, किं तत् ?, महच्च तत्परिभोगाङ्गत्वादुपकरणं च महोपकरणं-द्रव्यनिचय इत्यर्थः, स कदाचिल्लाभोदये भवति, असावप्यन्तरायोदयान तस्योपभोगायेत्याह-'तंपि से' इत्यादि, तदपि समुद्रोत्तरणरोहणखननबिलप्रवेशरसेन्द्रमर्दनराजावलगनकृषीवलादिकाभिः क्रियाभिः स्वपरोपतापकारिणीभिः स्वोपभोगायोपार्जितं सत् से' तस्यार्थोपार्जनोपायक्लेशकारिणः ‘एकदा' भाग्यक्षये 'दायादाः' पितृपिणडोदकदानयोग्याः ‘विभजन्ते' विलुम्पन्ति, 'अदत्तहारोवा' दस्युर्वा अपहरति, राजानो वा 'विलुम्पन्ति' अवच्छिन्दन्ति ‘नश्यति वा' स्वत एवाटवीतः ‘से'तस्य 'विनश्यति वा' जीर्णभावापत्तेः ‘अगारदाहेन वा' गृहदाहेन वा दह्यते, कियन्ति वा कारणान्यर्थनाशे वक्ष्यन्ते इत्युपसंहरति-'इति' एवं बहुभिः प्रकारैरुपार्जितोऽप्यों नाशमुपैति, नैवोपार्जयितुरुपतिष्ठत इत्युपदिश्यते, सःअर्थस्योत्पादयितापरस्मै-अन्यस्मैअर्थाय-प्रयोजनायअन्यप्रयोजनकृते 'क्रराणि' गलकर्तनादीनि 'कर्माणि' अनुष्ठानानि 'बालः' अज्ञः 'प्रकुर्वाणः' विदधानः 'तेन' कर्मविपाकापादितेन 'दुःखेन' असातोदयेन (सं) मूढः' अपगतविवेकः 'विपर्यासमुपैति' अपगतसदसद्विवेकत्वात्कार्यमकार्यं मन्यते व्यत्ययं चेति, उक्तंच॥१॥ “रागद्वेषाभिभूतत्वात्कार्याकार्यपरामुखः। एष मूढ इति ज्ञेयो, विपरीतविधायकः" __ तदेवं मौढ्यान्धतमसाच्छादितालोकपथाः सुखार्थिनो दुःखमृच्छन्दि जन्तव इति ज्ञात्वा सर्वज्ञवचनप्रदीपमशेषपदार्थस्वरूपाविर्भावकमाललम्बिरे मुनयः,अदश्चमयान स्वमनीषिकयोच्यते सुधर्मस्वामीजम्बूस्वामिनमाह, यदि स्वमनीषिकयानोच्यतेकौतस्तत्यंत_दमित्यतआह-‘मुणिणा' इत्यादि, मनुते जगतस्त्रिकालावस्थामिति मुनिः-तीर्थकृत्तेन ‘एतद्' असकृदुच्चैर्गोत्रभवनादिकं प्रकर्षेणादौ वा सर्वस्वभाषानुगामिन्या वाचावेदितं-कथितं वक्ष्यमाणंच प्रवेदितं, किं तदित्याह'अणेहं' इत्यादि, ओघो द्विधाद्रव्यभावभेदात्, द्रव्यौधो नदीपूरादिको भावौद्योऽष्टप्रकारं कर्म संसारो वा, तेन हि प्राण्यनन्तमपि कालमुह्यते, तम्ओधं ज्ञानदर्शनतचारित्रबोहित्थस्था तरन्तीत्योघन्तरा न ओघन्तरा अनोघन्तराः, तरतेश्छान्दसत्वात् खश, खित्त्वान्मुमागमः, एते कुतीर्थिकाः पारर्श्वस्थादयो वा ज्ञानादियानविकलाः यद्यपि तेऽप्योघतरणायोद्यतास्तथापि सम्यगुपायाभावात् न ओघतरणसमर्था भवन्तीति आह च 'नो य ओहं तरित्तए' 'न च' नैवोध-भावौध तरितुं समर्थाः, संसारौघतरणप्रत्यला न भवन्तीत्यर्थः, तथा अतीरंगमा' इत्यादि तीरं गच्छन्तीति तीरङ्गमाः पूर्ववत् खश्प्रत्ययादिकं, न तीरङ्गमाअतीरङ्गमाः एतिइतिप्रत्यक्षभावमापन्नान्कुतीर्थिकादीन्दर्शयति, नचतेतीरगमनायोद्यता अपि तीरं गन्तुमलं सर्वज्ञोपदिष्टसन्मार्गाभावादिति भावः, तथा 'अपारंगमा' इत्यादि, पारः-तटः Page #134 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-२, उद्देशक:३ . १३१ परकूलं तद्गच्छन्तीति पारङ्गमानपारङ्गमा अपारङ्गमाः 'एत' इति पूर्वोक्ताः, पारगतोपदेशाभावादपारङ्गता इति भावनीयं, न च ते पारगतोपदेशमृते पारगमनायोद्यता अपि पारं गन्तुमलम्, अथवा गमनंगमः पारस्यपारेवागमः पारगमः, सूत्रे त्वनुस्वारोऽलाक्षणिको, नपारगमोऽपारगमस्तस्माअपारगमाय, असमर्थसमासोऽयं, तेनायमर्थः-पारगमनायतेन भवन्तीत्युक्तंभवति, ततश्चानन्तमपि कालं संसारान्तर्वर्तिन एवासते, यद्यपि पारगमनायोद्यमयन्ति तथापि ते सर्वज्ञोपदेशविकलाःस्वरुचिविरचितशास्त्रप्रवृत्तयो नैवसंसारपारंगन्तुमलम्, अथ तीरपारयोः को विशेष इति, उच्यते, तीरंमोहनीयक्षयः पारंशेषधातिक्षयः,अथवा तीरंघातिचतुष्टयापगमः पारं भवोपग्राह्यभाव इत्यर्थः, स्यात्-कथमोघतारी कुतीर्थादिको न भवति तीरपारगामी चेत्याह'आयाणिजं' इत्यादि, आदीयन्ते-गृह्यन्तेसर्वभावाअनेनेत्यादानीयं-श्रुतंतदादायतदुक्तेतस्मिन् संयमस्थानेन तिष्ठति, __ यदि वा-आदानीयम्-आदातव्यं भोगाङ्गं द्विपदचतुष्पदधनधान्यहिरण्यादि तदादायगृहीत्वा, अथवा-मिथ्यात्वाविरतिप्रमादकषाययोगैरादानीयं-कादाय, किंभूतो भवतीत्याह'तस्मिन्’ ज्ञानादिमये मोक्षमार्गे सम्यगुपदेशे वा प्रशस्तगुणस्थाने न तिष्ठतिनात्मानं विधत्ते, न केवलं सर्वज्ञोपदेशस्थानेनतिष्ठतिविपर्ययानुष्ठायीच भवतीतिदर्शयति-'वितहं' इत्यादि, वितथम्असद्भूतंदुर्गतिहेतुंतत्तथाभूतमुपदेशंप्राप्याखेदज्ञः अकुशलः खेदज्ञो वाऽसंयमस्थाने तस्मिश्च साम्प्रतेक्ष्याचरित उपदिष्टे वा तिष्ठति, तत्रैवासंयमस्थानेऽध्युपपन्नो भवतीतियावत्, अथवा वितथमिति आदानीयभोगाङ्गव्यतिरिक्तं संयमस्थानं तयाप्य खेदज्ञो-निपुणस्तस्मिन् स्थाने आदानीयस्यहन्तृणि तिष्ठति, सर्वज्ञाज्ञायामात्मानंव्यवस्थापयन्तीत्यर्थः । अयंचोपदेशोऽनवगततत्त्वस्य विनेयस्य यथोपदेशंप्रवर्त्तमानस्य दीयते, यस्त्ववगतहेयोपादेयविशेषः स यथावसरं यथाविधेयं स्वत एव विधत्त इत्याह च मू. (८३) उद्देसो पासगस्स नत्थि, बाले पुण निहे कामसमणुन्ने असमियदुक्खे दुक्खी दुक्खाणमेव आवढे अणुपरियट्टइ-त्तिबेमि॥ वृ.उद्दिश्यतेइत्युद्देशः-उपदेशः सदसत्कर्त्तव्यादेशः सपश्यतीतिपश्यःसएवपश्यकस्तस्य न विद्यते, स्वत एव विदितवेद्यत्वात्तस्य, अथवा पश्यतीति पश्यकः-सर्वज्ञस्तदुपदेशवर्ती वा तस्य उद्दिश्यत इत्युद्देशो-नारकादिव्यपदेशः उच्चावचगोत्रादिव्यपदेशो वा स तस्य न विद्यते, तस्य द्रागेव मोक्षगमनादितिभावः, कः पुनर्यथोपदेशकारी न भवतीत्याह-'बाले' इत्यादि, बालो नामरागादिमोहितः,सपुनः कषायैः कर्मभिः परीषहोपसर्गनिहन्यत इति निहः, निपूर्वाद्धन्तेः कर्मणि डः,अथवा स्निह्यत इति स्निहः-स्नेहवाम्रागीत्यर्थः, अतएवाह-'कामसमणुने' कामाःइच्छामदनरूपाः सम्यग्मनोज्ञायस्यसतथा, अथवा सह मनोहवर्तत इति समनोज्ञो, गमकत्वात्सापेक्षस्यापि समासः, कामैः सह मनोज्ञः कामसमनोज्ञो, यदिवा कामान् सम्यगनु-पश्चात् स्नेहानुबन्धाज्जानाति सेवत इति कामसमनुज्ञः, एवंभूतश्च किंभूतो भवतीत्याह 'असमियदुक्खे' अशमितम्-अनुपशमितं विषयाभिष्वङ्गकषायोत्थं दुःखं येन स तथा, यत एवाशमितदुःखोऽत एव दुःखी शारीरमानसाभ्यां दुःखाभ्यां, तत्र शारीरं कण्टकशस्त्रगण्डलूता- दिसमुत्थं मानसं प्रियविप्रयोगाप्रियसंप्रयोगेप्सितालाभदारिद्यदौर्भाग्यदौर्मनस्यकृतंतद्विरूपमपिदुःखंविद्यतेयस्यासौ Page #135 -------------------------------------------------------------------------- ________________ १३२ आचाराङ्गसूत्रम् १/-/२/३/८३ दुःखी, एवंभूतश्च सन् किमवाप्नोतीत्याह-'दुक्खाणं' इत्यादि, दुःखानां-शारीरमानसानामावतपौनःपुन्यभवनमनुपरिवर्तते, दुःखावर्तावमग्नो बंभ्रम्यत इत्यर्थः,। इतिः परिसमाप्तौ, ब्रवीमीति पूर्ववत्॥ अध्ययनं-२ उद्देशकः-३समाप्तः अध्ययनः२, उद्देशकः४:मू. (८४)तओ से एगया रोगसमुप्पाया समुप्पजंति, जेहिं वासद्धिं संवसइतेवणंएगया नियया पुब्बिं परिवयंति, सो वाते नियगे पच्छा परिवइज्जा, नालंतेतव ताणाएवा सरणाएवा, तुमंपि तेसिं नालं ताणाए वा सरणाए वा, जाणितु दुक्खं पत्तेयं सायं, भोगा मे व अनुसोयन्ति इहमेगेसिं माणवाणं। वृ.उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थस्य व्याख्या प्रस्तूयते-भोगेष्वनभिषक्तेन भाव्यं, यतोभोगिनामपायादयन्ते (इति) प्रागुक्तं,तेचामी-'तओसेएगया' इत्यादि, अनन्तरसूत्रसम्बन्धः 'दुक्खीदुक्खाणमेव आवर्ल्डअणुपरियट्टई ति, तानिचामूनिदुःखानि तओसे' इत्यादि, परम्परसूत्रसम्बन्धस्तु'बालेपुणनिहेकाममसमणुण्णे',तेचकामादुःखात्मकाएव,तत्र चासक्तस्यधातुक्षयभगन्दरादयोरोगाः समुत्पद्यन्तेइत्यतोऽपदिश्यते-'तत'इतिकामानुषङ्गात् कर्मोपचयस्ततोऽपि पञ्चत्वं तस्मादपि नरकभवो नरकानिषेककललार्बुदपेशीव्यूह- गर्भप्रसवादितिस्य च रोगाः प्रादुष्यन्ति, से' तस्य कामानुषक्तमनसः 'एकदे'त्यसाता-वेदनीयविपाकोदये रोगसमुत्पादा' इति रोगाणां-शिरोऽतिशूलादीनां समुत्पादाः-प्रादुर्भावाः समुत्पद्यन्ते' प्रादुर्भवन्ति, तस्यां च रोगावस्थायांकिंभूतोभवत्यसावित्यतआह-जेहिं' इत्यादि, यैर्वा सार्द्धमसौसंवसति,तएवैकदा निजाः पूर्वं परिवदन्ति, सवा तानिजान् पश्चात्परिवदेव, नालं ते; तव त्राणाय वा शरणाय वा, त्वमपितेषां नालंत्राणायवाशरणायवा, इतिज्ञात्वा दुःखंप्रत्येकंसातंचस्वकृतकर्मफलमुजः सर्वेऽपि प्राणिन इति मत्वा रोगोत्पत्तौ नदौर्मनस्यंभावनीयं, न भोगाःशोचनीया इति, आहच-“भोगामे इत्यादि, भोगाः-शब्दरूपरसगन्धस्पर्शविषयाभिलाषास्तानेवानुशोचयन्ति-कथमस्यामप्यवस्थायां वयं भोगान् मुखमहे ?, एवंभूता वाऽस्माकं दशाऽभूयेन मनोज्ञा अपिविषया उपनता नोपभोगायेति।ईदक्षश्चाध्यवसायः केषाञ्चिदेव भवतीत्याह-'इहमेगेसिं' इत्यादि, इह संसारेएकेषामनवगतविषयविपाकानांब्रह्मदत्तादीनांमानवानामेवंभूतोऽध्यवसायो भवति, नसर्वेषां, सनत्कुमारादिनाव्यभिचारात्, तथाहि ब्रह्मदत्तोमारणान्तिकरोगवेदनाभिभूतः सन्तापातिशयात् स्पृशन्तीं प्रणयिनीमिव विश्वासभूमी मूर्छा बहुमन्यमानः तथा हस्तीकृतो विहस्ततया विषयीकृतो वैषम्येण गोचरीकृतो ग्लान्या दृष्टो दुःखासिकया क्रोडीकृतो कालेन पीडितःपीडाभिर्निरूपितोनियत्याआदित्सितोदैवेन अन्तिकेऽन्त्योच्छ्वासस्य मुखे महाप्रवासस्य द्वारिदीर्घनिद्राया जिह्वाग्रेजीवितेशस्य वर्तमानो विरलोवाचिविह्वलोवपुषिप्रचुरःप्रलापेजितो जृम्मभिकाभिरित्येवंभूतामवस्थामनुभवन्नपि महामोहोदयात् भोगांश्चिकाटिषुः पार्वोपविष्टां भार्यामनवरतवेदनावेशविगलदश्रुरक्तनयनां कुरुमति ! कुरुमतीत्येवं तां व्याहरनधः सप्तमी नरकपृथ्वीमगात्, तत्रापि तीव्रतरवेदनाभिभूतोप्य वगणय्य वेदनां तामेव कुरुमतीं व्याहरतीत्येवंभूतो मोगाभिष्वङ्गो दुस्त्यजो भवति केषाञ्चित्, नपुनरन्येषां महापुरुषाणामुदारसत्त्वानाम् Page #136 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - २, उद्देशक - ४ १३३ आत्मनोऽन्यच्छरीरमित्येवमवगततत्त्वानां सनत्कुमारादीनामिव यथोक्तरोगवेदनासद्द्मावे सत्यपि मयैवैतत्कृतं सोढव्यमपि मयैवेत्येवं जातनिश्चायानां कर्म्मक्षपणोद्यतानां न मनसः पीडोत्पद्यते इति उक्तं च 11911 "उप्तो यः स्वत एव मोहसलिलो जन्मालवालोऽशुभो, रागद्वेषकषायसन्ततिमहानिर्विघ्नबीजस्त्वया । रोगैरङ्कुरितो विपतकुसमितः कर्म्मद्रुमः साम्प्रतं, सोढा नो यदि सम्यगेष फलितो दुःखैरघोगामिभिः ॥२॥ पुनरपि सहनीयो दुःखपाकस्त्वाऽयं, न खलु भवति नाशः कर्म्मणा संचितानाम् । इति सह गणयित्वा यद्यदायाति सम्यग्, सदसदिति विवेकोऽन्यत्र भूयः कुतस्त्यः ?" अपि च-भोगानां प्रधानं कारणमर्थोऽतस्तस्वरूपमेव निर्दिदिक्षुराह मू. (८५) तिविहेण जाऽवि से तत्थ मत्ता भवइ अप्पा वा बहुगा वा, से तत्थ गड्डिए चिट्ठइ, भोयणाए, तओ से एगया विपरिसिद्धं संभूयं महोवगरणं भवइ, तंपि से एगया दायाया विभयंति, अदत्तहारो वा से हरति, रायाणो वा से विलुंपंति, नस्सइ वा से विणस्सइ वा से, अगारडाहेण वा से डज्झइ इय, से परस्स अट्ठाए कूराणि कम्माणि बाले पकुव्वमाणे तेण दुक्खेण मूढे विप्परियासमुवेइ । वृ. त्रिविधेन याऽपि तस्य तत्रार्थमात्रा भवति अल्पा वा बह्वी वा, स तस्यामर्थमात्रायां गृद्धस्तिष्ठति, सा च भोजनाय किल भविष्यति, ततस्तस्यैकदा विपरिशिष्टं सम्भूतं महोपकरणं भवति, तदपि ‘से' तस्यैकदा दायादा विभजन्ते, अदत्तहारो वा तस्य हरति, राजानो वा विलुम्पन्ति, नश्यति वा विनश्यति वा, अगारदाहेन वा दह्यते इति, स परस्मै अर्थाय क्रूराणि कर्माणि बालः प्रकुर्वाणस्तेन दुःखेन मूढो विपर्यासमुपैति एतच्च प्रागेव व्याख्यातमिति नेह प्रतायते ॥ तदेवं दुःखविपाकान् भोगान् प्रतिपाद्य यत् कर्तव्यं तदुपदिशतीत्याह मू. (८६) आसं च छन्दं च विगिंच धीरे !, तुमं चेव तं सल्लमाहट्टु जेण सिया तेण नो सिया, इणमेव नावबुज्झति जे जना मोहपाउडा, थीभि लोए पव्वहिए, ते भो ! वयंति एयाइं आययणाई, से दुक्खाए मोहाए माराए नरगाए नरगतिरिक्खाए, सययं मूढे धम्मं नाभिजाणइ, उआहु वीरे, अप्पमाओ महामोहे, अलं कुसलस्स पमाएणं, संतिमरणं संपेहाए भेउरधम्मं संपेहाए, नालं पास अलं ते एएहिं । वृ. 'आशां' भोगाकाङ्क्षां, चः समुच्चये, छन्दनं छन्दः- परानुवृत्त्या भोगाभिप्रायस्तं च, चशब्दः पूर्वापेक्षया समुच्चयार्थः, तावाशाछन्दौ 'वेविश्व' पृथक्कुरु त्यज 'धीर !' धीः- बुद्धिस्तया राजत इति, भोगाशाछन्दापरित्यागे च दुःखमेव केवलं न तव्याप्तिरिति, आहच- 'तुमं चेव' इत्यादि, विनेय उपदेशगोचरापन्न आत्मा वा उपदिश्यते-त्वमेव तद्मोगाशा दिकं शल्यमाहृत्य स्वीकृत्य परमशुभमादत्से, न तु पुनरुपभोगं, यतो भोगोपभोगो यैरेवार्थाद्युपायैर्भवति तैरेव न भवतीत्याह'जेसिआ तेण नोसिया' येनैवार्थोपार्जनादिना भोगोपभोगः स्यात् तेनैव विचित्रत्वात्कर्म्मपरिणतेर्न स्याद्, अथवा येन केनचिद्धेतुना कर्म्मबन्धः स्यात्तन्न कुर्यात्, तत्र न वर्तेतेत्यर्थः, यदिवा येनैव राज्योपभोगादिना कर्म्मबन्धोयेनवा निर्ग्रन्थत्वादिनामोक्षः 'स्याद्' भवेत्तेनैव तथाभूतपरिणामवशान्न Page #137 -------------------------------------------------------------------------- ________________ १३४ आचाराङ्ग सूत्रम् १/-/२/४/८६ स्यादिति । एतच्चानुभवावधारितमपि मोहाभिभूता नावगच्छन्तीत्याह- 'इणमेव' इत्यादि, इदमेव हेतुवैचित्र्यं 'न बुध्यन्ते' न संजानते, के ? - ये जना मौनीन्द्रोपदेशविकला मोहेन-अज्ञानेन मिथ्यात्वोदयेन वा प्रावृताः - छादितास्तत्त्वविपर्यस्तमतयो मोहनीयोदयाद्भवन्ति । मोहनीयस्य च तद्भेदकामानां च स्त्रियो गरीयः कारणमितिदर्शयति-‘थीभि’इत्यादि, स्त्रीभिः - अङ्गनाभिर्भूत्क्षेपादिविभ्रमैरसौलौकः आशाच्छन्दाभिभूतात्मा क्रूरकर्म्माविधायी नरकविपाकफलं शल्यमाहृत्य तत्फलमबुध्यमानोमोहाच्छादितान्तरात्मा प्रकर्षेण व्यथितः पराजितो वशीकृत इतियावत्, न केवलं स्वतो विनष्टाः, अपरानपि असकृदुपदेशदानेन विनाशयन्तीत्याह- 'ते भो !' इत्यादि, 'ते' स्त्रीभिः प्रव्यथिता भो ! इत्यामन्त्रणे एतद्वदन्तियथैतानि स्त्र्यादीनि 'आयतनानि' उपभोगास्पदभूतानि वर्त्तन्ते, एतैश्च विना शरीरस्थितिरेव न भवतीति । एतच्च प्रव्यथनमुपदेशदानं वा तेषामपायाय स्यादित्याह - 'से' इत्यादि, तेषां 'से' इत्येतत् प्रव्यथनमायतनभणनं वा ‘दुःखाय' भवति-शारीरमानसासात वेदनीयोदयाय जायते, किं च'मोहाए' मोहनीयकर्बन्धनाय अज्ञानाय वेति, तथा 'माराए' मरणाय, ततोऽपि 'नरगाए' नरकाय नरकगमनार्थं, पुनरपि 'नरगतिरिक्खाए' ततोऽपि नरकादुध्धृ त्त्य तिरश्चयेतत्प्रभवति, तिर्यग्योन्यर्थं तत् स्त्रीप्रव्यथनं भोगायतनवदनं वा सर्वत्र सम्बन्धनीयं । स एवमङ्गनापाङ्गविलोकनाक्षिप्तस्तासु तासु योनिषु पर्यटन्नात्महितं न जानातीत्याह 'सययं' इत्यादि, सततम् - अनवरतं दुःखाभिभूतो मूढो 'धर्म्म' क्षान्त्यादिलक्षणं दुर्गतिप्रसृतिनिषेधकं न जानाति' न वेत्ति । एतच्च तीर्थकृदाहेति दर्शयति- 'उदाहु' इत्यादि, उत् प्राबल्येनाह उदाह-उक्तवान्, कोऽसौ ? – वीरः - अपगतसंसारभयस्तीर्थकृदित्यर्थः, किमुक्तवान् ?, तदेव पूर्वोक्तं वाचा दर्शयति- 'अप्रमादः' कर्त्तव्यः, का ? - 'महामोहे' अङ्गनाभिष्वङ्ग एव, महामोहकारणत्वान्महामोहः, तत्र प्रमादवता न भाव्यम् । आह च- 'अलम्' इत्यादि, 'अलं' पर्याप्त- कस्य? 'कुशलस्य' निपुणस्य सूक्ष्मेक्षिणः, केनालं ? – मद्यविषयकषायनिद्राविकथारूपेण पञ्चविधेनापि प्रमादेन, यतः प्रमादो दुःखाद्यभिगमनायोक्त इति । स्यात् किमालम्ब्य प्रमादेनालमिति उच्यते- 'सन्ति' इत्यादि, शमनं शान्तिः - अशेषकर्म्मापगमोऽतो मोक्ष एव शान्तिरिति, म्रियन्ते प्राणिनः पौनःपुन्येन यत्र चतुर्गतिके संसारे समरणः संसारः शान्तिश्च मरणं च शान्तिमरणं, समाहारद्वन्द्वस्तत् 'संप्रेक्ष्य' पर्यालोच्य, प्रमादवतः संसारानुपरमस्तत्परित्यागाच्च मोक्ष इत्येतद्विचार्येति हृदयं, स वा कुशलः प्रेक्ष्य विषयकषायप्रमादं न विदध्याद्, अथवा शान्त्या - उपशमेन मरणं-मरणावधिं यावत् तिष्ठतो यत्फलं भवति तत्पर्यालोच्य प्रमादं न कुर्यादिति । किं च- 'भेउर' इत्यादि, प्रमादोहि विषयकषायाभिष्वङ्गरूपः शरीराधिष्ठानः, तच्च शरीरं भिदुरधर्म्म, स्वत एव भिद्यत इति भिदुरं स एव धर्म्मः स्वभावो यस्य तद्मिदुरधर्मे एतत् 'समीक्ष्य' पर्यालोच्य प्रमादं न कुर्यादिति सम्बन्धः, एते च भोगा भुज्यमाना अपि न तृप्तये भवन्तीत्याह- 'नालं' इत्यादि, ‘नालं’ न समर्था अभिलाषोच्छित्तये यथेष्टावाप्तावपि भोगाः एतत् 'पश्य' जानीहि, अतोऽलं तव कुशल! ‘एभिः’प्रमादमयैर्दुःखकारणस्वभावैर्विषयैरुपभोगैरिति, न चैते बहुशोऽप्युपभुज्यमाना उपशमं विदधतीति, उक्तं च 119 11 " यल्लोके व्रीहियवं, हिरण्यं पशवः स्त्रियः । नालमेकस्य तत्सर्वमिति मत्वा शमं कुरु Page #138 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-२, उद्देशक:४ १३५ ॥२॥ उपभोगोपायपरो वाञ्छति यः शमयितुं विषयतृष्णाम् । धावत्याक्रमितुमसौ, पुरोऽपराह्ने निजच्छायाम्" तदेवं भोगलिप्सूनां तत्प्राप्तावप्राप्तौ च दुःखमेवेति दर्शयति मू. (८७) एयंपस्समुणी! महब्भयं, नाइवाइज कंचणं, एसवीरे पसंसिए, जे ननिविजइ आयाणाए, न मे देइ न कुप्पिज्जा थोवं लद्धं न खिसए, पडिसेहिओ परिणमिजा, एयं मोणं समणुवासिज्जासि-त्तिबेमि ॥ वृ. एतत् प्रत्यक्षमेवभोगाशामहाज्वरगृहीतानांकामदशावस्थात्मकंमहद्मयं भयहेतुत्वात् दुःखमेव महाभयं, तच्च मरणकारणमिति महदित्युच्यते, एतत् मुने! ‘पश्य' सम्यगैहिकामुष्मिकापायापादकत्वेन जानीहीत्युक्तं भवति । यद्येवंतत्किं कुर्यादित्याह-'नाइवाएज' इत्यादि, यतो भोगाभिलषणं महमयमतस्तदर्थं 'नातिपातयेत्' न व्यथेत 'कञ्चन' कमपिजीवमिति, अस्य च शेषव्रतोपलक्षणार्थत्वान्न प्रतारयेत् कञ्चनेत्याद्यप्यायोज्यं । भोगनिरीहः प्राणातिपातादिव्रतारूढश्च कंगुणमवाप्नोतीत्याह-'एस' इत्यादि, 'एष' इतिभोगाशाच्छन्दविवेचकोऽप्रमादीपञ्चमहाव्रतभारारोहणोन्नामितस्कन्धो वीरः कर्मविदारणात् 'प्रशंसितः स्तुतो देवराजादिभिः, क एष वीरो नाम? योऽभिष्ट्रयत इत्यत आह-'जे' इत्यादि, यो 'ननिर्विद्यते; न खिद्यतेन जुगुप्सते, कस्मै ? - 'आदानाय' आदीयते गृह्यतेऽवाप्यते आत्मस्वतत्वमशेषावारककर्मक्षयाविर्भूतसमस्तवस्तुग्राहिज्ञाना (ना)बाधसुखरूपं येन तदादानं-संयमानुष्ठानं तस्मै न जुगुप्सते, तद्वा कुर्वन् सिकताकवलचर्वणदेशीयं क्वचिदलाभादौ न खेदमुपयातीति, आह-'न मे' इत्यादि, ममायं गृहस्थः सम्भृतसंभारोऽप्युपस्थितेऽपि दानावसरे न ददातीतिकृत्वा ‘न कुप्येत्' न क्रोधवशगो भूयाद्, भावनीयं च-ममैवैषा कर्मपरिणतिरित्यलाभोदयोऽयम्, अनेनचालाभेन कर्मक्षयायोद्यतस्यमेतत्क्षपणसमर्थतपोभावीतिनकिञ्चिसूयते, अथापि कथञ्चित् स्तोकंप्रान्तंवा लभेत तदपि न निन्देदित्याह-'थोवं' इत्यादि, 'स्तोकम्' अपर्याप्त 'लटुं लहध्वान निन्देदातारंदत्तंवा, तथाहि-कतिचित्सिक्थानयनेब्रवीति-सिद्ध ओदनोभिक्षामानय लवणाहारोवाअस्माकंनास्तीत्यनंददस्वेत्येवंअत्युद्वृत्तच्छात्रवन्न विदध्यात्। किंच-पडिसेहिओ इत्यादि, प्रतिषिद्धः' अदित्सितस्तस्मादेवप्रदेशात् परिणमेत् निवर्तेत, क्षणमपिनतिष्ठेन्न दौर्मनस्यं विदध्यान्न रुण्टन्नपगच्छेत् न तां सीमन्तिनीपवदेद्-धिरक्ते गृहवासमिति, उक्तंच॥१॥ "दिट्ठाऽसि कसेरुमई! अणुभूयासि कसेरुमइ ! पीयं चिय ते पाणिययं वरि तुह नाम न दंसणं" इत्यादि । पठ्यते च-'पडिलाभिओ परिणमेजा" प्रतिलाभितः-प्राप्तभिक्षादिलाभः सन् परिणमेत्, नोच्चावचालापैः तत्रैवसंस्तवंविदध्याद्, वैतालिकवद्दातारंनोप्रासयेदिति । उपसंहरन्नाह“एयं' इत्यादि, एतत् प्रव्रज्यानिर्वेदरूपं अदानाकोपनस्तोकाजुगुप्सनं प्रतिषिद्धनिवर्त्तनं मुनेरिदं मोनं-मुनिभिर्मुमुक्षुभिराचरितं त्वमप्यवाप्तानेकभवकोटिदुरापसंयमः सन् ‘समनुवासयेः' सम्यग् विधत्स्वानुपालयेति विनेयोपदेश आत्मानुशासनं वा । इतिः परिसमाप्तौ, ब्रवीमि पूर्ववत् ॥ अध्ययनं-२, उद्देशकः-४ समाप्तः Page #139 -------------------------------------------------------------------------- ________________ १३६ आचाराङ्ग सूत्रम् १/-/२/५/८८ अध्ययनं-२ उद्देशकः५:वृ.उक्तश्चतुर्थोद्देशकः, साम्प्रतं पञ्चमस्य व्याख्या प्रतन्यते, तस्य चायमभिसम्बन्धः, इह भोगान् परित्यज्य लोकनिश्रया संयमदेहप्रतिपालनार्थं विहर्त्तव्यमित्युक्तं तदत्र प्रतिपाद्यते, इह हि संसारोद्वेगवता परित्यकभोगाभिलाषेण मुमुक्षुणोत्क्षिप्तपञ्चमहाव्रतभारेण निरवद्यानुष्ठानविधायिना दीर्घसंयमयात्रार्थं देहपरिपालनाय लोकनिश्रया विहर्त्तव्यं, निराश्रयस्य हि कुतो देहसाधनानि?, तदभावे धर्मश्चेति, उक्तं हि॥१॥ “धर्मंचरतः साधोर्लोके निश्रावदानि पञ्चापि । राजा गृहपतिरपरः षटकाया गणशरीरे च" साधनानि च वस्त्रपात्रान्नासनशयनादीनि, तत्रापि प्रायः प्रतिदिनमुपयोगित्वादाहारो गरीयानिति, सचलोकादन्वेष्टव्यो, लोकश्चनानाविधैरुपायैरात्मीयपुत्रकलत्राद्यर्थंआरम्भेप्रवृत्तः, तत्र साधुना संयमदेहनिमित्तं वृत्तिरन्वेषणीयेति दर्शयति मू. (८८) जमिणं विरूवरूवेहिं सत्थेहिं लोगस्स कम्मसमारंभा कजंति, तंजहा-अप्पणो से पुत्ताणंधूयाणंसुण्हाणं नाईणंधाईणं राईणंदासाणंदासीणं कम्मकराणं कम्मकरीणं आएसाए पुढोपहेणाए सामासाए पायरासाए, संनिहिसंनिचओ कज्जइ, इहमेगेसिं माणवाणं भोयणाए। वृ. 'यैः' अविदितवेद्यैः ‘इद'मिति सुखदुःखप्राप्तिपरिहारत्वमुद्दिश्य 'विरूपरूपैः' नानाप्रकारस्वरूपैः शस्त्रैः' प्राण्युपधातकारिभिर्द्रव्यभावभेदभिन्नैः ‘लोकाय' शरीरपुत्रदुहितृस्नुषाज्ञात्याद्यर्थं कर्मणां-सुखदुःखप्राष्ठिपरिहारक्रियाणां कायिकाधिकरणिकाप्रादोषिकापारितापनिकाप्राणातिपातरूपाणां कृषिवाणिज्यादिरूपाणांवा, समारम्मइतिमध्यग्रहणाबहुवचननिर्देशाच्च संरम्भारम्भयोरप्युपादानं, तेनायमर्थः-शरीरकलत्राद्यर्थसंरम्भसमारम्भारम्भाः क्रियन्ते' अनुष्ठीयन्ते, तत्र संरम्भ इष्टानिष्टप्राप्तिपरिहाराय प्राणातिपातादिसङ्कल्पावेशः, तत्साधनसन्निपातकायवाग्व्यापारजनितपरितापनादिलक्षणः समारम्भः, दण्डत्रयव्यापारापादितचिकीर्षितप्राणातिपातादिक्रियानिवृत्तिरारम्भः, कर्मणोवा-अष्टप्रकारस्यसमारम्भा-उपार्जनोपायाः क्रियन्त इति, लोकस्येति चतुथ्यर्थेषष्ठी, साऽपितादर्थ्य, कः पुनरसौ लोको? यदर्थं संरम्भसमारम्भारम्भाः क्रियन्तइत्याह __ "तंजहाअप्पणो से' इत्यादि, यदिवा लोकस्य तृतीयार्थे षष्ठी, यदिति हेतौ, यस्माल्लोकेन नानाविधैः शस्त्रैः कर्मसमारम्भाः क्रियन्त इत्यतस्तस्मिन् लोके साधुवृत्तिमन्वेषयेत्, यदर्थं च लोकेन कर्मसमारम्भाः क्रियन्ते तद्यथेत्यादिना दर्शयति-तंजहा अप्पणो से' इत्यादि, 'तद्यथे' त्युपप्रदर्शनार्थो, नोक्तमात्रमेवान्यदप्येवंजातीयकंमित्रादिकंद्रष्टव्यं, 'से' तस्यारम्भारिप्सोर्य आत्मा-शरीरं तस्मै अर्थं तदर्थं कर्मसमारम्भाः-पाकादयः क्रियन्ते, ननु च लोकार्थमारम्भाः क्रियन्तइतिप्रागभिहितं, नचशरीरंलोको भवति, नैतदस्ति,यतः परमार्थदशांज्ञानदर्शनचारित्रात्मकमात्मतत्त्वं विहायान्यत्सर्वं शरीराद्यपि पराक्यमेव, तथाहिबाह्यस्य पौद्गलिकस्याचेतनस्य कर्मणो विपाकभूतानि पञ्चापि शरीराणीत्यतः शरीरात्माऽपि लोकशब्दाभिधेय इति, तदेवं कश्चिच्छरीरनिमित्तं कारभते, परस्तु पुत्रेभ्यो दुहितृभ्यः स्नुषाः-वध्वस्ताभ्यो ज्ञातयःपूर्वापरसम्बद्धाः स्वजनाः तेभ्यो धात्रीभ्यो राजभ्यो दासेभ्योदासीभ्यः कर्मकरेभ्यः कर्मकरीभ्यः आदिश्यते परिजनोयस्मिन्नागते तदातिथेयायेत्यादेशः-प्राघूर्णकस्तदर्थं कर्मसमारम्भाः क्रियन्त इति सम्बन्धः, Page #140 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-२, उद्देशकः५ १३७ तथा 'पुढो पहेणाए' इत्यादि, पृथक् पृथक् पुत्रादिभ्यः प्रहेणकार्थं तथा 'सामासाए'त्ति श्यामा-रजनी तस्यामशनं श्यामाशः तदर्थं, तथा 'पायरासाए'त्ति प्रातरशनं प्रातराशस्तस्मै, कर्मसमारम्भाः क्रियन्तइति सामान्येनोक्तावपि विशेषार्थमाह-'सन्निहि' इत्यादि,सम्यग्निधीयत इति सन्निधिः-विनाशिद्रव्याणांदध्योदनादीनांसंस्थापनं, तथासम्यनिश्चयेनचीयतइतिसन्निचयःअविनाशिद्रव्याणां अभयासितामृद्वीकादीनां सङ्गहः, सन्निधिश्च सन्निचयश्च सन्निधिसनिचयं, धनधान्यहिरण्यादीना क्रियत इति । स च किमर्थमित्याह-'इह' इत्यादि, ‘इहे ति मनुष्यलोके 'एकेषा'मिहलोकेकृतपरमार्थबुद्धीनां मानवानां मनुष्याणां भोजनाय' उपभोगार्थमिति।तदेवं विरूपरूपैःशस्त्रैरात्मपुत्राद्यर्थं कर्मसमारम्भप्रवृत्तेलोके पृथक्प्रहेणकाय श्यामाशाय प्रातराशाय केषाञ्चिन्मानवानां भोजनार्थं सन्निधिसन्निचयकरणोद्यते सति साधुना किं कर्तव्यमित्याह मू. (८९) समुट्ठिए अनगारे आरिए आरियपन्ने आरियदंसी अयंसंधित्ति अदक्खु, से नाईए नाइयावए न समनुजाणइ, सव्वामगंधं परिनाय निरामगंधो परिव्वए। वृ. सम्यक् सततं सङ्गतं वा संयमानुष्ठानेनोत्थितः समुत्थितो, नानाविधशस्त्रकर्मसमारम्भोपरत इत्यर्थः, न विद्यतेऽगारं-गृहमस्येत्यनगारः,पुत्रदुहितृस्नुषाज्ञातिधात्र्यादिरहितइत्यर्थः, सोऽनगारः आराधातः सर्वहेयधर्मेभ्यः इत्यार्यः-चारित्रार्हः, आर्या प्रज्ञायस्यासावार्यप्रज्ञः, श्रुतविशेषितशेमुषीक इत्यर्थः,आर्य-प्रगुणंन्यायोपपत्रं पश्यतितच्छीलश्चेत्यार्यदर्शीपृथक्प्रहेणकश्यामाशनादिसङ्कल्परहित इत्यर्थः, 'अयंसंधीति' सन्धानसन्धीयतेवाऽसावितिसन्धिरयंसन्धिर्यस्य साधोरसावयंसन्धिः, छान्दसत्वाद्विभक्तरलुगित्ययंसन्धिः-यथाकालमनुष्ठानविधायी यो यस्य वर्तमानः कालः कर्त्तव्यतयोपस्थितस्तत्करणतया तमेव सन्धत्त इति, एतदुक्तं भवति-सर्वाः क्रियाः प्रत्युपेक्षणोपयोगस्वाध्यायभिक्षाचर्याप्रतिक्रमणादिकाः असपला अन्योऽन्याबाधया आत्मीयकर्त्तव्यकाले करोतीत्यर्थः, इतिः हेतौ, यस्माद्यथाकालानुष्ठानविधायीतस्मादसावेव परमार्थं पश्यतीत्याह____ 'अदक्खु'त्ति, तिव्यत्ययेन एकवचनावसरे बहुवचनमकारि, ततश्चायमर्थः-यो ह्यार्य आर्यप्रज्ञ आर्यदर्शी कालज्ञश्च स एव परमार्थमद्राक्षीनापर इति, पाठान्तरं वा 'अयंसंधिमदक्खु' 'अयम्' अनन्तरविशेषणविशिष्टः साधुः ‘सन्धि' कर्तव्यकालम् 'अद्राक्षीद्' दृष्टवान्, एतदुक्तं भवति-यः परस्पराबाधयाहिताहितप्राप्तिपरिहाररूपतया विधेयावसरं वेत्तिविधत्तेचस परमार्थं ज्ञातवानिति, अथवा भावसन्धिः- ज्ञानदर्शनचारित्राणामभिवृद्धिः स च शरीरमृते न भवति, तदपि नोपष्टम्भककारणमन्तरेण, तस्य च सावधस्य परिहारः कर्तव्य इत्यत आह- ‘से नाईए' इत्यादि, 'स' भिक्षुस्तद्वाऽकल्प्यं नाददीत नगृह्णीयानाप्यपरमादापयेत्-ग्राहयेत्, नाप्यपरमनेषणीयमाददानं समनुजानीयादपि, अथवा सइङ्गालं सधूमं वा नाद्यात्-न भक्षयेन्नापरमादयेददन्तं वान समनुजानीयादिति, आह-'सव्वामगंध' इत्याति, आमंचगन्धश्च आमगन्धं समाहारद्वन्द्वः, सर्वं च तदामगन्धं च सर्वामगन्धं, सर्वशब्दः प्रकारकात्सर्येऽत्र गृह्यते न द्रव्यकात्सर्ये, आमम्अपरिशुद्धं, गन्धग्रहणेन तु पूतिगृह्यते, ननु च पूतिद्रव्यस्याप्यशुद्धत्वात् आमशब्देनैवोपादानाकिमकिमर्थं भेदेनोपादानमिति? ___ सत्यम्, अशुद्धसामान्याद्गृह्यते, किंतुपूतिग्रहणेनेधाकाद्यविशुद्धकोटिरुपात्ता,तस्याश्च For al Page #141 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् १/-/२/५/८९ गुरुतरत्वात्प्राधान्यख्यापनार्थं पुनरुपादानां, ततश्चायमर्थः- गन्धग्रहणेनाधाकर्म्म १ औद्देशिकत्रिकं २ पूतिकर्म्म ३ मिश्ररजातं ४ बादरप्राभृतिका ५ अध्यवपूरक ६ श्चैते षडुद्गमदोषा अविशुद्धकोव्यन्तर्गता गृहीताः, शेषास्तु विशुद्धकोव्यन्तर्भूता आमग्रहणेनोपात्ता द्रष्टव्या इति, सर्वशब्दस्य च प्रकारकात्स्नूर्याभिधायकत्वाद् येन केनचित् प्रकारेण आमम्- अपरिशुर्द्धं पूति वा भवति तत्सव ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया 'निरामगन्धः' निर्गतावामगन्धौ यस्मात्स तथा 'परिव्रजेत्' मोक्षमार्गे ज्ञानदर्शनचारित्राख्ये परिः समन्ताद्गृच्छेत् संयमानुष्ठानं सम्यगनुपालयेदितियावत् । आमग्रहणेन प्रतिषिद्धेऽपि क्रीतकृते तथाप्यल्पसत्त्वानां विशुद्धकोट्यालम्बनतया मा भूत्तत्र प्रवृत्तिरस्तदेव नामग्राहं प्रतिषिषेधिषुराह १३८ मू. (९०) अदिस्समाणे कयविक्येसु, से न किणे न किणावए किणंतं, न समणुजाणइ, सेभिक्खू का बाल मायन्त्रे खेयन्त्रे खणयन्ने विणयन्ने ससमयपरसमयन्ने भावन्ने परिग्गहं अममायमाणे कालाणुट्ठाई अपडिण्णे ॥ वृ. क्रयश्च विक्रयश्च क्रयविक्रयौ तयोर ६श्यमानः कीद्दशश्च तयोरध्श्यमानो भवति ?, यतस्तयोर्निमित्तभूतद्रव्यामावादकिञ्चनोऽथवा क्रयविक्रययोरदिश्यमानः - अनपदिश्यमानः, कश्च तयोरनपदिश्यमानो भवति ?, यः क्रीतकृतापरिभोगी भवतीति आह च- 'सेण किणे' इत्यादि, 'स' मुमुक्षुरकिञ्चनो धर्मोपकरणमपि न क्रीणीयात् स्वतो नाप्यपरेण क्रापयेत् क्रीणन्तमपि न समनुजानीयाद्, अथवा निरामगन्धः परिव्रजेदित्यत्रामग्रहणेन हननकोटित्रिकं गन्धग्रहणेन पचनकोटित्रिकं क्रयणकोटित्रिकं तु पुनः स्वरूपेणैवोपात्तम्, अतो नवकोटिपरिशुद्धमाहारं विगताङ्गारधूमं भुञ्जीत, एतद्गुणविशिष्टश्च किंभूतो भवतीत्याह - 'से भिक्खू कालन्ने' कालःकर्त्तव्यावसरस्तं जानातीति कालज्ञः - विदितवेद्यः, क तथा 'बालन्ने' बलज्ञः बलं जानातीति बलज्ञः, छान्दसत्वाद्दीर्घत्वं, आत्मबलं सामर्थ्य जानातीति यथाशक्त्यनुष्ठानविधायी, अनिगूहितबलवीर्य इत्यर्थः, तथा 'मायन्ने' यावद्रव्योपयोगिता मात्रा तां जानातीति तज्ज्ञः, तथा 'खेयन्ने' खेदःअभ्यासस्तेन जानातीति खेदज्ञः अथवा खेदः -श्रमः संसारपर्यटनजनितस्तं जानातीति, उक्तंच "जरामरणदौर्गत्यव्याधयवस्तावदासताम् । 11911 मन्ये जन्मैव धीरस्य, भूयो भूयस्त्रपाकरम् ॥” इत्यादि, अथवा 'क्षेत्रज्ञः' संसक्तविरुद्धद्रव्यंपरिहार्यकुलादिक्षेत्रस्वरूपपरिच्छेदकः, तथा 'खणयन्नो' क्षण एव क्षणकः - अवसरो भिक्षार्थमुपसर्पणादिकस्तं जानातीति तथा 'विणयन्ने' विनयो-ज्ञानदर्शनचारित्रौपचारिकरूपस्तं जानातीति, तथा 'ससमयपरसमयन्ने' स्वसमयपरसमयी जानातीति, स्वसमयज्ञो गोचरप्रदेशादी पृष्टः सन् सुखेनैव भिक्षादोषानाचष्टे, तद्यथाषोडशोद्गमदोषाः, ते चामी - आधाकर्म्म १ औद्देशिकं २ पूतिकर्म्म ३ मिश्रजातं ४ स्थापना ५ प्राभृतिका ६ प्रकाशकरणं ७ क्रीतं ८ उद्यतकं ९ परिवर्त्तितं १० अभ्याहतं ११ उद्भिन्नं १२ मालापहृतं १३ आच्छेद्यं १४ अनिसृष्टं १५ अध्यवपूरकश्चेति १६ । षोडशोत्पादनदोषाः, ते चामी - धात्रीपिण्डः १ दूतीपिण्डः २ निमित्तपिण्डः ३ आजीवपिण्डः ४ वनीपकपिण्डः ५ चिकित्सापिण्डः ६ क्रोधपिण्डः ७ मानपिण्डः ८ मायापिण्डः ९ लोभपिण्डः १० पूर्वसंस्तवपिण्डः ११ पश्चात्संस्तवपिण्डः १२ विद्यापिण्डः १३ मन्त्रपिण्डः १४ चूर्णयोगपिण्डः १५ Page #142 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - २, उद्देशक: ५ १३९ मूलकर्म्मपिण्डश्चेति १६ । तथा दशैषणादोषाः, ते चामी - शङ्कित १ प्रक्षित २ निक्षिप्त ३ पिहित ४ संहृत ५ दायको ६ न्मिश्रा ७ परिणत ८ लिप्तो ९ ज्झित १० दोषाः । एषां चोद्गमदोषा दातृकृता एव भवन्ति, उत्पादनादोषास्तु साधुजनिताः, एषणादोषाश्चोभयोत्पादिता इति । तथा परसमयज्ञो ग्रीष्ममध्याह्नतीव्रतरतरणिक-रनिकरावलीढगलत्स्वेदबिन्दुकः क्लिन्नवपुष्कः साधुः केनचिद् धिग्जातिदेश्येनाभिहितः किमिति भवतां सर्वजनाचीर्णं स्नानं न सम्मतमिति ?, स आह-प्रायः सर्वेषामेव यतीनां कामाङ्गत्वाज्जलस्नानं प्रतिषिद्धं, तथा चार्षम् - “स्नानं मददर्प्पकरं, कामाङ्गं प्रथमं स्मृतम् । तस्मात्कामं परित्यज्य, नैव स्नान्ति दमे रताः ॥” 11911 इत्यादि, तदेवमुभयज्ञस्तद्विषये प्रश्ने उत्तरदानकुशलो भवति, तथा 'भावन्ने' भावःचित्ताभिप्रायो दातुः श्रोतुर्वा तं जानातीति भावज्ञः, किं च - 'परिग्गहं अममायमाणे' परिगृह्यत इति परिग्रहः-संयमातिरिक्तमुपकरणादिः तमममीकुर्वन् - अस्वीकुर्वन् मनसाऽप्यनाददान इतियावत्, स एवंविधो भिक्षुः कालज्ञो बलज्ञो मात्रज्ञः क्षेत्रज्ञः खेदज्ञो क्षणज्ञः विनयज्ञः समयज्ञो भावज्ञः परिग्रहमममीकुर्वाणश्च किंभूतो भवतीत्याह - 'कालानुट्ठाई' यद्यस्मिन् काले कर्त्तव्यं तत्तस्मिन्नेवानुष्ठातुं शीलमस्येति कालानुष्ठायी - कालानतिपातकर्त्तव्योद्यतो, ननु चास्यार्थस्य 'से भिक्खू कालन्ने' इत्यनेनैव गतार्थत्वात् किमर्थं पुनरभिधीयते इति ?, नैष दोषः, तत्र हि ज्ञपरिज्ञैव केवलाऽभिहिता, कर्त्तव्यकालं जानाति, इह पुनरासेवनापरिज्ञा कर्त्तव्यकाले कार्यं विधत्त इति । किंच- 'अपडिण्णे' नास्य प्रतिज्ञा विद्यते इत्यप्रतिज्ञः, प्रतिज्ञा च कषायोदयादाविरस्ति, तद्यथा-क्रोधोदयात् स्कन्दाचार्येण स्वशिष्ययन्त्रपीलनव्यतिकरमालोक्य सबलवाहनराजधानीसमन्वितपुरोहितोपरि विनाशप्रतिज्ञाऽकारि, तथा मानोदयात् बाहुबलिना प्रतिज्ञा व्यधायि-कथमहं शिशून् स्वभ्रातॄनुत्पन्ननिरावरणज्ञानांश्छद्मस्थः सन्द्रक्ष्यामीति ?, तथा मायोदयात् मल्लिस्वामिजीवेन यथाऽपरयतिविप्रलम्भनं भवति तथा प्रत्याख्यानपरिज्ञा जगृहे, तथा लोभोदयाच्चाविदितपरमार्थाः साम्प्रतेक्षिणो यत्याभासा मासक्षपणादिका अपि प्रतिज्ञाः कुर्वते, अथवा अप्रतिज्ञः- अनिदानों वसुदेववत् संयमानुष्ठानं कुर्वन् निदानं न करोतीति, अथवा गोचरादौ प्रविष्टः सन्नाहारादिकं ममैवैतद्मविष्यतीत्येवं प्रतिज्ञां न करोतीत्यप्रतिज्ञो, यदिवा स्याद्वादप्रधानत्वान्म- नीन्द्रगमस्यैकपक्षावधारणं प्रतिज्ञा तद्रहितोऽप्रतिज्ञः, तथाहि - मैथुनविषयं विहायान्यत्र न क्वचिन्नियमवती प्रतिज्ञा विधेया, यत उक्तम् 11911 "न य किंचि अनुन्नायं पडिसिद्धं वावि जिणवरिदेहिं । मोत्तुं मेहुणभावं न तं विणा रागदोसेहिं (तथा) 'दोसा जेण निरुज्झंति जेण जिज्झंति पुव्वकम्माई । सो सो मुक्खोवाओ, रोगावत्थासु समणं व जे जत्तिया उ हेउ भवस्स ते चेव तत्तिया मुक्खे । गणणाइया लोया दुहवि पुन्ना भवे तुल्ला ॥२॥ ॥३॥ Page #143 -------------------------------------------------------------------------- ________________ १४० आचाराङ्ग सूत्रम् १/-/२/५/९० " इत्यादि । 'अयंसन्धीत्यारभ्य काले अनुट्ठाइ' त्ति यावदेतेभ्यः सूत्रेभ्य एकादश पिण्डैषणा निर्यूढा इति । एवं तर्ह्यप्रतिज्ञ इत्यनेन सूत्रेणेदमापन्नं - न क्वचत्केनचित्प्रतिज्ञा विधेया, प्रतिपादिताश्चागमे नानाविधा अभिग्रहविशेषाः, ततश्च पूर्वोत्तरव्याहतिरिव लक्ष्यत इत्यत आहमू. (९१) दुहओ छेत्ता नियाइ, वत्थं पडिग्गहं कंबलं पायपुंछणं उग्गहणं च कडासणं एएस चेव जाणिज्जा । वृ. 'द्विधे 'ति रागेण द्वेषेण वा या प्रतिज्ञा तां छित्त्वा निश्चयेन नियतं वा याति नियाति ज्ञानदर्शनचारित्राख्ये मोक्षमार्गे संयमानुष्ठाने वा भिक्षाद्यर्थं वा, एतदुक्तं भवति-रागद्वेषौ छित्त्वाप्रतिज्ञा गुणवती, व्यत्यये व्यत्ययइति, स एवम्भूतो भिक्षुः कालज्ञो बलज्ञोयावद्विधाछिन्दन्किं कुर्यादित्याह'वत्थं पडिग्गनं त्यादि यावत् एएसु चेव जाणेज्जा' एतेषु पुत्राद्यर्थमारम्भप्रवृत्तेषु सन्निधिसन्निचयकरणोद्यतेषु जानीयात्-शुद्धाशुद्धतया परिच्छिन्द्यात्, परिच्छेदश्चैवमात्मकः - शुद्ध गृह्णीयादशुद्धं परिहरेदितियातव, किं तद्विजानीयात् ? - वस्त्रं वस्त्रग्रहणेन वस्त्रैषणा सूचिता, तथा पतद्ग्रहंपात्रम्, एतद्ग्रहणेन च पात्रैषणा सूचिता, कम्बलमित्यनेनाऽऽविकः पात्रनिर्योगः कल्पश्च गृह्यते, पादपुञ्छनकमित्यनेन च रजोहरणमिति, एभिश्च सूत्रैरोघोपधिरौपग्रहिकश्च सूचितः, तथैतेभ्य एव वस्त्रैषणा पात्रैषणा च निर्यूढा, तथा अवगृह्यत इत्यवग्रहः, स च पञ्चधा - देवेन्द्रावग्रहः १ राजावग्रहः २ गृहपत्यवग्रहः ३ शय्यातरावग्रहः ४ साधर्मिकावग्रहश्चेति, अनेन चावग्रहप्रतिमाः सर्वाः सूचिताः, अत एवासौ निर्यूढा, अवग्रहकल्पिकश्चास्मिन्नेव सूत्रे कल्प्यते, तथा कटासनं, कटग्रहणेन संस्तारो गृह्यते, आसनहग्रहणेन चासन्दकादिविष्टरमिति, आस्यते - स्थीयते अस्मिन्निति वाऽऽसनं शय्या, ततश्च आसनग्रहणेन शय्या सूचिता, अत एव निव्यूढेति । एतानि च सर्वाण्यपि वस्त्रादीन्याहारादीनि चैतेषु स्वारम्भप्रवृत्तेषु गृहस्थेषु जानीयात्, सर्वामगन्धं परिज्ञाय निरामगन्धो यथा भवति तथा परिव्रजेरिति भावार्थः । एतेषु च स्वारम्भप्रवृत्तेषु गृहस्थेषु परिव्रजन् यावल्लाभं गृह्णीयादुत कश्चिन्नियमो ऽप्यस्तीत्याह मू. (९२) लद्धे आहारे अनगारो मायं जाणिज्जा, से जहेयं भगवया पवेईयं, लाभुत्ति न मज्जिज्जा, अलाभुत्ति न सोइज्जा, बहुपि लद्धुं न निहे, परिग्गहाओ अप्पाणं अवसक्किना । बृ. 'लब्धे' प्राप्ते सत्याहारे, आहारग्रहणं चोपलक्षणार्थम् अन्यस्मिन्नपि वस्त्रौषधादिके 'अनगारः' भिक्षुः 'मात्रां जानीयात्' यावन्मात्रेण गृहीतेन गृहस्थः पुनरारम्भे न प्रवर्त्तते यावन्मात्रेण चात्मनो विवक्षितकार्यनिष्पत्तिर्भवति तथा भूतां मात्रामवगच्छेदिति भावः, एतच्च स्वमनीषिकया नोच्यत इत्यत आह- 'से जहेयं' इत्यादि, तद्यथा - इदमुद्देशकादेरारभ्यानन्तरसूत्रं यावद्भगवताऐश्वर्यादिगुणसमन्वितेनार्द्धमागधया भाषया सर्वस्वभाषानुगतया सदेवमनुजायां परिषदि केवलज्ञानचक्षुषाऽवलोक्य 'प्रवेदितं ' प्रतिपादितं सुधर्मास्वामी जम्बूस्वामिने इदमाचष्टे । किं चान्यत्-‘लाभो’त्ति इत्यादि, लाभो वस्त्राहारादेर्मम संवृत्त इत्यतोऽहो ! अहं लब्धिमानित्येवं मदं न विदध्यात्, न च तदभावे शोकाभिभूतो विमनस्को भूयादिति, आह च- 'अलाभो' त्ति इत्यादि, अलाभे सति शोकं न कुर्यात्, कथं ? - धिग्मां मन्दभाग्योऽहं येन सर्वदानाद्यतादपि दातुर्न लभेऽहमिति, अपि तु तयोर्लाभालाभयोर्माध्यस्थ्यं भावनीयमिति, उक्तं च Page #144 -------------------------------------------------------------------------- ________________ १४१ श्रुतस्कन्धः-१, अध्ययनं-२, उद्देशक:५ ॥१॥ “लम्यते लभ्यते साधु, साधुरेव न लभ्यते। अलब्धेतपसो बुद्धिलब्धेतुप्राणधारणम्" इत्यादि, तदेवं पिण्डपात्रवस्त्राणामेषणाःप्रतिपादिताः,साम्प्रतंसन्निधिप्रतिषेधं कुर्वनाह'बहुपी'त्यादि, बहुंपि' बह्वपिलब्ध्वा न निहेत्तिन स्थापयेत् नसन्निधिं कुर्यात्, स्तोकंतावन्न सनिधीयतएव, बह्वपिनसन्निदध्यादित्यपिशब्दार्थः,नकेवलमाहारसन्निधिंनकुर्याद्, अपरमपि वस्त्रपात्रादिकंसंयमोपकरणातिरिक्तनविभृयादिति, आह-'परि' इत्यादि, परिगृह्यतइतिपरिग्रहोधर्मोपकरणातिरिक्तमुपकरणंतस्मादात्मानमपष्वष्केद्-अपसर्पयेद्, अथवा संयमोपकरणमपि मूर्छया परिग्रहो भवति, 'मूच्छा परिग्रहः' इतिवचनात्, तत आत्मानं परिग्रहादपसर्पयनुपकरणे तुरगवत् मूर्छा न कुर्यात्, ननु च यः कश्चिद्धर्मोपकरणाद्यपि परिग्रहो, न स चित्तकालुष्यमृते भवति, तथाहि-आत्मीयोपकारिणि राग उपघातकारिणि च द्वेषः, ततः परिग्रहे सति रागद्वेषो नै दिष्ठौ ताभ्यांचकर्मबन्धः, ततः कथं न परिग्रहो धर्मोपकरणम् ?, उक्तंच॥१॥ममाहमिति चैषयावदभिमानदाहज्वरः, कृतान्तमुखमेव तावदिति न प्रशान्त्युन्नयः यशःसुखपिपासितैरयमसावनर्थोत्तरैः, परैरपसदः कुतोऽपि कथमप्यपाकृष्यते । नैष दोषः, न हि धर्मोपकरणे ममेदमिति साधूनां परिग्रहाग्रहयोगोऽस्ति, तथा ह्यागमः"अविअप्पणोऽविदेहमि, नायरंतिममाइउं",यदिहपरिगृहीतंकर्मबन्धायोपकल्पतेसपरिग्रहो, यत्तु पुनः कर्मनिर्जरणार्थं प्रभवति तत्परिग्रह एवन भवतीति । आह च मू. (९३) अन्नहा णं पासए परिहरिज्जा, एस मग्गे आयरिएहिं पवेइए, जहित्य कुसले नोवलिंपिज्जासि-त्तिबेमि॥ वृणमिति वाक्यालङ्कारे, अन्यथे'त्यन्येन प्रकारेणपश्यकः सन्परिग्रहं परिहरेत्, यथा हिअविदितपरमार्था गृहस्थाःसुखसाधनायपरिग्रहंपश्यन्तिनतथासाधुः, तथाहिअयमस्याशयःआचार्यसत्कमिदमुपकरणं न ममेति, रागद्वेष मूलत्वात् परिग्रहाग्रहयोगोऽत्र निषेध्यो, न धर्मोपकरणं, तेन विना संसारार्णवपारागमनादिति, उक्तंच॥१॥ “साध्यं यथा कथञ्चित् स्वल्पं कार्यं महच्च न तथेति। प्लवनमृते न हि शक्यं पारं गन्तुंसमुद्रस्य" अत्रचाहताभार्बोटिकैः सहमहान्विवादोऽस्तीत्यतो विवक्षितमर्थतीर्थकराभिप्रायेणापि सिसाधयिषुराह-एसमग्गे इत्यादि, धर्मोपकरणंनपरिग्रहायेत्येषः-अनन्तरोक्तोमार्ग:आराद्याताः सर्वहयधर्मेभ्य इत्यार्याः-तीर्थकृतस्तैः 'प्रवेदितः' कथितो, नतुयथा बोटिकैः पुण्डिका तट्टिका लम्बणिकाअश्वावालधिवालादिस्वरुचिविरचितोमार्गइति,नवायथा मौद्गलिस्वातिपुत्राभ्यां शौद्धोदनिध्वजीकृत्य प्रकाशितः,इत्यनया दिशाअन्येऽपिपरिहार्याइति।इह तुस्वशास्त्रगौरवमुत्पादयितुमार्येः प्रवेदित इत्युक्तम्, अस्मिश्चार्यप्रवेदिते मार्गे प्रयलवता भाव्यमिति, आह च'जहेत्थ' इत्यादि, लब्ध्वा कर्मभूमि मोक्षपादपबीजभूतांचबोधिं सर्वसंवरचारित्रच प्राप्य तथा विधेयं तथा 'कुशलो' विदितवेद्यः 'अत्र' अस्मिन्नार्यप्रवेदिते मार्गे आत्मानं पापेन कर्मणा नोपलिम्पयेत् इति। एवंचोपलिम्पनं भवति यदि यथोक्तानुष्ठान विधायित्वंन भवति, सतांचायं पन्था यदुत-यत्स्वयं प्रतिज्ञातं तदन्त्योच्छासंयावद्विधेयमिति, उक्तंच Page #145 -------------------------------------------------------------------------- ________________ १४२ आचाराङ्ग सूत्रम् १/-/२/५/९३ ॥ १ ॥ “ लज्जां गुणौधजननीं जननीमिवार्यामत्यन्तशुद्धहदयामनुवर्त्तमानाः । तेजस्विनः सुखमसूनपि सन्त्यजन्ति, सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम् " इतिशब्दोऽधिकारसमाप्त्यर्थो, 'ब्रवीमि' इति सोऽहं ब्रवीमि येन मया भगवत्पादारविन्दमुपासता अश्रावीति । परिग्रहादात्मानमपसर्पयेदित्युक्तं तच्च न निदानोच्छेदमन्तरेण, निदानं च शब्दादिपञ्चगुणानुगामिनः कामाः, तेषां चोच्छेदोऽसुकरो, यत आह मू. (९४) कामा दुरतिकमा, जीवियं दुष्पडिवूहगं, कामकामी खलु अयं पुरिसे, से सोयइ जूरइ तिप्पइ परितप्पड़ वृ. कामाद्विविधाः - इच्छाकामा मदनकामाश्च तत्रेच्छाकामा मोहनीयभेदहास्यरत्युद्मवाः, मदनकामा अपि मोहनीयभेदवेदोदयात् प्रादुष्ष्यन्ति, ततश्च द्विरूपाणामपि कामानां मोहनीयं कारण, ततसद्मावे च न कामोच्छेद इत्यतो दुःखेनातिक्रमः - अतिलङ्घनं विनाशो येषां ते तथा, ततश्चेदमुक्तं भवति न तत्र प्रमादवता भाव्यं । न केवलमत्र जीवितेऽपि न प्रमादवता भाव्यमिति, आह च-'जीवियं' इत्यादि, जीवितम् - आयुष्कं तत् क्षीणं सत् 'दुष्प्रतिबृंहणीयं' दुरभावार्थे, नैव वृद्धिं नीयते इतियावत्, अथवा जीवितं संयमजीवितं तदुष्प्रतिबृंहणीयं, कामानुषक्तजनान्तर्वर्त्तिना दुःखेन वृद्धिं नीयते, दुःखेन निष्प्रत्यूहः संयमः प्रतिपाल्यते इति, उक्तं च 119 11 "आगासे गंगसोउव्व, पडिसोउव्व दुत्तरो । बाहाहिं चेव गंभीरो, तरिअव्वो महोअही वालुगाकवलो चेव, निरासाए हु संजमो । जवा लोहमया चेव, चावेयव्वा सुदुक्करं " इत्यादि, येन चाभिप्रायेण कामा दुरतिक्रमा इति प्रागभ्यधायि तमभिप्रायमाविष्कुर्वन्नाह'कामकामी' इत्यादि, कामान् कामयितुम् अभिलषितुं शीलमस्येति कामकामी 'खलुः' वाक्यालङ्कारे 'अयम्' इत्यध्यक्षः 'पुरुषः' जन्तुः । यस्त्वेवंविधोऽविरतचेताः कामकामी स नानाविधान् शारीरमानसान् दुःखविशेषाननुभवतीति दर्शयति- 'से सोयई' त्यादि, 'स' इति कामकामी ईप्सितस्यार्थस्याप्राप्तौ तद्वियोगे च स्मृत्यनुषङ्गः शोकस्तमनुभवति अथवा शोचत इति काममहाज्वरगृहीतः सन् प्रलपतीति, उक्तं च 119 11 ॥२॥ “गते प्रेमाबन्धे प्रणयबहुमाने च गलिते, निवृत्ते सद्भावे जन इव जने गच्छति पुरः । तमुप्रेक्ष्योत्प्रेक्ष्य प्रियसखि ! गतांस्तांश्च दिवसान्, न जाने को हेतुर्दलति शतधा यन्न हृदयम् ? इत्यादि शोचते, तथा 'जूरइ' त्ति हृदयेन खिद्यते, तद्यथा "" ॥ १ ॥ “प्रथमतरमथेदं चिन्तनीयं तवासीद्बहुजनदयितेन प्रेम कृत्वा जनेन । हृतहृदय ! निराश ! क्लिबसंतप्यसे किं ?, न हि जडगततोये सेतुबन्धाः क्रियन्ते" इत्येवमादि, तथा 'तिप्पइ 'त्ति 'तिपृ तेपृ प्रक्षरणार्थौ' तेपते क्षरति सञ्चलति मर्यादातो भ्रश्यति निर्मर्यादो भवतीतियावत्, तथा शारीरमानसैर्दुःखैः पीड्यते, तथा परिः समन्ताद्बहिरन्तश्च तप्यते परितप्यते, पश्चात्तापं वा करोति, यथेष्टे पुत्रकलत्रादौ कोपात् क्वचिद्गते स मया नानुवर्त्तित Page #146 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - २, उद्देशक:५ १४३ इति परितप्यते, सर्वाणि चैतानि शोचनादीनि विषयविषावष्टब्धान्तःकरणानां दुःखावस्थासंसूचकानि, अथवा शोचत इति यौवनधनमदमोहाभिभूतमानसो विरुद्धानि निषेव्य पुनर्वयःपरिणामेन मृत्युकालोपस्थानेन वा मोहापगमे सति किं मया मन्दभाग्येन पूर्वमशेषशिष्टाचीर्णः सुगतिमनैकहेतुर्दुर्गतिद्वारपरिघे धर्म्मो नाचीर्णः ? इत्येवं शोचत इति, उक्तं च“भवित्रीं भूतानां परिणतिमनालोच्य नियतां, पुरा यद्यत् किञ्चिद्विहितमशुभं यौवनमदात् । पुनः प्रत्यासन्ने महति परलोकैकगमने, तदेवैकं पुंसां व्यथयति जराजीर्णवपुषाम् " -तथा जूरतीत्यादीन्यपि स्वबुद्धया योजनीयानि, उक्तं च 119 11 ॥ १ ॥ सगुणमपगुणं वा कुर्वता कार्यजातं परिणतिरवधार्या यत्नतः पण्डितेन । अतिरभसकृतानां कर्म्मणामाविपत्तेर्भवति हृदयदाही शल्यतुल्यो विपाकः ॥ इत्यादि ॥ कः पुनरेवं न शोचत इत्याह 119 11 मू. (९५) आययचक्खू लोगविपस्सी लोगस्स अहो भागं जाणइ उड्ढं भागं जाणइ तिरियं भागं जाणइ, गढिए लोए अनुपरियट्टमाणे, संधिं विइत्ता इह मच्चिएहिं, एस वीरे पसंसिए जे बद्धे पडिमोयए जहा अंतो तहा बाहिं जहा बाहिं तहा अंतो, अंतो अंतो पूइ देहंतराणि पासइ पुढोवि संवताइं पंडिए पडिलेहाए । वृ.आयतं-दीर्घमैहिकामुष्मिकापायदर्शिचक्षुः- ज्ञानं यस्य स आयतचक्षुः, कः पुनरित्येवंभूतो भवति ? यः कामानेकान्तेनानर्थभूयिष्ठान् परित्यज्य शमसुखमनुभवति, किं च- 'लोगविपस्सी' लोकं विषयानुषङ्गावेशाप्तदुःखातिशयं तथा त्यक्तकामावाप्तप्रशमसुखं विविधं दुष्टं शीलमस्येति लोकविदर्शी, अथवा लोकस्य ऊर्द्धाधस्तिर्यगभागगतिकारणायुष्कसुखदुःखविशेषान् पश्यतीति, एतद्दर्शयति- 'लोगस्स' इत्यादि, लोकस्य धर्माधर्मास्तिकायावच्छिन्नाकाशखण्डस्याधोभागं जानातीति-स्वरूपतोऽवगच्छति, इदमुक्तं भवति येन कर्म्मणा तत्रोत्पद्यन्तेऽ सुमन्तः या क् तत्र सुखदुःखविपाको भवति तं जानाति, एवमूर्द्धतिर्यग्भागयोरपि वाच्यं, यदिवा लोकविदर्शीतिकामार्थमर्थोपार्जनप्रसक्तं गृद्धमध्युपपन्नं लोकं पश्यतीति । एतदेव दर्शयितुमाह-'गढिए' इत्यादि, अयं हि लोको 'गृद्धः' अध्युपपन्नः कामानुषङ्गे तदुपाये वा तत्रैवानुपरिवर्त्तमानो भूयो भूयस्तदेवाचरंस्तज्जनितेन वा कर्म्मणा संसारचक्रे ऽनुपरिवर्तमानः पर्यटन्नायतचक्षुषो गोचरीभवन् कामाभिलाषनिवर्त्तनाय न प्रभवति ?, यदिवा कामगृद्धान् संसारेऽनुपरिवर्त्तमानानसुमतः पश्येत्येवमुपदेशः । अपिच-'संधि' इत्यादि, इह 'मर्त्येषु' मनुजेषु यो ज्ञानादिको भावसन्धिः, स च मर्त्येष्वेव सम्पूर्णो भवतीति मर्त्यग्रहणम्, अतस्तं विदित्वा यो विषयकषायादीन् परित्यजति स एव वीर इति दर्शयति- 'एस' इत्यादि, 'एषः ' अनन्तरोक्तः आयतचक्षुर्यथावस्थितलोकविभागस्वभावदर्शीभावसन्धेर्वेत्ता परित्यक्तविषयतर्षो वीरः कम्र्म्मविदाराणत् 'प्रशंसितः' स्तुतः विदिततत्त्व - रति । स एवंभूतः किमपरं करोतीति चेदित्याह- 'जे बद्धे' इत्यादि, यो बद्वान् द्रव्यभावबन्धनेन स्वतो विमुक्तोऽपरानपि मोचयतीत्येतदेव द्रव्यभावबन्धविमोक्षं वाचोयुक्त्याऽऽचष्टे 'जहा अंतो Page #147 -------------------------------------------------------------------------- ________________ १४४ आचाराङ्ग सूत्रम् १/-/२/५/९५ तहाबाहिं' इत्यादि, यथाऽन्तर्भावबन्धनमष्टप्रकारकर्मनिगडनंमोचयति एवंपुत्रकलत्रादिबाह्यमपि, यथा वा बाह्यं बन्धुबन्धनं मोचयति एवं मोक्षगमनविघ्नकारणमान्तरमपीति, यदिवा-कथमसौ मोचयतीति चेत्तत्त्वाविर्भावनेन, स्यादेतत्-तदेव किंभूतमित्याह-'जहा अंतो' इत्यादि, यथा स्वकायस्यान्तः- मध्ये अमेध्यकललपिशितासृक्पूत्यादिपूर्णत्वेनासारत्वमित्येवं बहिरप्यसारता द्रष्टव्या, अमेध्यपूर्णघटवदिति, उक्तंच॥१॥ “यदि नामास्य कायस्य, यदन्तस्तद्बहिर्भवेत् । दण्डमादाय लोकोऽयं, शुनः काकांश्च वारयेत्" इति, यथा वा बहिरसारता तथाऽन्तरपीति । किंच-'अन्तो अन्तो' इत्यादि, देहस्य मध्ये मध्ये पूत्यन्तराणि-पूतिविशेषान् ‘देहान्तराणि' देहस्यावस्थाविशेषान्, इह मांसमिह रुधिरमिह मेदो मज्जा चेत्येवमादि पूतिदेहान्तराणि पश्यति' यथावस्थितानि परिच्छिन्नत्तीत्युक्तं भवति, यदिवा देहान्तराण्येवंभूतानि पश्यति-'पूढो' इत्यादि, 'पृथगपि' प्रत्येकमपि अपिशब्दात्कुष्ठाद्यवस्थायां यौगपद्येनापिन वन्तिनवभिः श्रोत्रोभिः कर्णाक्षिमलश्लेष्मलालाप्रश्रवणोच्चारादीन् तथाऽपरव्याधिविशेषापादितव्रणमुखपूतिशोणितरसिकादीनिचेति।यद्येतानि ततः किं? - 'पंडिए पडिलेहाए' एतान्येवंभूतानि गलच्छ्रोतोव्रणरोमकूपानि ‘पण्डितः' अवगततत्त्वः 'प्रत्युपेक्षेत' यथावस्थितमस्य स्वरूपमवगच्छेदिति, उक्तंच॥१॥ “मंसहिरुहिरण्हारुवणद्धकलमलयमेयमज्जासु । पुण्णंमि चम्मकोसे दुग्गंधे असुइबीभच्छे ॥२॥ संचारिमजंतगलंतवच्चमुत्तंतसेअपुण्णंमि। देहे हुज्जा किंरागकारणं असुइहेउम्मि?" इत्यादि । तदेवं पूतिदेहान्तराणि पश्यन् पृथगपि वन्तीत्येवं प्रत्युपेक्ष्य किं कुर्यादित्याह मू. (९६) से मइमं परिन्नाय मा य हु लालं पच्चासी, मा तेसु तिरिच्छमप्पाणमावायए, कासंकासे खलु अयं पुरिसे, बहुमाई कडेण मूढे, पुणोतं करेइ लोहं वेरं वड्डेइ अप्पणो, जमिण परिकहिज्जइ इमस्स चेव पडिवूहणयाए, अमरायमहासठ्ठी अट्टमेयं तु पेहाए अपरिण्णाए कंदइ वृ. 'स' पूर्वोक्तो यतिमतिमान्-श्रुतसंस्कृतबुद्धिर्यथावस्थितं देहस्वरूपं कामस्वरूपंच द्विविधयाऽपिपरिज्ञया परिज्ञाय किं कुर्यादित्याह-'मा यहु' इत्यादि, 'मा' प्रतिषेधेचः समुच्चये हुर्वाक्यालङ्कारे, ललतीति लाला-अत्रुट्यन्मुखश्लेष्मसन्ततिःतां प्रत्यशितुंशीलमस्येति प्रत्याशी, वाक्यार्थस्तु यथा हि बालो निर्गतामपि लालां सदसद्विवेकाभावात् पुनरप्यश्नातीत्येवं त्वमपि लालावत्यक्त्वा मा भोगान् प्रत्यशान्, वान्तस्य पुनरप्यभिलाषं मा कुर्वित्यर्थः । किं च- ‘मा तेसु तिरिच्छं' इत्यादि, संसारश्रोतांसि अज्ञानाविरतिमिथ्यादर्शनादीनि प्रतिकूलेन वा तिरश्चीनेन वाऽतिक्रमणीयानि, निर्वाणश्रोतांसि तु ज्ञानादीनि तत्रानुकूल्यं विधेयं, मा तेष्वात्मानं तिरश्चीनमापादयेः, ज्ञानादिकार्येप्रतिकूलतांमा विदध्याः, तत्राप्रमादवताभाव्यं, प्रमादवांश्चेहैव शान्तिं न लभते, यत आह-'कासंकासे' इत्यादि, यो हि ज्ञानादिश्रोतसि तिरश्चीनवर्ती भोगाभिलाषवान् स एवंभूतोऽयं पुरुषः सर्वदा किंकर्तव्यताकुल इदमहमकार्षमिदं च करिष्ये इत्येवं भोगाभिलाषक्रियाव्यामृतान्तःकरणो न स्वास्थ्यमनुभवति, खलुशब्दोऽवधारणे, Page #148 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं-२, उद्देशक:५ १४५ वर्तमानकालस्यातिसूक्ष्मत्वादसंव्यवहारित्वमतीतानागतयोश्चेदमहमकार्षमिदं च करिष्य इत्येवमातुरस्य नास्त्येव स्वास्थ्यमिति, उक्तंच॥१॥ "इदं तावत् करोम्यद्य, श्वः कर्ताऽस्मीति चापरम् । चिन्तयनिह कार्याणि, प्रेत्यार्थं नावबुध्यते" अत्रदधिघटिकाद्रमकद्रष्टान्तोवाच्यः, सचायं-द्रमकः कश्चित्क्वचिन्महिषीरक्षणावाप्तदुग्धः तद्दधीकृत्य चिन्तयामास, ममातो घृतवेतनादि यावद्भार्या अपत्योत्पत्तिस्ततश्चिन्ता, कलहे पाणिप्रहारेणैव दधिघटिकाव्यापत्तिरित्येवंचिन्तामनोरथव्याकुलीकृतान्तःकरणइतितद्दद्धयानयने शिरोविण्टलीकाचीवरे आदीयमानेइव शिरो विधूयास्फोटिता दधिघटिकेत्येवं यथा तेन नतद्दधि भक्षितं नापि कस्मैचित्पुण्याय दत्तम्, एवमन्योऽपि कासंकसः- किंकर्तव्यतामूढो निष्फलारम्भो भवतीति, अथवा कस्यतेऽस्मिन्निति कासः-संसारस्तंकषतीति-तदभिमुखो यातीति कासंकषः, यो ज्ञानादिप्रमादवान् वक्ष्यमाणो वेत्याह-'बहुमायी' कासंकषो हि कषायैर्भवति, तन्मध्यभूताया मायाया ग्रहणे तेषामपि ग्रहणं द्रष्टव्यमिति, ततः क्रोधी मानी मायी लोभीति द्रष्टव्यमिति । अपि च-'कडेण मूढं' करणं कृतं तेन मूढः- किंकर्तव्यताकुलः सुखार्थी दुःखमश्नुते इति, उक्तं हि॥१॥ “सोउं सोवणकाले मजणकाले यमजिउं लोलो। जेमेउं च वराओजेमणकाले नचाएइ" अत्र मम्मणवणिगदृष्टान्तो वाच्यः, स चैवं कासंकषः बहुमायी कृतेन मूढस्तत्तत्करोति येनात्मनो वैरानुषङ्गोजायत इति, आह च-'पुणोतंकरेई'त्यादि, मायावी परवञ्चनबुद्धया पुनरपि तत्लोभानुष्ठानं तथा करोति येनात्मनो वैरं वर्द्धते, अथवा तं लोभं करोतीति-अर्जयति येन जन्मशतेष्वपि वैरं वर्द्धत इति, उक्तंच॥१॥ “दुःखातः सेवते कामान्, सेवितास्ते च दुःखदाः। यदि ते न प्रियं दुःखं, रसङ्गस्तेषु न क्षमः" किंपुनः कारणमसुमांस्तत्करोतियेनात्मनोवैरंवर्द्धते?, इत्याह-'जमिणं' इत्यादि, 'यदि'ति यस्मादस्यैव-विशरारोः शरीरकस्यपरिबृहणार्थं प्राणघातादिकाः क्रियाःकरोतीति,तेचतेनोपहताः प्राणिनः पुनः शतशोघ्नन्ति, ततो मयेदं कथ्यते-कासंकषः खल्वयं पुरुषो बहुमायी कृतेन मूढः पुनस्तत्करोतियेनात्मनोवैरंवर्द्धयतीति, यदिवायदिदंमयोपदेशप्रायंपौनःपुन्येनकथ्यतेतदस्यैव संयमस्य परिबृहणार्थम्, इदं चापरं कथ्यते-'अमराय' इत्यादि, अमरायेऽनमरः सन् द्रव्ययौवनप्रभुत्वरूपावसक्तोऽमर इवाचरति अमरायते, कोऽसौ ?-'महाश्रद्धी' महती चासौ श्रद्धा च महाश्रद्धा सा विद्यते भोगेषु तदुपायेषु वा यस्य स तथा___अत्रोदाहरणं-राजगृहे नगरे मगधसेना गणिका, तत्र कदाचिद्धनः सार्थवाहो महता द्रव्यनिचयेन समन्वितः प्रविष्टः, तद्रूपयौवनगुणगणद्रव्यसम्पदाक्षिप्तया मगधसेनयाऽसावभिसरितः, तेन चायव्ययाक्षिप्तमानसेनासौ नावलोकिताऽपि, अस्याश्चात्मीयरूपयौवनसौभाग्यावलोपान्महती दुःखासिकाऽभूत्, ततश्चतांपरिम्लानवदनामवलोक्य जरासन्धेनाभ्यधायिकिं भवत्यादुःखासिका कारणं?, केनवा सार्द्धमुषितेति, सात्ववादीद्-अमरेणेति, कथमसावमर इत्युक्ते तया सद्भावः कथितो निरूपितश्च यावत्तथैवाद्याप्यास्त इत्यतो भोगार्थिनोऽर्थे प्रसक्ता 110 Page #149 -------------------------------------------------------------------------- ________________ १४६ आचाराङ्ग सूत्रम् १/-/२/५/९६ अजरामरवक्रियासुप्रवर्त्तन्तइति ।यश्चामरायमाणः कामभोगाभिलाषुकः स किंभूतो भवतीत्याह'अट्ट' इत्यादि, अतिः-शारीरमानसीपीडातत्रभवआर्तस्तमार्त्तममरायमाणंकामार्थमहाश्रद्धावन्तं 'प्रेक्ष्य' दृष्ट्वा पर्यालोच्य वा कामार्थयोर्न मनो विधेयं इति, पुनरमरायमाणभोगश्रद्धावतः स्वरूपमुच्यते -'अपरिण्णाए'इत्यादि, कामस्वरूपं तद्विपाकं वा अपरिज्ञाय तत्र दत्तावधानः कामस्वरूपापरिज्ञया वा 'क्रन्दते' भोगेष्वप्राप्तनष्टेषु काङ्क्षशोकावनुभवतीति, उक्तंच॥१॥ “चिन्ता गते भवति साध्वसमन्तिकस्थे, मुक्ते तु तप्तिरधिका रमितेऽप्यतप्तिः। द्वेषोऽन्यभाजि वशवर्तिनि दग्धमानः, प्राप्तिः सुखस्य दयिते न कथञ्चिदस्ति" इत्यादि । तदेवमनेकधा कामविपाकमुपदय उपसंहरति मू. (९७) से तंजाणहजमहं बेमि, तेइच्छं पंडिए पवयमाणे से हंता छित्ता भित्तालुंपइत्ता विलुपइत्ता उद्दवइत्ता, अकडं करिस्सामित्ति मन्नमाणे, जस्सवियणं करेइ, अलं बालस्स संगेणं, जे वा से कारइ बाले, न एवं अनगारस्स जायइ। वृ. 'से'त्तितदर्थे तदपि हेत्वर्थे, यस्मात्कामा दुःखैकहेतवः तस्मात्तजानीत यदहं ब्रवीमि, मदुपदेशं कामपरित्यागविषयं कर्णे कुरुतेति भावार्थः ननु च कामनिग्रहोऽत्र चिकीर्षितः, स चान्योपदेशादपि सिद्धत्येवेत्येतदाशङ्कयाह-'तेइच्छं' इत्यादि, कामचिकित्सां ‘पण्डितः' पण्डिताभिमानीप्रवदन्नपरव्याधिचिकित्सामिवोपदिशनपरः-तीर्थिको जीवोपमर्देवर्ततइति, आह'सेहंता' इत्यादि, 'स' इत्यविदिततत्त्वः कामचिकित्सोपदेशकःप्राणिनां हन्ता दण्डादिभिःछेत्ता कर्णादीनांभेत्ताशूलादिभिः लुम्पयिता ग्रन्थिच्छेदनादिनाविलुम्पयिताअवस्कन्दादिनाअपद्रावयिता प्राणव्यपरोपणादिना, नान्यथा कामचिकित्सा व्याधिचिकित्सा वा अपरमार्थदृशां सम्पद्यते, किंच-'अकृतं यदपरेण न कृतं कामचिकित्सनं व्याधिचिकित्सनंवा तदहं करिष्य इत्येवं मन्यमानः हननादिकाः क्रियाः करोति, ताभिश्च कर्मबन्धः, अतो य एवंभूत उपदिशति यस्याप्यपदिश्यते उभयोरप्येतयोरपथ्यत्वादकार्यमिति, आह च-'जस्सवि य णं' इत्यादि, यस्याप्यसावेवंभूतां चिकित्सांकरोति, न केवलंस्वस्येत्यपिशब्दार्थः, तयोर्द्वयोरपिकर्तु; कारयितुश्च हननादिकाः क्रियाः, अतो 'अलं' पर्याप्तं 'बालस्य' अज्ञस्य सङ्गेन' कर्मबन्धहेतुना कर्तुरिति, योऽप्येतत् कारयति 'बालः' अज्ञस्तस्याप्यलमिति सण्टङ्कः, एतच्चैवम्भूतमुपदेशदानं विधानं वाऽवगततत्त्वस्य न भवतीत्याह-'न एवं' इत्यादि, एवम्भूतं प्राण्युपमर्देन चिकित्सोपदेशदानं करणं वा 'अनगारस्य साधोः ज्ञातंसंसारस्वभावस्य न जायते-न कल्पते, ये तु कामचिकित्सां व्याधिचिकित्सां वा जीवोपमर्दैन प्रतिपादयन्ति ते बालाः-अविज्ञाततत्त्वाः, तेषां वचनमवधीरणीयमेवेति भावार्थः । इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् । अध्ययनं-२, उद्देशकः-५-समाप्तः अध्ययन-२, उद्देशकः-६:वृ.उक्तः पञ्चमोद्देशकः, साम्प्रतंषष्ठ आरभ्यते, अस्यचायमभिसम्बन्धः-संयमदेहयात्रार्थ लोकमनुसरता साधुना लोकेममत्वंन कर्त्तव्यमित्युद्देशार्थाधिकारोऽभिहितः,सोऽधुना प्रतिपाद्यतेअस्य चानन्तरसूत्रसम्बन्धो वाच्यो 'नैवमनगारस्य जायत' इत्यभिहितम्, एतदेवात्रापि प्रतिपिपादयिषुराह Page #150 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-२, उद्देशक:६ १४७ मू. (९८) सेतं संबुज्झमाणे आयाणीयं समुट्ठाय तम्हा पावकम्मनेव कुञ्जा न कारवेजा वृ.यस्यानगारस्यैतत्पूर्वोक्तंनजायतेसोऽनगारस्तत्-प्राण्युपघातकारिचिकित्सोपदेशदानमनुष्ठानं वा संबुद्धयमानः-अवगच्छन् ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञयाच परिहरन्नादातव्यम् आदानीयं तच्च परमार्थतो भावादानीयं ज्ञानदर्शनचारित्ररूपंतद् ‘उत्थाये' त्यनेकार्थत्वादादायगृहीत्वा अथवा सोऽनगार इत्येतदादानीयं-ज्ञानाद्यपवर्गककारणमित्येवं सम्यगवबुद्धयमानः सम्यक्संयमानुष्ठानेनोत्थाय-सर्वं सावधं कर्म न मया कर्त्तव्यमित्येवं प्रतिज्ञामन्दरमारुह्य, कत्वाप्रत्ययस्य पूर्वकालाभिधायित्वात् किं कुर्यादित्याह-'तम्हा' इत्यादि, यस्मात् संयमः सर्वसावद्यारम्भनिवृत्तिरूपः तस्मात्तमादाय पापं-पापहेतुत्वात्कर्मक्रियांन कुर्यात्स्वतोमनसाऽपि नसमनुजानीयादित्यवधारणफलं, अपरेणापिनकारयेदिति, आहच-'नकारवे' इत्यादि,अपरेणापि कर्मकरादिना पापसमारम्भं न कारयेदित्युक्तं भवति, प्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहकोधमानमायालोभरागद्वेषकलहाभ्याख्यानपैशून्यपरपरिवादारतिरतिमायामृषावादमिथ्यादर्शनशल्यरूपमष्टादशप्रकारं पापं कर्म स्वतो न कुर्यान्नाप्यपरेण कारयेदेवकाराचापरं कुर्वन्तं समनुजानीयाधोगत्रिकेणापि भावार्थः । स्यादेतत्-किमेकं प्राणातिपातादिकंपापं कुर्वतोऽपरमपि ढौकते आहोस्विन्नेत्याह मू. (९९) सिया तत्थ एगयरं विप्परामुसइ छसु अन्नयरंमि, कप्पइ, सुहट्ठी लालप्पमाणे, सएणदुक्खेण मूढेविपरियासमुवेइ, सएणविप्पमाएणपुढो वयंपकुब्वइ, जंसिमेपाणा पव्वहिया, पडिलेहाए नो निकरणयाए, एस परिन्ना पवुच्चइ, कम्मोवसंती॥ वृ. 'स्यात्तत्र' कदाचित्तत्र पापारम्भे “एकतरं' पृथिवीकायादिसमारम्भं विपरामृशतिपृथिवीकायादिसमारम्भंकरोति, एकतरंवाऽऽश्रवद्वारंपरामृशति-आरभतेसषट्स्वन्यतरस्मिन् कल्प्यते, यस्मिन्नेवालोच्यते तस्मिन्नेव प्रवृत्तो द्रष्टव्यः, इदमुक्तं भवति-पृथिवीकायादिषु षट्सु जीवनिकायेष्वाश्रवद्वारेषु वा मध्येऽन्यतरस्मिन्नपि प्रवर्तमानो यस्मिन्नेव पर्यालोच्यते तस्मिन्नेव कल्प्यते, सर्वस्मिन्नेव वर्तत इति भावार्थः । कथमन्यतरस्मिन् पृथिवीकायादिसमारम्भे वर्तमानोऽपरकायसमारम्भे सर्वपापसमारम्भे वा वर्तते इत्येवं मन्यते ?, कुम्भकारशालोदकप्लावनदष्टान्तेनैककायसमारम्भकोऽपरकायसमारम्भको भवति, अथवाप्राणातिपातानवद्वारविघटनादेकजीवातिपातादेककायातिपाताद्वा अपरजीवातिपाती द्रष्टव्यः,प्रतिज्ञालोपाच्चानृतो, न च तेन व्यापाद्यमानेना सुमताऽऽत्मा व्यापादकाय दत्तस्तीर्थकरेण चानुज्ञातेऽतः प्राणिनः प्राणान्गृह्णन्नदत्तग्राही, सावद्योपादानाच्च पारिग्राहिकः, परिग्रहाच्च मैथुनरात्रीभोजनेअपिगृहीते, यतोनापरिगृहीतमुपभुज्यतेपरिभुज्यतेचेत्यतोऽन्यतरारम्भेषण्णामप्यारम्भोऽथवाअनावृतचतुराश्रवद्वारस्य कथं चतुर्थषष्ठव्रतावस्थानं स्याद्?, अतः षट्स्वन्यतरस्मिन् प्रवृत्तः सर्वेष्वपि प्रवृत्त इति, अथवैकतरमपि पापसमारम्भय आरभतेस षट्स्वन्यतरस्मिन् कल्पते-योग्यो भवति, ___अकर्तव्यप्रवृत्तत्वाद्, अथवैकतरमपि यः पापारम्भं करोत्यसावष्टप्रकारं कदिाय षट्स्वन्यतरस्मिन् कल्पते-पौनः पुयेनोत्पद्यत इत्यर्थः, स्यात् किमर्थमवंविधं पापकंकर्मसमारभते ?, तदुच्यते- 'सुहछी लालप्पमाणे' सुखेनार्थः सुखार्थः स विद्यते यस्यासाविति मत्वर्थीयः, स एवम्भूतः सन्त्यर्थं लपति पुनः पुनर्वा लपति लालप्यते वाचा कायेन धावनवल्गनादिकाः क्रियाः Page #151 -------------------------------------------------------------------------- ________________ १४८ आचारागसूत्रम् १/-/२//९९ करोतिमनसाचतत्साधनोपायांश्चिन्तयति, तथाहि-सुखा सन्कृष्यादिकमभिःपृथिवींसमारभते स्नानार्थमुदकं वितापनार्थमग्निं धर्मापनोदार्थं वायुं आहारार्थी वनस्पति त्रसकायं वेत्यसंयतः संयतो वा रससुखार्थी सच्चित्तं लवणवनस्पतिफलादिगृह्णात्येवमन्यदपि यथासंभवमायोज्यं ।स चैवं लालप्यमानः किंभूतो भवतीत्याह-'सएण'इत्यादि, यत्तदुप्तमन्यजन्मनि दुःखतरुकर्मबीजं तदात्मीयं दुःखतरुकार्यमाविर्भावयति, तच्च तेनैव कृतमित्यात्मीयमुच्यते, अतस्तेन स्वकीयेन 'दुःखेन' स्वकृतकर्मोदयजनितेन 'मूढः' परमार्थमजानानो 'विपर्यासमुपैति' सुखार्थी प्राण्युपघातकारणमारम्भमारमते, सुखस्य च विपर्यासो दुःखं तदुपैति, उक्तंच॥१॥ 'दुःखद्विट् सुखलिप्सुर्मोहान्धत्वाददष्टगुणदोषः। यांयांकरोतिचेष्टांतयातया दुःखमादत्ते" ___ यदिवा मूढो हिताहितप्राप्तिपरिहाररहितोविपर्यासमुपैति-हितमप्यहितबुद्धयाऽधितिष्ठत्यहितंच हितबुद्धयेति, एवं कार्याकार्यपथ्यापथ्यवाच्यावाच्यादिष्वपि विपर्यासोयोज्यः, इदमुक्तं भवति-मोहोऽज्ञानं मोहनीयभेदोवा, तेनोभयप्रकारेणापि मोहेन मूढोऽल्पसुखकृतेतत्तदारभते येन शारीरमानसदुःखव्यसनोपनिपातानामनन्तमपि कालं पात्रतां व्रजतीति । पुनरपि मूढस्यानर्थपरम्परां दर्शयितुमाह-सएण' इत्यादि, स्वकीयेनात्मना कृतेन प्रमादेन-मद्यादिना 'विविध मिति मद्यविषयकषायविकथानिद्राणां स्वभेदग्रहणं, तेन पृथग्-विभिन्नं व्रतं करोति, यदिवा पृथु विस्तीर्ण 'वय' मिति वयन्ति-पर्यटन्ति प्राणिनः स्वकीयेन कर्मणा यस्मिन् सवयःसंसारस्तंप्रकरोति,एकैकस्मिन्काये दीर्घकालावस्थानाद्, यदिवाकारणेकार्योपचारात्स्वकीयेन नानाविधप्रमादकृतेन कर्मणा वयः- अवस्थाविशेषस्तमकेन्द्रियादिकललार्बुदादितदर्जातबालादिव्याधिगृहीतदारिद्यदौर्भाग्यव्यसनोपनिपातादिरूपंप्रकर्षण करोति-विधत्त इति। तस्मिंश्च संसारेऽवस्थाविशेषे वा प्राणिनः पीडयन्ते इति दर्शयितुमाह 'जंसिमे' इत्यादि, यस्मिन् स्वकृतप्रमादापादितकर्मविपाकजनिते चतुर्गतिकसंसारे एकेन्द्रियाद्यवस्थाविशेषेवा इमे प्रत्यक्षगोचरीभूताः 'प्राणा' इत्यभेदोपचाराप्राणिनः 'प्रव्यथिताः' नानाप्रकारेव्यसनोपनिपातैः पीडिताः,सुखार्थिभिरारम्भप्रवृत्तैर्मोहाद्विपर्यस्तैःप्रमादवद्मिश्चगृहस्थैः पाषण्डिकैर्यत्याभासैश्चेति वा । यदि नामात्रप्रव्यथिताः प्राणिनस्ततः किमित्याह-'पडि' इत्यादि, एतत्संसारचक्रवाले स्वकृतकर्मफलेश्वराणामसुमतांगृहस्थादिभिः परस्परतोवाकर्मविपाकतो वा प्रव्यथनं प्रत्युपेक्ष्य विदितवेद्यः साधुनिश्चयेन नितरां वा नियतं वा क्रियन्ते नानादुःखावस्था जन्तवो येन तन्करणं निकारः-शारीरमानसदुःखोत्पादनं तस्मै नो कर्म कुर्याद, येन प्राणिनां पीडोत्पद्यतेतमारम्भन विदध्यादितिभावार्थः। एवंच सति किं भवतीत्याह- 'एस' इत्यादि, येयं सावद्ययोगनिवृत्तिरेषा परिज्ञा-एतत्तत्त्वतः परिज्ञानं प्रकर्षणोच्येत प्रोच्यते, न पुनः शैलूषस्येव ज्ञानं निवृत्तिफलरहितमिति । एवं द्विविधयाऽपि ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च प्राणिनिकारपरिहारे सति किं भवतीत्याह-'कम्मोवसंती'त्ति कर्मणाम्-अशेषद्वन्द्ववातासकसंसारतरुबीजभूतानामुपशान्तिः-उपशमः, कर्मक्षयःप्राणिनिकारक्रियानिवृत्तेर्भवतीत्युक्तं भवति । अस्य च कर्मक्षयप्रत्यूहस्य प्राणिनिकरणस्य मूलमात्मात्मीयग्रहः, तदपनोदार्थमाह मू. (१००) जेममाइयमइंजहाइसे चयइममाइयं, सेहुदिट्ठपहे मुनीजस्सनथिममाइयं, Page #152 -------------------------------------------------------------------------- ________________ १४९ श्रुतस्कन्धः-१, अध्ययनं-२, उद्देशक:६ तंपरित्राय मेहावी विइत्ता लोगवंता लोगसन्नं से मइमं परिवमिजासि-त्तिबेमि॥ वृ.ममायितं-मामकंतत्रमतिर्ममायितमतिस्तांयःपरिग्रहविपाकज्ञो जहाति परित्यजति स 'ममायितं' स्वीकृतं परिग्रहं 'जहाति' परित्यजति, इह द्विविधः परिग्रहो-द्रव्यतो भावतश्च, तत्र परिग्रहमतिनिषेधादान्तरो भावपरिग्रहो निषिद्धः, परिग्रहबुद्धिविषयप्रतिषेधाच्च बाह्यो द्रव्यपरिग्रह इति।अथवा काक्वा नीयते, यो हि परिग्रहाध्यवसायकलुषितं ज्ञानं परित्यजतिस एव परमार्थतः सबाह्याभ्यन्तरं परिग्रहं परित्यजति, ततश्चेदमुक्तं भवति-सत्यपि सम्बन्धमात्रे चित्तस्यपरिग्रहकालुष्याभावानगरादिसम्बन्धः पृथ्वीसम्बन्धेऽपिजिनकल्पिकस्येवनिष्परिग्रहतैव, यदि नामैवं ततः किमित्याह-से हु' इत्यादि, यो हि मोक्षकविघ्नहेतोः संसारभ्रमणकारणात् परिग्रहान्निवृत्ताध्यवसायः,हुःअवधारणे, सएवमुनिःटोज्ञानादिकोमोक्षपथोयेन सदृष्टपथः, यदिवा दृष्टभयः-अवगतसप्तप्रकारमयः शरीरादेः परिग्रहात्साक्षात्पारम्पर्येण वा पर्यालोच्यमानं सप्तप्रकारमपि भयमापनीपद्यतइत्यतः परिग्रहपरित्यागेज्ञातभयत्वमवसीयतइति।एतदेवपूर्वोक्तं स्पष्टयितुमाह 'जस्स' इत्यादि, यस्य ममायितं' स्वीकृतंपरिग्रहोनविद्यतेस टभयोमुनिरितिसम्बन्धः, किंच-'त' इत्यादि, 'त' पूर्वव्यावर्णितस्वरूपंपरिग्रहं द्विविधयाऽपिपरिज्ञयापरिज्ञाय मेधावी' ज्ञातज्ञेयो विदित्वा 'लोकं परिग्रहाग्रहयोगविपाकिनमेकेन्द्रियादिप्राणिगणं 'वान्त्वा' उद्गीर्य 'लोकस्य' प्राणिगणस्य संज्ञा दशप्रकारा अतस्तां 'स' इति मुनिः, किंभूतो?- ‘मतिमान्' सदसद्विवेकज्ञः पराक्रमेथाः'संयमानुष्ठानेसमुद्यच्छेः,संयमानुष्ठानोद्योगसम्यग्विदध्याइतियावद्, अथवाऽष्टप्रकारं कारिषड्वर्ग वा विषयकषायान् वा पराक्रमस्वेति, इतिरधिकारसमाप्तौ, वीमीति पूर्ववत् । स एवं संयमानुष्ठाने पराक्रममाणस्त्यक्तपरिग्रहाग्रहयोगो मुनिः किंभूतो भवतीत्याहमू. (१०१) नारइंसहई वीरे, वीरेन सहई रति। __ जम्हा अविमणे वीरे, तम्हा वीरेन रज्जइ ॥ वृ. तस्य हि त्यक्तगृहगृहिणीधनहिरण्यादिपरिग्रहस्य निष्किञ्चनस्यसंयमानुष्ठानं कुर्वतः साधोः कदाचिन्मोहनीयोदयादरतिराविः स्यात्, तामुत्पन्नां संयमविषयां 'न सहते' न क्षमते, कोऽसौ ?- विशेषेणेरयति-प्रेश्यति अटप्रकारं कारिषड्वर्गं वेति वीरः-शक्तिमान्, स एव वीरोऽसंयमे विषयेषु परिग्रहे वा या रतिरुत्पद्यते तां 'न सहते' न मर्षति, या चारतिः संयमे विषयेषु च रतिस्ताभ्यां विमनीभूतः शब्दादिषुन रज्यति, अतो रत्यरतिपरित्यागान विमनस्को भवति नापिरागमुपयातीतिदर्शयति-यस्मात्त्यक्तरत्यरतिरविमनावीरस्तस्मात्कारणाद्वीरो'न रज्यति' शब्दादिविषयग्रामे नगाऱ्या विदधाति । यत एवं ततः किमित्याहमू. (१०२) सद्दे फासे अहियासमाणे निविंद नंदिइह जीवियस्स। मुनी मोनं समायाय, धुणे कम्मसरीरगं॥ वृ. यस्माद्वीरो रत्यरती निराकृत्य शब्दादिषु विषयेषु मनोज्ञेषु न रागमुपयाति, नापि दुष्टेषु द्वेषं, तस्माच्छब्दान् स्पर्शाश्च मनोज्ञेतरभेदभिन्नान् ‘अहियासमाणे'त्ति सम्यक् सहमानो निर्विन्द नन्दीत्युत्तरसूत्रेण सम्बन्धः, एतदुक्तं भवति-मनोज्ञान् शब्दान् श्रुत्वा न रागमुपयाति, Page #153 -------------------------------------------------------------------------- ________________ १५० आचाराङ्ग सूत्रम् १/-/२/६/१०२ ? नापीतरान् द्वेष्टि, आद्यन्तग्रहणाच्चेतरेषामप्युपादानं द्रष्टव्यं तत्राप्यतिसहनं विधेयमिति, उक्तं“सद्देसु अ भद्दयपावएसु, सोयविसयमुवगएसु । तुट्टेण व रुद्वेण व समणेण सया न होअव्वं 119 11 एवं रूवेसु अ भद्दयपावएसु । तहा गंधेसु अ ० ॥" इत्यादि वाच्यं, ततश्च शब्दादीन्विषयानतिसहमानः किं कुर्यादित्याह - 'निव्विंद' इत्यादि, इहोपदेशगोचरापन्नो विनेयोऽभिधीयते, सामान्येन वा मुमुक्षोरयमुपदेशः, निर्विन्दस्व जुगुप्सस्व ऐश्वर्यविभवात्मिका मनसस्तुष्टिर्नन्दिस्ताम् 'इह' मनुष्यलोके यज्जीवितमसंयमजीवितं वा तस्य या नन्दिः तुष्टिः प्रमोदो यथा ममैतत्समृद्धयादिकमभूद्मवति भविष्यति वेत्येवंविकल्पजनितां नन्दीं जुगुप्सस्व-यथा किमनया पापोपादानहेतुभूतयाऽस्थिरयेति ?, उक्तं च ॥ १ ॥ विभव इति किं मदस्ते ?, च्युतविभवः किं विषादमुपयासि ? । करनिहितकन्दुकसमाः, पातोत्पाता मनुष्याणाम् " एवं रूपबलादिष्वपि वाच्यं, सनत्कुमारध्ष्टान्तेनेति, अथवा पञ्चानामप्यतीचाराणामतीतं निन्दति प्रत्युत्पन्नं संवृणोत्यनागतं प्रत्याचष्टे, स्यादेतत्- किमालम्ब्य करोतीत्याह- 'मुनी' त्यादि, मुनिस्त्रिकालवेदी यतिरित्यर्थः, मुनेरयं मौनः संयमो, यदिवा मुनेर्भावः मुनित्वं तदप्यसावेव मौनं वा वाचः संयमनम्, अस्य चोपलक्षणार्थत्वात् कायमनसोरपि, अतः सर्वथा संयममादाय, किं कुर्यात् ? - धुनीयात् कर्म्मशरीरकं औदारिकादिशरीरं वा, अथवा 'धुनीहि' विवेचय पृथक्कुरु तदुपरि ममत्वं मा विधत्स्वेति भावार्थः । कथंतच्छरीरकं धूयते, ममत्वं वा तदुपरि न कृतं भवतीत्याहमू. (१०३) पंतं लूहं सेवंति वीरा संमत्तदंसिणो । एस ओहंतरे मुनी तिने मुत्ते विरए वियाहिए- त्तिबेमि ॥ वृ. ‘प्रान्तं' स्वाभाविकरसरहितं स्वल्पं वा 'रूक्षम्' आगन्तुकस्नेहादिरहितं द्रव्यतो भावतोऽपि प्रान्तं-द्वेषरहितं विगतधूमं रूक्षं-रागरहितमपगताङ्गारं 'सेवन्ते' भुञ्जते, के ? - 'वीरा' साधवः, किंभूताः? - ‘समत्वदर्शिनः' रागद्वेषरहिताः सम्यकत्वदर्शिनो वा सम्यक् तत्त्वं सम्यकत्वं तद्दर्शिनः परमार्थदृशः, तथाहि इदं शरीरकं कृतघ्नं निरुपकारि एतत्कृते प्राणिनः ऐहिकामुष्मिकक्लेशभाजो भवन्ति, अनेकादेशे चैकादेश इतिकृत्वा प्रान्तरूक्षसेवी समत्वदर्शी च कं गुणमवाप्नोतीत्याह- 'एस' इत्यादि, एष इति प्रान्तरूक्षाहारसेवनेन कम्र्म्मादिशरीरं धुनानो भावतो भवौघं तरतीति । कोऽसौ ? - 'मुनिः' यतिः, अथवा क्रियमाणं कृतमितिकृत्वा तीर्ण एव भवौद्यं, कश्च भवौघं तरति ? - यो 'मुक्तः' सबाह्याभ्यन्तरपरिग्रहरहितः, कश्च परिग्रहान्मुक्तो भवति ? - यो भावतः शब्दादिविषयाभिष्वङ्गाद्विरतः, ततश्च यो मुक्तत्वेन विरतत्वेन वा विख्यातो मुनिः स एव भवौघं तरति, तीर्ण एवेति वा स्थितम् । इतिरधिकार परिसमाप्तौ, ब्रवीमीति पूर्ववत् । यश्च मुक्तत्वविरतत्वाभ्यां न विख्यातः स किंभूतो भवतीत्याह मू. (१०४) दुव्वसुमुणी अणाणाए, तुच्छए गिलाइ वत्तए, एस वीरे पसंसिए, अच्छे लोयसंजोगं, एस नाए पवुच्चइ । Page #154 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-२, उद्देशकः६ १५१ वृ. वसु-द्रव्यमेतच्चभव्येऽर्थेव्युत्पादितं 'द्रव्यंचभव्य' इत्यनेन, भव्यश्च-मुक्तिगमनयोग्यः, ततश्च मुक्तिगमनयोग्यं यद्रव्यं तद्वसु, दुष्टं वसु दुर्वसु दुर्वसु चासौ मुनिश्च दुर्वसुमुनिःमोक्षगमनायोग्यः, स च कुतो भवति ? - अनाज्ञया तीर्थंकरोपदेशशून्यः स्वैरीत्यर्थः, किमत्र तीर्थकरोपदेशे दुष्करं येन स्वैरित्वमभ्युपगम्यते ?, तदुच्यते-उद्देशकादेरारभ्य सर्वं यथासम्भवमायोज्यं, तथाहि-मिथ्यात्वमोहितेलोकेसंबोद्धंदुष्करंव्रतेष्वात्मानमध्यारोपयितुंरत्यरतीनिग्रहीतुं शब्दादिविषयेष्विष्टानिष्टेषुमध्यस्थतांभावयितुंप्रान्तरूक्षाणि भोक्तुम्, एवं यथोद्दिष्टयामौनीन्द्राज्ञया असिधारकल्पयादुष्करंसञ्चरितुं,तथाऽनुकूलप्रतिकूलांश्च नानाप्रकारानुपसर्गान् सोढुम्, असहने चकर्मोदयोऽनाद्यतीतकालसुखभावनाच कारणं, जीवोहिस्वभावतोदुःखभीरुरनिरोधसुखप्रियः, अतो निरोधकल्पायामाज्ञायां दुःखं वसति, अवसंश्च किंभूतो भवतीत्याह ___ 'तुच्छ' इत्यादि, तुच्छो-रिक्तः, स च द्रव्यतो निर्द्धनो घटादिर्वा जलादिरहितो भावतो ज्ञानादिरहितः, ज्ञानादिरहितोहि क्वचित्संशीतिविषये केनचित्पृष्टोऽपरिज्ञानात् ग्लायतिवक्तुं, ज्ञानसमन्वितोवाचारित्ररिक्तः पूजासत्कारभयात्शुद्धमार्गप्ररूपणावसरे ग्लायति यथावस्थितं प्रज्ञापयितुं, तथाहि-प्रवृत्तसन्निधिः सन्निधेर्निर्दोषतामाचष्टे, एवमन्यत्रापीति । यस्तु कषायमहाविषागदकल्पभगवदाज्ञोपजीवकः स सुवसुर्मुनिर्भवत्यरिक्तो न ग्लायति च वक्तुं, यथावस्थितवस्तुपरिज्ञानादनुष्ठानाच्च, आह च-'एस' इत्यादि, 'एष' इति सुवसुमुनिानाधरिक्तो यथावस्थितमार्गप्ररूपको वीरः कर्मविदारणात् 'प्रशंसितः' तद्विद्मिः श्लाधित इति । किं च'अच्चेई' त्यादि, स एवं भगवदाज्ञानुवर्तको वीरोऽत्येति-अतिक्रामति, कं?-'लोकसंयोग' लोकेनासंयतलोकेन संयोगः-सम्बन्धः ममत्वकृतस्तमत्येति, अथवा लोको बाह्योऽभ्यन्तरश्च, तत्र बाह्यो धनहिरण्यमातृपित्रादिः आन्तरस्तु रागद्वेषादिस्तत्कार्यं वा अष्टप्रकारकर्मतेन सार्द्ध संयोगमत्येति-अतिलङ्घयतीत्युक्तंभवति ।यदिनामैवंततः किमित्याह'एस' इत्यादि, योऽयंलोकसंयोगातिक्रमः ‘एषन्यायः एष सन्मार्गः मुमुक्षूणामयमाचारः 'प्रोच्यते' अभिधीयते, अथवा परम् आत्मानंच मोक्षंनयतीति छान्दसत्वात्कर्त्तरिधञ्नायः, योहि त्यक्तलोकसंयोगएषएवपरात्मनोमोक्षस्यन्यायःप्रोच्यते-मोक्षप्रापकोऽभिधीयतेसदुपदेशात्।स्यादेतत्किंभूतोऽसावुपदेश इत्यत आह मू. (१०५) जंदुक्खं पवेइयं इह माणवाणं तस्स दुक्खस्स कुसला परिन्नमुदाहरंति, इह कम्मं परिन्नाय सव्वसो जे अणन्नदंसी से अणन्नारामे जे अणन्नारामे से अणनदंसी, जहा पुन्नस्स कत्थइ तहा तुच्छस्स कत्थइ जहा तुच्छस्स कत्थइ तहा पुण्णस्स कत्थइ॥ वृ.यद्दःखंदुःखकारणंवा कर्म लोकसंयोगात्मकंवा 'प्रवेदितं' तीर्थकृभिरावेदितं 'इह' अस्मिन् संसारे 'मानवानां' जन्तूनां, ततः किं ? - तस्य 'दुःखस्य' असातलक्षणस्य कर्मणो वा 'कुशला' निपुणा धर्मकथालब्धिसम्पन्नाः स्वसमयपरसमयविद उद्युक्तविहारिणो यथावादिनस्तथाकारिणोजितनिद्राजितेन्द्रियादेशकालादिक्रमज्ञास्तेएवंभूताः परिज्ञाम्उपादानकारणपरिज्ञानं निरोधकारणपरिच्छेदं चोदाहरन्ति ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च परिहरन्ति परिहारयन्ति च। किंच- 'इति कम्मं इत्यादि, इतिः पूर्वप्रकान्तपरामर्शको यत्तदुःखं प्रवेदितं मनुजानां यस्य च दुःखस्य परिज्ञानं कुशला उदाहरन्ति तद्दुःखं कर्मभूतं तत्कष्टिप्रकारंपरिज्ञाय तदाश्रवद्वाराणि Page #155 -------------------------------------------------------------------------- ________________ १५२ आचाराङ्ग सूत्रम् १/-/२/६/१०५ च, तद्यथा-ज्ञानप्रयत्नीकतयाज्ञानावरणीयमित्यादि, प्रत्याख्यानपरिज्ञया प्रत्याख्याय तदाश्रवद्वारेषु 'सर्वशः' सर्वैःप्रकारैर्योगत्रिककरणत्रिकरूपैर्नवर्तेत, अथवा सर्वशः परिज्ञायकथयति,सर्वशः परिज्ञानं च केवलिनो गणधरस्य चतुर्दशपूर्वविदो वा, यदिवा सर्वशः कथयति आक्षेपण्याद्या चतुर्विधयाधर्मकथयेति।साचकीकथेत्याह-'जे' इत्यादि, अन्यद्रष्टुंशीलमस्येत्यन्यदर्शीयस्तथा नासावनन्यदर्शी-यथावस्थितपदार्थद्रष्टा, कश्चैवंभूतो?-यः सम्यग्दष्टिींनीन्द्रप्रवचनाविर्भूततत्त्वार्थो, यश्चानन्यदृष्टिः सोऽनन्यारामो-मोक्षमार्गादन्यत्र न रमते । हेतुहेतुमद्भावेन सूत्रं लगयितुमाह'जे' इत्यादि, यश्च भगवदुपदेशादन्यत्र न रमते सोऽनन्यदर्शी, यश्चैवम्भूतः सोऽन्यत्र न रमत इति, उक्तंच॥१॥ “शिवमस्तु कुशास्त्राणां वैशेषिकषष्टितन्त्राबौद्धानाम् । येषां दुर्विहितत्वाद्भगवत्यनुरज्यते चेतः" इत्यादि । तदेवंसम्यकत्वस्वरूपमाख्यातं कथयंश्चारक्तद्विष्टः कथयतीतिदर्शयति-'जहा पुन्नस्स' इत्यादि, तीर्थकरणगधराचार्यादिना येन प्रकारेण 'पुण्यवतः' सुरेश्वरचक्रवर्तिमाण्डलिकादेः 'कथ्यते' उपदेशोदीयते तथा' तेनैव प्रकारेण 'तुच्छस्य' द्रमकस्यकाष्ठहारकादेः कथ्यते, अथवा पूर्णो जातिकुलरूपाद्युपेतस्तद्विपरीतस्तुच्छो, विज्ञानवान् वा पूर्णस्ततोऽन्यस्तुच्छ इति, उक्तंच॥१॥ “ज्ञानेश्वर्यधनोपेतो, जात्यन्वयबलान्वितः । __ तेजस्वी मतिमान् ख्यातः, पूर्णस्तुच्छो विपर्ययात् " एतदुक्तं भवति-यथा द्रमकादेस्तदनुग्रहबुद्धया प्रत्युपकारनिरपेक्षः कथयत्येवं चक्रवत्यादेरपि, यथा वा चक्रवत्यादेः कथयत्यादरेण संसारोत्तरणहेतुमेवमितरस्यापि, अत्र च निरीहता विवक्षिता, न पुनरयं नियमः- एकरूपतयैव कथनीयं, तथा हि-यो यथा बुध्यते तस्य तथा कथ्यते, बुद्धिमतो निपुणं स्थूलबुद्धेस्त्वन्यथेति, राज्ञश्च कथयता तदभिप्रायमनुवर्तमानेन कथनीयं, किमसावभिगृहीतमिथ्याष्टिरनभिगृहीतो वा संशीत्यापन्नो वा ?, अभिगृहीतोऽपि कुतीर्थिकैव्युद्ग्राहितःस्वत एव वा?, तस्य चैवम्भूतस्य यद्येवं कथयेद्यथा॥१॥ “दशसूनासमश्चक्री, दशचक्रिसमो ध्वजः। दशध्वजसमा वेश्या, दशवेश्यासमो नृपः" तद्भक्तिविषयरुद्रादिदेवताभवनचरितकथनेचमोहोदयात्तथाविधकर्मोदयेकदाचिदसौ प्रद्वेषमुपगच्छेद्, द्विष्टश्चैतद्विदध्यादित्याह च मू. (१०६) अवि य हणे अणाइयमाणे, इत्थंपि जाण सेयंति नत्थि, केयं पुरिसे कंच नए?, एसवीरेपसंसिए, जेबद्धे पडिमोयए, उड्ढे अहंतिरियंदिसासु, से सव्वओसव्वपरित्राचारी, नलिप्पईछणपएण, वीरे, से मेहावी अणुग्धायणखेयन्ने, जे यबन्धपमुक्खमन्नेसी कुसले पुण नो बद्धे नो मुक्के । वृ. अपिः सम्भावने, आस्तां तावद्वाचा तर्जनम्, अनाद्रियमाणो हन्यादपि, चशब्दादन्यदप्येवंजातीयक्रोधाभिभूतो दण्डकशादिना ताडयेदिति, उक्तंच॥१॥ "तत्थेव य निट्ठवणंबंधण निच्छुभण कडगमद्दोवा। निविसयं वनरिंदो करेज्ज संधंपिसो कुद्धो" Page #156 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं-२, उद्देशक:६ १५३ तथातच्चनिकोपासकोनन्दबलात्बुद्धोत्पत्तिकथानकामागवतोवा भल्लिगृहोपाख्यानाद्रौद्रौ वा पेठालपुत्रसत्यक्युमाव्यतिकराकर्णनात् प्रद्वेषमुपगच्छेत्, द्रमककाणकुण्टादि कश्चित्तमेवोद्दिश्योद्दिश्यधर्मफलोपदर्शनेनेति।एवमविधिकथनेनेहैवतावद्बाधा,आमुष्णिकोऽपि नकश्चिद्गुणोऽस्तीत्याहच-'एत्थंपि' इत्यादि, मुमुक्षोः परहितार्थधर्मकथांकथयतस्तावत्पुन्यमस्ति, परिषदं त्वविदित्वाऽनन्तरोपवर्णितस्वरूपकथने 'अत्रापि' धर्मकथायामपि 'श्रेयः' पुन्यमित्येतनास्तीत्येवंजानीहि, यदिवाऽसौ राजादिरनाद्रियमाणस्तंसाधुंधर्मकथिकमपिहन्यात्। कथमित्याह-“एत्थपी'त्यादि, यद्यदसौ पशुवधतर्पणादिकं धर्मकारणमुपन्यस्यति तत्तदसौ धर्कथिकोऽत्रापि श्रेयोन विद्यतेइत्येवंप्रतिहन्ति, यदिवा यद्यदविधिकथनंतत्रतत्रेदमुपतिष्ठतेअत्रापि श्रेयो नास्तीति, तथाहि-अक्षरकोविदपरिषदि पक्षहेतुष्टान्ताननाध्त्य प्राकृतभाषया कथनमविधिरितरस्यांचान्यथेति । एवं च प्रवचनस्य हीलनैव केवलं कर्मबन्धश्च, नपुनःश्रेयो, विधिमजानानस्य मौनमेव श्रेय इति, उक्तंच॥१॥ “सावजणवज्जाणं वयणाणं जो न याणइ विसेसं । वुत्तुंपि तस्स न खमं किमंग पुण देसणं काउं?" स्यादेतत्-कथं तर्हि धर्मकथा कार्येत्युच्यते-कोऽयं' इत्यादि, यो हि वश्येन्द्रियो विषयविषपरामुखः संसारोद्विग्नमना वैराग्याकृष्यमाणहृदयो धर्मं पृच्छति, तेनाचार्यादिना धर्मकथिकेनासौ पर्यालोचनीयः-कोऽयं पुरुषो?,मिथ्याष्टिरुत भद्रकः, केन वाऽऽशयेनायं पृच्छति, कंच देवताविशेषं नतः, किमनेन दर्शनमाश्रितमित्येवमालोच्य यथायोग्यमुत्तरकालं कथनीयं, एतदुक्तंभवति-धर्मकथाविधिज्ञोह्यात्मनापरिपूर्णःश्रोतारमालोचयतिद्रव्यतः-क्षेत्रतः किमिदं क्षेत्रंतच्चनिकैर्भागवतैरन्यैर्वातजातीयैः पार्श्वस्थादिभिर्वोत्सर्गरुचिभिर्वाभावितं, कालतो दुष्षमादिकं कालं दुर्लभद्रव्यकालं वा, भावतोऽरक्तद्विष्टमध्यस्थभावापन्नमेवं पर्यालोच्य यथायथाऽसौ बुध्यते तथा तथा धर्मकथा कार्या, एवमसौधर्मकथायोग्यः, अपरस्य त्वधिकार एव नास्तीति, उक्तं च॥१॥ “जो हेउवायपक्खंमि हेउओ आगमम्मि आगमिओ। सो ससमयपन्नवओ सिद्धंतविराहओ अन्नो " य एवं धर्मकथाविधिज्ञः स एव प्रशस्त इत्याह च-'एस' इत्यादि, यो हि पुण्यापुण्यवतोधर्मकथासमष्टिविधिज्ञःश्रोतृविवेचकः एषः' अनन्तरोक्तो वीरःकर्मविदारकः 'प्रशंसितः' श्लाधितः । किंभूतश्च यो भवतीत्याह-'जे बद्धे' इत्यादि, यो ह्यष्टप्रकारेण कर्मणा स्नेहनिगडादिनावाबद्धानांजन्तूनांप्रतिमोचकःधर्मकथोपदेशदानादिना, सचतीर्थकृद्गणघर आचार्यादिर्वा यथोक्तधर्मकथाविधिज्ञ इति । क्व पुनर्व्यवस्थितान् जन्तून् मोचयतीत्याह'उड्ढं' इत्यादि, ऊर्द्धज्योतिष्कादीन् अधो भवनपत्यादीन् तिर्यक्षु मनुष्यादीनिति । किं च-'से सव्वओ' इत्यादि, 'स' इतिवीरोबद्धप्रतिमोचकः सर्वतः' सर्वकालं सर्वपरिज्ञया द्विविधयाऽपि चरितुंशीलमस्येति सर्वपरिज्ञाचारी-विशिष्टज्ञानान्वितःसर्वसंवरचारित्रोपेतोवा, स एवंभूतः कं गुणमवाप्नोतीत्याह-'नलिप्पई त्यादि, नलिप्यते;' नावगुण्ठयते, केन?-'क्षणपदेन' हिंसास्पदेन प्राण्युपमर्दजनितेन, 'क्षणु हिंसायामि'त्यस्यैतद्रूपं। कोऽसौ?,वीर इति।किमेतावदेव वीरलक्षण Page #157 -------------------------------------------------------------------------- ________________ १५४ आचाराङ्ग सूत्रम् १/-/२/६/१०६ मुतान्यदप्य (स्त्य)स्तीत्याह- ‘सेमेहावी'त्यादि, स 'मेधावीबुद्धिमान्यः 'अणोद्घातनस्य खेदज्ञः' अणत्यनेन जन्तुगणश्चतुर्गतिकं संसारमित्यणं कर्म तस्योत्-प्राबल्येन घातनम्-अपनयनं तस्य तत्र वा खेदज्ञो-निपुणः, इह हि कर्मक्षपणोद्यतानां मुमुक्षूणां यः कर्मक्षपणविधिज्ञः स मेधावी कुशलो वीर इत्युक्तं भवति, किं चान्यत्-'जे य' इत्यादि, यश्च प्रकृतिस्थित्यनुभावप्रदेशरूपस्य चतुर्विधस्यापिबन्धस्य यःप्रमोक्षःतदुपायो वातमन्वेष्टुं-मृगयितुंशीलमस्येत्यन्वेषी, यश्चैवम्भूतः सवीरोमेधावीखेदज्ञइतिपूर्वेणसम्बन्धः,अणोद्घातनस्यखेदज्ञइत्यनेन मूलोत्तरप्रकृतिभेदभिन्नस्य योगनिमित्तायातस्य कषायस्थितिकस्य कर्मणो बध्यमानावस्थां बद्धस्पृष्टनिधत्तनिकाचितरूपां तदपनयनोपायंचवेत्तीत्येतदभिहितं, अनेनचापनयनानुष्ठानमिति नपुनरुक्तदोषानुषङ्गःप्रसजति _स्यादेतत्-योऽयमणोद्घातनस्य खेदज्ञो बन्धमोक्षान्वेषको वाऽभिहितः स किं छद्मस्थ आहोस्वित् केवली?, केवलिनो यथोक्तविशेषणासम्भवात् छद्मस्थग्रहणं, केवलिनस्तर्हि का वार्तेति ?, उच्यते-'कुसले' इत्यादि कुशलोऽत्र क्षीणघातिकाशो विवक्षितः, स च तीर्थकृत् सामान्यकेवली वा छद्मस्थो हि कर्मणा बद्धो मोक्षार्थी तदुपायान्वेषकः, केवली तु पुनर्धातिकर्मक्षयानोबद्धोभवोपग्राहिकर्मसद्भावान्नोमुक्तो, यद्विछद्मस्थएवाभिधीयते-'कुशलः' अवाप्तज्ञानदर्शनचारित्रोमिथ्यात्वद्वादशकषायोपशमसद्भावात् तदुदयवानिवनबद्धोऽदद्यापि तत्सत्कर्मतासद्भावानोमुक्त इति । एवम्भूतश्च कुशलः केवलीछद्मस्थोवा यदाचीर्णवानाचरति वा तदपरेणापि मुमुक्षुणा विधेयमिति दर्शयति मू. (१०७) से जं च आरभे जं च नारभे, अनारद्धं च न आरभे, छणं छणं परिन्नाय लोगसन्नं च सव्वसो॥ वृ.'स' कुशलोयदारभतेआरब्धवान्वाअशेषकर्मक्षपणोपायंसंयमानुष्ठानं यच्च नारभते मिथ्यात्वाविरत्यादिकं संसारकारणं, तदारब्धव्यमारम्भणीयमनारब्धमनारम्भणीयं चेति, संसारकारणस्य च मिथ्यात्वाविरत्यादेः प्राणातिपाताद्यष्टादशरूपस्य चैकान्तेन निराकारयत्वात्, तनिषेधे च विधेयस्य संयमानुष्ठानस्य सामर्थ्यायातत्वात्तन्निषेधमाह - ‘अनारद्धं च' इत्यादि, अनारब्धम्-अनाचीर्णं केवलिभिर्विशिष्टमुनिभिर्वा तन्मुमुक्षुारभते-न कुर्यादित्युपदेशो, यच्च मोक्षाङ्गमाचीर्णं तत्कुर्यादित्युक्तं भवति । यत्तद्भगवदनाचीर्णं परिहार्यं तन्नामग्राहमाह - 'छणं' छणं इत्यादि, 'क्षणुहिंसायां' क्षणनं क्षणो-हिंसनं कारणेकार्योपचारात्येनयेनप्रकारेण हिंसोत्पद्यते तत्तज्ज्ञापरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेद्, यदिवा क्षणः-अवसरः कर्त्तव्यकालस्तं तंज्ञपरिज्ञया ज्ञात्वाऽऽसेवनापरिज्ञयाच आचरेदिति । किं च - 'लोयसन्नं' इत्यादि, 'लोकस्य' गृहस्थलोकस्य संज्ञानसंज्ञा-विषयाभिष्वङ्गजनितसुखेच्छापरिग्रहसंज्ञावा तांचज्ञपरिज्ञयाज्ञात्वा प्रत्याख्यानपरिज्ञया च परिहरेत्, कथं ? - ‘सर्वशः' सर्वैः प्रकारैर्योगत्रिककरणत्रिकेणेत्यर्थः, तस्यैवंविधस्य यथोक्तगुणावस्थितस्य धर्मकथाविधिज्ञस्य बद्धप्रतिमोचकस्य कर्मोद्घातनखेदज्ञस्य बन्धमोक्षान्वेषिणः सत्पथव्यवस्थितस्य कुमार्गनिराचिकीर्षोहिंसाधष्टादशपापस्थान-विरतस्यावगतलोकसंज्ञस्य यद्भवति तदर्शयति मू. (१०८) उद्देसो पासगस्स नत्थि, बाले पुणे निहे कामसमणुन्ने असमियदुक्खे दुक्खी दुक्खाणमेव आवढं अनुपरियट्टइ-तिबेमि॥ Page #158 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-२, उद्देशक:६ १५५ वृ.उद्दिश्यतेनारकादिव्यपदेशेनत्युद्देशः स पश्यकस्य' परमार्थशोन विद्यते इत्यादीनि च सूत्राण्युद्देशकपरिसमाप्तिं यावत्तृ तीयोद्देशके व्याख्यातानि, तत एवार्थोऽवगन्तव्यः, आक्षेपपरिहारौ चेति । तानि चामूनि बालः पुनर्निहः काम समनुज्ञः अशमितदुःखः दुःखी दुखानामेवावर्त्तमनुपरिवर्त्तते । इतिः परिसमाप्तौ ब्रवीमीति पूर्ववत् ।। अध्ययनं-२ उद्देशकः-६ समाप्तः तत्परिसमाप्तौ चोक्तः सूत्रानुगमः सूत्रालापकनिष्पन्ननिक्षेपश्च ससूत्रस्पर्शनियुक्तिकः । साम्प्रतं नैगमादयो नयाः, ते चान्यत्र न्यक्षेण प्रतिपादिता इति नेह प्रतन्यन्ते, संक्षेपतस्तु ज्ञानक्रियानयद्वयान्तर्गतत्वात्तेषां तावेव प्रतिपाद्येते, तयोरप्यात्मीयपक्षसावधारणतया मोक्षाङगत्वाभावात् प्रत्येकं मिथ्याष्टित्वम्, अतः पङ्गवन्धवत् परस्परसापेक्षतयेष्टकार्यावाप्तिरवगन्तव्येति उपगम्यते॥ अध्ययनं-२ समाप्तम् मुनि दीपरत्न सागरेण संशोधिता सम्पादिता शीलाकाचार्यविरचिता प्रथम श्रुतस्कन्धेद्वीतीय अध्ययन टीका परिसमाप्ता। (अध्ययन-३-शीतोष्णीय) वृ उक्तं द्वितीयमध्ययनं, साम्प्रतं तृतीयमारभ्यते, अस्य चायमभिसम्बन्धः, तत्र शस्त्रपरिज्ञायामस्यार्थाधिकारोऽभाणि, यथाशीतोष्णयोरनुकूलप्रतिकूलपरिषहयोरतिसहनंकर्त्तव्यं, तदधुना प्रतिपाद्यते, अध्ययनसम्बन्धस्तु शस्त्रपरिज्ञोक्तमहाव्रतसम्पन्नस्य लोकविजयाध्ययनप्रसिद्ध संयमव्यवस्थितस्यविजितकषायादिलोकस्य मुमुक्षोः कदाचिदनुलोमप्रतिलोमाः परीषहाः प्रादुष्षन्ति, तेऽविकृतान्तःकरणेनसम्यक्, सोढव्या इत्यनेनसम्बन्धेनायातमिदमध्ययनम्, अस्य चोपक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमेऽधिकारो द्वेधा, तत्राप्यध्ययनाधिकारोऽभिहितः, उद्देशार्थाधिकारप्रतिपादनार्थं तु निर्युक्तकार आह - नि. [१९८] पढमे सुत्ता अस्संजयत्ति १ बिइए दुहं अनुहवंति २। तइए न हुदुक्खेणं अकरणयाए व समणुत्ति ३॥ नि. [१९९] उद्देसंमिचउत्थे अहिगारो उ वमणं कसायाणं। पावविरईओ विउणो उ संजमो इत्थ मुक्खुत्ति४॥ वृ.प्रथमोद्देशकेऽयमर्थाधिकारो, यथा-भावनिद्रया सुप्ताः-सम्यगविवेकरहिताः, के?असंयताः- गृहस्थास्तेषां च भावसुप्तानां दोषा अभिधीयन्ते, जाग्रतां च गुणाः, तद्यथा - 'जरामच्चुवसोवणीएनरे' इत्यादि १, द्वितीयेतुतएवासंयता यथा भावनिद्रापन्ना दुःखमनुभवन्ति तथोच्यते, तद्यथा - 'कामेसु गिद्धा निचयं करंति' २, तृतीये तु 'न हु' नैव दुःखसहनादेव केवलाच्छ्रमणः अकरणतयैव-अक्रिययैव संयमानुष्ठानमन्तरेणेत्यर्थः, वक्ष्यति च - ‘सहिए दुखमायाय तेणेव य पुट्ठो नो झंझाए' ३, चतुर्थोद्देशके त्वयमधिकारो, यथा-कषायाणां वमनं कार्य, पापस्य च कर्मणो विरतिः, “विदुषो' विदितवेद्यस्य संयमोऽत्रैव प्रतिपाद्यते, क्षपकश्रेणिप्रक्रमात् केवलं भवोपग्राहिक्षयान्मोक्षश्चेति गाथाद्वयार्थः ॥ नामनिष्पन्ने तु निक्षेपे Page #159 -------------------------------------------------------------------------- ________________ १५६ आचाराङ्ग सूत्रम् १/-/३/-/- [नि. २००] शीतोष्णीयमध्ययनमतः शीतोष्णयोर्निक्षेपं निर्दिदिक्षुराह - नि. [२०० ] मंठवासीयं दव्वे भावे य होइ नायव्वं । एमेव य उपहस्सवि चउव्विहो होइ निक्खेवो ॥ वृ. सुगमा । तत्र नामस्थापने अनाध्त्य द्रव्यशीतोष्णे दर्शयितुमाहनि. [२०१] दव्वे सीयलदव्वं दव्वण्हं चेव उण्हदव्वं तु । भावे उ पुग्गलगुणो जीवस्स गुणो अनेगविहो ॥ वृ. ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यशीतं शीतगुणोपेतं गुणगुणिनोरभेदात् शीतकारणं वा यद्रव्यं द्रव्याप्राधान्याच्छीतलद्रव्यमेव द्रव्यशीतं-हिमतुषारकरकादि, एवं द्रव्योष्णमपीति । भावतस्तु द्वेधा- पुद्गलाश्रितं जीवाश्रितंच, गाथा शकलेनाचष्टे-तत्र पुद्गलाश्रितं भावशीतं पुद्गलस्य शीतो गुणो गुणस्य प्रधान्यविवक्षयेति, एवं भावोष्णमपि, जीवस्य तु शीतोष्णरूपोऽनेकविधो गुणः, तद्यथा - औदयिकादयः षड् भावाः, तत्रौदयिकः कर्म्मोदयाविर्भूतनारकादिभवकषायोत्पत्तिलक्षणः उष्णः, औपशमिकः कर्म्मोपशमवाप्तसम्यक्त्वविरतिरूपः शीतः, क्षायिकोऽपि शीत एव, क्षायिकसम्यक्त्वचारित्रादिरूपत्वाद्, अथवाऽशेषकर्म्मदाहान्यथानुपपत्तेरुष्णः, शेषा अपि विवक्षातो द्विरूपा अपीति । अस्य च जीवभावगुणस्य शीतोष्णविवेकं स्वत एव नियुक्तिकारः प्रचिकटयिषुराह - नि. [२०२] सीयं परीसहपमायुवसमविरई सुहं चउन्हं तु । परीसहतवुज्जमकसाय सोगाहिवेयारई दुक्खं ॥ दारं ॥ वृ. 'शीत' मिति भावशीतं, तच्चेह जीवपरिणामस्वरूपं गृह्यते स चायं परिणामोमार्गाच्यवननिर्जरार्थं परिषोढव्याः परीषहाः 'प्रमादः' कार्यशैथिल्यं शीतलविहारता 'उपशमो' मोहनीयोपशमः सच सम्यक्त्वशविरतिसर्वविरतिलक्षणः, उपशमश्रेण्याश्रितो वा, तत्क्षयो वेति, 'विरति 'रिति प्राणातिपातादिविरत्युपुलक्षितः सप्तदशविधः संयमः 'सुखं च' सातावेदनीयविपाकाविर्भूतमिति । एतत् सर्वं परीषहादि शीतमुष्णं च गाथाशकलेनाह - परीषहाः पूर्वव्यावर्णितस्वरूपाः तपस्युद्यमो - यथाशक्ति द्वादशप्रकारतपोऽनुष्ठानं 'कषायाः' क्रोधादयः 'शोक' इष्टाप्राप्तिविनाशोद्भवः आधिः 'वेदः' स्त्री पुंनपुंसकवेदोदयः ‘अरतिः' मोहनीयविपाकाच्चित्तदौःस्थ्यं 'दुःखंच' असातावेदनीयोदयादीनि, एतानि परीषहादीनिपीडा- कारित्वादुष्णमिति गाथासमासार्थः । व्यासार्थं तु निर्युक्तकारः स्वत एवाचष्टे-तत्र परीषहाः शीतोष्णयोर्द्वयोरप्यभिहिताः, ततो मन्दबुद्धेरनध्यवसायः संशयो विपर्ययो वा स्याद् अतस्तदपनोदार्थमाहइत्थी सक्कारपरीसहो य दो भावसीयला एए । सेसा वीसं उण्हा परीसहा हुंति नायव्वा ॥ नि. [२०३] खू. स्त्रीपरीषहः सत्कारपरीषहश्च द्वावप्येतौ शीतौ, भावमनोऽनुकूलत्वात्, शेषास्तु पुनर्विशतिरुष्णा ज्ञातव्या भवन्ति, मनसः प्रतिकूलत्वादिति गाथार्थः ॥ यदिवा परीषहाणां शीतोष्णत्वमन्यथा आचष्टे - नि. [२०४] जे तिव्वष्परिणामा परीसहा ते भवंति उण्हा उ । जे मंदप्परिणामा परीसहा ते भवे सीया ॥ दारं ॥ - Page #160 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-३, उपोद्घात: १५७ वृ. तीव्रो-दुःसहःपरिणामः-परिणतिर्येषांतेतथा,यएवम्भूताः परीषहास्ते उष्णाः, येतु मन्दपरिणामास्ते शीता इति, इदमुक्तं भवति-ये शरीरदुःखोत्पादकत्वेनोदीर्णाः सम्यक्सहनाभावाच्चाधिविधायिनस्तेतीव्रपरिणामत्वादुष्णाः,येपुनरुदीर्णाःशारीरमेवकेवलंदुःखमुत्पादयन्ति महासत्त्वस्यनमानसंतेभावतोमन्दपरिणामाः,यदिवायेतीव्रपरिणामाः-प्रबलाविर्भूतस्वरूपास्ते उष्णाः,येतुमन्दपरिणामाः-ईषल्लक्ष्यमाणस्वरूपास्तेशीताइति।यत्परीषहानन्तरंप्रमादपदमुपन्यस्तं शीतत्वेन यच्च तपस्युद्यम इत्युष्णत्वेन तदुभयं गाथयाऽऽचष्टेनि. [२०५] धंमंमिजोपमायइ अत्थे वा सीअलुत्तितं बिंति । उजुत्तं पुण अन्नं तत्तो उण्हंति णं बिंति॥दारं॥ वृ.'धर्मे' श्रमणधर्मे यः 'प्रमाद्यति'नोद्यमंविधत्ते अर्थेवा' अर्थ्यतइत्यर्थो-धनधान्यहिरण्या-दिस्तत्र तदुपायेवा शीतलइत्येवंतं 'ब्रुवते' आचक्षते, उद्युक्तंपुनरन्यंततः-संयमोद्यमात् कारणादुष्णमित्येवंब्रुवते,णमितिवाक्यालङ्कार इतिगाथार्थः।।उपशमपदव्याचिख्यासयाऽऽह नि. [२०६] सीऊभुओ परिनिव्वुओय संतो तहेव पण्हाणो (ल्हाओ)। होउवसंतकसाओतनुवसंतो भवे जीवो ॥ दारं॥ वृ. उपशमो हिक्रोधाधुदयाभावे भवति, ततश्च कषायाग्नयुपशमात् शीतीभूतो भवति, क्रोधादिज्वालानिर्वाणात्परिनिर्वृत्तो भवति, चः समुच्चये, रागद्वेषपावकोपशमपदुशान्तः, तथा क्रोधादिपरितापोपशमात् 'प्रह्लादितः' आपन्नसुखो, यतो ह्युपशान्तकषाय एव एवम्भूतो भवति तेनोपशान्तकषायः शीतो भवतीति, एकार्थकानि वैतानीति गाथार्थः।। अधुना विरतिप-दव्याख्यामाह - नि. [२०७] अभयकरोजीवाणं सीयधरो संजमो भवइ सीओ। अस्संजमो य उण्हो एसो अन्नोऽविपज्जाओ॥दारं। वृ. अभयकरण शीलः, केषां?- जीवानां, शीतं-सुखं तद्गृहं-तदावासः, कोऽसौ ?संयमः सप्तदशभेदः,अतोऽसौ शीतोभवति, समस्तदुःखहेतुद्वन्द्वोपरमाद्, एतद्विपर्ययस्त्वसंयम उष्णः, “एष' शीतोष्णलक्षणः संयमासंयमयोः पर्यायोऽन्यो वा सुखदुःखस्वरूपो विवक्षावशाद्भवतीति गाथार्थः।। साम्प्रतं सुखपदविवरणायाहनि. [२०८] निव्वाणसुहंसायं सीईभूयं पयंअनाबाह। इहमविजं किंचि सुहं तं सीयं दुक्खमवि उण्हं ।। वृ. सुखं शीतमित्युक्तं, तच्च समस्तद्वन्द्वोपरमादात्यन्तिकैकान्तिकानाबाधलक्षणं निरुपाधिकंपरमार्थचिन्तायांमुक्तिसुखमेवसुखंनापरम्, एतच्चसमस्तकर्मोपतापाभावाच्छीतमिति दर्शयति-'निर्वाणसुख मिति, निर्वाणम्-अशेषकर्मक्षयस्तदवाप्तौवा विशिष्टाकाशप्रदेशः तेन तत्रवासुखं निर्वाणसुखम्, अस्य चैकार्थिकानि-सातंशीतीभूतंपदमनाबाधमिति।इहापि संसारे यत्किञ्चित्सातावेदनीयविपाकोद्भूतंसातं सुखंतदपिशीतंमनआल्हादाद्, एतद्विपयर्यस्तुदुःखं, तच्चोष्णमिति गाथार्थः । कषायादिपदव्याचिख्यासयाहनि. [२०९] डज्झइ तिव्वकसाओ सोगभिभूओ उइनवेओय। उण्हयरो होइ तवो कसायमाईवि जंडहइ॥ Page #161 -------------------------------------------------------------------------- ________________ १५८ आचाराङ्ग सूत्रम् १/-/३/-/- [नि. २०९] वृ. 'दह्यते' परिपच्यते, कोऽसौ ?- 'तीव्रा' उत्कटा उदीर्णा विपाकानुभवेन कषाया यस्य स तथा, न केवलं कषायाग्निना दह्यते, 'शोकाऽभिभूतश्च' इष्टवियोगादिजनितः शोकस्तेनाभिभूतः तिरोहितशुभव्यापरोऽसावपि दह्यते, तथा उदीर्णोविपाकापन्नो वेदो यस्य स तथा, उदीर्णवेदो हि पुमान् स्त्रियं कामयते, साऽपीतरं, नपुंसकस्तूभयमिति, तत्प्राप्त्यभावे काङ्क्षद्भूतारतिदाहेन दह्यते, चशब्दादिच्छाकामाप्राप्तिजनितारतिपावकेन दह्यते, तदेवं कषायाः शोको वेदोदयश्च दाहकत्वादुष्णः, सर्वं वा मोहनीयमष्टप्रकारं वा कर्मोष्णं, ततोऽपि तद्दाहकत्वादुष्णातरं तप इति गाथाशकलेन दर्शयति-उष्णतरं तपो भवति, किमिति ?-यतः कषायादिकमपि दहति, आदिशब्दाच्छोकादिपरिग्रह इति गाथार्थः । येनाभिप्रायेण द्रव्यभावभेदभिइन्ने परीषहप्रमादोद्य-मादिरूपे शीतोष्णे जगादाचार्यस्तमभिप्रायमाविष्करोतिनि. [२१०] सीउण्हफाससुहदुहपरीसहकसायवेयसोयसहो। हुज्ज समणो सया उज्जुओ यतवसंजमोवसमे॥ वृ. शीतं चोष्णं च शीतोष्णे तयोः स्पर्शः तं सहत इति सम्बन्धः, शीतस्पर्णोष्णस्पर्शजनितवेदनामनुभवन्नार्तध्यानोपगतो भवतीतियावत्, शरीरमनसोरनुकूलं सुखमति, तद्विपरीतं दुःखं, तथा परीषहकषायवेदशोकान शीतोष्णभूतान सहत इति । तदेवं शीतोष्णादिसहः सन् भवेत् 'श्रमणः' यतिः सदोधुक्तश्च, क्व?-तपःसंयमोपशमे इति गाथार्थः॥साम्प्रतमुपसंहारव्याजेन साधुना शीतोष्णातिसहनं कर्त्तव्यमिति दर्शयतिनि. [२११] सीयाणि य उण्हाणि य भिक्खूणं हुंति विसहियव्वाई। कामान सेवियव्वा सीओसणिज्जस्स निजुत्ती॥ वृ. 'शीतानि' परीषहप्रमादोपशमविरतिसुखरूपाणि यान्यभिहितानि 'उष्णानि च' परीषहतपउद्यमकषायशोकवेदारत्यात्मकानिप्रागभिहितानितानि भिक्षूणां मुमुक्षूणांविषोढव्यानि, नसुखदुःखयोः उत्सेकविषादौ विधेयौ, तानिचैवंसम्यग्दृष्टिनासह्यन्तेयदि कामपरित्यागोभवतीति गाथाशकलेनाह - 'कामा' इत्यादि गाथार्द्ध सुगमं । गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतमशेषदोषव्रातविकलं सूत्रमुचारयितव्यं, तच्चेदम् -अध्ययनं ३-उद्देशक:-१:मू. (१०९) सुत्ता अमुनी सया मुनिनो जागरंति। वृ.अस्यचानन्तरसूत्रेणसम्बन्धोवाच्यः,सचायम्-इहदुःखीदुःखानामेवावर्त्तमनुपरिवर्तत इत्युक्तं, यदिहापि भावसुप्ता अज्ञानिनो दुःखिनो दुःखानामेवावर्त्तमनुपरिवर्तन्ते इति, उक्तंच॥१॥ “नातः परमहं मन्ये, जगतो दुःखकारणम् । यथाऽज्ञानमहारोगो, दुरन्तः सर्वदेहिनाम् ' 'इत्यादि, इह सुप्ता द्विधा-द्रव्यतोभावतश्च, तत्रनिद्राप्रमादवन्तोद्रव्यसुप्ताः, भावसुप्तास्तु मिथ्यात्वाज्ञानमयमहानिद्राव्यामोहिताः, ततोये अमुनयः' मिथ्याईष्टयःसततंभावसुप्ताः सद्विज्ञानानुष्ठानरहितत्वात् निद्रयातु भजनीयाः, मुनयस्तु सद्बोधोपेता मोक्षमार्गादचलन्तस्ते सततम्अनवरतं 'जाग्रति' हिताहितप्राप्तिपरिहारं कुर्वते, अतो द्रव्यनिद्रोपगता अपि कविचद्वितीयपौरुष्यादौ सततं जागरूका एवेति ॥ एनमेव भावस्वापंजागरणं च विषयीकृत्य नियुक्तिकारो गाथां जगाद Page #162 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-३, उद्देशक: १५९ नि. [२१२] सुत्ता अमुणिओ सया मुणिओ सुत्ताविजागरा हुंति। धम्मं पडुच्च एवं निद्दासुत्तेण भइयव्वं ॥ वृ. सुप्ता द्विधा-द्रव्यतो भावतश्च, तत्र निद्रया द्रव्यसुप्तान् गाथान्ते वक्ष्यति, भावसुप्तास्त्वमुनयो-गृहस्था मिथ्यात्वाज्ञानावृता हिंसाद्यानवद्वारेषु सदा प्रवृत्ताः, मुनयस्त्वपगतमिथ्यात्वादि- निद्रतयाऽवाप्तसम्यक्त्वादिबोधा भावतो जागरूका एव, यद्यपि क्वचिदाचार्यानुज्ञाता द्वितीयपौरुष्यादौ दीर्घसंयमाधारशरीरस्थित्यर्थं निद्रावशोपगता भवन्ति तथापि सद जागरा एव, एवं च धर्म प्रतीत्योक्ताः सुप्ता जाग्दवस्थाश्च । द्रव्यनिद्रासुप्तेन तु भाज्यमेतद्-धर्मः स्याद्वा नवा, यद्यसौभावतोजागर्तिततो निद्रसुप्तस्यापिधर्मः स्यादेव, यदिवा भावतोजाग्रतोनिद्राप्रमादा-वष्टब्धान्तःकरणस्यनस्यादपि, यस्तुद्रव्यभावसुप्तस्तस्यनस्यादेवेति भजनार्थः । अथ किमितिद्रव्यसुप्तस्य धर्मोन भवतीति?, उच्यते, द्रव्यसुप्तो हि निद्रया भवति, साच दुरन्ता, किमिति?, यतःस्त्यानद्धित्रिकोदये सम्यक्त्वावाप्तिर्भवसिद्धिकस्यापि न भवति, तद्वन्धश्च मिथ्याष्टिसास्वादनयोरनन्तानुबन्धिबन्धसहचरितः, क्षयस्त्वनिरर्वृत्तिबादरगुणस्थानकालसंख्येयभागेषु कियत्स्वपि गतेषु-सत्सु भवति, निद्राप्रचलयोरपि उदये प्राग्वदेव, बन्धोपरमस्त्वपूर्वकरणकालसंख्येयभागान्ते भवति, क्षयः पुनः क्षीणकषायद्विचरमसमये, उदयस्तूपशमकोपशान्तमोहयोरपि भवतीत्यतो दुरन्तोनिद्राप्रमादः । यथा च द्रव्यसुप्तो दुःखमवापप्नोत्येवं भावसुप्तोऽपि (इति) दर्शयितुमाह - नि. [२१३] जह सुत्तमत्त मुच्छिय असहीणो पावए बहुं दुक्खं । तिव्वं अपडियारंपि वट्टमाणो तहा लोगो ।। वृ. सुप्तो निद्रया मत्तो मदिरादिना मूर्छितो गाढमर्मप्रहारादिना अस्वाधीनः-परायत्तो वातादिदोषोद्भवग्रहादिना यथा बहु दुःखमप्रतीकारमवाप्नोति, तथा भावस्वापेमिथ्यात्वाविरतिप्रमादकषायादिकेऽपि 'वर्तमानः' अवतिष्ठमानो 'लोकः' प्राणिगणो नरकभवादिकंदुःखमवाप्नोतीति गाथार्थः॥पुनरपि व्यतिरेकदृष्टान्तद्वारेणोपदेशदानायाहनि. [२१४] एसेवय उवएसो पदित्त पयलाय पंथमाईसुं। अनुहवइजह सचेओ सुहाइं समणोऽवितह चेव ॥ वृ. 'एष एवं पूर्वोक्त उपदेशो यो विवेकाविवेकजनितः, तथाहि-सचेतनोविवेकीप्रदीप्ते सतिप्रपलायमानःसुखमनुभवति, पथिविषयेचसापायनिरपायविवेकज्ञः, आदिग्रहणादन्यस्मिन्वा दस्युभयादौ समुपस्थिते सति, यथा विवेकी सुखेनैव तमपायं परिहरन् सुखभाग भवति, एवं श्रमणोऽपि भावतः सदा विवेकित्वाज्जाग्रदवस्थामनुभवन् समस्तकल्याणास्पदीभवति । अत्र च सुप्तासुप्ताधिकारगाथाः॥१॥ “जागरह नरा निच्चं जागरमाणस्स वड्ढए बुद्धी। जो सुअइ न सोधन्नो जो जग्गइ सो सया धन्नो। ॥२॥ सुअइ सुअंतस्स सुअंसंकियखलियं भवे पमत्तस्स। जागरमाणस्स सुअंथिरपरिचिअमप्पमत्तस्स ।। Page #163 -------------------------------------------------------------------------- ________________ १६० आचाराङ्ग सूत्रम् 9/-/३/१/१०९ [नि.२१४] ॥३॥ नालस्सेण समं सुक्खं, न विज्जा सह निद्दया । नवेरग्गंपमाएणं, नारंभेण दयालुया॥ ॥४॥ जागरिआ धम्मीणं आहम्मीणं तु सुत्तया सेआ। वच्छाहिवभगिणीए अकहिंसु जिणोजयंतीए॥ ॥५॥ सुयइय अयगरभूओ सुअंपि से नासई अमयभूअं। होहिइ गोणब्यूओ नटुंभि सुए अमयभूए॥" तदेवं दर्शनावरणीयकर्मविपाकोदयेन क्वचित्स्वपन्नपि यः 'संविग्नो यतनावांश्च स दर्शनमोहनीयमहानिद्रापगमाज्जाग्रदवस्थ एवेति । ये तु सुप्तास्तेऽज्ञानोदयाद्भवन्ति, अज्ञानं च महादुःखं, दुःखंचजन्तूनामहितायेति दर्शयति मू. (११०) लोयंसि जाण अहियाय दुक्खं, समयं लोगस्स जाणित्ता, इत्थ सत्थोवरए, जस्सिमे सद्दाय रूवा य रसाय गंधाय कासा य अभिसमन्नागया भवंति॥ वृ. 'लोके षड्जीवनिकाये 'जानीहि' परिच्छन्द्या दुःखहेतुत्वाद्दुःखम्-अज्ञानं मोहनीयं वा तदहिताय-नरकादिभवव्यसनोपनिपाताय, इह वा बन्धवधशारीरमानसपीडायै जायत इत्येतज्जानीहि, परिज्ञानाच्चैतत्फलं यदुत-द्रव्यभावस्वापादज्ञारूपाहुःखहेतोरपसर्पणमिति, किं चान्यत्-'समय'मित्यादि, समयः-आचारोऽनुष्ठानंतलोकस्यासुमद्वातस्यज्ञात्वाअत्रशस्त्रोपरतो भवेदित्युत्तरसूत्रेणसम्बन्धो, लोकोहि भोगाभिलाषितयाप्राण्युपमर्दादिकषायहेतुकंकर्मोपादाय नरकादियाननास्थानेषूत्पद्यते,ततःकथञ्चिवृत्त्यावाप्यचाशेषक्लेशव्रातघ्नंधर्मकारणमार्यक्षेत्रादौ मनुष्यजन्मपुनरपिमहामोहमोहितमतिस्तत्तदारभते येनयेनाधोऽधोव्रजति, संसारान्नोन्मज्जतीति, अयंलोकाचारस्तंज्ञात्वाअथवासमभावः समतातांज्ञात्वा, लोकस्येति सप्तम्यर्थेषष्ठी,ततश्चायमर्थो ___'लोके जन्तुसमूहे 'समतां' समशत्रुमित्रतां समात्मपरतं वा ज्ञात्वा, यदिवा सर्वेऽप्येकेन्द्रियादयो जन्तवः सदा स्वोत्पत्तिस्थानरिरंसवो मरणभीरवः सुखेप्सवो दुःखद्विष इत्येवम्भूतां समतां ज्ञात्वा, किं कुर्यादित्याह - 'एत्थ सत्थोवरए', 'अत्र' अस्मिन् षटकायलोके शस्त्राद्रव्यभावभेदादुपरतो धर्मजागरणेन जागृहि, यदिवा यद्यत्संयमशस्त्रं प्राणातिपाताद्यानवद्वारं शब्दादिपञ्चप्रकारकामगुणाभिष्वङ्गोवा तस्माद्यउपरतःसमुनिरिति, आहच 'जस्सिमे' इत्यादि, यस्य मुनेरिमे-प्रत्यात्मवेद्याः समस्तप्राणिगणेन्द्रियप्रवृत्तिविषयभूताः शब्दरूपरसगन्धस्पर्शा मनोज्ञेतरभेदेभिन्ना 'अभिसमन्वागता' इति, अभिः-आभिमुख्येन सम्यग्-इष्टानिष्टावधारणतयाऽन्विति-शब्दादिस्वरूपावगमात् पश्चादागताः-ज्ञाताः परिच्छिन्ना यस्य मुनेर्भवन्ति स लोकं जानातीति सम्बन्धः, इदमुक्तं भवति-इष्टेषु न रागमुपयाति नापीतरेषु द्वेषम्, एतदेवाभिसमन्वागमनं तेषांनान्यदिति, यदिवेहैव शब्दादयो दुःखाय भवन्त्यास्तांतावत्परलोक इति, उक्तंच॥१॥ "रक्तः शब्दे हरिणः स्पर्शे नागोरसे च वारिचरः । कुपणपतको रूपे भुजगो गन्धे ननु विनष्टः॥ ॥२॥ पञ्चसु रक्ताः पञ्च विनष्टा यत्रागृहीतपरमार्थाः । एकः पञ्चसु रक्तःप्रयाति भस्मान्ततामबुधः॥" Page #164 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - ३, उद्देशकः १ १६१ अथवा शब्दे पुष्पशालाद्भद्रा ननाश रूपे अर्जुनकतस्करः गन्धे गन्धप्रियकुमारः रसे सौदासः स्पर्शे सत्यकिः सुकुमारिकापतिर्वा ललिताङ्गकः, परत्र च नारकादियातनास्थानभयमिति ॥ एवं शब्दादीनुभयदुःखस्वभावानवगम्य यः परित्यजेदसौ कं गुणमवाप्नुयादित्याह - मू. (१११) से आयवं नाणवं वेयवं धंमवं बंभवं पन्नाणेहिं परियाणइ लोयं, मुणीति वुच्चे, धम्मविऊ उज्जू, आवट्ठसोए संगमभिजाणइ ॥ वृ. यो हि महामोहनिद्रावृते लोके दुःखमहिताय जानानो लोकसमयदर्शी शस्त्रोपरतः सन् शब्दादीन् कामगुणान्दुःखैकहेतूनभिसमन्वागच्छति ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च प्रत्याचष्टे 'स' मुमुक्षुरात्मवान्-आत्माज्ञानादिकोऽस्यास्तीत्यत्मवान्, शब्दादिपरित्यागेन ह्यात्माऽनेन रक्षितो भवति, अन्यथा नारकैकेन्द्रियादिपाते सत्यात्मकार्याकरणात्कुतोऽस्यात्मेति पाठान्तरं वा 'से आयवी नाणवी' आत्मानं श्वभ्रादिपतनरक्षणद्वारेण वेत्तीत्यात्मवित्, तथा ज्ञानं यथावस्थितपदार्थपरिच्छेदकं वेत्तीति ज्ञानवित्, तथा वेद्यते जीवादिस्वरूपम् अनेनेति वेदः - आचाराद्यागमः तं वेत्तीत्ति वेदवित्, तथा दुर्गतिप्रसृतजन्तुधरणस्वभावं स्वर्गापवर्गमार्गं धर्म्म वेत्तीति धर्म्मवित्, एवं ब्रह्मअशेषमलकलङ्कविकलं योगिशर्म्म वेत्तीति ब्रह्मवित्, यदिवा अष्टादशधा ब्रह्मेति, एवम्भूतश्चासौ प्रकर्षेण ज्ञायते ज्ञेयं यैस्तानि प्रज्ञानानि-मत्यादीनि तैर्लोकं यथावस्थितं जन्तुलोकं तदाधारं वा क्षेत्रं जानाति-परिच्छिनत्तीत्युक्तं भवति य एव शब्दादिविषयसङ्गस्य परिहर्त्ता स एव यथावस्थितलोकस्वरूपरिच्छेदीति । यश्चानन्तरगुणोपेतः स किं वाच्य ? इत्यत आह - 'मुनी' त्यादि, यो ह्यात्मवान् ज्ञानवान् वेदवान् धर्म्मवान् ब्रह्मवान् प्रज्ञानैर्व्यस्तैः समस्तैर्वा लोकं जानाति स मुनिर्वाच्यो, मनुते मन्यते वा जगतस्त्रिकालावस्थां मुनिरितिकृत्वा, किं च‘धम्म' इत्यादि, धर्म्म-चेतनाचेतनद्रव्यस्वभावं श्रुतचारित्ररूप वा वेत्तीति धर्मवित्, 'ऋजु'रिति ऋजोः - ज्ञानदर्शनचारित्राख्यस्य मोक्षमार्गस्यानुष्ठानादकुटिलो यथावस्थितपदार्थस्वरूपपरिच्छेदाद्वा ऋजुः सर्वोपाधिशुद्धोऽवक्र इतियावत् । तदेवं धर्म्मविध्जुर्मुनिः किम्भूतो भवतीत्याह - 'आवट्ट' इत्यादि, भावावर्त्तो-जन्मजरामरणरोगशोकव्यसनोपनिपातात्मकः संसार इति, उक्तं हि “रागद्वेषवशाविद्धं, मिध्यादर्शनदुस्तरम् । 11911 जन्मावर्त्ते जगत्क्षिप्तं, प्रमादाद्भ्राम्यते भृशम् ॥” भावश्श्रोतोऽपि शब्दादिकामगुणविषयाभिलापः, आवर्त्तश्च श्रोतश्चवर्त्तश्रोतसी तयो रागद्वेषाभ्यां सम्बन्धः सङ्गरतमभिजानाति आभिमुख्येन परिच्छिनत्ति यथाऽयं सङ्गः आवर्त्तश्रोतसोः कारणं, जानानश्च परमार्थतः कोऽभिधीयते ?, योऽनर्थं ज्ञात्वा परिहरति, ततश्चायमर्थःसंसारश्रोतः-सङ्गं रागद्वेषात्मकं ज्ञात्वा यः परिहरति स एव नाआवर्त्तनोतसोः सङ्गस्याभिज्ञाता ॥ सुप्तजाग्रतां दोषगुणपरिच्छेदी क गुणमवाप्नुयादित्याह - मू. (११२) सीउसिणच्चाई से निग्गंथे अरइरइसहे, फरुसयं नो वेएइ, जागर वेरोवरए, वीरे एवं दुक्खा पमुक्खसि, जरामच्चुवसोवणिए नरे सययं मूढे धम्मं नाभिजाणइ । वृ. सबाह्याभ्यन्तरग्रन्थरहितः सन् शीतोष्णत्यागी सुखदुःखानभिलाषुकः शीतोष्णरूपौ वा परीषहावतिसहमानः संयमासंयमरत्यरतिसहः सन् परुषतां - कर्कशतां पीडाकारितां 111 Page #165 -------------------------------------------------------------------------- ________________ १६२ आचाराङ्ग सूत्रम् १/-/३/१/११२ परीषहाणामुपसर्गाणांवा कर्मक्षपणायोद्यतः साहाय्यंमन्यमानो 'नो वेत्ति' न तान् पीडाकारित्वेन गृह्णातीत्युक्तं भवति, यदिवा संयमस्य तपसो वापरुषतांशरीरपीडोत्पादनात् कर्मलेपापनयनाद्वा संसारोद्विग्नमना मुमुक्षुर्निराबाधसुखोन्मुखो 'नवेत्ति' नसंयमतपसीपीडाकारित्वेन गुह्णातीतियावत्। किंच-'जागर' इत्यादि, असंयमनिद्रापगमाज्जागर्तीतिजागरः, अभिमानसमुत्थोऽमर्षावेशः परापकाराध्यवसायो वैरंतस्मादुपरतो वैरोपरतो, जागरश्चासौ वैरोपरतश्चेति विगृह्य कर्मधारयः, क एवम्भूतो? 'वीरः' कापयनशक्त्युपेतः, एवम्भूतश्च त्वं वीर! आत्मानं परं वा दुःखादुःखकारणाद्वा कर्मणः प्रमोक्ष्यसीति । यश्च यथोक्ताद्विपरीतः आवर्त्तश्रोतसोः सङ्गमुपगतोऽजागरः स किमाप्नुयादित्याह - जरा च मृत्युश्च ताभ्यामात्मवशमुपनीतो 'नरः' प्राणी ‘सततम्' अनवरतं 'मूढो' महामोहमोहितमतिर्द्धर्म-स्वर्गापवर्गमार्गं नाभिजानीते-नावगच्छति, तत्संसरे स्थानमेव नास्ति यत्र जरामृत्यू न स्तः, देवानां जराऽभाव इति चेत्, न तत्राप्युपान्त्यकाले लेश्याबलसुखप्रभुत्ववर्णहान्युपपत्तेरस्त्येव च तेषामपि जरासद्भावः, उक्तंच-“देवा णं भंते ! सव्वे समवण्णा?, नोइणढेसमढे, सेकेणटेणं भंते! एव वुच्चइ?, गोयमा! देवादुविहा-पुव्वोववण्णगा यपच्छोववण्णगाय।तत्थणंजेतेपुव्वोववण्णगातेणंअविसुद्धवण्णयरा, जेणंपच्छोववण्णगा तेणं विसुद्धवण्णयरा" एवं लेश्याद्यपीति, च्यवनकाले तु सर्वस्यैवैतद्भवति, तद्यथा॥१॥ “माल्यग्लानिः कल्पवृक्षप्रकम्पः, श्रीहीनाशो वाससांचोपरागः। ___ दैन्यं तन्द्रा कामरागाङ्गभङ्गी, दृष्टिभ्रान्तिर्वेपथुश्चारतिश्च ॥" यतश्चैवमतः सर्वं जरामृत्युवशोपनीतमभिसमीक्ष्य किं कुर्यादित्याह - मू. (११३) पासिय आउरपाणे अप्पमत्तो परिव्वए, मंता य मइमं, पास आरंभजं दुक्खमिणंति नच्चा, माई पमाई पुण एइ गब्भ, उवेहमाणो सहरूवेसु उज्जू माराभिसंकी मरणा पमुच्चई, अप्पमत्तो कामेहिं, उवरओ पावकम्मेहि, वीरे आयगुत्ते खेयन्ने, जे पज्जवञ्जायसत्थस्स खेयन्ने से असत्थस्स खेयन्ने, जेअसत्थस्सखेयन्ने से पज्जवज्जायसत्थस्सखेयन्ने, अकम्मस्स ववहारो न विजइ, कम्मुणा उवाही जायइ, कम्मंच पडिलेहाए॥ वृ.सहिभावजागरस्तैस्तैर्भावस्वापजनितैःशारीरमानसैर्दुःखैरातुरान्-किंकर्तव्यतामूढान् दुःखसागरावगादान्प्राणानभेदोपचारात्प्राणिनो 'दृष्टवा' ज्ञात्वाऽप्रमत्तः परिव्रजेद्-उद्युक्तः सन् संयमानुष्ठानं विदध्यात् । अपि च - ‘मंता' इत्यादि, हे मतिमन् !- सश्रुतिक ! भावसुप्तातुरान् पश्य, मत्वाचैतज्जाग्रत्सुप्तगुणदोषापादनमास्वापमतिंकुरु, किंच-'आरंभज'मित्यादि, आरम्भःसावधक्रियानुष्ठानं तस्माज्जातमारम्भजं, किं तद् ?- दुःखं तत्कारणं वा कर्म । 'इद'मिति प्रत्यक्षगोचरापन्नमशेषारम्भप्रवृत्तप्राणिगणानुभूयमानमित्येतत् 'ज्ञात्वा' परिच्छिद्य निरारम्भो भूत्वाऽऽत्महिते जागृहि । यस्तु विषयकषायाच्छादितचेता भावशायी स किमाप्नुयादित्याह - 'माई' इत्यादि, मध्यग्रहणाचाद्यन्तयोर्ग्रहणं, तेन क्रोधादिकषायवान् मद्यादिप्रमादवान्नारकदुःखमनुभूय पुनस्तिर्यक्षु गर्भमुपैति । यस्त्वकषायी प्रमादरहितः स किम्भूतो भवतीत्याह - ‘उवेह' इत्यादि, बहुवचननिर्देशदाद्यर्थो गम्यते, शब्दरूपादिषु यौ रागद्वेषौ तावुपेक्षमाणः-अकुर्वन् ऋजुर्भवति-यतिर्भवति, यतिरेव परमार्थत ऋजुः, अपरस्त्वन्यथाभूतः स्त्र्यादिपदार्थान्य Page #166 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं- ३, उद्देशकः१ १६३ थाग्रहणाद्वक्र :, किंच-सऋजुः शब्दादीनुपेक्षमाणोमरणंमारस्तदभिशङ्की-मरणादुद्विजंस्तत्करोति येन मरणात् प्रमुच्यते । किं तत्करोतीत्याह - 'अप्पमत्त' इत्यादि, कामैर्यः प्रमादस्तत्राप्रमत्तोभवेत् कश्चाप्रमत्तः स्याद् ?, यःकामारम्भकेभ्यः पापेभ्य उपरतो भवतीति दर्शयति ___ “उवरओ' इत्यादि, उपरतो मनोवाक्कायैः, कुतः ?-पापोपदानकर्मेभ्यः, कोऽसौ ? - वीरः, किम्भूतो? -गुप्तात्मा, कश्च गुप्तो भवति?, यः खेदज्ञो, यश्च खेदज्ञःसकंगुणमवाप्नुयादित्याह 'जेपज्जव' इत्यादि, शब्दादीनां विषयाणांपर्यवाः-विशेषास्तेषु-तन्निमित्तंजातंशस्त्रं पर्यवजातशस्त्रंशब्दादिविशेषोपादानाय यप्राण्युपघातकार्यनुष्ठानं तत्पर्यवजातशस्त्रं तस्य पर्यवजातशस्त्रस्य यः खेदज्ञो-निपुणः सोऽशस्त्रस्य-निरवद्यानुष्ठानरूपस्य संयमस्य खेदेज्ञो, यश्चाशस्त्रस्य संयमस्य खेदज्ञः स पर्यवजातशस्त्रस्य खेदज्ञः, इदमूक्तं भवति-यः शब्दादिपर्यायानिष्ठानिष्टात्मकान् तत्प्राप्तिपरिहरानुष्ठानंचशस्त्रभूतं वेत्ति सोऽनुपघातकत्वात्संयममप्यशस्त्रभूतमात्मपरोपकारिणं वेत्ति, शस्त्राशस्त्रे च जानानस्तत्प्राप्तिपरिहारौ विधत्ते, एतत् फलत्वात् ज्ञानस्येति, यदिवा शब्दादिपर्यायेभ्यस्तज्जनितरागद्वेषपर्यायेभ्यो वा जातं यज्ज्ञानावरणीयादि कर्म तस्य यच्छस्त्रं दाहकत्वात् तपस्तस्य यः खेदज्ञः तज्ज्ञानानुष्ठानतः सोऽशस्त्रस्य संयमस्यापिखेदज्ञः, पूर्वोक्तादेव हेतोः, हेतुहेतुमद्भावाच्च योऽशस्त्रस्य खेदज्ञः स पर्यवजातशस्त्रस्यापि खेदज्ञ इति, तस्य च 'संयमतपःखेदज्ञस्यावनिरोधादनादिभवोपात्तकर्मक्षयः। कर्मक्षयाच्च यद्भवति तदप्यतिदिशति 'अकम्मस्स' इत्यादि, न विद्यतेकाष्टप्रकारमस्येत्यकम्तस्य व्यवहारोन विद्यते' नासौ नारकतिर्यग्नरामरपर्याप्तकापर्याप्तकबालकुमारादिसंसारिव्यपदेशभाग्भवति । यश्च सकास नरकादिव्यपदेशेन व्यपदिश्यत इत्याह - ‘कम्मुण' इत्यादि, उपाधीयते-व्यपदिश्यते येनेत्युपाधिःविशेषणं स उपाधिः कर्मणा-ज्ञानवरणीयादिना जायते, तद्यथा-मतिश्रुतावधिमनःपर्यायवान् मन्दमतिस्तीक्ष्णो वेत्यादि, चक्षुर्दर्शनीअचक्षुर्दर्शनी निद्रालुरित्यादि, सुखी दुःखी वेति, मिथ्याष्टिः सम्यग्मिथ्याष्टिः स्त्रीपुमान्नपुंसकः कषायीत्यादि, सोपक्रमायुष्कोनिरुपक्रमायुष्कोऽल्पायुरित्यादि, नारकः तिर्यग्योनिक एकेन्द्रियो द्वीन्द्रियः पर्याप्तकोऽपर्याप्तकः सुभगो दुर्भग इत्यादि, उच्चैर्गोत्रो नीचैर्गोत्रो वेति, कृपणस्त्यागी निरुपभोगो निर्वीर्यः, इत्येवं कर्मणा संसारी व्यपदिश्यते । यदि नामैवं ततः किं कर्त्तव्यमित्याह - __ 'कम्मंच इत्यादि, कर्म-ज्ञानवरणीयादित प्रत्युपेक्ष्यबन्धंवा प्रकृतिस्थित्यनुभावप्रदेशात्मकं पालोच्य, तत्सत्ताविपाकापन्नांश्च प्राणिनो यथा भावनिद्रया शेरते तथाऽवगम्याकर्मतोपाये भावजागरणे यतितव्यमिति, तदभावश्चानेन प्रक्रमेण भवति, तद्यथा-अष्टविधसत्कर्मापूर्वादिकरणक्षपकश्रेणिप्रक्रमेणमोहनीयक्षयं विधायान्तर्मुहूर्त्तमजघन्योत्कृष्टंकालंसप्तविधसत्कर्मा, ततःशेषघातित्रयेक्षीणेचतुर्विधभवोपग्राहिसत्काजघन्यतोऽन्तर्मुहूर्तमुत्कृष्टतोदेशानांपूर्वकोटिं यावत्, पुनरूध्र्वं पञ्चस्वाक्षरोद्गिरणकालीयां शैलेश्यवस्थामनुभूयाका भवति । साम्प्रतमुत्तरप्रकृतीनां सदसत्कर्माताविधानमुच्यते-तत्र ज्ञानावरणीयान्तराययोः प्रत्येकमुपात्तपञ्चभेद योश्चतुर्दशस्वपिजीवस्थानकेषुगुणस्थानकेषुच मिथ्याटेरारभ्य केवलिगुणस्थानादारतोऽपर-विकल्पाभावात् पञ्चविधसत्कर्मता । दर्शनावरणस्य त्रीणि सत्कर्मतास्थानानि, तद्यथा www Page #167 -------------------------------------------------------------------------- ________________ १६४ आचाराङ्ग सूत्रम् १/३/१/११३ नवविधंनिद्रापञ्चकदर्शनचतुष्टयसमन्वयाद्एतत् सर्वजीवस्थानानुयायि, गुणस्थानेष्वप्यनिवृत्तिबादरकालसख्येयभागान्यावत् १, ततःकतिचित्सख्येयभागावसाने स्त्यानर्द्धित्रयक्षयात् षट्सत्कर्मतास्थानं २, ततः क्षीणकषायद्विचरमसमये निद्राप्रचलाद्वयक्षयाचतुःसत्कर्मातास्थान, तस्यापि क्षयः क्षीणकषायकालान्त इति ३ । वेदनीयस्य द्वे सत्कर्मतास्थाने, तद्यथा-द्वेअपिसातासातेइत्येकं, अन्यतरोदयारूढशैलेश्यवस्थेतरद्विचरमक्षणक्षयेसतिसातमसातं वा कर्मेति द्वितीयं २ । मोहनीयस्य पञ्चदश सत्कर्मतास्थानानि, तद्यथा षोडश कषाया नवनोकषाया दर्शनत्रये सतिसम्यग्दृष्टेरष्टाविंशतिः १, सम्यक्त्वोदलने सम्यग् मिथ्यादृष्टेः सप्तविंशतिः २, दर्शनद्वयोद्वलनेऽनादिमिथ्यादृष्टेर्वा षड्विशतिः ३, सम्यग्दृष्टेष्टाविंशतिसत्कर्मणोऽनन्तानुबन्ध्युद्वलने क्षपणे वा चतुर्विशतिः ४, मिथ्यात्वक्षये त्रयोविंशतिः ५, सम्यग्मिथ्यात्वक्षयेद्वाविंशतिः६, क्षायिकसम्यग्दृष्टेरेकविंशतिः७,अप्रत्याख्यानप्रत्याख्यानावरणक्षये त्रयोदश ८, अन्यतरवेदक्षये द्वादश ९, द्वितीयवेदक्षये सत्येकादश १०, हास्याद्विषट्कक्षये पञ्च ११, पुंवेदाभावे चत्वारि १२, सञ्जवलनक्रोधक्षये त्रयः १३, मानक्षये द्वौ १४, मायाक्षये सत्येको लोभः १५, तत्क्षये च मोहनीयासत्तेति आयुषो द्वे सत्कर्मातास्थाने सामान्येन, तद्यथा-परभवायुष्कबन्धोत्तरकालमायुष्कद्वयमेकं १, द्वितीयं तु तद्वन्धाभाव इति। नाम्नो द्वादश सत्कर्मतास्थानानि, तद्यथ - त्रिनवतिः १ द्विनवतिः २ एकोननवतिः ३ अष्टाशीतिः ४ षडशीतिः ५अशीतिः ६एकोनाशीतिः७अष्टसप्ततिः ८ षट्सप्ततिः ९ पञ्चसप्ततिः १० नव ११ अष्टौ १२ चेति, तत्र त्रिनवतिः-गतयश्चतस्रः ४ पञ्च जातयः ५ पञ्च शरीराणि ५ पञ्च सङ्घाताः ५बन्धनानि पञ्च ५ संस्थानानिषट्६अङ्गोपाङ्गत्रयं ३संहननानिषट्वर्णपञ्चकं५ गन्धद्वयं २ रसाः पञ्च ५ अष्टौ स्पर्शा ८ आनुपूर्वीचतुष्टयं ४ अगुरुलघूपघातपराघातोच्छ्वासातपोद्योताः षट् ६ प्रशस्तेतरविहायोगतिद्वयं २ प्रत्येकशरीरत्रसशुभसुभगसुस्वरसूक्ष्मपर्याप्तक स्थिरादेययशांसिसेतराणीतिविंशतिः२०निर्माणंतीर्थकरत्वमित्येवंसर्वसमुदाये त्रिनवतिर्भवति ९३, तीर्थकरनामाभावे द्विनवतिः ९२, त्रिनवतेराहारकशरीरसङ्गातबन्धनाङ्गोपाङ्गचतुष्टयाभावे सत्येकोननवतिः ८९, ततोऽपि तीर्थकरनामाभावेऽष्टाशीतिः ८८, देवगतितदानुपूर्वीद्वयोदलनेषडशीतिः ८६, यदिवाअशीतिसत्कर्मणो नरकगतिप्रायोग्यंबनतः तद्गत्यानुपूर्वीद्वयवैक्रियचतुष्कबन्धकस्य षडशीतिः, देवगतिप्रायोग्यबन्धकस्य वेति, ततो नरकगत्यानुपूर्वीद्वयवैक्रि रियचतुष्टयोदलनेऽशीतिः ८० पुनर्मनुष्यगत्यानुपूर्वीद्वयलनेऽष्टसप्ततिः ७८, एतान्यक्षपकाणां सत्कर्मतास्थानानि । क्षपकश्रेण्यन्तर्गतानां तु प्रोच्यन्ते, तद्यथा-त्रिनवतेनरकतिर्यग्गतितदानुपूर्वीद्वयैकद्वित्रिचतुरिन्द्रियजात्यातपोद्योत स्थावरसूक्ष्मसाधारणरूपैर्नरकतिर्यग्गतिप्रायोग्यैस्त्रयो-दशभिः कर्मभिः क्षपितैरशीतिर्भवति, द्विनवतेस्त्वेभिस्त्रयोदशभिः क्षपितैरेकोनाशीतिः, याऽसावहारकचतुष्टयापगमेनैकोननवतिः सञ्जाता ततस्त्रयोदशनाम्नि क्षपिते षटसप्ततिर्भवति, तीर्थकरनामाभावापादिताऽष्टाशीतिः, अष्टाशीतेस्त्रयोदशनामाभावे पञ्चसप्ततिः, तत्राशीतेः षट्सप्ततेर्वा तीर्थकरकेवलिशैलेश्यापनद्विचरमसमये तीर्थकरनाम्नः प्रक्षेपात् वेद्यमाननवकर्मप्रकृतिव्युदासेन क्ष्यमुपगते शेषनाम्नि अन्त्यसमये नवसत्कर्मतास्थानं, ताश्च वेद्यमाना नवेमाः, Page #168 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - ३, उद्देशकः १ १६५ तद्यथा-मनुजगति १ पञ्चेन्द्रियजाति २ त्रस ३ बादर ४ पर्याप्तक ५ सुभगादेय ६-७ यशःकीर्त्ति ८ तीर्थकररूपाः ९, एता एव शैलेश्यन्त्यसमये सत्तां बिभ्रति, शेषास्तु एकसप्ततिः सप्तषष्टिर्वा द्विचरमसमये क्षयमुपयान्ति एता एव नव अतीर्थकरकेवलिनस्स्तीर्थकरनामरहिता अष्टौ भवन्ति, अतोऽन्त्यसमयेऽष्टसत्कर्म्मतास्थानमिति । सामान्येन गोत्रस्य द्वे सत्कर्म्मतास्थाने, तद्यथा उच्चनीचगोत्रसद्भावे सत्येकं सत्कर्म्मतास्थानं, तेजोवायूचैर्गोत्रोद्दलने कालंकलीभावावस्थायां नीचैर्गौत्रसत्कर्म्मतेति द्वितीयं यदिवा अयोगिद्विचरमसमये नीचैर्गोत्रक्षये सत्युच्चैर्गोत्रसत्कर्म्मता, एवं द्विरूपगोत्रावस्थाने सत्येकं सत्कर्म्मतास्थानमन्यतरगोत्रसद्भावे सति द्वितीयमित्येवं कर्म्म प्रत्युपेक्ष्य तत्सत्तापगमाय यतिना यतितव्यमिति । किंच - - मू. (११४) कम्ममूलं च जं छणं, पडिलेहिय सव्वं समायाय दोहिं अंतेहिं अदिस्समाणे तं परिन्नाय मेहावी, विइत्ता लोगं वंता लोगसन्नं से मेहावी परिक्कमिज्जासि-त्तिबेभि ।। वृ. कर्मणो मूल कारणं मिथ्यात्वाविरतिप्रमादकषाययोगाः, च समुच्चये, कर्म्ममूलं च प्रत्युपेक्ष्य 'यत्क्षण' मिति 'क्षणु हिंसायां' क्षणनं हिंसनं यत्किमपि प्राण्युपघातकारि तत् कर्म्ममूलतया प्रत्युपेक्ष्य परित्यजेत्, पाठान्तरं वा 'कम्मामाहूय जं छणं' य उपादानक्षणोऽस्य कर्म्मणः तत्क्षणं कर्म्माहूय-कर्म्मोपादाय तत्क्षणमेव निवृत्तिं कुर्याद्, इदमुक्तं भवति - अज्ञानप्रमादादिना यस्मिन्नेव क्षणे कर्म्महेतुकमनुष्ठानं कुर्यात्तस्मिन्नेव क्षणे लब्धचेताः तदुपादानहेतोर्नवृत्तिं विदध्यादिति, पुनरप्युपदेशदानायाह- 'पडिलेहिअ' इत्यादि, 'प्रत्युपेक्ष्य' पूर्वोक्तं कर्म्म तद्विपक्षमुपदेशं च सर्वं 'समादाय' गृहीत्वा अन्तहेतुत्वादन्तौ रागद्वेषौ ताभ्यां सहादृश्यमानः ताभ्यामनपदिश्यमानो वा र. कर्म तदुपादानं वा रागादिकं ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति, रागादिमोहितं लोकं विषयकषायलोकं वा ज्ञात्वा वान्त्वा च 'लोकसंज्ञां' विषयपिपासासंज्ञितां धनायाग्रहग्रहरूपां वा 'स' मेधावी मर्यादाव्यवस्थितः सन् 'पराक्रमेत' संयमानुष्ठाने उद्युक्तो भवेत् विषयपिपासामरिषड्वर्गं वाऽष्टप्रकारं वा कर्म्मावष्टभ्याद् । इतिः परिसमाप्तौ ब्रवीमीति पूर्ववत् । अध्ययनं-३ - उद्देशकः-१ समाप्तः -: अध्ययनं-३, उद्देशकः २ : वृ. उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धः, पूर्वोद्देशके भावसुप्ताः प्रदर्शिताः, इह तु तेषां स्वापविपाकफलमसातमुच्यते इत्यनेन सम्बन्धेनायातस्यास्य सूत्रानुगमे सूत्रमुच्चारयितव्यं, तच्चेदम् मू. (११५) जाईं च वुढि च इहऽज्ज! पासे, भूएहिं जाणे पडिलेह सायं । तम्हाऽतिविज्जे परमंति नच्चा, संमत्तदंसी न करेइ पावं ॥ वृ. जातिः- प्रसूतिः बालकुमारयौवनवृद्धावस्थावसाना वृद्धिः 'इह' मनुष्यलोके संसारे वा अद्यैव कालक्षेपमन्तरेण, जातिं च वृद्धिं च 'पश्य' अवलोकय, इदमुक्तं भवति जायमानस्य यदुःखं वृद्धावस्थायां च यच्छारीरमानसमुत्पद्यते तद्विवेकचक्षुषा पश्य, उक्तं च“जायमाणस्स जं दुक्खं, मरमाणस्स जंतुणो । तेन दुक्खेन संतत्तो, न सरइ जाइमप्पणी 11911 Page #169 -------------------------------------------------------------------------- ________________ १६६ आचाराङ्ग सूत्रम् १/-/३/२/११५ ॥२॥ विरसरसियं रसंतो तो सो जोणीमुहाउ निष्फिडइ। माऊए अप्पणोऽविअ वेअणमउलं जनेमानो" ॥३॥ (तथा) - हीनभिन्नसरो दीनो, विवरीओ विचित्तओ। दुब्बलो दुक्खिओवसइ, संपत्तो चरिमंदसं' इत्यादि, अथवाआर्य इत्यामन्त्रणं भगवान् गौतममामन्त्रयति, इह आर्य! जातिंवृद्धिंच तत्कारणं कर्म कार्य च दुःखं पश्य, दृष्टाऽवबुद्धयस्व, यथा च जात्यादिकं न स्यात् तथा विधस्त्व । किंचापरं- 'भूएहि मित्यादि, भूतानि-चतुर्दशभूतग्रामास्तैः सममात्मनः सातं-सुखं प्रत्युपेक्ष्य' पर्यालोच्य जानीहि, तथाहि-यथा त्वं सुखप्रिय एवमन्येऽपीति, यथा च त्वं दुःखद्विडेवमन्येऽपि जन्तवः, एवंमत्वाऽन्येषामसातोत्पादनंन विदध्याः, एवंचजन्मादिदुःखंनप्राप्स्यसीति, उक्तंच॥१॥ “यथेष्टविषयाः सातमनिष्टा इतरत्तवं। अन्यत्रापि विदित्वैवं, न कुर्यादप्रियंजने" यद्येवंततः किमित्याह-'तम्हा' इत्यादि, 'तस्माद्' जातिवृद्धिसुखदुःखदर्शनादतीवविद्यातत्त्वपरिच्छेत्री यस्यासावतिविद्यः स ‘परमं' मोक्षं ज्ञानादिकं वा तन्मार्ग ज्ञात्वा सम्यकत्वदर्शी सन् पापं न करोति, सावद्यमनुष्ठानं न विदधातीत्युक्तं भवति । पापस्य च मूलं स्नेहपाशास्तदपनोदार्थमाहमू. (११६) उम्मुंच पासं इह मच्चिएहिं, आरंभजीवी उभयानुपस्सी। कामेसु गिद्धा निचयं करंति, संसिच्चमाणा पुनरिति गम्भं । वृ. 'इह' मनुष्यलोके चतुर्विधकषायविषयविमोक्षक्षमाधारेमत्यैः सार्द्धद्रव्यभावभेदभिन्न पाशमुत्-प्राबल्येन 'मुञ्च' अपाकुरु, सहि कामभोगलालसस्तदादानहेतोहिंसादीनि पापान्यारभते अतोऽपदिश्यते-'आरंभ' इत्यादि, आरम्भणजीवितुंशीलमस्येत्यारम्भजीवी-महारम्भपरिग्रहए. रिकल्पितजीवनोपायः उभयं-शारीरमानसमैहिकामुष्मिकं वा द्रष्टुं शीलमस्येति स तथा, किंच'कामेसु' इत्यादि, कामा-इच्छामदनरूपास्तेषु गृद्धाः-अध्युपपन्ना निचयं-कर्मोपचयं कुर्वन्ति । यदि नामैवंततः किमित्याह-'संसिच्च' इत्यादि, तेन कामोपादानजनितेन कर्मणा ‘संसिच्यमानाः' आपूर्यमाणा गर्भाद्गर्भान्तरमुपयान्ति, संसारचक्रवालेऽरघट्टघटीयन्त्रन्यायेन पर्यटन्ते, आसत इत्युक्तं भवति । तदेवमनिभृतात्मा किंभूतो भवतीत्याहमू. (११७) अवि से हासमासज्ज, हंता नंदीति मन्नई। अलं बालस्स संगेण, वेरं वड्डेइअप्पणो । वृ. हीभयादिनिमित्तश्चेतोविप्लवो हासस्तमासाद्य-अङ्गीकृत्य ‘स' कामगृघ्नुर्हत्वाऽपि प्राणिनो 'नन्दी ति क्रीडेति मन्यते, वदति च महामोहावृत्तोऽशुभाध्यवसायो यथा एते पशवो मृगया) सृष्टाः, मृगया च सुखिनां क्रीडायै भवति, इत्येवं मृषावादादत्तादानादिष्वप्यायोज्यं । यदि नामैवंततः किमित्याह-'अल'मित्यादि, अलं-पर्याप्तं बालस्य-अज्ञस्य यः प्राणातिपातादिरूपः सङ्गो विषयकषायादिमयो वा तेनालं, बालस्य हास्यादिसङ्गेनालं, किमिति चेद् ?, उच्यते, 'वेर' मित्यादि, पुरुषादिवधसमुत्थं वैरं तद्बालः सङ्गानुषङ्गी सन्नात्मनो वर्द्धयति, तद्यथा-गुणसेनेन हास्यानुषङ्गादग्नि-शर्माणं नानाविधैरुपायैरुपहसता नवभवानुषङ्गि वैरं वर्द्धितं, एवमन्यत्रापि Page #170 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-३, उद्देशक:२ १६७ विषयसङ्गादावा योज्यं ।। यतश्चैवमतः किमित्याहमू. (११८) तम्हातिविजो परमंति नच्चा, आयंकदंसी न करेइ पावं । अग्गं च मूलं च विगिंच धीरे, पलिच्छिदिया णं निक्कामदंसी । वृ. यस्माद्बालसङ्गिनो वैरं वर्द्धते तस्मादतिविद्वान् परम-मोक्षपदं सर्वसंवररूपं चारित्रं वा सम्यग्ज्ञानं सम्यग्दर्शनं वा, एतत्परमिति ज्ञात्वा किं करोतीत्याह- 'आयंके'त्यादि, आतङकोनरकादिदुःखंतद्रष्टुंशीलमस्येत्यातङ्कदर्शी स पापं' पापानुबन्धि कर्मन करोति, उपलक्षणार्थत्वान्न कारयति नानुमन्यते। पुनप्र्युपदेशदानायाह-'अग्गंच'इत्यादि, अग्रंभवोपग्राहिकर्मचतुष्टयं मूलंघातिकर्मचतुष्टयं, यदिवा मोहनीयं मूलं शेषाणि त्वग्रं, यदिवा मिथ्यात्वं मूलं शेषं त्वग्रं, तदेवं सर्वमग्रंमूलं च विगिंच' इतित्यजापनय पृथक्कुरु, तदनेनेदमुक्तंभवति-न कर्मणः पौद्गलिकस्यात्यन्तिकः क्षयः, अपि त्वात्मनः पृथक्करणं, कथं मोहनीयस्य मिथ्यात्वस्य वा मूलत्वम् ? इति चेत्, तद्वशाच्छेषप्रकृतिबन्धो यतः, उक्तंच॥१॥ "न मोहमतिवृत्त्य बन्ध उदितस्त्वया कर्मणां, न चैकविधबन्धनं प्रकृतिबन्धविभवो महान् । अनादिभवहेतुरेष न च बध्यते नास कृत्त्वयाऽतिकुटिला गतिः कुशल ! कर्मणां दर्शिता" तथा चागमः- “कहन्नभंते! जीवाअट्ठ कम्मपगडीओबंधंति?,गोयमा! नाणावरणिजस्स उदएणं दरिसनावरणिज्जं कम्मं नियच्छइ, दरिसनावरणिज्जस्स कम्मस्स उदएणं दंसणमोहणीयं कम्मं नियच्छइ, दंसणमोहणिज्जस्स कम्मस्स उदएणं मिच्छत्तं नियच्छइ, मिच्छत्तेणं उदिण्णेणंएवं खवुजीवे अट्ठकम्मपगडीओबंधई", क्षयोऽपि मोहनीयक्षयाविनाभावी, उक्तंच॥१॥ “नायगंमि हते संते, जहा सेना विनस्सई। एवं कम्मा विनस्संति, मोहणिज्जे खयं गए" इत्यादि, अथवा मूलम्-असंयमः कर्म वास अग्रं-संयमतपसी मोक्षो वातेमूलाग्रे धीरः' अक्षोभ्यो धीविराजितो वा विवेकेन दुःखसुखकारणतयाऽवधारय । किं च-'पलिच्छिदिया णमित्यादि, तपःसंयमाभ्यां रागादीनि बन्धनानि तत्कार्याणि वा कर्माणि छित्त्वा निष्कर्मदर्शी भवति, निष्काणमात्मानं पश्यतितच्छीलश्च निष्कर्मत्वाद्वाअपगतावरणः सर्वदर्शी सर्वज्ञानी च भवति ॥ यश्च निष्कर्मदर्शी भवति सोऽपरं किमाप्नुयादित्याह मू. (११९) एस मरणा पमुच्चइ, से हु दिट्ठभए मुनी, लोगंसि परमदंसी विवित्तजीवी उवसंते समिए सहिए सया जए कालकंखी परिवए, बहुंच खलु पावं कम्मं पगडं। वृ. 'एष' इत्यनन्तरोक्तो मूलाग्ररेचको निष्कर्म्मदर्शीमरणाद्-आयुःक्षयलक्षणात् मुच्यते, आयुषो बन्धनाभावाद्, यदिवा आजवंजवीभावादावीचीमरणाद्वा सर्व एव संसारो मरणं तस्मात्प्रमुच्यते । यश्चैवं स किम्भूतो भवतीत्याह-से हु' इत्यादि, 'सः' अनन्तरोक्तो मुनिष्टं संसाराद्मयं सप्तप्रकारंवायेन स तथा, हुरवधारणे दृष्टभय एव । किं च लोयंसि' इत्यादि, लोके द्रव्याधारेचतुर्दशभूतग्रामात्मकेवा परमो-मोक्षस्तत्कारणंवा संयमः तंद्रष्टुंशीलमस्येति परमदर्शी, तथा विविक्तं स्त्रीपशुपण्डकसमन्वितशय्यादिरहितंद्रव्यतः भावतस्तु रागद्वेषहितमसङ्क्लिष्टं Page #171 -------------------------------------------------------------------------- ________________ १६८ आचाराङ्ग सूत्रम् १/-/३/२/११९ जीवितुं शीलमस्येति विविक्तजीवी, यश्चैवम्भूतः स इन्द्रियनोन्द्रियोपशमादुपशान्तो, यश्चोपशान्तः स पञ्चभिः समितिभिः सम्यग्वा इतो गतो मोक्षमार्गे समितः, यश्चैवं स ज्ञानादिभिः सहितः - समन्वितो, यश्च ज्ञानादिसहितः स सदा यतः - अप्रमादी किमवधिश्चायमनन्तरोक्तो गुणोपन्यास इत्याह 'काल' इत्यादि, कालो - मृत्युकालस्तमाकाङ्क्षितुं शीलमस्येति कालाकाङ्क्षी स एवम्भूतः परिः-समन्तात्ब्रजेत्परिव्रजेत्, यावत्पर्यायागतं पण्डितमरणं तावदाकाङ्क्षमाणो विविक्तजीवित्वादिगुणोपेतः संयमानुष्ठानमार्गे परिष्वष्केदिति । स्यादेतत् किमर्थं एवं क्रियते ? इत्याहमूलोत्तरप्रकृतिभेदभिन्नं प्रकृतिस्थित्यनुभावप्रदेशबन्धात्मकं बन्धोदयसत्कर्म्मताव्यवस्थामयं तथा बद्धस्पृष्टनिधत्तनि - काचितावस्था गतं कर्म्म तच्च न ह्रसीयसा कालेन क्षयमुपयातीत्यतः कालाकाङक्षीत्युक्तं, तत्र बन्धस्थानापेक्षया तावन्मूलोत्तरप्रकृतीनां बहुत्वं प्रदर्श्यते, तद्यथासर्वमूलप्रकृतीर्बध्नतोऽन्तमुहूर्तं यावदष्टविधं आयुष्कवर्द्ध सप्तविधं, तज्जधन्येनान्तर्मुहूर्त्तमुत्कृष्टतस्तद्रहितानि त्रयस्त्रिशंत्सागरोपमाणि पूर्वकोटित्रिभागाभ्यधिकानि, सूक्ष्मसंपरायस्य मोहनीयबन्धोपरमे आयुष्कबन्धाभावात् षड्विधम्, एतच्च जघन्यतः सामयिकमुत्कृष्टतस्त्वन्तर्मुहूर्त्तमिति, तथोपशान्तक्षीणमोहसयोगिकेवलिनां सप्तविधबन्धोपरमे सातमेकं बध्नतामेकविधं बन्धस्थानं, तच्च जघन्येन सामयिकमुत्कष्टतो देशोनपूर्वकोटि कालियं । इदानीभुत्तर प्रकृतिबन्धस्थानान्यमिधीयन्ने - तत्र ज्ञानावरणान्तराययोः पञ्चभेदयोरप्येकमेव ध्रुवबन्धित्वादुबन्धस्थानं, दर्शनावरणीयस्य त्रीणि बन्धस्थानानि निद्रापञ्चकदर्शनचतुष्टयसमन्वयाद् ध्रुवबन्धित्वान्नवविधं १, ततः स्त्यानर्द्धित्रिकस्यानन्तानुबन्धिभिः सह बन्धोपरमे षड्विधं २, अपूर्वकरणसङ्घयेयभागे निद्राप्रचलयोर्बन्धोपरमे चतुर्विधं बन्धस्थानं ३ | वेदनीयस्यैकमेव बन्धस्थानं-सातमसातं वा बधन्तः, उभयोरपि यौगपद्येन विरोधितया बन्धाभावात् । मोहनीयबन्धस्थानानि दश, तद्यथाद्वाविंशतिः - मिथ्यात्वं १ षोडश कषाया १७ अन्यतरवेदो १८ हास्यरतियुग्मारति- शोकयुग्मयोरन्यतर २० द्भयं २१ जुगुप्सा २२ चेति १, मंध्यात्वबन्धोपरमे सास्वादनस्य सैवैक- विंशतिः २, सैव सम्यगमिथ्यादृष्टेरविरतसम्यग्दृष्टेर्वा अनन्तानुबन्ध्यभावे सप्तदशविधं बन्धस्थानं ३, तदेव देशविरतस्याप्रत्याख्यानबन्धाभावे त्रयोदशविधं ४ तदेव प्रमत्ताप्रमत्तापूर्वकरणानां यतीनां प्रत्याख्यानावरणबन्धाभावान्नवविधं ५ एतदेव हास्यादियुग्मस्य भयजुगुप्सयोश्चापूर्वकरणचरमसमयेबन्धोपरमात्पञ्चविधं ६, ततोऽनिवृत्तिकरणसङ्घयेयभागावसाने पुंवेदबन्धोपरमाच्चतुर्विधं ७, ततोऽपि तस्मिन्नेव सङ्घयेयभागे क्षयमुपगच्छति सति क्रोधमानमायालोभसञ्जवलनानां क्रमेण बन्धोपरमात्रिविधं ८ द्विविध ९ मेकविधं १० चेति, तस्याप्यनिवृत्तिकरणचरमसमये बन्धोपरमान्मोहनीयस्वाबन्धकः । आयुषः सामान्येनैकविधं बन्धस्थानं चतुर्णामन्यतरत्, द्वयादेर्यौगपद्येन बन्धाभावो विरोधादिति । नाम्नोऽष्टौ बन्धस्थानानि, तद्यथा त्रयोविंशतिस्तिर्यग्गतिप्रायोग्यं बध्नतस्तिर्यग्गतिरिकेन्द्रियजातिरौदारिकतैजसकार्म्मणानि हुण्डसंस्थानं वर्णगन्धरसस्पर्शास्तिर्यग्गतिप्रायोग्यानुपूर्वी अगुरुलधूपघातं स्थावरं बादरसूक्ष्मयोरन्यतरदपर्याक्तकं प्रत्येकसाधारणयोरन्यतरत् अस्थिरं अशुभं दुर्भ अनादेयं अयशः कीर्त्तिर्निर्माणमिति, इयमेकेन्द्रिया Page #172 -------------------------------------------------------------------------- ________________ १६९ श्रुतस्कन्धः - १, अध्ययनं-३, उद्देशक:र पर्याप्तकप्रायोग्यं बध्नतो मिथ्यादष्टेर्भवति १, इयमेव पराधातोच्छ्वाससहिता पञ्चविंशतिः, नवरमपर्याप्तकस्थाने पर्याप्तकमेव वाच्यं २, इयमेव चातपोद्योतान्यतरसमन्विता षड्विशतिः, नवरंबादरप्रत्येके एव वाच्ये ३, तथा देवगतिप्रायोग्यं बध्नतोऽष्टाविंशतिः, तथाहि-देवगतिः १ पञ्चेन्द्रियजातिः २ वैक्रिय ३ तैजस ४ कार्मणानि ५ शरीराणि समचतुरनं ६ अङ्गोपाङ्गं ७ वर्णादिचतुष्टयं ११ आनुपूर्वी १२ अगुरुलघू १३ पघात १४ पराघात १५ उच्छ्वासाः १६ प्रशस्तविहायोगतिः १७ वसं १८ बादरं १९ पर्याप्तकं २० प्रत्येकं २१ स्थिरास्थिरयोरन्यतरत् २२ शुभाशुभयोरन्यतरत् २३ सुभगं२४सुस्वरं २५आदेयं२६यशः कीत्त्येयशःकीोरन्यतरत् २७ निर्माणमिति २८, एषैव तीर्थकरनामसहिता एकोनत्रिंशत्, साम्प्रतं त्रिंशत् देवगतिः १ पञ्चेन्द्रियजातिः २ वैक्रिया ३ हारका ४ङ्गोपाङ्ग ६ चतुष्टयं तैजस ७ कार्मणे ८ संस्थानमाद्यं ९ वर्णादिचतुष्कं १३ आनुपूर्वी १४ अगुरुलघू १५ पघातं १६ पराघातं १७ उच्छ्वासं १८ प्रशस्तविहायोगतिः १९ वसं २० बादरं २१ पर्याप्तकं २२ प्रत्येकं २३ स्थिरं २४ शुभं २५ सुभगं २६ सुस्वरं २७ आदेयं २८ यशःकीर्ति २९ निर्माण ३० मिति च बध्नत एकं बन्धस्थानं ६, एषैव त्रिंशत्तीर्थकरनामसहिता एकत्रिंशत् ७, एतेषां च बन्धस्थानानामेकेन्द्रियद्वीन्द्रियत्रीन्द्रियनरकगत्यादिभेदेन बहुविधता कर्मग्रन्थादवसेया, अपूर्वकरणादिगुणस्थानकत्रयेदेवगतिप्रायोग्यबन्धोपरमाद्यश-कीर्तिमेवबनतः एकविधंबन्धस्थानमिति ८, तत ऊर्द्धनाम्नो बन्धाभाव इति । गोत्रस्य सामान्यनैकं बन्धस्थानं-उच्चनीचयोरन्यतरत्, यौगपद्येनोभयोर्बन्धाभावो विरोधादिति । तदेवं बन्धद्वारेण लेशतो बहुत्वन्येनैकं बन्धस्थानंउच्चनीचयोरन्यतरत्, यौगपद्येनोभयोर्बन्धाभावीविरोधादिति।तदेवंबन्धद्वारेणलेशतोबहुत्मावेदितं कर्मणां, तच्च बहुकर्मप्रकृतंबद्धप्रकटवा, तत्कार्यप्रदर्शनात्, खलुशब्दो वाक्यालङ्कारेऽवधारणे वा, बढेव तत्कर्म । यदि नामैवं ततस्तदपनयनार्थं किं कर्त्तव्यमित्याह मू. (१२०) सच्चंमि धिइं कुब्वहा, एत्थोवरए मेहावी सव्वं पावं कम्मंजोसइ। वृ. सम्यो हितः सत्यः-संयमस्तत्र धृतिं कुरुध्वं, सत्यो वा मनीन्द्रागमो यथावस्थितवस्तुस्वरूपाविर्भावनात्, तत्रभगवदाज्ञायांधृतिंकुमार्गपरित्यागेनकुरुध्वमिति, किंच-“एत्थोवरए' इत्यादि, 'अत्र' अस्मिन् संयमे भगवद्वचसिवा उपसामीप्येन रतो-व्यवस्थितो 'मेधावी' तत्त्वदर्शी 'सर्वम्' अशेषां पापं' कर्म संसारार्णवपरिभ्रमणहेतुंझोषयति-शोषयति क्षयं नयतीतियावत्। उक्तोऽप्रमादः, तत्प्रत्यनीकस्तु प्रमादः, तेन च कषायादिप्रमादेन प्रमत्त; किंगुणो भवतीत्याह मू. (१२१) अनेगचित्ते खलु अयं पुरिसे, से केयणं अरिहए पूरिण्णए, से अन्नवहाए अन्नपरियावाए अन्नपरिग्गहाए जणवयवहाए जणवयपरियावाए जणवयपरिग्गहाए। वृ.अनेकानि चित्तानि कृषिवाणिज्यावलगनादीनियस्यासावनेकचित्तः, खलुरवधारणे, संसारसुखाभिलाष्यनेकचित्त एव भवति, 'अयं पुरुष' इति प्रत्यक्षगोचरीभूतः संसार्यपदिश्यते, अत्रच प्रागुपन्यस्तदधिघटिकया कपिलदरिद्रेणच दृष्टान्तोवाच्यइति।यश्चानेकचित्तो भवति स किं कुर्यादित्याह-‘से केयण'मित्यादि, द्रव्यकेतनं चालिनी परिपूर्णकः समुद्रो वेति भावकेतनं लोभेच्छा, तदसावनेकचित्तः केनाप्यभूतपूर्वं पुरयितुमर्हति, अर्थितया शक्याशक्यविचाराक्षमोऽशक्यानुष्ठानेऽपिप्रवर्ततइत्युक्तंभवति, सचलोभेच्छापूरणव्याकुलितमतिः किंकुर्यादित्याह Page #173 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् १/-/३/२/१२१ 'से अन्नवहाए' इत्यादि, स लोभपूरणप्रवृत्तोऽन्येषां प्राणिनां वधाय भवति, तथाऽन्येषां शारीरमानसपरितापनाय, तथाऽन्येषां द्विपदचतुष्पदादीनां परिग्रहाय, जनपदे भवा जानपदाः कालप्रष्टादयो राजादयो वा तद्वधाय, मगधादिजनपदा वा तद्वधाय, तथा जनपदानां लोकानां परिवादाय-दस्युरयं पिशुनो वेत्येवं मर्मोदघट्टनाय, तथा जनपदानां मगधादीनां परिग्रहाय, प्रभवतीति सर्वत्राध्याहारः ॥ किं य एते लोभप्रवृत्ता वधादिकाः क्रियाः कुर्व्वन्ति ते तथाभूता एवासते उतान्यथाऽपीति दर्शयति १७० मू. (१२२) आसोवित्ता एतं अटुं इच्चेवेगे समुट्ठिया, तम्हा तं बिइयं नो सेवे, निस्सारं पासिय नाणी, उववायं चवणं नच्चा, अनन्नं चर माहणे, से न छणेन छणावए छणंतं नाणुजाणइ, निव्विंद नंदि, अरए पयासु, अणोमदंसी, निसण्णे पावेहिं कम्मेहिं । वृ. एवम् अनन्तरोक्तमर्थमन्यवधपरिग्रहपरितापनादिकमासेव्यच 'इत्येवे'ति लोभेच्छाप्रतिपूरणायैव 'एके' भरतराजादयः 'समुत्थिताः' सम्यग्योगत्रिकेणोत्थिताः संयमानुष्ठानेनोद्यतास्तेनैव भवेन सिद्धिमासादयन्ति । संयमसमुत्थानेन च समुत्थाय कामभोगान् हिंसादीनि चानवद्वाराणि हित्वा किं विधेयमित्याह- 'तम्हा' यस्माद्वान्तभोगतया कृतप्रतिज्ञस्तस्माद्मोगलिप्सुतया तं द्वितीयं मृषावादमसंयमं वा नासेवेत । विषयार्थमसंयमः सेव्यते, ते च विषया निःसारा इति दर्शयति- 'निस्सारं' इत्यादि, सारो हि विषयगणस्य तत्प्राप्तौ तृप्तिस्तदभावान्निःसारस्तं दृष्टवा 'ज्ञानी' तत्त्वेदी न विषयाभिलाषं विदध्यात् । न केवलं मनुष्याणां देवानामपि विषयसुखास्पदमनित्यं जीवितमिति च दर्शयति- 'उववायं चवणं नच्चा' उपपातं जन्म च्यवनंपातस्तच्च ज्ञात्वा न विषयसङ्गोन्मुखो भवेदिति, यतो निःसारो विषयग्रामः समस्तः संसारो वा सरवाणिच स्थानन्यशाश्वतानि, ततः किं कर्त्तव्यमित्याह - 'अनन्न' मित्यादि, मोक्षमार्गादन्योऽनन्यःज्ञानादिकस्तं चर 'माहण' इति मुनिः । किं च- 'से न छणे' इत्यादि, स मुनिरनन्यसेवी प्राणिनो न क्षणुयात् न हन्यात् नाप्यपरं घातयेत् घातयन्तं न समनुजानीयात् । चतुर्थव्रतसिद्धये त्विदमुपदिश्यते - निव्विंद' इत्यादि, निर्विन्दस्व जुगुप्सस्व विषयजनितां 'नंदी' प्रमोदं किम्भूतः सन् ? 'प्रजासु' स्त्रीषु अरक्तोरागरहितो, भावयेच्च यथैते विषयाः किम्पाकफलोपमास्त्रीपुषीफलनिबन्धनकटवः, अतस्तदर्थे परिग्रहाग्रहयोगपराङ्मुखो भवेदिति, उत्तमधर्म्मपालनार्थमाह- 'अणोम' इत्यादि, अवमं- हीनं मिथ्यादर्शनाविरत्यादि तद्विपर्यस्तमनवमं तष्टुंशीलमस्येत्यनवमदर्शी सम्यद्गर्शनज्ञानचारित्रवान्, एवम्भूतः सन् प्रजानुगां नन्दिं निर्विन्दस्वेति सण्टङ्कः । यश्चानवमसंदर्शी स किम्भूतो भवतीत्याह‘निसन्न' इत्यादि पापोपादानेभ्यः कर्म्मभ्यो निषण्णो-निर्विण्णः पापकर्म्मभ्यः पापकर्म्मसु वा कर्त्तव्येषु निवृत्त इतियावत् ।। किं च मू. (१२३) कोहाइमानं हणिया य वीरे, लोभस्स पासे निरयं महंतं । तम्हा य वीरे विरए वहाओ, छिंदिज्ज सोयं लहुभूयगामी ॥ वृ. क्रोध आदिर्येषां ते क्रोधादयः मीयते परिच्छिद्यतेऽनेनेति मानं स्वलक्षणं अनन्तानुबन्ध्यादिविशेषः, क्रोधादीनां मानं क्रोधादिमानं, क्रोधादिर्वायो मानो गर्वः क्रोधकारणस्तं हन्यात्, कोऽसौ ? - वीरः, द्वेषापनोदमुक्त्वा रागापनोदार्थमाह – 'लोहस्स' इत्यादि, - Page #174 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - ३, उद्देशक: २ लोभस्यानन्तानुबन्ध्यादेश्चतुर्विधस्यापि स्थितिं विपाकं च पश्य, स्थितिर्महती सूक्ष्मसम्परायानुयायित्वाद् विपाकोऽप्यप्रतिष्ठानादिनरकापत्तेर्महान्, यत आगमः - "मच्छा मणुआ य सत्तमि पुढविं" ते च महालोभाभिभूताः सप्तमपृथिवीभाजो भवन्तीति भावार्थः । यद्येवं ततः किं कर्त्तव्यमित्याह-‘तम्हा' इत्यादि यस्माल्लोभाभिभूताः प्राणिवधादिप्रवृत्तितया महानरकभाजो भवन्ति, तस्माद्वीरो लोभहेतोः वधाद्विरतः स्यात्, किंच- 'छिंदिज्ज' इत्यादि, शोकं भाव श्रोतो वा छिन्द्यात्अपनयेत्, किम्भूतो ? - लघुभूतो मोक्षः संयमो वा तं गन्तुं शीलमस्येति लघुभूतगामी, लघुभूतं वा कामयितुं शीलमस्येति लघुभूतकामी, १७१ मू. (१२४) गंथं परिण्णाय इहऽज्ज ! धीरे, सोयं परिण्णायचरिज्ज दंते । उम्मज्ज लद्धुं इह माणेवेहिं, नो पाणिणं पाणे समारभिज्जा सि ।। त्तिबेमि । वृ. पुनरप्युपदेशदानायाह-‘गन्थ' मित्यादि, 'ग्रन्थं' बाह्याभ्यन्तरभेदभिन्नं ज्ञपरिज्ञया परिज्ञाय इहाद्यैव कालनतिपातेन धीरः सन् प्रत्याख्यानपरिज्ञया परित्यजेत्, किंच- 'सोय' मित्यादि, विषयाभिष्वङ्गः संसारश्रोतस्तत् ज्ञात्वा दान्त इन्द्रियनोइन्द्रियदमेन संयमं चरेदिति, किमभिसन्धाय संयमं चरेदित्याह - 'उम्मज्ज लद्धु' मित्यादि, इह मिथ्यात्वादिशैवलाच्छादितसंसारहूदे जीवकच्छपः श्रुति श्रद्धासंयमवीर्यरूपमुन्मज्जनमासाद्य - लब्ध्वा अन्यत्र सम्पूर्णमोक्षमार्गासम्भवात् मानुष्येष्वित्युक्तं, कत्वाप्रत्ययस्योत्तरक्रियासव्यपेक्षत्वादुत्तरक्रियामाह- 'नो पाणिण' मित्यादि, प्राणा विद्यन्ते येषां ते प्राणिनस्तेषां प्राणान् पञ्चेन्द्रियत्रिविधबलोच्छ्वासनिश्वासायुष्कलक्षणान् 'नो समारभेथाः ' न व्यपरोपयेः, तदुपघातकार्यनुष्ठानं मा कृथा इत्युक्तं भवति, इतिः परिसमाप्ती, ब्रवीमीति पूर्ववत् । अध्ययनं-३, उद्देशकः २ समाप्तः -: अध्ययननं-३, उद्देशकः-३ : वृ. उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके दुःखं तत्सहनं च प्रतिपादितं न च तत्सहनेनैव संयमानुष्ठानरहितेन पापकर्म्माकरणतया वा श्रमणो भवतीत्येतत् प्रागुद्देशार्थाधिकारनिर्दिष्टमुच्यते, ततोऽनेन सम्बन्धोनायातस्यास्योद्देशकस्य सूत्रानुगमे सूत्रमुञ्चारयितव्यं तचेदम् मू. (१२५) संधिं लोयस्स जाणित्ता, आयओ बहिया पास, तम्हा न हंता विधायए, जमिणं अन्नमन्नवितिगिच्छाए पडिलेहाए न करेइ पावं कम्मं, किं तत्थ मुनी कारणं सिया ? वृ तत्र सन्धिद्रव्यतो भावतश्च तत्र द्रव्यतः कुड्यादिविवरं भावतः कर्म्मविवरं, तत्र दर्शनमोहनीयं यदुदीर्णं तत्क्षीणं शेषमुपशान्तमित्ययं सम्यक्त्वावाप्तिलक्षणो भावसन्धिः, यदिवा ज्ञानावरणीयं विशिष्टक्षायोपशमिकभावमुपगतमित्ययं सम्यग्ज्ञानावाप्तिलक्षणः सन्धिः, अथवा चारित्रमोहनीयक्षयोपशमात्मकः सन्धिस्तं ज्ञात्वा न प्रमादः श्रेयानिति, यथा हि लोकस्य चारकाद्यवरुद्धस्य कुड्यनिगडादीनां सन्धि-छिद्रं ज्ञात्वोपलभ्य न प्रमादः श्रेयान्, एवं मुमुक्षोरपि कर्मविवरमासाद्य लवक्षणमपि पुत्रकलत्रसंसारसुखव्यामोहो न श्रेयसे भवतीति, यदिवा सन्धानं सन्धिः, स च भावसन्धिर्ज्ञानदर्शनचारित्राध्यवसायस्य कर्म्मोदयात् त्रुट्यतः पुनः सन्धानं-मीलनम्, एतत्क्षायोपशमिकादिभावलोकस्य विभक्तिपरिणामाद्वा लोके ज्ञानदर्शनचारित्रार्हे भावसन्धिं ज्ञात्वा Page #175 -------------------------------------------------------------------------- ________________ १७२ आचाराङ्ग सूत्रम् १/३/३/१२५ तदक्षुण्णप्रतिपालनाय विधेयमिति, यदिवा सन्धिः-अवसरो धर्मानुष्ठानस्य तं ज्ञात्वा लोकस्यभूतग्रामस्य दुःखोत्पादनानुष्ठानं नकुर्यात् । .. सर्वत्रात्मौपम्यं समाचरेदित्याह-'आयओ' इत्यादि, यथाह्यात्मनः सुखमिष्टमितरत्त्वन्यथा तथाबहिरपि-आत्मनोव्यतिरिक्तानामपिजन्तूनांसुखप्रियत्वमसुखाप्रियत्वंच पश्य' अवधारय तदेवमात्मसमतांसर्वप्राणिनामवधार्य किंकर्तव्यमित्याह-'तम्हा' इत्यादि, यस्मात्सर्वेऽपिजन्तवो दुःखद्विषः सुखलिप्सवस्तस्मात्तेषां न हन्ता' न व्यापादकः स्यानाप्यपरैस्तान् जन्तून विविधैःनानाप्रकारैरुपायैर्घातयेत् विघातयेदिति, यद्यपि कांश्चित् स्थूलान् सत्त्वान् स्वयं पाषण्डिनो न ध्नन्ति तथाऽप्यौद्देशिकसन्निध्यादिपरिभोगानुमतेरपरैर्धातयन्ति।नचैकान्तेन पाषकाकरणमात्रतया श्रमणो भवतीतिदर्शयति- 'जमिण' मित्यादि, यदिदं यदेतत् पापकर्माकरणताकरणं, किंतद्?, दर्शयति-अन्योऽन्यस्यपरस्परं या विचिकित्सा-आशङ्का परस्परतो भयंलज्जा वा तया तांवा प्रत्युपेक्ष्य परस्पराशङ्कयाऽपेक्षया वा पापं-पापोपादानं कर्मानुष्ठानं 'न करोति' न विधत्ते, किं प्रश्ने क्षेपे वा, 'तत्र' तस्मिन् पापकर्माकरणे किं मुनिः कारणं स्यात् ?, किं मुनिरितिकृत्वा पापकर्म न करोति?, काक्वा पृच्छति, यदिवा यदि नामासौ यथोक्तनिमित्तात्पापानुष्ठानविधायीन सअज्ञे किमेतावतैवमुनिरसौ ?, नैवमुनिरित्यर्थः, अद्रोहाध्यवसायोहिमुनिभावकारणं, सचतत्र न विद्यते, अपरोपाध्यावेशात्, विनेयो वा पृच्छति-यदिदं परस्पराशङ्कया आधाकर्मादिपरिहरणं तन्मुनिभावाङ्गतां यात्याहोस्विन्नेति?,आचार्यआह-सौम्य!निरस्तापरव्यापारःश्रृणु-'जमिण मित्यादि, अपरोपाधिनिरस्तहेयव्या-पारत्वमेवमुनिभावकारणमितिभावार्थः, यतःशुभान्तःकरणपरिणामव्यापारापादितक्रियस्य मुनिभावो नान्यथेति, अयंतावनिश्चयनयाभिप्रायोयव्यवहाराभिप्रायेणतूच्यतेयोहिसम्यग्दष्टिरुक्षिप्तपञ्चमहाव्रतमारस्तद्वहनेप्रमाद्यन्नप्यपरसमानसाधुलज्जयागुवद्याराध्यभयेन गौरवेणवाकेनिचिदाधाकादिपरिहरन्प्रत्युपेक्षणादिकाः क्रियाः करोति, यदिचतीर्थोद्मासनाय मासक्षपणातापनादिकाजनविज्ञाताः क्रियाः करोति, तत्रतस्य मुनिभावएवकारणं, तद्व्यापारापादितपारम्पर्यशुभाध्यवसायोपपत्तेः॥तदेवंशुभान्तःकरणव्यापारविकलस्यमुनित्वेसदसद्मावः प्रदर्शितः, कथं तर्हि नैश्चयिको मुनिभाव इत्यत आहमू. (१२६) समयं तत्थुवेहाए अप्पाणं विप्पसायए अन्नन्नपरमं नाणी, नो पमाए कयाइवि । आयगुत्ते सया वीरे, जायामायाइ जावए वृ. समभावः समता तां तत्रोप्रेक्ष्य-पर्यालोच्य समताव्यवस्थितो यद्यत्करकरोति येन केनचित्प्रकारेणानेषणीयपरिहरणंलज्जादिनाजनविदितंचोपवासादितत्सर्वंमुनिभावकारणमिति, यदिवासमयम्-आगमंतत्रोप्रेक्ष्ययदागमोक्तविधिनानुष्ठानंतत्सर्वंमुनिभावकारणमितिभावार्थः, तेनचा गमोटोक्षणेनसमतोटोक्षयावाऽऽत्मानं विप्रसादयेद् विविधंप्रसादयेदागमपर्यालोचनेन समतादृष्टया वा आत्मानं विविधैरुपायैरिन्द्रियप्रणिधानाप्रमादादिभिः प्रसन्नं विदध्याद् । आत्मप्रसन्नताचसंयमस्थस्य भवति, तत्राप्रमादवता भाव्यमित्याहच-'अनन्नपरममित्याद्यनुष्टुप, न विद्यतेऽन्यः परमः-प्रधानोऽस्मादित्यनन्यपरमः-संयमस्तं 'ज्ञानी' परमार्थवित् 'नोप्रमादयेत्' तस्यप्रमादनकुर्यात्कदाचिदपि, यथाचाप्रमादवत्ताभवतितथा दर्शयितुमाह-'आयगुत्ते' इत्यादि, Page #176 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-३, उद्देशक:३ १७३ इन्द्रियनोइन्द्रियात्मना गुप्तः आत्मगुप्तः सदा' सर्वकालंयात्रा-संयमयात्रातस्यांमात्रायात्रामात्रा, मात्रा च 'अच्चाहारो न सहे' इत्यादि, तयाऽऽत्मानं यापयेद्यथा विषयानुदीरणेन दीर्घकालं संयमाधारदेहप्रतिपालनं भवति तथा कुर्यादित्युक्तं भवति, उक्तंच॥१॥ "आहारार्थं कर्म कुर्यादनिन्छ, स्यादाहारः प्राणसन्धारणार्थम् । प्राणाः धार्यास्तत्त्वजिज्ञासनाय, तत्त्वं ज्ञेयं येन भूयो न भूयात्" -सैवात्मगुप्तता कथं स्यादिति चेदाहमू. (१२७) विरागं स्वेहिंगच्छिज्जा महया खुडएहि य, | आगइंगइंपरिण्णाय दोहिवि अंतेहिं अस्समाणेहिं से न छिज्जइ न भिजइ न डज्झइ न हमइ कंचणं सव्वलोए वृ. 'विराग'मित्यादि, विरञ्जनं विरागस्तं विरागंरूपेषुमनोज्ञेषुचक्षुर्गोचरीभूतेषु 'गच्छेद्' यायात्, रूपमतीवाऽऽक्षेपकारीअतोरूपग्रहणम्, अन्यथाशेषविषयेष्वपि विरागंगच्छेदित्युक्तं स्यात्, महता-दिव्यभावेन यद्वयवस्थितं रूपं क्षुल्लकेषु वा मनुष्यरूपेषु सर्वत्र विरागं कुर्यादिति, अथवा दिव्यादि प्रत्येकं महत् क्षुल्लं चेति क्रिया पूर्ववत्, नागार्जुनीयास्तु पठन्ति॥१॥ “विसयंमि पंचगंमीवि, दुविहंमि तियं तियं । भावओ सुठु जाणित्ता, से न लिप्पइ दोसुवि" शब्दादिविषयपञ्चकेऽपिइथानिष्टरूपतयाद्विविधेहीनमध्यमोत्कृष्टभेदमित्येतत्भावतःपरमार्थतः सुष्ठुज्ञात्वा स मुनिः पापेन कर्मणा द्वाभ्यामपि-रागद्वेषाभ्यां न लिप्यते, तदकरणादति भावः, स्यात्-किमालम्ब्यैतत्कर्त्तव्यमित्याह-'आगइ' मित्यादि, आगमनम्-आगतिः साचतिर्यमनुष्योश्चतुर्द्धा, चतुर्विधनरकादिगत्यागमनसद्भावाद्, देवनारकयोद्धैधा, तिर्यग्मनुष्यगतिभ्यामेवागमनसद्मावाद्, एवं देवगतिरपि, मनुष्येषु तु पञ्चधा, तत्र मोक्षगतिसद्भावाद्, अतस्तामागतिं गतिंच परिज्ञाय संसारचक्रवालेऽकधट्टघटीयन्त्रन्यायमवेत्य मनुष्यत्वे च मोक्षगतिसद्भावमाकलय्यान्तहेतुत्वादन्तौ-रागद्वेषौ ताभ्यां द्वाभ्यामन्ताभ्यामध्श्यमानाभ्यामनपदिश्यमानाभ्यांवा, क्त्वाप्रत्ययस्योत्तरक्रियामाह-'से' इत्यादि, सः-आगतिगतिपरिज्ञाता रागद्वेषाभ्यामनपदिश्यमानो न छिद्यतेऽस्यादिना न भिद्यते कुन्तादिना न दह्यते पावकादिना न हन्यते नरकगत्यानुपूर्व्यादिना बहुशः, अथवा रागद्वेषाभावात् सिद्धयत्येव, तदवस्थस्य चैतानि छेदनादीनि विशेषणानि __'कंचण' मिति विभक्तिपरिणामात् केनचित्सर्वस्मिन्नपि लोके न छिद्यते नापि भिद्यते रागद्वेषोपशमादिति, तदेवमागतिगतिपरिज्ञानाद्रागद्वेषपरित्यागस्तदभावाच्च छेदनादिसंसारदुःखाभावः।अपरेचसाम्प्रतक्षिणः कुतोवयमागताः? कवयास्यामः? किंवा तत्रनःसम्पत्स्यते? नैवं भावयन्त्यतः संसारभ्रमणपात्रतामनुभवन्तीति दर्शयितुमाहमू. (१२८) अवरेण पुट्विं न सरंति एगे, किमस्स तीयं किं वाऽऽगमिस्सं भासंति एगे इह माणवाओ, जमस्स तीयं तमागमिस्सं ।। वृ. रूपकं, 'अपरेण पश्चात्कालभाविना सहपूर्वमतिक्रान्तंन स्मरन्त्येकेऽन्ये मोहाज्ञानावृतबुद्धयो यथा किमस्य जन्तोर्नरकादिभवोद्मूतं बालकुमारादिवयोपचितं वा दुःखाद्यतीतं किं वाऽऽगमिष्यति आगामिनि काले किमस्य सुखाभिलाषिणो दुःखद्विषो भावीति, यदि पुनरतीतागामिपालोचनं स्यान्न तर्हि संसाररतिः स्यादिति, उक्तंच For Page #177 -------------------------------------------------------------------------- ________________ १७४ आचाराङ्ग सूत्रम् १/-/३/३/१२८ ॥१॥ “केण ममेत्थुप्पत्ती कहं इओ तह पुणोऽविगंतव्वं ? । जो एत्तियंपि चिंतइ इत्थं सो को न निविण्णो?" एके पुनर्महामिथ्याज्ञानिनो भाषन्ते-'इह' अस्मिन् संसारे मनुष्यलोके वा मानवा-मनुष्य यथा यदस्य जन्तोरतीतं स्त्रीपुंनपुंसकसुभगदुर्भगश्वगोमायुब्राह्मणक्षत्रियविट्शूद्रादिभेदावेशात् पुनरप्यन्यजन्मानुभूतंतदेवागमिष्यम्-आगामीति, यदिवा न विद्यतेपरः-प्रधानोऽस्मादित्यपरःसंयमस्तेन वासितचित्ताः सन्तः पूर्व' पूर्वानुभूतं विषयसुखोपभोगादि ‘नस्मरन्ति' न तदनुस्मृति कुर्वते, एके रागद्वेषविप्रमुक्ताः, तथाऽनागतदिव्याङ्गनाभोगमपि नाकाङ्क्षन्ति, किं च-अस्य जन्तोरतीतं सुखदुःखादि किं वाऽऽगमिष्यम्-आगामीत्येतदपि न स्मरन्ति, यदिवा कियान् कालोऽतिक्रान्तः कियानेष्यति, लोकोत्तरास्तुभाषन्ते-एकेरागद्वेषरहिताः केवलिनश्चतुर्दशपूर्वविदो वायदस्यजन्तोरनादिनिधनत्वात् कालशरीरसुखाद्यतीतमागामिन्यपितदेवेति, अपरे तु पठन्ति॥१॥ “अवरेण पुव्वं किह से अतीतं, किह आगमिस्सं न सरंति एसे । भासन्ति एगे इह माणवाओ, जह स अईअंतह आगमिस्सं" अपरेण-जन्मादिना सार्धं पूर्वम्-अतिक्रान्तं जन्मादि न स्मरन्ति, 'कथनं वा' केन वा प्रकारेणातीतंसुखदुःखादि, कथं चैष्यमित्येतदपि नस्मरन्ति, एके भाषन्ते-किमत्र ज्ञेयं?, यथैवास्य रागद्वेषमोहसमुत्थैः कर्मभिर्बद्धयमानस्य जन्तोस्तद्विपाकांश्चानुभवतः संसारस्य यदतिक्रान्त - मागाम्यपितत्प्रकारमेवेति, यदिवाप्रमादविषयकषायादिनाकाण्युपचित्येष्टानिष्टविषयाननुभवतः सर्वज्ञवाक्सुधास्वादासंविदो यथा संसारोऽतिक्रान्तस्तथागाम्यपि यास्यति, ये तु पुनः संसारार्णवतीरभाजस्ते पूर्वोत्तरवेदिन इत्येतदर्शयितुमाहमू. (१२९) नाईयमटुं न य आगमिस्सं, अटुं नियच्छन्ति तहागया उ । विहुयकप्पे एयाणुपस्सी, निज्झोसइत्ता खवगे महेसी॥ ७. 'नाईय' मित्यादि, तथैव-अपुनरावृत्त्या गतं-गमनं येषां ते तथागताः-सिद्धाः, यदिवा यथैवज्ञेयंतथैव गतं-ज्ञानंयेषांतेतथागताः-सर्वज्ञाः, तेतुनातीतमर्थमनागतरूपतयैव नियच्छन्तिअवधारयन्ति नाप्यनागतमतिक्रान्तरूपतयैव, विचित्रत्वात्परिणतेः, पुनरर्थग्रहणंपर्यायरूपार्थं, द्रव्यार्थतया त्वेकत्वमेवेति, यदिवा नातीतमर्थं विषयभोगादिकं नाप्यनागतं दिव्याङ्गनासङ्गादिकं स्मरन्त्यभिलषन्ति वा, के?, तथागताः-रागद्वेषाभावात् पुनरावृत्तिरहिताः, तुशब्दो विशेषमाह, यथा मोहोदयादेके पूर्वमागामि वाऽभिलषन्ति, सर्वज्ञास्तु नैवमिति । तन्मार्गानुयाय्यप्येवम्भूत एवेति दर्शयितुमाह__“विहूय कप्पे' इत्यादि, विविधम्-अनेकधाधूतम्-अपनीतमष्टप्रकारकर्मयेन स विधूतः, कोऽसौ ? कल्पः-आचारो, विधूतः कल्पो यस्य साधोः स विधूतकल्पः स एतदनुदर्शी भवति, अतीतानागतसुखाभिलाषी न भवतीतियावत्, एतदनुदर्शी च किंगुणो भवतीत्याह-'निज्झेस' इत्यादि, पूर्वोपचितकर्मणां निज्झोषयिता-क्षपकः क्षपयिष्यति वा तृजन्तमेतल्लुङन्तं वा । कर्मक्षपणायोद्यतस्य च धर्मध्यायिनः शुक्लध्यायिनो वा महायोगीश्वरस्य निरस्तसंसारसुखदुःखविकल्पाभासस्य यत्स्यात्तद्दर्शयति मू.(१३०) का अरई के आनंदे ?, इत्थंपि अग्गहे चरे, सव्वंहासं परिचज आलीनगुत्तो परिव्वए, पुरिसा!-तुममेव तुम मित्तं किं बहिया मित्तमिच्छसि ? Page #178 -------------------------------------------------------------------------- ________________ १७५ श्रुतस्कन्धः-१, अध्ययनं -३, उद्देशक:३ वृ.इष्टाप्राप्तिविनाशोत्थोमानसोविकारोऽरतिः,अभिलषितार्थावाप्तवानन्दः, योगिचित्तस्यतु धर्मशुक्लध्यानावेशावष्टब्धध्येयान्तरावकाशस्यारत्यानन्दयोरुपादानकारणाभावदनुत्थानमेवेत्यतोऽपदिश्यतेकेयमरतिमि को वाऽऽनन्द इति ?, नास्त्येवेतरजनक्षुण्णोऽयं विकल्प इति । एवं तरतिरसंयमे संयमे चानन्द इत्येतदन्यत्रानुमतमनेनाभिप्रायेण न विधेयमित्येतदनिच्छतोऽप्यापन्नमिति चेत्, न, अभिप्रायापरिज्ञानाद्यतोऽत्रारतिरतिविकल्पाध्यवसायो निषिषित्सितः, नप्रसङ्गायाते अप्यरतिरती, तदाह-‘एत्थंपी'त्यादि, अत्राप्यरतावानन्दे चोपसर्जनप्राये न विद्यते 'ग्रहो' गाद्धर्यं तात्पर्य यस्य सोऽग्रहः, स एवम्भूतश्चरेद्-अवतिष्ठेत, इदमुक्तं भवतिशुक्लध्यानादारतोऽरत्यानन्दौ कुतश्चिन्निमित्तादायातौ तदाग्रहग्रहरहितस्तावप्यनुचरेदिति । पुनरप्युपदेशदानायाह-'सव्व' मित्यादि, सर्वंहास्यंतदास्पदं वापरित्यज्याङ्-मर्यादयेन्द्रियनिरोधादिकया लीनः आलीनो गुप्तो मनोवाक्कायकर्मभिः कूर्मवद्वा संवृतगात्रः, आलीनश्चासौ गुप्तश्चालीनगुप्तः स एवम्भूतः परिः-समन्ताव्रजेत्परिव्रजेत्-संयमानुष्ठानविधायी भवेदिति। तस्य च मुमुक्षोरात्मसामर्थ्यात् संयमानुष्ठानं फलवद्भवति न परोपरोधेनेति दर्शयति-'पुरिसा' इत्यादि, यदिवा त्यक्तगृहपुत्रकलत्रधनधान्यहिरण्यादितया अकिञ्चनस्य समतृणमणिमुक्तालेष्टुकाञ्चनस्य मुमुक्षोरुपसर्गव्याकुलितमतेः कदाचिन्मित्राद्याशंसा भवेत्तदपनोदार्थमाह-पुरिसा' इत्यादि, पूर्णः सुखदुःखयोः पुरि शयनाद्वा पुरुषो-जन्तु;, पुरुषद्वारामन्त्रणं तु पुरुषस्यैवोपदेशार्हत्वात्तदनुष्ठानसमर्थत्वाच्चेति, कश्चित्संसारादुद्विग्नो विषमस्थितो वाऽऽत्मानमनुशास्ति, परेण वा साध्वादिनाऽनुशास्यते-यथाहे पुरुष-हे जीव! तव सदनुष्ठानविधायित्वात्त्वमेव मित्रं, विपर्ययावामित्रः, किमिति बहिर्मित्रमिच्छसि ?-मृगयसे, यतो ह्युपकारि मित्रं, स चोपकारः पारमार्थिकात्यन्तिकैकान्तिकगुणोपेतंसन्मार्गपतितमात्मानं विहायनान्येनशक्यो विधातुं, योऽपि संसारसाहाय्योपकारितया मित्राभासाभिमानस्तन्मोहविजृम्भितं, यतो महाव्यसनोपनिपातार्णवपतनहेतुत्वादमित्र एवासौ, इदमुक्तं भवति-आत्मैवात्मनोऽप्रमत्तो मित्रम्, आत्यन्तिकैकान्तिकपरमार्थसुखोत्पादनात, विपर्ययाच विपर्ययो, न बहिर्मित्रमन्वेष्टव्यमिति, यस्त्वयं बाह्यो मित्रामित्रविकल्पः सोऽदृष्टोदयनिमित्तत्वादौपचारिक इति, उक्तं हि॥१॥ "दुप्पत्थिओ अमित्तं अप्पा सुपस्थिओ अ ते मित्तं । सुहदुक्खकारणाओ अप्पा मित्तं अमित्तं च" ॥१॥ (तथा)- “अप्येकं मरणं कुर्यात्, संक्रुद्धो बलवानरिः। ___मरणानि त्वनन्तानि, जन्मानिच करोत्ययम्" यो हि निर्वाणनिर्वर्तकं व्रतमाचरति स आत्मनो मित्रं, स चैवम्भूतः कुतोऽवगन्तव्यः? किंफलश्चेत्याह मू. (१३१) जं जाणिज्जा उच्चालइयं तं जाणिजा दूरालइयं, जं जाणिज्जा दूरालइयं तं जाणिज्जा उच्चालइयं, पुरिसा! अत्ताणमेवं अभिनिगिज्झएवं दुक्खा पमुच्चसि, पुरिसा! सच्चमेव समभिजाणाहि, सच्चस्सआणाएसेउवट्ठिएमेहावीमारंतरइ, सहिओधम्ममायाय सेयंसमनुपस्सइ वृ. 'यं पुरुषं 'जानीयात्' परिच्छिन्द्यात्कर्मणां विषयसङ्गानांचोच्चालयितारम्-अपनेतारं Page #179 -------------------------------------------------------------------------- ________________ १७६ आचाराङ्ग सूत्रम् १/-/३/३/१३१ तं जानीयाद् 'दूरालयिक' मिति, दूरे सर्वहयधर्मेभ्य इत्यालयो दूरालयः मोक्षस्तन्मार्गो वा स विद्यते सय्येति मत्वर्थीयष्ठन् दूरालयिकस्तमिति, हेतुहेतुमद्भावं दर्शयितुं गतप्रत्यागतसूत्रमाह'जं जाणेज्जे 'त्यादि, यं जानीयाद्दूरालयिकं तं जानीयादुच्चालयितारमिति, एतदुक्तं भवति-यो हि कर्म्मणां तदस्रवद्वाराणां चोच्चालयिता- अपनेता स मोक्षमार्गव्यवस्थितो मुक्तो वेति, यो वा सन्मार्गानुष्ठयी स कर्म्मणामुच्चालयितेति, स च आत्मनो मित्रमतोऽपदिश्यते 'पुरिसा' इत्यादि, हे जीव ! आत्मानमेवाभिनिगृह्य धर्म्मध्यानाद्बहिर्विषयाभिष्वङ्गाय निःसरन्तमवरुध्य ततः ‘एवम् अनेन प्रकारेण दुःखात्सकाशादात्मानं प्रमोक्ष्यसि, एवमात्मा कर्म्मणां उच्चालयिताऽऽत्मनो मित्रं भवति । अपि च- 'पुरिसा' इत्यादि हे पुरुष ! सद्द्भ्यो हितः सत्यःसंयमस्तमेवापरव्यापारनिरपेक्षः समभिजानीहि - आसेवनापरिज्ञया समनुतिष्ठ, यदिवा सत्यमेव समभिजानीहिगुरुसाक्षिगृहीतप्रतिज्ञानिर्वाहको भव, यदिवा सत्यः- आगमस्तत्परिज्ञानं च मुमुक्षोस्तदुक्तप्रतिपालनं । किमर्थमेतदिति चेदाह 'सच्चस्से' त्यादि, सत्यस्य - आगमस्याज्ञयोपस्थितः सन् मेधावी 'मारं' संसारं तरति, किंच - 'सही' त्यादि, सहितो -ज्ञानादियुक्तः सह हितेन वा युक्तः सहितः 'धर्मा' श्रुतचारित्राख्यं 'आदाय' गृहीत्वा किं करोतीत्याह- 'श्रेयः' पुण्यमात्महितं वा सम्यग् - अविपरीततयाऽनुपश्यति समनुपश्यति । उक्तोऽप्रमत्तः तद्गुणाश्च तद्विपर्ययमाहमू. (१३२) दुहओ जीवियस्स परिवंदणमाणणपूयणाए, जंसि एगे पमायंति । वृ. द्विधा-रागद्वेषप्रकारद्वयेनात्मपरनिमित्तमैहिकामुष्मिकार्थं वा यदिवा द्वाभ्यां रागद्वेषाभ्यां हतो द्विहतो दुष्टं हतो वा दुर्हतः, स किं कुर्याद् ? - जीवितस्य कदलीगर्भनिःसारस्य तडिल्लतासमुल्लसितचञ्चलस्य परिवन्दनमाननपूजनार्थं हिंसादिषु प्रवर्ततते, परिवन्दनं परिसंस्तवस्तदर्थमाचेष्टते, लावकादिमांसोपभोगपुष्ट सर्वाङ्गोपाङ्गसुन्दरमालोक्य मांजनाः सुखमेव परिवन्दिष्यन्ते, श्रीमान् जीयास्त्वं बहूनि वर्षशतसहस्राणीत्येवमादिपरिवन्दनं, - तथा माननार्थं कम्मपिचिनोति, दृष्टौरसबलपराक्रमं मामन्येऽभ्युत्थानविनयासनदानाञ्जलिप्रग्रहैर्मानयिष्यन्तीत्यादि माननं, तथा पूजनार्थमपिप्रवर्त्तमानाः कमावैिरात्मानां भावयन्ति मम हि कृतविद्यस्योपचितद्रव्यप्राग्भारस्य परो दानमानसत्कारप्रणामसेवाविशेषैः पूजां करिष्यतीत्यादि पूजनं, तदेवमर्थं कर्मोपचिनोति । किं च- 'जंसि एगे' इत्यादि, यस्मिन् परिवन्दनादिनिमित्ते एके रागद्वेषोपहताः प्रमाद्यन्ति, न ते आत्माने हिताः ॥ एतद्विपरीतं हावमू. (१३३) सहिओ दुक्खमत्ताए पुट्ठो नो झंझाए, पासिमं दविए लोकालोकपवंचाओ मुचइ- त्तिबेमि ।। वृ. सहितो- ज्ञानादिसमन्वितो हितयुक्तो वा दुःखमात्रया उपसर्गजनितया व्याध्युद्मवया वा स्पृष्टः सन् 'नो झंझाए' त्ति नो व्याकुलितमतिर्भवेत्, तदपनयनाय नोद्यच्छेद्, इष्टविषयावाप्तौ रागझञ्झाऽनिष्टावाप्तौ च द्वेषझञ्झेति, तामुभयप्रकारामपि व्याकुलतां परित्यजेदिति भावः । किंच-‘पासिम' मित्यादि, यदुक्तमुद्देशकादेरारभ्यानन्तरसूत्रं यावत् तमिममर्थं पश्य परिच्छिन्द्धि कर्त्तव्याकर्त्तव्यतया विवेकेनावधारय कोऽसौ ? - द्रव्यभूतो - मुक्तिगमनयोग्यः साधुरित्यर्थः, एवम्भूतश्च कं गुणमवाप्नोति ?आलोक्यत इत्यालोकः, कर्म्मणि धञ्, लोके चतुर्द्दशरज्वात्मके आलोको लोकालोकस्तस्य प्रपञ्चः Page #180 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - ३, उद्देशक : ३ पर्याप्तकापर्याप्तकसुभगादिद्वन्द्वविकल्पः, तद्यथा-नारको नारकत्वेनावलोक्यते, एकेन्द्रियादिरेकेन्द्रिय (यादि) त्वेन, एवं पर्याप्तकापर्याप्तकाद्यपि वाच्यं तदेवम्भूताठयपञ्चन्मुच्यते-चतुर्द्दशजीवस्थानान्यतरव्यपदेशार्हो न भवतीतियावद् । इतिः परिसमाप्तौ ब्रवीमीति पूर्ववत् ॥ अध्ययनं -३, उद्देशकः ३ समाप्तः -: अध्ययनं -३, उद्देशकः- ४ : वृ. उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्ध; - इहानन्तरोद्देशके पापकर्म्माकरणतया दुःखसहनादेव केवलाच्छ्रमणो न भवतीति अपि तु निष्प्रत्यूहसंयमानुष्ठानादित्येतत्प्रतिपादितं, निष्प्रत्यूहता च कषायवमनाद्भवति, तदधुना प्रागुद्देशार्थाधिकारनिर्द्दिष्टं प्रतिपाद्यते, तदनने सम्बन्धेनायातस्यास्योद्देशकस्य सूत्रानुगमे सूत्रमुच्चारयितव्यं, तच्चेदम् मू. (१३४) से वंता कोहं च माणं च मायं च लोभंच, एयं पासगस्स दंसणं, उवरयसत्थस्स पलियंतकरस्स, आयाणं सगडब्भि । 'स' ज्ञानादिसहितो दुःखमात्रास्पृष्टोऽव्याकुलितमतिर्द्रव्यभूतो लोकालोकप्रपञ्चात् मुक्तदेश्यः स्वपरापकारिणं क्रोधं च वमिता 'टुवम् उद्गिरणे' इत्यस्मात्ताच्छीलिकस्तृन्, तद्योगे चषष्ठयाः प्रतिषेधे क्रोधशब्दाद् द्वितीया, लुडन्तं वैतत्, यो हि यथोक्तसंयमानुष्ठायी सोऽचिरात् क्रोधं वमिष्यति, एवमुत्तरत्रापि यथासम्भवमायोज्यं, तत्रात्मात्मीयोपघातकारिणि क्रोधकर्म्मविपाकोदयात्क्रोधः, जातिकुलरूपबलादिसमुत्थो गर्यो मानः, परवञ्चनाध्यवसायो माया, तृष्णापरिग्रहपरिणामो लोभः, क्षपणोपशमक्रममाश्रित्य च क्रोधादिकक्रमोपन्यासः, अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसञ्जवलनस्वगतभेदाविर्भावनाय व्यस्तनिर्देशः, चशब्दस्तु पर्वतपृथ्वीरेणुजलराजिलक्षणलक्षकः, क्रोधस्य, शैलस्तम्भास्थिकाष्ठतिनिशलतालक्षणलक्षको मानस्य, वंशकुडङ्गीमेषशृङ्गगोमूत्रिकाऽवलेखकलक्षणलक्षको मायायाः, कृमिरागकर्द्दमखञ्जनहरिद्रालक्षणसूचको लोभस्य, तथा यावज्जीवसंवत्सरचातुर्मासपक्षस्थित्याविर्भावकश्चेति । तदेवं क्रोधमानमायालोभवमनादेव पारमार्थिकः श्रमणभावो, न तत्सम्भवे सति, यत उक्तम्119 11 सामन्नमनुचरंतस्स कसाया जस्स उक्कडा हुंति । मन्नमि उच्छुपुष्कं व निष्फलं तस्स सामण्णं जं अज्जिअं चरित्तं देसूणाएवि पुव्वकोडीए । तंपि कसाइयमेत्तो हारेइ नरो मुहुत्तेणं " स्वमनीषिकापरिहारार्थं गौतमस्वाम्याह- 'एय' मित्यादि, 'एतद्' यत्कषायवमनमनन्तरमुपादेशि तत् 'पश्यकस्य दर्शन' सर्वं निरावरणत्वात्पश्यति-उपलभत इति पश्यः स एव पश्यकःतीर्थकृत् श्रीवर्द्धमानस्वामी तस्य दर्शनम्-अभिप्रायो यदिवा दृश्यते यथावस्थितं वस्तुतत्त्वमनेनेति दर्शनम्-उपदेशो, न स्वमनीषिका, किम्भूतस्य पश्यकस्य दर्शनमित्याह- 'उवरय' इत्यादि, उपरतं द्रव्यभावशस्त्रं यस्यासावुपरतशस्त्रः शस्त्राद्वोपरतः शस्त्रोपरतः भावे शस्त्रं त्वसंयमः कषाया वा, तस्मादुपरतः इदमुक्तं भवति तीर्थकृतोऽपि कषायवमनमृते न निरावरणसकलपदार्थग्राहिपरमज्ञानावाप्तिः, तदभावे च सिद्धिवधूसमागमसुखाभावः एवमन्येनापि मुमुक्षुण ॥२॥ १७७ 112 Page #181 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् १/-/३/४/१३४ तदुपदेशवर्त्तिना तन्मार्गानुयायिना कषायवमनं विधेयमिति, शस्त्रोपरमकार्यं दर्शयन् पुनरपि तीर्थकरविशेषणमाह १७८ 'पलियंतकरस्स' पर्यन्तं कर्म्मणां संसारस्य वा करोति तच्छीलश्चेति पर्यन्तकरस्तस्यैतद् दर्शनमिति सण्टङ्कः । यथा च तीर्थकृत् संयमापकारिकषायशस्त्रोपरमात्मकर्म्मपर्यन्तकृदेवमन्योऽपि तदुक्तानुसारीति दर्शयितुमाह- 'आयाण' मित्यादि, आदीयते गृह्यते आत्माप्रदेशैः सह श्लिष्यतेऽष्टप्रकारं कर्म्म येन तदादानं-हिंसाद्याश्रवद्वारमष्टादशपापस्थानरूपं वा तत्स्थितेर्निमित्तत्वात्कषाया वाऽऽदानं तद्वमिता स्वकृतमिद्भवति, स्वकृतमनेकजन्मोपात्तं कर्म्म भिनत्तीति स्वकृतभित्, यो ह्यादानं कर्म्मणां कषायादि निरुणद्धि सोऽपूर्वकर्म्मप्रतिषिद्धप्रवेशः स्वकृतकर्म्मणां भेत्ता भवतीति भावः, तीर्थकरोपदेशेनापि परकृतकर्म्मक्षपणोपायाभावात् स्वकृतग्रहणं, तीर्थकरेणापि परकृतकर्म्मक्षपणोपायो न व्यज्ञायीति चेत्, तन्न, तज्ज्ञानस्य सकलपदार्थसत्ताव्यापित्वेनावस्था-नात्॥ ननु च हेयोपादेयपदार्थहानोपादानोपदेशज्ञोऽसौ न सर्वज्ञ इति सङ्गिरामहे, एतावतैव परोपकारकर्तृत्वेन तीर्थकरत्वोपपत्तेः, तदेतन्न सत्तां मनांस्यानन्दयति, युक्तिविकलत्वात्, यतः सम्यग्ज्ञानमन्तरेण हिताहितप्राप्तिपरिहारोपदेशासम्भवो यथावस्थितैकपदार्थपरिच्छेदश्च न सर्वज्ञतामन्तरेणेति दर्शयितुमाह मू. (१३५) जे एगं जाणइ से सव्वं जाणइ, जे सव्वं जाणइ से एगं जाणइ । वृ. 'यः' कश्चिदविशेषितः 'एक' परमाण्वादि द्रव्यं पश्चात्पुरस्कृतपर्यायं स्वपरपर्यायं वा 'जानाति' परिच्छिनत्ति स सर्वं स्वपरपर्यायं जानाति, अतीतानागतपर्यायिद्रव्यपरिज्ञानस्य समस्तवस्तुपरिच्छेदाविनाभावित्वाद्, इदमेव हेतुहेतुमद्भावेन लगयितुमाह- 'जे सव्व' मित्यादि, यः सर्वं संसारोदरविवरवर्त्ति वस्तु जानाति स एकं घटादि वस्तु जानाति, तस्यैवातीतानागतपर्यायभेदैस्तत्तत्स्वभावापत्त्याऽनाद्यनन्तकालतया समस्तवस्तुस्वभावगमनादिति, तदुक्तम्"एगतदवियस्स जे अत्थपज्जवा चयणपज्जवा वावि । तीयाणागयभूया तावइयं तं हवइ दव्वं " तदेवं सर्वज्ञस्तीर्थकृत्, सर्वज्ञश्च सम्भविनमेव सर्वसत्त्वोपकारिणमुपदेशं ददातीति दर्शयतिमू. (१३६) सव्वओ पमत्तस्स भयं, सव्वओ अप्पमत्तस्स नत्थि भयं, जे एगं नामे से बहु नामे, जे बहुनामे से एगं नामे, दुक्खं लोगस्स जाणित्तावंता लोगस्स संजोगं जंति धीरा महाजाणं, परेण परं जंति, नावकंखंति जीवियं । 119 11 बृ. सर्वतः सर्वप्रकारेण द्रव्यादिना यद्भयकारि कम्र्म्मोपादीयते ततः 'प्रमत्तस्य' मद्यादिप्रमादवतो ‘भयं' भीतिः, तद्यथा प्रमत्तो हि कर्म्मोपचिनोति द्रव्यतः सर्वैरात्मप्रदेशैः क्षेत्रतः षदिग्व्यवस्थितं कालतोऽनुसमयं भावतो हिंसादिभिः, यदिवा 'सर्वत्र' सर्वतो भयमिहामुत्र च, एतद्विपरीतस्य च नास्ति भयमिति, आहच- 'सव्वओ' इत्यादि, 'सर्वतः ' ऐहिकामुष्मिकापायाद् ‘अप्रमत्तस्य' आत्महितेषु जाग्रतो नास्ति भयं संसारापसदात्सकाशात्कर्म्मणो वा, अप्रमत्तता च कषायाभावद्भवति, तदभावाच्चशेषमोहनीयाभावः, ततोऽप्यशेषकर्म्मक्षयः, तदेवमेकाभावे सति बहूनामभावसम्भवः, एकाभावोऽपि बहूवभावानान्तरीयक इत्येवं गतप्रत्यागतसूत्रेण हेतुहेतुमद्भावं दर्शयितुमाह Page #182 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः -१, अध्ययनं-३, उद्देशकः-४ १७९ 'जेएग' मित्यादि, यो हिप्रवर्द्धमानशुभाध्यवसायधिरूढकण्डकःएकम्-अनन्तानुबन्धिनं क्रोधं 'नामयति' क्षपयति स बहूनपि मानादीनामयति क्षपयति अप्रत्याख्यानादीन् वा स्वभेदान्नामयति, मोहनीयं चैकं यो नामयति स शेषा अपि प्रकृती मयति, यो वा बहून् स्थितिशेषान्नामयति सोऽनन्तानुबन्धिनमेकं नामयति मोहनीयं वा, तथाहि-एकोन- सप्ततिभिर्मोहनीयकोटीकोटिभिः क्षयमुपागताभिः ज्ञानावरणीयदर्शनावरणीयवेदनीयान्तरायाणामेकोनत्रिंशद्भिः नामगोत्रयोरेकोनविंशतिभिःशेषकोटीकोट्याऽपि देशोनयामोहनीयक्षपणा) भवति, नान्य इत्यतोऽपदिश्यतेयो बहुनामः स एव परमार्थत एकनाम इति, नाम इति क्षपकोऽभिधीयते उपशामकोवा, उपशमश्रेण्याश्रयेणैकबहूपशमता बढेकोपशमता वावाच्येति, तदेवं बढेककाभावमन्तरेण मोहनीयक्षयस्योपशमस्य वाऽभावः, तदभावे च जन्तूनां बहुदुःखसम्भव इति दर्शयति- 'दुक्ख' मित्यादि, 'दुःखम्' असातोदयस्तत्कारणं वा कर्म तत् 'लोकस्य' भूतग्रामस्यज्ञपरिज्ञया ज्ञात्वाप्रत्याख्यानपरिज्ञयाचयथातदभावोभवतितथाविदध्यात्, कथं तदभावः? का वा तदभावे गुणावाप्तिरित्युभयमपि दर्शयितुमाह-'वंता' इत्यादि, 'वान्त्वा' त्यक्त्वा लोकस्य-आत्मव्यतिरिक्तस्य धनपुत्रशरीरादेः 'संयोग' ममत्वपूर्वकं सम्बन्धं शारीरदुःखादिहेतुतःतुकर्मोपादानकारणंवा यान्ति' गच्छन्ति धीराः" कर्मविदारणसहिष्णावः यान्त्यनेनमोक्षमितियानंचारित्रंतच्चानेकभवकोटिदुर्लभं लब्धमपिप्रमाद्यतस्तथाविधकर्मोदयात् स्वप्नावाप्तनिधिसमतामवाप्नोत्यतो महच्छब्देन विशेष्यते, महच्च तद्यानं च महायानं, यदिवा महद्यान-सम्यग्दर्शनादित्रयं यस्य स महायानो-मोक्षस्तं यान्तीति सम्बन्धः । स्यात्-किमेकेनैव भवेनावाप्तमहायानदेश्यचारित्रस्य मोक्षावाप्तिरुत पारम्पर्येण?, उभयथाऽपि ब्रूमः, तद्यथा अवाप्ततद्योग्यक्षेत्रकालस्य लघुकर्मणस्तेनैवभवेन मुक्त्यवाप्तिरपरस्यत्वन्यथेति दर्शयतिपरेण पर' मित्यादि, सम्यकत्वप्रतिषिद्धनरकगतितिर्यग्गतयो ज्ञानावाप्तियथाशक्तिप्रतिपालितसंयमा आयुषः क्षयात् सौधर्मादिकं देवलोकमवाप्नुवन्ति, ततोऽपि पुण्यशेषतया कर्मभूम्यार्यक्षेत्रसुकुलोत्पत्त्यारोग्यश्रद्धाश्रवणसंयमादिकमवाप्य विशिष्टतरं स्वर्गमनुत्तरोपपातिकपर्यन्तमधितिष्ठन्ति, पुनरपिततश्चयतस्यावाप्तमनुष्यादिसंयमभावस्याशेषकर्मक्षयान्मोक्षः, तदेवं परेण - संयमेनोद्दिष्टविधिना 'परं' स्वर्गं पारम्पर्येणापवर्गमपि यान्ति, यदिवा 'परेण' सम्यग्दृष्टिगुणस्थानेन ‘परं' देशविरत्याद्ययोगिकेवलिपर्यन्तं गुणस्थानकमधितिष्ठन्ति, परेण वाऽनन्तानुबन्धिक्षयेणोल्लसत्कण्डकस्थानाः परं दर्शनमोहनीयचारित्रमोहनीयक्षयंघातिभवोपग्राहिकर्मणांवाक्षयमवाप्नुवन्ति, एवंविधाश्च कर्मक्षपणोद्यताजीवितंकियद्गतंकिंवाशेषमित्येवं नावकाङ्क्षन्ति, दीर्घजीवित्वं नाभिलषन्तीत्यर्थः, असंयमजीवितं वा नावकाङ्क्षन्तीति, यदिवापरेण परंयान्तीत्युत्तरोत्तरां तेजोलेश्याभवाप्नुवन्तीति, उक्तं च___"जे इमे अज्जत्ताए समणा निग्गंथा विहरंति एए णं कस्स तेयलेस्सं वीईवयंति ?, गोयमा! मासपरियाए समणे निग्गंथे वाणमंतराणं देवाणंतेयलेस्सं वीइवयइ, एवंदुमासपरियाए असुरिंदवज्जियाणं भवणवासीणं देवाणं, तिमासपरियाए असुरकुमाराणं देवाणंचउमासपरियाए गहगणनक्खत्ततारारूवाणं जोइसियाणं देवाणं, पंचमासपरियाए चंदिमसूरियाणं जोइसिंदाणं जोइसराईणं तेउलेस्सं, छम्मासपरियाए सोहम्मीसाणाणं देवाणं, सत्तमासपरिआए Page #183 -------------------------------------------------------------------------- ________________ १८० आचाराङ्ग सूत्रम् 9/1३/४/१३६ सनंकुमारमाहिंदाणं देवाणं, अट्ठमासपरियाए बंभलोगलंतगाणं देवाणं, नवमासपरिआए महा सुक्कसहस्साराणंदेवाणं, दसमासपरियाए आणयपाणयआरणच्चुआणंदेवाणं, एगारसमासपरियाए गेवेजाणं, बारसमासे समणे निग्गंथे अनुत्तरोववाइयाणं देवाणं तेयलेसंवीयवयइ,तेण परंसुक्के सुक्काभिजाईभवित्तातओपच्छासिज्झइ।" यश्चानन्तानुबन्ध्यादिक्षपणोद्यतःस किमेकक्षयादेव प्रवर्तते उत नेत्याह मू. (१३७) एगं विगिंचमाणे पुढो विगिंचइ, पुढोवि, सड्ढी आणाए मेहावी लोगं च आणाए अभिसमिच्चा अकुओभयं, अस्थि सत्यं परेण परं, नस्थि असत्थं परेण परं। वृ. 'एकम् अनन्तानुबन्धिनंक्रोधंक्षपकश्रेण्यारूढःक्षपयन् पृथग्' अन्यदपिदर्शनादिकं क्षपयति,बद्धायुष्कोऽपिदर्शनसप्तकमयावत्क्षपयति, पृथगन्यदपिक्षपयन्नवश्यमनन्तानुबन्धिनामकंक्षपयतिपृथग्-अन्य क्षयान्यथानुपपत्तेः, किंगुणःक्षपकश्रेणियोग्योभवतीत्याह-'सड्ढी' इत्यादि,श्रद्धा-मोक्षमार्गाद्यमेच्छाविद्यतेयस्यासौश्रद्धावान् 'आज्ञाया तीर्थकरप्रणीतागमानुसारेण यथोक्तानुष्ठानविधायी मेधावी' अप्रमत्तयतिः मर्यादाव्यवस्थितः श्रेण्यों नापर इति । किं च'लोगंच' इत्यादि, चःसमुच्चये लोकं षङ्जीवनिकायात्मकंकषायलोकंवा 'आज्ञाया' मौनीन्द्रागमोपदेशेन 'अभिसमेत्य' ज्ञात्वा षड्जीवनिकायलोकस्य यथा न कुतश्चिनिमित्ताभयं भवति तथा विधेयं, कषायलोकप्रत्याख्यानपरिज्ञानाच तस्यैव परिहतुर्न कुतश्चिद्भयमुपजायत इति, लोकं वा चराचरमाज्ञया-आगमाभिप्रायेणाभिसमेत्य न कुतश्चिदैहिकामुष्मिकापायसन्दर्शनतो भयंभवति। तच्च भयंशस्त्रामवति, तस्यचशस्त्रस्य प्रकर्षगतिरस्त्युतनेति?,अस्तीतिदर्शयति 'अत्थि' इत्यादि, तत्र द्रव्यशस्त्रंकृपाणादितत्परेणापिपरमस्ति-तीक्ष्णादपितीक्ष्णतरमस्ति, लोहकर्तृसंस्कारविशेषात्, यदिवा शस्त्रमित्युपघातकारि तत एकस्मात्पीडाकारिणोऽन्यत् पीडाकार्युत्पद्यते ततोऽप्यपरमिति, तद्यथा-कृपाणाभिघाताद्वातोत्कोपः ततः शिरोऽतिः तस्या ज्वरः ततोऽपि मुखशोषमूर्छादय इति, भावशस्त्रपारम्पर्य त्वेकसूत्रान्तरितं स्वत एव प्रत्याख्यानपरिज्ञाद्वारेण वक्ष्यति, यथाचशस्त्रस्य प्रकर्षगतिरस्ति पारम्पर्यंवा विद्यते अशस्त्रस्य तथा नास्तीतिदर्शयितुमाह-'नत्थि' इत्यादि, 'नास्ति' न विद्यते, किंतद्?- 'शस्त्रं' संयमः तत् 'परेण पर'मिति प्रकर्षगत्यापन्नमिति, तथाहि-पृथिव्यादीनां सर्व तुल्यता कार्या न मन्दतीव्रभेदोऽस्तीति, पृथिव्यादिषुसमभावत्वात् सामायिकस्य,अथवाशैलेश्यवस्थासंयमादपि परः संयमो नास्ति, तदूर्वंगुणस्थानाभावादिति भावः ।योहि क्रोधमुपादानतो बन्धतः स्थिति विपाकतोऽनन्तानुबन्धिलक्षणतः क्षयमाश्रित्य प्रत्याख्यानपरिज्ञया जानाति सोऽपरमानादिदर्शापीत्येतदेव प्रतिसूत्रं लगयितव्यमित्याह मू. (१३८)जे कोहदंसी से माणदंसी, जेमाणदंसीसेमायादंसी, जे मायादंसी से लोभदंसी, जे लोभदंसी से पिज्जदंसी, जे पिज्जदंसी से दोसदंसी, जे दोसदंसी से मोहदंसी, जे मोहदंसी से गब्भदंसी, जे गब्भदेसीजम्मदंसीसेजे जम्मदंसी से मारदंसी, जेमारदंसी से नरयदंसी, जे नरयदंसी से तिरियदंसी, जे तिरियदंसी से दुक्खदंसी। से मेहावी अभिनिवट्टिजा कोहंचमाणं निचमायंच लोभंच पिजंच दोसंच मोहंचगब्भ चजम्मंचमारंच नरयंचतिरियंचदुक्खंचाएयंपासगस्सदसणंउवरयसत्थस्स पलियंतकरस्स, आयाणं निसिद्धा सगडब्भि, किमत्थि ओवाही पासगस्स? न विजइ?, नत्थि-त्तिबेमि॥ Page #184 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - ३, उद्देशकः ३ १८१ वृ. यो हि क्रोधं स्वरूपतो वेत्ति अनर्थपरित्यागरूपत्वाज्ज्ञानस्य परिहरति च स मानमपि पश्यति परिहरति चेति, यदिवा यः क्रोधं पश्यत्याचरति स मानमपि पश्यति, मानाध्यातो भवतीत्यर्थः, एवमुत्तरत्रापि आयोज्यं, यावत् स दुःखदर्शीति, सुगमत्वान्न विव्रियते । साम्प्रतं क्रोधादेः साक्षान्निवर्त्तनमाह - 'से' इत्यादि, स मेधावी 'अभिनिवर्त्तयेद्' व्यावर्त्तयेत्, किं तत् ? - 'क्रोधमित्यादि यावद्दुःखं', सुगमत्वाद्वयाख्यानाभावः, स्वमनीषिकापरिहारार्थमाह- 'एय' मित्यादि, 'एतद्' अनन्तरोक्तमुद्देशकादेरारभ्य पश्यकस्य-तीर्थकृतो दर्शनम् - अभिप्रायः, किम्भूतस्य ? - उपरतशस्त्रय पर्यन्तकृतः, पुनरपि किम्भूतोऽसौ ? - ' आयाण' मित्यादि, आदानं कर्म्मोपादानं निषेध्य पूर्वस्वकृतकर्म्मभिदसाविति किं चास्य भवतीत्याह - 'किमत्थी' त्यादि, 'पश्यकस्य'; केवलिनः । 'उपाधिः' विशेषणं उपाधीयत इति वोपाधिः, द्रव्यतो हिरण्यादिर्भावतोऽष्टप्रकारं कर्म्म, सद्विविधोऽप्युपाधिः किमस्त्याहोस्विन्न विद्यते ?, नास्तीति एतदहं ब्रवीमि सुधर्मस्वामी जम्बूस्वामिनं कथयति, यथा सोऽहं ब्रवीमि येन मया भगवत्पादारविन्दमुपास (य) ता सर्वमेतदश्रावि तद्भवते तदुपदिष्टार्थानुसारितया कथयामि, न पुनः स्वमतिविकल्पशिल्परचनयेति अध्ययनं-३, उद्देशकः-४ समाप्तः वृ. गतः सूत्रानुगमः, तद्गतौ च समाप्तश्चतुर्थोद्देशकः ॥ तत्समाप्तौ चातीतानागतनयविचारातिदेशात् । अध्ययनं -३ - समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता शीलाङ्काचार्य विरचिता प्रथम श्रुतस्कन्धे द्वितीय अध्ययन टीकापरिसमाप्ता अध्ययनं ४ - सम्यकत्व वृ. उक्तं तृतीयमध्ययनं साम्प्रतं चतुर्थमारभ्यते, अस्य चायमभिसम्बन्धः - इह शस्त्रपरिज्ञायामन्वयव्यतिरेकाभ्यां षड्जीवनिकायान् व्युत्पादयता जीवाजीवपदार्थद्वयं व्युत्पादितं, तद्वधे च बन्धं विरतिं च भणताऽऽ स्रवसंवरपदार्थद्वयमूचे, तथा लोकविजयाध्ययने लोको यथा बध्यते यथा च मुच्यत इति वदता बन्धनिर्जर गदिते, शीतोष्णीयाध्ययने तु शीतोष्णरूपाः परीषहाः सोढव्या इति भणता तत्फललक्षणो मोक्षोऽभिहितः, ततश्चाध्ययनत्रयेण सप्तपदार्थत्मकं तत्त्वमभिहितं तत्त्वार्थश्रद्धानं च सम्यकत्वमुच्यते, तदधुना प्रतिपाद्यते, अनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि व्यावर्ण्योपक्रमेऽर्थाधिकारो द्वेधा, तत्राध्ययनार्थाधिकारः सम्यकत्वाख्यः शस्त्रपरिज्ञायां प्रागेवाभाणि, उद्देशकार्थाधिकारप्रतिपादनाय तुनिर्युक्तिकार आहनि. [२१५] पढमे सम्मावाओ बीए धम्मप्पवाइयपरिक्खा । तइए अणवज्जतवो न हु बालतवेण मुक्खुत्ति ।। नि. [२१६ ] उद्देसंमि चउत्थे समासवयणेण नियमनं भणियं । तम्हा य नाणदंसणतवचरणे होइ जइयव्वं ॥ Page #185 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् १/-/४/-/- [नि. २१६] वृ. प्रथमोद्देशके सम्यग्वाद इत्ययमर्थाधिकारः, सम्यग् - अविपरीतो वादः सम्यग्वादोयथावस्थितवस्त्वाविर्भावनं, द्वितीये तु धर्म्मप्रवादिकपरीक्षा, धर्म्यं प्रवदितुं शीलं येषां ते धर्म्मप्रवादिनस्त एव धर्म्मप्रवादिकाः, धर्म्मप्रावादुका इत्यर्थस्तेषां परीक्षा-युक्तायुक्तविचारणमिति, तृतीयेऽनवद्यतपोव्यावर्णनं, न च बालतपसा - अज्ञानितपश्चरणेन मोक्ष इत्ययमर्थाधिकारः, चतुर्थोद्देशके तु 'समासवचनेन' सङ्क्षेपवचनेन 'नियमनं भणितं ' संयत उक्त इति । तदेवं प्रथमोद्देशके सम्यग्दर्शनमुक्तं, द्वितीये तु सम्यग्ज्ञानं, तृतीये बालतपोव्युदासेन सम्यक्तपः, चतुर्थे तु सम्यक्चारित्रमिति, तस्माच्चशब्दों हेतौ, यतश्चतुष्टयमपि मोक्षाङ्गं प्रागुक्तं तस्मात् ज्ञानदर्शनस्तपश्चरणेषु 'मुमुक्षुणा यतितव्यं' तत्प्रतिपालनाय यावज्जीवं यत्नो विधेय इति गाथाद्वयार्थः ॥ अधुना नामनिष्पन्ननिक्षेपायातस्य सम्यकत्वाभिधानस्य निक्षेपं चिकीर्षुराहनि. [२१७] नामंठवणासम्मं दव्वसम्मं च भावसम्मं च । एसो खलु सम्मस्सा निक्खेवो चउव्विहो होइ ॥ वृ. अक्षरार्थः सुगमः, भावार्थं तु सुगमनामस्थापनाव्युदासेन द्रव्यभावगतं निर्युक्तिकारः प्रतिपिपादयिषुराह १८२ नि. [२१८] अह दव्वसम्म इच्छानुलोमियं तेसु तेसु दव्वेसुं । कयसंखयसंजुत्तो पत्त जढ भिन्न छिन्नं वा ॥ वृ. ‘अथे’त्यानन्तर्ये ज्ञशरीरभव्यशरीरव्यतिरितं द्रव्यसम्यकत्वमित्याह, 'ऐच्छानुलोमिकं' इच्छा - चेतः प्रवृत्तिरभिप्रायस्तस्यानुलोमम्-अनुकूलं तत्र भवमैच्छानुलोमिकं तच्च तेषु तेष्विच्छा भावानुकूल्यताभाक्षु द्रव्येषु कृताद्युपाधिभेदेन सप्तधा भवति, तद्यथा कृतम् - अपूर्वमेव निर्विर्त्तितं रथादि, तस्य यथाऽवयवलक्षणनिष्पत्तेर्द्रव्यसम्यक्कर्तुस्तन्निमित्तचित्तस्वास्थ्योत्पत्तेः यदर्थं वा कृतं तस्य शोभनाशुकरणतया समाधानहेतुत्वाद्वा द्रव्यसम्यग् १, एवं संस्कृतेऽपि योज्यं, तस्यैव रथादेर्भग्नजीर्णापोढापरावयसंस्कारादिति २, तथा ययोर्द्रव्ययोः संयोगोगुणान्तराधानाय नोपमर्दाय उपभोक्तुर्वा मनःप्रीत्यै पयः शर्करयोरिव तत्संयुक्तद्रव्यसम्यक् ३, तथा यठायुक्तं द्रव्य लाभहेतुत्वादात्मनः समाधानाय प्रभवति तत्प्रयुक्तद्रव्यसम्यक् ४, पाठान्तरं वा- 'उवउत्त'त्ति यदुपयुक्तम्- अभ्यवहृतं द्रव्यं मनः समाधानाय प्रभवति तदुपयुक्तद्रव्यसम्यक् ४, तथा जढंपरित्यक्तं यद्भारादि तत्त्यक्तद्रव्यसम्क् ५, तथा दधिभाजनादि भिन्नं सत् काकादिसमाधानोत्पत्तेर्भिन्नद्रव्यसम्यक् ६, तथाऽधिकमांसादिच्छेदाच्छिन्नसम्यक् ७, सर्वमप्येतत्समाधानकारणत्वाद्रव्यसम्यक्, विपर्ययादसम्यगिति गाथार्थः ॥ भावसम्यक्प्रतिपादनायाह - · नि. [२१९] तिविहं तुं भावसम्मं दंसणं नाणे तहा चरिते य । दंसणचरणे तिविहं नाणे दुविहं तु नायव्वं ॥ वृ. त्रिविधं भावसम्यक् - दर्शनज्ञानचारित्रभेदात्, पुनरप्येकैकं भेदत आचष्टे-तत्र दर्शनचरणे प्रत्येकं त्रिविधे, तद्यथा अनादिमिध्याध्ष्टेरकृतत्रिपुञ्जस्य यथाप्रवृत्तकरणक्षीणशेषकर्म्मणो देशोनसागरोपमकोटिकोटीस्थितिकस्यापूर्वकरणभिन्नग्रन्थेर्मिथ्यात्वानुदयलक्षणमन्तरकरणं विधायानिवृत्तिकरणेन प्रथमं सम्यकत्वमुत्पादयत औपशमिकं दर्शनम् १, उक्तं च“ऊसरदेसं दड्ढेल्लयं च विज्झाइ वणदवो पप्प । इय मिच्छत्तानुदए उवसमसम्मं लहइ जीवो' 119 11 ?? Page #186 -------------------------------------------------------------------------- ________________ १८३ श्रुतस्कन्धः - १, अध्ययनं-४, उपोद्घातः उपशमश्रेण्यां चौपशमिकमिति २, तथा सम्यकत्वपुद्गलोपष्टम्भजनिताध्यवसायः क्षायोपशमिकं २, दर्शनमोहनीयक्षयात् क्षायिकं ३, चारित्रमप्युपशमश्रेण्यामौपशमिकं १ कषायक्षयोपशमात् क्षायोपशमिकंचारित्रं २ चारित्रमोहनीयक्षयात्क्षायिकं ३, ज्ञाने तु भावसम्यग् द्विधा ज्ञातव्यं, तद्यथा-क्षायोपशमिकं क्षायिकं च, तत्र चतुर्विधज्ञानावरणीयक्षयोपशमात् मत्यादि चतुर्विधं क्षायोपशमिकं ज्ञानं, समस्तक्षयात्क्षायिक केवलज्ञानमिति। तदेवं त्रिविधे।ऽपि भावसम्यकत्वे दर्शिते सति परश्चोदयति-यद्येवंत्रयाणामपि सम्यग्वादसम्भवे कथं दर्शनस्यैव सम्यकत्वादो रूढो ? यदिहाध्ययने व्यावय॑ते, उच्यते, तद्भावभावित्वादितरयोः, तथाहि-मिथ्याटेस्ते न स्तः, अत्र च सम्यकत्वप्राधान्यख्यापनाय अन्धेतरराजकुमारद्वयेन बालाङ्गनाधवबोधार्थं दृष्टान्तमाचक्षते-तद्यथा __उदयसेनराज्ञो वीरसेनसूरसेनकुमारद्वयं, तत्र वीरसेनोऽन्धः, स च तत्प्रायोग्या गान्धवादिकाः कला ग्राहितः, इतरस्त्वभ्यस्तधनुर्वेदो लोकश्लाध्या पदवीमगमत्, एतच्च समाकर्ण्य वीरसेने नापि राजा विज्ञप्तोयथाऽहमपिधनुर्वेदाभ्यासंविदधे, राज्ञाऽपितदाग्रहमवगम्यानुज्ञातः, ततोऽसौसम्यगुपाध्यायोपदेशात्प्रज्ञातिशयादभ्यासविशेषाच्चशब्दवेधी सञ्जज्ञे, तेनचारूढयौवनेन स्वभ्यस्तधनुर्वेदविज्ञानक्रियेणागणितचक्षुर्दर्शनसदसद्मावेन शब्दवेधित्वावष्टम्भात्परबलोपस्थाने सति राजायुद्धायादेशंयाचितः, तेनापियाच्यमानेन वितेरे, वीरसेनेनच शब्दानुवेधितयापरानीके जजृम्भे, परैश्चावगतकुमारान्धभावैर्मूकतामालम्ब्यासौ जग्रहे, सूरसेनेन च विदितवृतान्तेन राजानमापृच्छय निशितशरशतजालावष्टब्धपरानीकेन मोचितः । तदेवमभ्यस्तविज्ञानक्रियोऽपि चक्षुर्विकलत्वान्नालमभिप्रेतकार्यसिद्धये इति । एतदेव नियुक्तिकारो गाथयोपसंहर्तुमाहनि. [२२०] कुणमाणोऽवि य किरियं परिच्चयंतोवि सयणधनभोए। दितोऽविदुहस्स उरं न जिणइ अंधो पराणीयं ।।। वृ. कुर्वन्नपि क्रियां परित्यजन्नपि स्वजनधनभोगान् दददपि दुःखस्योरः न जयत्यन्धः परानीकमिति गाथार्थः ।। तदेवं दृष्टान्तमुपदश्य दार्शन्तिकमाहनि. [२२१] कुणमाणोऽवि निवित्तिं परिचयंतोऽवि सयणधणभोए। दितोऽविदुहस्स उरं मिच्छद्दिट्ठी न सिज्झइ उ ॥ वृ. कुर्वन्नपि निवृत्तिम् अन्यदर्शनाभिहितां, तद्यथा-पञ्च यमाः पञ्च नियमा इत्यादिकां तथा परित्यजन्नपिस्वजनधनभोगान्पञ्चाग्नितपआदिना दददपिदुःखस्योरः मिथ्याष्टिनसिध्यति, तुरवधारणे, नैव सिध्यति, दर्शनविकलत्वाद्, अन्धकुमारवत् असमर्थः कार्यसिद्धये । यत एवं ततः किं कर्त्तव्यमित्याह. नि. [२२२] तम्हा कम्माणीयं जेउमणो दंसणंमि पयइज्जा । सणवओ हि स फलाणि हुंति तवनाणचरणाई॥ वृ. यस्मात्सिद्धिमार्गमूलास्पदं सम्यग्दर्शनमन्तरेण न कर्मक्षयः स्यात्, तस्मात्कारणात्कानीकं जेतुमनाः सम्यग्दर्शने प्रयतेत, तस्मिंश्च सति यद्मवति तद्दर्शयति-दर्शनवतो हि 'हिः' हेतौ यस्मात्सम्यगदर्शनिनःसफलानि भवन्तितपोज्ञानचरणान्यतस्तत्र यलवताभाव्यमिति गाथार्थः।।प्रकारान्तरेणापिसम्यग्दर्शनस्य तत्पूर्वकाणांचगुणस्थानकानांगुणमाविर्भावयितुमाह Page #187 -------------------------------------------------------------------------- ________________ १८४ आचाराङ्ग सूत्रम् १/-/४/-/- [नि. २२३] नि. [२२३] सम्मत्तुपत्ती सावए यविरए अनंतकम्मसे। दसणमोहक्खवए उवसामन्ते य उवसंते। नि. [२२४] खवए य खीणमोहे जिणे असेढी भवे असंखिज्जा । तविवरीओ कालो संखिज्जगुणाइ सेढीए । वृ.सम्यक्त्वस्योत्पत्तिः सम्यकत्वोत्पत्तिस्तस्यां विवक्षितायामसङ्घयेयगुणा श्रेणिर्भवेदित्युत्तरगाथान्तेि क्रियामपेक्ष्य सम्बन्धो लगयितव्यः, कथमसङ्खयेयगुणा श्रेणिर्भवेदिति ?, अत्रोच्यते,इह मिथ्यादृष्टयोदेशोनकोटीकोटिकर्मास्थितिका ग्रन्थिकसत्त्वास्ते कर्मनिर्जरामाश्रित्य तुल्याः, धर्मप्रच्छनोत्पन्नसंज्ञास्तेभ्योऽसङ्घयेयगुणनिर्जरकाः, ततोऽपिपिपृच्छिषुः सन्साधुसमीपं जिगमिषुस्तस्मादपि क्रियाविष्टः पृच्छन्, ततोऽपि धर्म प्रतिपित्सुः, अस्मादपि क्रियाविष्टः प्रतिपद्यमानः, तस्मादपि पूर्वप्रतिपन्नोऽसङ्खयेयगुणनिर्जरक इति सम्यकत्वोत्पत्तिव्याख्याता, तदनन्तरं विरताविरतिं प्रतिरित्सुप्रतिपद्यमानपूर्वप्रतिपन्नानामुत्तरोत्तरस्यासङ्खयेयगुणा निर्जरा योज्या, एवं सर्वविरतावपीति, ततोऽपि पूर्वप्रतिपन्नसर्वविरतेः सकाशात्। 'अनंतकम्मंसे'त्ति ‘पदैकदेशे पदप्रयोग' इति यथा भीमसेनो भीमः सत्यभामाभामा एवमनन्तशब्दोपलक्षिता अनन्तानुबन्धिनः, ते हि मोहनीयस्यांशाः-भागाः- तांश्चिक्षपयिषुरसङ्खयेयगुणनिर्जरकः, ततोऽपि क्षपकः, तस्मादपि क्षीणानन्तानुबन्धिकषायः, एतदेव दर्शनमोहनीयत्रयेऽभिमुखक्रियारूढापवर्गत्रयमायोज्यं, ततोऽपि क्षीणसप्तकाक्षीणसप्तक एवोपशमश्रेण्यारूढोऽसङ्ख्येयगुणनिर्जरकः, ततोऽप्युपशान्तमोहः, तस्मादपि चारित्रमोहनीयक्षपकः, ततोऽपि सप्तक एवोपशमश्रेण्यारूढोऽसङ्खयेयगुणनिर्जरकः, ततोऽप्युपशान्तमोहः, तस्मादपि चारित्रमोहनीयक्षपकः, ततोऽपि क्षीणमोहः, अत्र चाभिमुखादित्रयं यथासम्भवमायोजनीयम्, अस्मादपि 'जिनो' भवस्थकेवली, तस्मादपि शैलेश्यवस्थोऽसङ्घयेयगुणनिर्जरकः। तदेवं कर्मनिर्जरायै असङ्खयेयलोकाकाशप्रदेशप्रमाणनिष्पादितसंयमस्थानप्रचयोपात्तश्रेणिः सोत्तरोत्तरेषामसङ्ख्येयगुणा, उत्तरोत्तरप्रवर्द्धमानाध्यवसायकण्डकोपपत्तेरिति, कालस्तु तद्विपरीतोऽयोगिकेवलिन आरभ्य प्रतिलोमतया सङ्खयेयगुणया श्रेण्या ज्ञेयः, इदमुक्तं भवतियावत्कालेन यावत्कर्मायोगिकेवलीक्षपयति तावन्मात्र कर्म सयोगिकेवली सङ्खयेयगुणेन कालेन क्षपयति एवं प्रतिलोमतयायावद्धर्मं पिपृच्छिषुस्तावन्नेयमिति गाथाद्वयार्थः॥एवमनन्तरोक्तया नीत्या दर्शनवतः सफलानि तपोज्ञानचरणान्यभिहितानि, यदि पुनः केनचिदुपाधिना विदधाति ततः सफलत्वाभावः, कथासावुपाधिस्तमाहनि. [२२५] आहारउवहिपूआ इड्ढीसुय गारवेसुकइतवियं । एमेव बारसविहे तवंमि न हु कइतवे समणो॥ वृ.आहारश्च उपधिश्च पूजा च ऋद्धिश्च-आमर्पोषध्यादिका आहारोपधिपूजर्द्धयस्तासु निमित्तभूतासुज्ञानचरणक्रियांकरोति, तथागारवेषु त्रिषुप्रतिबद्धोयत्करोति तत्कृत्रिममित्युच्यते, यथा चज्ञानचरणयोराहाराद्यर्थमनुष्ठानं कृत्रिमंसन्न फलवद्मवति एवंसबाह्याभ्यन्तरे द्वादशप्रकारे तपस्यपीति, न च कृत्रिमानुष्ठायिनः श्रमणभावो, न चाश्रमणस्यानुष्ठानं गुणवदिति, तदेवं निरुपधेर्दर्शनवतस्तपोज्ञानचरणानि सफलानीति स्थितमतो दर्शने यतितव्यं, दर्शनं च Page #188 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं ४, उद्देशक : १ - १८५ तत्त्वार्थश्रद्धानं, तत्त्वं चोत्पन्नापगतकलङ्काशेषपदार्थसत्ताव्यापिज्ञानैस्तीर्थकृमिर्यदभाषि, तदेव सूत्रानुगमायातेन सूत्रेण दर्शयति -: अध्ययनं-४ - उद्देशकः १ : मू. (१३९) से बेमि जे अईया जे य पडुपन्ना आगमिस्सा अरहंता भगवंतो ते सव्वे एवमाइक्खन्ति एवं भासंति एवं पन्नविंति एवं परूविंति - सव्वे पाणा सव्वे भूया सव्वे जीवा सव्वे सत्ता न हंतव्वा न अज्जावेयव्वा न परिधित्तव्वा न परिवेयव्वा न उद्दवेयव्वा, एस धम्मे सुद्धे निइए समिच्च लोयं खेयण्णेहिं पवेइए, तंजहा - उट्ठिएस वा अनुट्ठिएसु वा उवट्ठिएसु वा अनुवट्ठिएसु वा उवरयदंडेसु वा अनवरयदंडेसु वा सोवहिएसु वा अणोवहिएसुवा संजोगरएसु वा असंजोगरएसु वा, तच्चं चेयं तहा चेयं अस्ति चेयं पवुच्चइ ॥ वृ. गौतमस्वाम्याह-यथा सोऽहं ब्रवीमि योऽहं तीर्थकरवचनावगततत्त्वः श्रद्धैयवचन इति, यदिवा शौद्धोदनिशिष्याभिमतक्षणिकत्वव्युदासेनाह-येन मया पूर्वमभाणि सोऽहमद्यापि ब्रवीमि नापरो, यदिवा सेशब्दस्तच्छब्दार्थे यच्छ्रद्धाने सम्यकत्वं भवति तदहं तत्वं ब्रवीमीति, येऽतीताः - अतिक्रान्ता ये च प्रत्युत्पन्नाः- वर्त्तमानकालभाविनो ये चागामिनः त एवं प्ररूपयन्तीति सम्बन्धः, तत्रातिक्रान्तास्तीर्थकृतः कालस्यानादित्वादनन्ता अतिक्रान्ता अनागता अप्यनन्ता आगामिकालस्यानन्तत्वात्तेषां च सर्वदैव भावादिति, वर्त्तमानतीर्थकृतां च प्रज्ञापकापेक्षितया अनवस्थितत्वे सत्यप्युत्कृष्टजघन्यपदिन एव कथ्यन्ते, तत्रोत्सर्गतः समयक्षेत्रसम्भविनः सप्तत्युत्तरशतं तच्चैवं पञ्चस्वपि विदेहेषु प्रत्येकं द्वात्रिंशत्क्षेत्रात्मकत्वादेकैकस्मिन् द्वात्रिंशत् द्वात्रिंशत् पञ्चस्वपि भरतेषु पञ्चैवमैरावतेष्वपीति, तत्र द्वात्रिशंत्पञ्चभिर्गुणिताः षष्टयुत्तरशतं (१६०) भरतैरावतदशप्रक्षेपेण सप्तत्यधिकं शतमिति, जघन्यतस्तु विंशतिः, सा चैवं पञ्चस्वपि महाविदेहेषु महाविदेहान्तर्महानद्युभयतटसद्भावात्तीर्थकृतां प्रत्येकं चत्वारः, तेऽपि पञ्चभिर्गुणिता विंशतिर्भरतैरावतयोस्त्वेकान्तसुषमादावभाव एवेति, अन्ये तु व्याचक्षते - मेरोः पूर्वापरविदेहयोरेकैकसद्भावान्महाविदेहे द्वावेव, ततः पञ्चस्वपि दशैवेति, तथा च ते आहुः“सत्तरसयमुक्कोसं इअरे दस समयखेत्तजिणमाणं । 119 11 चोत्तीस पढमदीवे अनंतरऽद्धे य ते दुगुणा " के इमे ? - 'अर्हन्तो' अर्हन्ति पूजासत्कारादिकमिति, तथा ऐश्वर्याद्युपेता भगवन्तः, ते सर्व एव परप्रश्नावसरे एवमाचक्षते यदुत्तरत्र वक्ष्यते, वर्त्तमाननिर्देशस्योपलक्षणार्थत्वादिदमपि द्रष्टव्यम्-एवमाचचक्षिरे एवमाख्यास्यन्ति, एवं सामान्यतः सदेवमनुजायां परिषदि अर्द्धमागधया सर्वसत्त्वस्वभाषानुगामिन्या भाषया भाषन्ते, एवं प्रकर्षेण संशीत्यपनोदायान्तेवासिनो जीवाजीवानवबन्धसंवरनिर्जरामोक्षपदार्थान् ज्ञापयन्ति प्रज्ञापयन्ति, एवं सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः मिथ्यात्वाविरतिप्रमादकषाययोगा बन्धहेतवः स्वपरभावेन सदसती तत्त्वं सामान्यविशेषात्मकमित्यादिना प्रकारेण प्ररूपयन्ति, एकार्थिकानि वैतानीति, किं तदेवमाचक्षते इति दर्शयति यथा 'सर्वे प्राणाः' सर्व एव पृथिव्यप्तेजोवायुवनस्पतयः द्वित्रिचतुःपञ्चेन्द्रियाश्चेन्द्रियबलोच्छासनिश्वासायुष्कलक्षणप्राणधारणात् प्राणाः, तथा सर्वाणि भवन्ति भविष्यन्त्यभूवन्निति Page #189 -------------------------------------------------------------------------- ________________ १८६ आचाराङ्ग सूत्रम् १/-/४/१/१३९ च भूतानि चतुर्द्दशभूतग्रामान्तः पातीनि एवं सर्व एव जीवन्ति जीविष्यन्ति अजीविषुरिति जीवाः- नारकतिर्यग्नरामरलक्षणाश्चतुर्गतिकाः, तथा सर्व एव स्वकृतसातासातोदयसुखदुःखभाजः सत्त्वाः, एकार्थावैते शब्दाः 'तत्त्वभेदपर्यायैः प्रतिपादन' मितिकृत्वेति, एते च सर्वेऽपि प्राणिनपर्यायशब्दावेदिता न हन्तव्याः दण्डकशादिभिः नाज्ञापयितव्याः प्रसह्याभियोगदानतो न परिग्राह्या मृत्यदासदास्यादिममत्वपरिग्रहतो न परितापयितव्याः शारीरमानसपीडोत्पादनतो नापद्रावयितव्याः प्राणव्यपरोपणतः 'एषः' अनन्तरोक्तो 'धर्म्मो' दुर्गत्यर्गलासुगतिसोपानदेश्यः, अस्य च प्रधानपुरुषार्थत्वाद्विशेषणं दर्शयति 'शुद्धः' पापानुबन्धरहितः न शाक्यधिग्जातीनामिवैकेन्द्रियपञ्चेन्द्रियवधानुमतिकलङ्काङ्कितः, तथा 'नित्यः' अप्रच्युतिरूपः, पञ्चस्वपि विदेहेषु सदाभवनात्, तथा 'शाश्वतः ' शाश्वतगतिहेतुत्वात् यदिवा नित्यत्वाच्छाश्वतो, न तु नित्यं भूत्वा न भवति, भव्यत्ववत्, अभूत्वा च नित्यं भवति घटाभाववदिति, अयं तु त्रिकालावस्थायीति, अमुं च 'लोकं ' जन्तुलोकं दुःखसागरावगाढं ‘समेत्य' ज्ञात्वा तदुत्तरणाय 'खेदज्ञैः' जन्तुदुःखपरिच्छेत्तृभिः 'प्रवेदितः' प्रतिपादित इति एतच्च गौतमस्वामी स्वमनीषिकापरिहारेण शिष्यमतिस्थैर्यार्थं बभाषे ।। एनमेव सूत्रोक्तमर्थं नियुक्तिकारः सूत्रसंस्पर्शकेन गाथाद्वयेन दर्शयतिनि. [२२६] जे जिनवरा अईया जे संपइ जे अनागए काले । सव्वेवि ते अहिंसं वदिंसु वदिहिंति विवदिंति ॥ नि. [२२७] छप्पिय जीवनिकाए नोवि हणे नोऽवि अ हणाविज्जा । विअ अणुमनिज्जा सम्मत्तस्सेस निजुत्ती ॥ वृ. तीर्थकरोपदेशश्च परोपकारितया तत्स्वाभाव्यादेव प्रवर्त्तमानो भास्करोदय इव प्रबोध्यविशेषनिरपेक्षतया प्रवर्त्तते (तत्) तद्यथेत्यादिना दर्शयति- 'तंजहा - उट्ठिएस वा' इत्यादि, धर्म्मचरणायोद्यता उत्थिता - ज्ञानदर्शनचारित्रोद्योगवन्तः, तद्विपर्ययेणानुत्थिताः तेषु निमित्तभूतेषु तानुद्दिश्य भगवता सर्ववेदिना त्रिजगत्पतिना धर्म्मः प्रवेदितः, एवं सर्वत्र लगयितव्यं, यदिवा उत्थितानुत्थितेषु द्रव्यतो निषण्णानिषण्णेषु, तत्रैकादशसु गणधरेषूत्थितेष्वेव वीरवर्द्धमानस्वामिना धर्म्मः प्रवेदितः, तत उपस्थिता धर्म्म शुश्रूषवो जिधृक्षवो वा तद्विपर्ययेणानुपस्थितास्तेष्विति, निमित्तसप्तमी चेयं, यथा चर्म्मणि द्वीपीनं हन्तीति, ननु च भावोपस्थितेषु चिलातिपु त्रादिष्विव धर्म्मकथा युक्तिमती अनुपस्थितेषु तु कं गुणं पुष्णाति ?, अनुपस्थितेष्वपीन्द्रनागादिषु विचित्रत्वात्कर्म्मपरिणतेः क्षयोपशमापादनाद्गुणवत्येवेति यत्किञ्चिदेतत्, प्राणिन आत्मानं वा दण्डयतीति दण्डः, स च मनोवाक्कायलक्षणः, उपरतो दण्डो येषां ते तथा, तद्विपर्ययेणानुपरतदण्डाः, तेषूभयरूपेष्वपि तत्रोपरतदण्डेषु तत्स्थैर्यगुणान्तराधानार्थं देशना, इतरेषु तूपरतदण्डत्वार्थमिति, उपधीयते - सङ्ग ह्यत इत्युपधिः, द्रव्यतो हिरण्यादिः भावतो माया, सह उपधिना वर्तन्त इति सोपधिकास्तद्विपर्ययेणानुपधिकास्तेष्विति, संयोगः - सम्बन्धः पुत्रकलत्रमित्रादिजनितस्तत्र रताः संयोगरतास्तद्विपर्ययेणैकत्वभावनाभाविता असंयोगरतास्तेष्वति, तेवमुभयरूपेष्वपि यद्भगवता धर्म्मदेशनाऽकारितत् 'तथ्यं' सत्यमेतदिति, चशब्दो नियमार्थः, तथ्यमेवैतद्भगवद्वचनं, यथाप्ररूपितवस्तुसद्भावात्तथ्यता वचसौ भवतीत्यतो वाच्यमपि तथैवेति दर्शयति - तथा चैतद्वस्तु Page #190 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-४, उद्देशक: १८७ यथा भगवान् जगाद्, यथा-सर्वे प्राणा न हन्तव्या इत्यादि, एवं सम्यग्दर्शनं श्रद्धानं विधेयम्, एतच्चास्मिन्नेव मौनीन्द्रप्रवचने सम्यग्मोक्षमार्गविधायिनि समस्तदम्भप्रबन्धोपरते प्रकर्षेणोच्यते प्रोच्यतेइति, नतुयथाअन्यत्र नहिंस्यात्सर्वभूतानी त्यभिधायान्यत्रवाक्येयज्ञपशुवधाभ्यनुज्ञानात् पूर्वोत्तरबाधेति ॥ तदेवं सम्यकत्वस्वरूपमभिधाय तदवाप्तौ यद्विधेयं तदर्शयितुमाह मू. (१४०) तं आइत्तु न निहे न निक्खिवे जाणित्तु धम्मं जहा तहा, दिठेहिं निव्वेयं गच्छिज्जा, नो लोगस्सेसणंचरे। वृ. 'तत्' तत्त्वार्थश्रद्धानलक्षणंसम्यग्दर्शनमादाय-गृहीत्वा तत्कार्याकरणतो 'ननिहे'ति नगोपयेत्, तथाविधसंसर्गा दिनिमित्तोत्थपितमिथ्यात्वोऽपिजीवसामर्थ्यगुणान त्यजेदपि, यथा वाशैवशाक्यादीनांगृहीत्वा व्रतानिपुनरपिव्रतेश्वरयागादिविधिना गुरुसमीपे निक्षिप्योप्रव्रजनं, एवं गुर्वादः सकाशादवाप्य सम्यग्दर्शनं 'न निक्षिपेत्' न त्यजेत्, किं कृत्वा ? ___ यथा तथाऽवस्थितं धर्म ज्ञात्वा श्रुतचारित्रात्मकमवगम्य, वस्तुनां वा धर्मस्वभावमवबुध्येति । तदवगमेतु किंचापरं कुर्यादत्याह-'दिटेहिं' इत्यादि, टैरिष्टानिष्टरूपैर्निर्वेद गच्छेद्, विरागं कुर्यादित्यर्थः, तथाहिशब्दैःश्रुतैः रसैरास्वादितैर्गन्धैराघ्रातैः स्पर्शः स्पृष्टैः सद्भिरेवं भावयेत्यथाशुभेतरतापरिणामवशाद्भवतीत्यतः कस्तेषुरागो द्वेषोवेति। किंच-'नोलोयस्स' इत्यादि, 'लोकस्य' प्राणिगणस्यैषणा–अन्वेषणा इष्टेषु शब्दादिषु प्रवृत्तिरनिष्टेषु तु हेयबुद्धिस्तां 'नचरेत् न विदध्यात्॥यस्य चैषा लोकैषणा नास्तितस्यान्याप्यप्रशस्ता मतिनास्तीतिदर्शयति मू. (१४१) जस्स नत्थि इमा जाई अण्णा तस्स कओ सिया?, दिलैंसुयं मयं विण्णायं जंएयंपरिकहिजइ, समेमाणा पलेमाणा पुणो पुणो जाइंपकप्पंति। वृ.यस्यमुमुक्षोरेषाज्ञातिः-लोकैषणाबुद्धिः 'नास्ति' नविद्यते, तस्यान्यासावद्यारम्भप्रवृत्तिः कुतः स्यात् ?, इदमुक्तं भवति-भोगेच्छारूपां लोकैषणां परिजिहीर्षोर्नैव सावद्यानुष्ठान प्रवृत्तिरुपजायते, तदर्थत्वात्तस्या इति, यदिवा ‘इमा' अनन्तरोक्तत्वात् प्रत्यक्षा सम्यकत्वज्ञातिः प्राणिनो न हन्तव्या इति वा यस्य न विद्यते तस्यान्या अविवेकिनी बुद्धिः कुमार्गसावद्यानुष्ठानपरिहारद्वारेण कुतः स्यात् ? । शिष्यमतिस्थैर्यार्थमाह "दिट्ठ'मित्यादि, यदेतन्मयापरिकथ्यतेतत्सर्वज्ञैः केवलज्ञानावलोकेनदृष्टं, ततःशुश्रूषुभिः श्रुतं,लघुकर्मणां भव्यानांमतं, ज्ञानावरणीयश्रयोपशमाद्विशेषेण ज्ञातं विज्ञातम्, अतो भवताऽपि सम्यकत्वादिके मत्कथिते यलवता भवितव्यमिति । ये पुनर्यथोक्तकारिणो न स्युः ते कथम्भूता भवेयुरित्याह-“समेमाणा' इत्यादि तस्मिन्नेव मनुष्यादिजन्मनि 'शाम्यन्तो' गायनात्यर्थमासेवां कुर्वन्तः तथा प्रलीयमानाः' मनोज्ञेन्द्रियार्थेषुपौनःपुन्येनैकेन्द्रियद्वीन्द्रियादिकांजातिंप्रकल्पयन्ति, संसाराविच्छित्तिं विदधतीत्यर्थः ॥यद्येवमविदितवेद्याः साम्प्रतक्षिणोयथाजन्मकृतरतयइन्द्रियार्थेषु प्रलीनाः पौनःपुन्येन जन्मादिकृतसन्धाना जन्तवस्ततः किं कर्तव्यमित्याह मू. (१४२) अहो अराओ य जयमाणे धीरे सया आगयपण्णाणे पमत्ते बहिया पास अप्पमत्ते सया परिमिजासि-त्तिबेमि ।। वृ. अहश्च रात्रिं च यतमान एव यलवानेव मोक्षाध्वनि 'धीरः' परीषहोपसर्गाक्षोभ्यः 'सदा सर्वकालम् आगतं' स्वीकृतं 'प्रज्ञानं' सदसद्विवेको यस्य स तथा, 'प्रमत्तान्' असंयतान् Page #191 -------------------------------------------------------------------------- ________________ १८८ आचाराङ्ग सूत्रम् 9/-/४/१/१४२ परतीथिकान्वाधर्माद्दहिय॑स्थितान्पश्य, तांश्चतथा भूतान्दृष्ट्वा किं कुर्यादित्याह-'अप्पमत्ते' इत्यादि, अप्रमत्तः सन्निद्राविकथादिप्रमादरहितोऽक्षिनिमेषोन्मेषादावपिसदोपयुक्तः पराक्रमेथाः कमरिपून् मोक्षाध्वनि वा । इतिरधिकारसमाप्तौ, ब्रवीमीति पूर्ववत् । अध्ययनं-४- उद्देशकः १ -समाप्तः अध्ययनं-४-उद्देशकः२:वृ. उक्तः प्रथमोद्देशकः । साम्प्रतं द्वितीयव्याख्या प्रतन्यते, अस्य चायमभिसम्बन्धः-इह अनन्तरोद्देशकेसम्यग्वादःप्रतिपादितः,सचप्रत्यनीकमिथ्यावादव्युदासेनात्मलाभलभते, व्युदासश्च न परिज्ञानमन्तरेण, परिज्ञानं च न विचारमृते, अतो मिथ्यावादभूततीर्थिकमतविचारणायइदमुपक्रम्यते, अनेन सम्बन्धेनायातस्यास्योद्देशकस्येदमादिसूत्रं-'जेआसवा' इत्यादि, यदिवेह सम्यकत्वमधिकृतं,तच्चसप्तपदार्थश्रद्धानात्मकं, तत्रमुमुक्षुणाऽवगतशस्त्रपरिज्ञाजीवाजीवपदार्थेनसंसारमोक्षकारणेनिर्णेतव्ये,तत्रसंसारकारणमानवस्तद्गहणाच्च बन्धग्रहणं, मोक्षकारणंतुनिर्जरा तद्रहणाच्च संवरस्तत्कार्यभूतश्च मोक्षः सूचितो भवतीत्यत आश्रवनिर्जर संसारमोक्षकारणभूते सम्यकत्वविचारायाते दर्शयितुमाह मू. (१४३)जे आसवातेपरिस्सवाजे परिस्सवातेआसवा, जे अणासवाते अपरिस्सवा जे अपरिस्सवा ते अणासवा, एए पए संबुज्झमाणे लोयं च आणाए अभिसमिच्चा पुढो पवेइयं । वृ. 'य' इति सामान्यनिर्देशः, आश्रवत्यष्टप्रकारं कर्म यैरारम्भैस्ते आम्रवाः, परिःसमन्तात्वति-गलति यैरनुष्ठानविशेषैस्ते परिस्रवाः, य एवानवाः-कर्मबन्धस्थानानि त एव परिवानः-कर्मनिर्जरास्पदानि, इदमुक्तं भवति-यानि इतरजनाचरितानि सगङ्गनादीनि सुखकारणतया तानि कर्मबन्धहेतुत्वादानवाः, पुनस्तान्येव तत्त्वविदां विषयसुखपराङ्मुखानां निःसारतया संसारसरणिदेश्यानीतिकृत्वा वैराग्यजनकानि अतः परिवाम्रः-निर्जरास्थानानि । सर्ववस्तूना मनैकान्तिकतां दर्शयितुमेतदेव विपर्ययेणाह 'जे परिस्सवा' इत्यादि, य एव परिश्रवाः-निर्जरास्थानानि-अर्हत्साधुतपश्चरणदशविधचक्रवालसामाचार्यनुष्ठानादीनि, तान्येव कर्ममोदयावष्टब्धशुभाध्यवसायस्य दुर्गतिमार्गप्रवृत्तसार्थवाहस्य जन्तोर्महाशातनावतः सातद्धिरसागरवप्रवणस्यानवा भवन्तिपापोपादानकारणानि जायन्ते, इदमुक्तं भवति-यावन्ति कर्मनिर्जरार्थं संयमस्थानानि तद्बन्धनायासंयमस्थानन्यपि तावन्त्येव, उक्तंच॥१॥ “यथाप्रकारा यावन्तः, संसारावेशहेतवः । तावन्तस्तद्विपर्यासानिर्वाणसुखहेतवः" ___ तथाहि-रागद्वेषवासितान्तःकरणस्य विषयसुखोन्मुखस्य दुष्टाशयत्वात्सर्वं संसाराय, पिचुमन्दरसवासितास्यस्य दुग्धशर्करादिकटुकत्वाप्तिवदिति, सम्यग्दृष्टेस्तु विदितसंसारोदन्वतः न्यक्क तविषयाभिलाषस्य सर्वमशुचि दुःखकारणमिति च भावयतः सजातसंवेगस्येतरजनसंसारकारणमपि मोक्षायेति भावार्थः। पुनरेतदेवगतप्रत्यागतसूत्रसप्रतिषेधमाह-'जे अणासवा' इत्यादि, प्रसज्यप्रतिषेधस्य क्रियाप्रतिषेधपर्यवसानतया परिस्रवा इत्यनेन सह सम्बन्धाभावात् पर्युदासोऽयम्, अनावेभ्योऽन्येऽनानवाः-व्रतविशेषाः, तेऽपिकर्मोदयातशुभाध्यवसायिनोऽपरिवानः कर्मणः, कोकणार्यप्रभृतीनामिवेति, Page #192 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-४, उद्देशकार १८९ तथाऽपरिस्रवाः-पापोपादानकारणानि केनचिदुपाधिना प्रवचनोपकारादिना क्रियमाणाः कणवीरलताभ्रामकक्षुल्लकस्येवानासवाः-कर्मबन्धनानि न भवन्ति, यदिवा आवन्तीत्यावाः, पचायच, एवं परिस्रवन्तीतिपरिस्रवाः, अत्रचतुर्भङ्गिका-तत्रमिथ्यात्वविरतिप्रमादकषाययोगैर्य एवकर्मणामावाः-बन्धकाः तएवापरेषांपरिवानः-निर्जरकाः, एतेचप्रथमभङ्गपतिताः सर्वेऽपि संसारिणश्चतुर्गतिकाः, सर्वेषांप्रतिक्षणमुभयसद्मावात्, तथायेआमवास्तेऽपरिवाइतिशून्योऽयं द्वितीयभङ्गको, बन्धस्य शाटाविनाभावित्वाद्, एवं येऽनासवास्ते परिस्रवाः, एते चायोगिकेवलिनस्तृतीयभङ्गपतिताः, चतुर्थभङ्गपतितास्तु सिद्धाः, तेषामनासवत्वादपरिस्रवत्वाच्चेति, अत्र चाद्यन्तभङ्गको सूत्रोपात्तौ, तदुपादाने च मध्योपादानस्यावश्यंभावित्वात् मध्यभङ्गकद्वयग्रहणं द्रष्टव्यमिति । यद्येवं ततः किमित्याह ___ “एएपए' इत्यादि, एतानि-अनन्तरोक्तानिपद्यते-गम्यते येभ्योऽर्थस्तानि पदानि, तद्यथाये आम्रवाइत्यादीनि, परस्यचार्थावगत्यर्थंशब्दप्रयोगादेतत्पदवाच्यानांश्चसम्यग्-अविपर्यासेन बुध्यमानस्तथा 'लोकं' जन्तुगणमानवद्वारायातेन कर्णा बध्यमानं तपश्चरणादिना च मुच्यमानमाज्ञया-तीर्थंकरप्रणीतागमानुसारेणाभिसमेत्य-आभिमुख्येन सम्यकपरिच्छिद्य चशब्दो भिन्नक्रमः पृथक् प्रवेदितं चाभिसमेत्य पृथगासवोपादानं निज़रोपादानंचेत्येतज्ञ ज्ञात्वा को नाम धर्माचरणंप्रतिनोद्यच्छेदिति?, कथंप्रवेदितमितिचे?,तदुच्यते, आम्रवस्तावज्ज्ञानप्रत्यनीकतया ज्ञाननिह्नवेन ज्ञानान्तरायेण ज्ञानप्रद्वेषेण ज्ञानात्याशातनया ज्ञानविसंवादेन ज्ञानावरणीयं कर्म बध्यते, एवं दर्शनप्रत्यनीकतया यावद्दर्शनविसंवादेन दर्शनावरणीयं कर्म बध्यते, तथा प्राणिनामनुकम्पनतया भूतानुकम्पनतया जीवानुकम्पनतया सत्त्वानुकम्पनत्वेन बहूनां प्राणिनामदुःखोत्पादनतयाअशोचनतयाअजूरणतयाअपीडनतयाअपरितापनतया सातावेदनीयं कर्म बध्यते, एतद्विपर्ययाच्चासातावेदनीयमिति, तथाऽनन्तानुबन्ध्युत्कटतया तीव्रदर्शनमोहनीयतया प्रबलचारित्रमोहनीयसद्भावान्मोहनीयं कर्मबध्यते, महारम्भतया महापरिग्रहतयापञ्चेन्द्रियवधात्कुणिमाहारेण नरकायुष्कं बध्यते, मायावितयाअनृतवादेन कूटतुलाकूटमानव्यवहारात्तिर्यगायुर्बध्यते, प्रकृतिविनीततया सानुक्रोशतया अमात्सर्यान्मुष्यायुष्कं, सरागसंयमेन देशविरत्या बालतपसा अकामनिर्जरया देवायुष्कमिति, कायर्जुतया भावजुतया भाषर्जुतयाअविसंवादनयोगेनशुभनाम बध्यते, विपर्ययाच्च विपर्ययइति, जातिकुलबलरूपतपःश्रुतलामैश्वर्यमदाभावादुच्चैर्गोत्रं, जात्यादिमदात्परपरिवादाच्च नीचेर्गोत्रं, दानलाभभोगोपभोगवीर्यान्तरायविधानादान्तरायिकं कर्म बध्यते, एते ह्यानवाः, __साम्प्रतं परिस्रवाः प्रतिपाद्यन्ते-अनशनादि सबाह्याभ्यन्तरं तप इत्यादि, एवमानवकनिर्जरकाः सप्रभेदा जन्तवो वाच्याः, सर्वेऽपि च जीवादयः पदार्था मोक्षावसाना वाच्याः । एतानिचपदानि सम्बुध्यमानैस्ती-र्थकरगणधरैर्लोकमभिसमेत्यपृथक्पृथक्प्रवेदितम्, अन्योऽपि तदाज्ञानुसारी चतुर्दशपूर्वविदादिः सत्त्वहिताय परेभ्य आवेदयतीत्येतद्दर्शयितुमाह-- मू. (१४४) आघाइनाणी इहमाणवाणंसंसारपडिवण्णाणंसंबुज्झमाणाणंविनाणपत्ताणं, अट्टावि संता अदुवा पमत्ता अहा सच्चमिणं तिबेमि, नाणागमो मच्चुमुहस्स अस्थि, इच्छा पणीया वंकानिकेया कालगहिया निचयनिवट्ठा पुढो पुढो जाइंपकप्पयंति। Page #193 -------------------------------------------------------------------------- ________________ १९० आचाराङ्ग सूत्रम् १/-/४/२/१४४ वृ. ज्ञानं सकलपदार्थाविर्भावकं विद्यते यस्यासौ ज्ञानी स 'आख्याति' आचष्टे 'इहे'ति प्रवचने केषां? -मानवानां, सर्वसंवरचारित्रार्हत्वात्तेषाम्, अथवोपलक्षणंचैतद्देवादीनां, तत्रापि केवल्यादिव्युदासाय विशेषणमाह-'संसार' इत्यादि, संसार-चतुर्गतिलक्षणं प्रतिपन्नाः संसारप्रतिपन्नाः, तत्रापिये धर्म भोत्स्यन्ते ग्रहीष्यन्तेचमुनिसुव्रतस्वामिघोट-कदृष्टान्तेनतेषामेवाख्यातीत्येतद्दर्शयति- ‘सम्बुध्यमानानां' यथोपदिष्टं धर्म सम्यगवबुध्यमानानां, छद्मस्थेन त्वज्ञातबुध्यमानेतर-विशेषेणयादग्भूतानांकथयितव्यं तान् सूत्रेणैव दर्शयति-'विज्ञानप्राप्तानां' हिताहितप्राप्तिपरिहाराध्यवसायो विज्ञानंतप्राप्ता विज्ञानप्राप्ताः,समस्तपर्याप्तिभिः पर्याप्ताः, संज्ञिन इत्यर्थः, __नागार्जुनीयास्तु पठन्ति-“आघाइ धम्मं खलु से जीवाणं, तंजहा-संसारपडिवन्नाणं माणुसभवत्थाणं आरंभविणईणं दुक्खुव्वेअसुहेसगाणं धम्मसवणगवेसयाणं सुस्सूसमाणाणं पडिपुच्छमाणाणंविण्णाणपत्ताणं" एतच्च प्रायोगतार्थमेव, नवरमारम्भविनयिनामित्यारम्भविनयःआरम्भाभावः सविद्यते येषामितिमत्वर्थीयस्तेषामिति।यथाचज्ञानीधर्मामाचष्टेतथा दर्शयति_ 'अट्टावि' इत्यादि, विज्ञानां प्राप्ता धर्म कथ्यमानं कुतश्चिन्निमित्तादात् अपि सन्तः चिलातिपुत्रादय इव अथवा प्रमत्तविषयाभिष्वङ्गादिना शालिभद्रादय इव तथाविधकर्मक्षयोपशमापत्तेर्यथा प्रतिपद्यन्ते तथाऽऽचष्टे-यदिवाऽऽर्ताः-दुःखिनः प्रमत्ताः- सुखिनः, तेऽपि प्रतिपद्यन्तेधर्म, किं पुनरपरे ?, अथवा आर्त्ताः- रागद्वेषोदयेन प्रमत्ता विषयैः, तेच तीर्थका गृहस्था वा संसारकान्तारं विशन्तः कथं भवतां विज्ञातज्ञेयानां करुणास्पदानांरागद्वेषविषयाभिलाषोन्मूलनायनप्रभवन्ति एतच्चान्यथा मा मंस्था इति दर्शयितुमाह-'अहा सच्च' मित्यादि, इदं यन्मया कथितं कथ्यमानंच तद्यथासत्यं, याथातथ्यमित्यर्थः, इत्येतदहं ब्रवीमि, यथा दुर्लभमवाप्य सम्यकत्वंचारित्रपरिणाम वाप्रमादोन कार्यः, स्यात् किमालम्ब्य प्रमादोन कार्यस्तदाह- 'नाणागमो' इत्यादि,न ह्यनागमो मृत्योर्मुखस्य कस्यचिदपि संसारोदरवर्तिनोऽस्तीति उक्तंच “वदत यदीह कश्चिदनुसंततसुखपरिभोगलालितः। प्रयत्नशतपरोऽपि विगतव्यथमा युरवाप्तवान्नरः ॥२॥ न खलु नरः सुरौघसिद्धासुरकिनरनायकोऽपि यः। सोऽपिकृतान्तदन्तकुलिशाक्रमेण कृशितो न नश्यति" -तथोपायोऽपि मृत्युमुखप्रतिषेधस्य न कश्चिदस्तीति, उक्तंच॥१॥ "नश्यति नौतियाति वितनोति करोति रसायनक्रियां, चरति गुरुव्रतानि विवराण्यपि विशति विशेषकातरः । तपति तपांसि खादति मितानि करोति च मन्त्रसाधनं, तदपि कृतान्तदन्तयन्त्रक्रकचक्रमणैर्विदार्यते" येपुनर्विषयकषायाभिष्वङ्गात्प्रमत्ताधर्मनावबुध्यन्तेते किम्भूता भवन्तीत्याह-'इच्छा' इत्यादि, इन्द्रियमनोविषयानुकूला प्रवृत्तिरिहेच्छा तया विषयाभिमुखमभिकर्मबन्धं संसाराभि मुखं वा प्रकर्षेण नीता इच्छाप्रणीताः, ये चैवम्भूतास्ते 'वंकानिकेता' वङ्कस्य-असंयमस्य आ Page #194 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - ४, उद्देशक : २ १९१ मर्यादया संयमावधिभूतया निकेतभूताः - आश्रया वङ्कानिकेताः, वङ्को वा निकेतो येषां ते वङ्कानिकेताः, पूर्वपदस्य दीर्घत्वं, ये चैवम्भूतास्ते 'कालगृहीताः' कालेन-मृत्युना गृहीताः कालगृहीताः, पौनःपुन्यमरणभाज इत्यर्थः, धर्मचरणाय वा गृहीतः अभिसन्धितः काल यैस्ते कालगृहीताः, आहिताग्निदर्शनादार्षत्वाद्वा निष्ठान्तस्य परनिपातः, तथाहि पाश्चात्ये वयसि परुत्परारि वा अपत्यपरिणयनोत्तरकालं वा धर्मं करिष्याम इत्येवं गृहीतकालाः, ये चैवम्भूतास्ते निचये निविष्टा-निचये कम्र्म्मनिचये तदुपादाने वा सावद्यारम्भनिचये निविष्टाः-अध्युपपन्नाः, ये चेच्छाप्रणीता वङ्कानिकेताः कालगृहीता निचये निविष्टास्ते तद्धर्माणः किमपरं कुर्वन्तीति दर्शयितुमाह-'पुढो पुढो' इत्यादि, पृथक्पृथगेकेन्द्रियद्वीन्द्रियादिकां जातिमनेकशः 'प्रकल्पयन्ति' प्रकुर्वन्ति, पाठान्तरं वा 'एत्थ' मोहे पुणो पुणो' 'अत्र' अस्मिन्निच्छाप्रणीतादिके हृषीकानुकूले मोहे कर्म्मरूपे वा मोहे निमग्नाः पुनः पुनस्तत्कुर्वन्ति येन तदप्रच्युतिः स्यात् ॥ तदप्रच्युतौ च किं स्यादित्याह मू. (१४५) इहमेगेसिं तत्थ तत्थ संथवो भवइ अहोववाइए फासे पडिसंवेयंति, चिट्ठ कम्मेहिं कूरेहिं चिट्टं परिचिट्ठइ, अचिट्टं करूरेहिं कम्मेहिं नो चिट्टं परिचिट्इ, एगे वयंति अदुवावि नाणी नाणी वयंति अदुवावि एगे वृ. 'इह' अस्मिंश्चतुर्द्दशरज्वात्मके लोके 'एकेषां' मिथ्यात्वाविरतिप्रमादकषायवतां 'तत्र तत्र' नरकतिर्यग्गत्यादिषु यातनास्थानकेषु 'संस्तवः' परिचय भूयोभूयोगमनाद्मवति, ततः किमित्याह- 'अहोववाइए' इत्यादि, त एवमिच्छया प्रणीतत्वादिन्द्रियवशगास्तद्वशित्वात्तदनुकूलमाचरन्तो नरकादियातनास्थानजातसंस्तवास्तीर्थिका अप्यौद्देशिकादि निर्दोषमाचक्षाणा ‘अधऔपपातिकान्’ नरकादिभवान् 'स्पर्शान्' दुःखानुभवान् 'प्रतिसंवेदयन्ति' अनुभवन्ति, तथाहिलोकायतिका ब्रुवते 119 11 " पिब खाद च चारुलोचने !, यदतीतं वरगात्रि ! तन्न ते । न हि भीरु ! गतं निवर्त्तते, समुदयमात्रमिदं कलेवरम् " वैशेषिका अपि सावद्ययोगारम्भिणः, तथाहिते भाषन्ते- 'अभिषेचनोपवासब्रह्मचर्यगुरुकुलवासवानप्रस्थयज्ञदानमो क्षणदिग्नक्षत्रमन्त्रकालनियमाः' इत्यादि, अन्येऽपि सावद्य - योगानुष्ठायिनोऽनया दिशा वाच्याः, स्यात् किं सर्वोऽपीच्छाप्रणीतादिर्यावत्तत्र तत्र कृतसंस्तवोऽधऔपपातिकान् स्पर्शान् प्रतिसंवेदयत्याहोस्वित्कश्चिदेव तद्योग्यकर्म्मकार्येवानुभ- वति ?, न सर्व इति दर्शयति- 'चिट्ठ' इत्यादि, चिट्ठ-भृशमत्यर्थं 'क्रूरैः' वधबन्धादिभिः 'कर्म्मभिः ' क्रियाभिः 'चिट्ठ' मिति भृशमत्यर्थमेव विरूपां दशां वैतरणीतरणासिपत्रवनपत्रपाताभिघातशाल्मलीवृक्षालिङ्गनादिजनितामनुभवंस्तमस्तमादिस्थानेषु परितिष्ठति, यस्तु नात्यर्थं हिंसादिभिः कर्म्मभिर्वर्त्तते सोऽत्यन्तवेदनानिचितेष्वपि नरकेषु नोत्पद्यते, स्यात्-क एवं वदतीत्याह 'एगे वयंती' त्यादि, 'एके' चतुर्द्दशपूर्वविदादयो 'वदन्ति' ब्रुवतेऽथवाऽपि ज्ञानी वदति, ज्ञानं-सकलपदार्थाविर्भावकम् अस्यास्तीति ज्ञानी, सचैतद् ब्रवीति, यद्दिव्यज्ञानी केवली भाषते श्रुतकेवलिनोऽपि तदेव भाषन्ते यच श्रुतकेवलिनो भाषन्ते निरावरणज्ञानिनोऽपि तदेव वदन्तीत्येतद्गतप्रत्यागतसूत्रेण दर्शयति- 'नाणी' इत्यादि, 'ज्ञानिनः' केवलिनो यद्वदन्त्यथवाऽप्येके Page #195 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् १/-/४/२/१४५ श्रुतकेवलिनोयद्वदन्ति तद्यथार्थभाषित्वादेकमेव, एकेषां सर्वार्थप्रत्यक्षत्वादपरेषां तदुपदेशप्रवृत्तेरिति, वक्ष्यमाणेऽप्येकवाक्यतेति । तदाह मू. (१४६) आवंति केयावंती लोयंसि समणा य माहणा य पुढो विवायं वयंति, से दिट्ठ चणे सुयं च णे मयं च णे विण्णायं च णे उड्ढं अहं तिरियं दिसासु सव्वओ सुपडिलेहियं च णेसव्वे पाणा सव्वे जीवा सव्वे भूया सव्वे सत्ता हन्तव्वा अज्जावेयव्वा परियावेयव्वा परिघेत्तव्वा उद्दवेयव्वा, इत्थवि जाणह नत्थित्थ दोसो अनारिवयणमेयं, तत्थ जे आरिआ ते एवं वयासी १९२ सेदुद्दिनं च भे दुस्सुयं च भे दुम्मयं च भे दुव्विण्णायं च भे उडूढं अहं तिरियं दिसासु सव्वओ दुप्पडिलेहियं च भे, जं णं तुब्भे एवं आइक्खह एवं भासह एवं परूवेह एवं पन्नवेह-सव्वे पाणा ४ हंतव्वा ५, इत्थवि जाणह नत्थित्थ दोसो, अनारियवयणमेयं, वयं पुण एवमाइक्खामो एवं भासामो एवं परूवेमो एवं पण्णवेमो-सव्वे पाणा ४ न हंतव्वा ? न अज्जावेयव्वा २ न परिधित्तव्वा ३ न परियावेयव्वा ४ न उद्दवेयव्वा ५, इत्थवि जाणह नत्थित्थ दोसो, आयरियवयणमेयं पुव्वं निकाय समयं पत्तेयं पत्तेयं पुच्छिस्सामि, हंभो पवाइया ! किं भे सायं दुक्खं असायं ? समिया पडिवण्णे यावि एवं बूयासव्वेसिं पाणाणं सव्वेसिं भूयाणं सव्वेसिं जीवाणं सव्वेसिं सत्ताणं असायं अपरिनिव्वाणं महब्भयं दुक्खं - तिबेमि ॥ वृ. 'आवन्ती 'ति यावन्तः 'के आवन्ती' ति केचन 'लोके' मनुष्यलोके 'श्रमणापाषण्डिकाः 'ब्राह्मणा' द्विजातयः पृथक्पृथगु विरुद्धो वादो विवादस्तं वदन्ति, एतदुक्तं भवति यावन्तः केचन परलोकं ज्ञीप्सवस्ते आत्मीयदर्शनानुरागितया पाराक्यं दर्शनमपवदन्तो विवदन्ते, तथाहि - भागवता ब्रुवते - “पञ्चविंशतितत्त्वपरिज्ञानान्मोक्षः, सर्वव्याप्यात्मा निष्क्रियो निर्गुणश्चैतन्यलक्षण, निर्विशेषं सामान्यं तत्त्व' मिति, वैशेषिकास्तु भाषन्ते - “द्रव्यादिषट्पदार्थपरिज्ञानान्मोक्षः, समवायिज्ञानगुणेनेच्छाप्रयत्नद्वेषादिभिश्च गुणैर्गुणवानात्मा, परस्परनिरपेक्षं सामान्यविशेषात्मकं तत्त्व' मिति शाक्यास्तु वदन्ति- “यथा परलोकानुयाय्यात्मैव न विद्यते, निःसामान्यं वस्तु क्षणिकं चे 'ति, मीमांसकास्तु मोक्षसर्वज्ञाभावेन व्यवस्थिता इति, तथा केषाञ्चित् पृथिव्यादय एकेन्द्रिया जीवा न भवन्ति, अपरे वनस्पतीनामप्यचेतनतामाहुः, तथा द्वीन्द्रियादीनामपि कृम्यादीनां न जन्तुस्वभावं प्रतिपद्यन्ते, तद्भावे वा न तद्वधे बन्धोऽल्पबन्धता वेति, तथा हिंसायामपि भिन्नवाक्यता, तदुक्तम् प्राणी प्राणिज्ञानं घातकचित्तं च तद्गता चेष्टा । 11911 प्राणैश्च विप्रयोगः पञ्चभिरापद्यते हिंसा ॥ इत्येवमादिक औद्देशिकपरिभोगाभ्यनुज्ञादिकश्च विरुद्धो वादः स्वत एवाभ्युह्यः । यदि वा ब्राह्मणाः श्रमणा धर्म्मविरुद्धं वादं यद्वदन्ति तत्सूत्रेणैव दर्शयति- 'से दिट्टं च णे' इत्यादि यावत् 'नत्थित्थ दोसो'त्ति, 'से'त्ति तच्छब्दार्थे यदहं वक्ष्ये तत् 'दृष्टम्' उपलब्धं दिव्यज्ञानेनास्माभिरस्माकं वा सम्बन्धिना तीर्थकृता आगमप्रणायकेन चशब्द उत्तरापेक्षया समुच्चयार्थः, श्रुतं चास्माभिर्गुवदिः सकाशात्, अस्मद्गुरुशिष्यैर्वा तदन्तेवासिभिर्वा मतम् - अभिमतं युक्तियुक्तत्वादस्माकमस्म त्तीर्थकराणां वा विज्ञातं च तत्त्वभेदपर्यायैस्माभिरस्मत्तीर्थकरेण वा, स्वतो न परोपदेशदानेन, एतच्चोर्ध्वाधस्तिर्यक्षु दशस्वपि दिक्षु सर्वतः सर्वैः- प्रत्यक्षानुमानो Page #196 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं-४, उद्देशकः२ १९३ पमानागमार्थापत्त्यादिभिः प्रकारैः सुष्ठु प्रत्युप्रेक्षितं च - पर्यालोचितं च, मनःप्रणिधानादिना अस्माभिरस्मत्तीर्थकरेण वा, किं तदित्याह - सर्वे प्राणाः सर्वे जीवाः सर्वे भूताः सर्वे सत्त्वा हन्तव्या आज्ञापयितव्याः परिगृहीतव्याः परितापयितव्याअपद्रापयितव्याः, 'अत्रापि' धर्मचिन्तायामप्येवंजानीथ, यथा नास्त्यत्र यागार्थं देवतोपयाचितकतयावाप्राणिहननादौ ‘दोषः' पापानुबन्ध इति, एवंयावन्तः केचन पाषण्डिका औद्देशिकभोजिनोब्राह्मणा वाधर्माविरुद्धंपरलोकविरुद्धंवा वादभाषन्ते।अयंचजीवोपमर्दकत्वात् पापानुबन्धीअनार्यप्रणीतइति, आहच-आराद्याताः सर्वहयधर्मेभ्यः इत्यार्यास्तद्विपर्यासादनार्याःक्रूरकर्माणस्तेषां प्राण्युपधातकारीदं वचनं, ये तु तथाभूता न ते किम्भूतं प्रज्ञापयन्तीत्याह - 'तत्थ' इत्यादि, 'तत्रे'ति वाक्योपन्यासार्थे निर्धारणे वा, ये ते आर्या देशभाषाचारित्रार्यास्त एवमवादिषुर्यथा यत्तदनन्तरोक्तं दुर्दृष्टमेतद्दुष्टं दृष्टं दुर्दृष्टं 'भे' युस्माभिर्युष्मत्तीर्थकरेण वा, एवं यावद्दुष्प्रत्युपेक्षितमिति । तदेवं दुर्दष्टादिकं प्रतिपाद्य दुष्प्रज्ञापनानुवादद्वारेण तदभ्युपगमे दोषाविष्करणमाह - _ 'जंण' मित्यादि,णमिति वाक्यालङ्कारे, यदेतद्वक्ष्यमाणंयूयमेवमाचध्वमित्यादियावदत्रापि यागोपहारादौ जानीथ यूयं यथा नास्त्येवात्र-प्राण्युपमर्दानुष्ठाने दोषः-पापानुबन्धइति, तदेवंपरवादे दोषाविर्भावनेन धर्मविरुद्धतामाविर्भाव्य स्वमतवादमार्या आविर्भावयन्ति - 'वय' मित्यादि, पुनःशब्दः पूर्वस्माद्विशेषमाह, वयं पुनर्यथ । धर्मविरुद्धवादो न भवति तथा प्रज्ञापयाम इति, तान्येव पदानिसप्रतिषेघानिहन्तव्यादीनियावन्न केवलमत्र-अस्मदीयेवचने नास्तिदोषोऽत्रापिअधिकारे जानीथ यूयं यथा 'अत्र' हननादिप्रतिषेधविधौ नास्ति दोषः-पापानुबन्धः, सावधारणत्वाद्वाक्यस्य नास्त्येव दोषः, प्राण्युपघातप्रतिषेधाचार्यवचनमेतत्, एवमुक्ते सति ते पाषण्डिका ऊचुः भवदीयमार्यवचनमस्मदीयंत्वनार्यमित्येतन्निरन्तराः सुहृदःप्रत्येष्यन्ति, युक्तिविकलत्वात्, तदत्राचार्यों यथा परमतस्यानार्यता स्यात्तथा दिदर्शयिषुः स्ववाग्यन्त्रिता वादिनो न विचलयिष्यन्तीतिकृत्वा प्रत्येकमतप्रच्छनार्थमाह - 'पुव्व' मित्यादि, 'पूर्वम्' आदावेव 'समयम्' आगमं यद्यदीयागमेऽभिहितं तत् 'निकाच्य' व्यवस्थाप्य पुनस्ताद्विरूपापादनेन परमतानार्यता प्रतिपाद्येत्यतस्तदेवपरमतंप्रश्नयति,यदिवापूर्वप्राश्निकान्निकाच्यततः पाषण्डिकान्प्रश्नयितुमाह ____पत्तेय' मित्यादि, एकमेकं प्रति प्रत्येकं भोः प्रावादुकाः! भवतः प्रश्नयिष्यामि, किं भे' युष्माकं सातं' मनआह्लादकारिदुःखमुतासातं मनःप्रतिकूलं?, एवंपृष्टाः सन्तो यदि सातमित्येवं ब्रूयुः ततःप्रत्यक्षागमलोकबाधास्याद्, अथचासातमित्येवंब्रूयुः ततः ‘समिया' सम्यक्प्रतिपन्नांस्तान् प्रावादुकान्स्ववाग्यन्त्रितानप्येवंब्रूयात्-'अपिः' सम्भावने, सम्भाव्यतेएतद्भणनं-यथा न केवलं भवतांदुःखमसातं, सर्वेषामपिप्राणिनांदुःखमसातंमनसोऽनभिप्रेतम्अपरिनिर्वाणम्-अनिर्वृत्तिरूपं महद्भयंदुःखमित्येतत् परिगणय्य सर्वेऽपिप्राणिनो न हन्तव्या इत्यादि वाच्यं, तद्धनने च दोषः, यस्त्वदोषमाह तदनार्यवचनम् । इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत्, तदेवं प्रावादुकानां स्ववाग्नियन्त्रणयाऽनार्यता प्रतिपादिता, अत्रैव रोहगुप्तमन्त्रिणा विदितागमसद्भावेन माध्यस्थ्यमवलम्बमानेनतीर्थिकपरीक्षाद्वारेणयथा निराकरणंचक्रे तथा नियुक्तिकारोगाथाभिराचष्टे [113 Page #197 -------------------------------------------------------------------------- ________________ १९४ आचाराङ्ग सूत्रम् १/-/४/२/१४६ [नि. २२७] नि. [२२७] खुड्डग पायसमासं धम्मकहंपि य अजंपमाणेणं । छन्त्रेण अन्नलिंगी परिच्छिया रोहगुत्तेणं ॥ वृ. अनया गाथया सङ्क्षेपतः सर्वं कथानकमावेदितं क्षुल्लकस्य, 'पादसमासो' गाथा - पादसङ्क्षेपस्तमजल्पता धर्म्मकथांच 'छन्नेन' प्रकटेन अन्यलिङ्गिनः' प्रावादुकाः 'परीक्षिताः’निरूपिताः 'रोहगुप्तेन' रोहगुप्तनाम्ना मन्त्रिणेति गाथासमासार्थः । भावार्थस्तु कथानकादवसेयः, तच्चेदम्चम्पायां नगर्यां सिंहसेनस्य राज्ञो रोहगुप्तो नाम महामन्त्री, स चार्हद्-दर्शभावितान्तःकरणो विज्ञातसदसद्वादः, तत्र च कदाचिद्राजाऽऽ स्थानस्थो धर्म्मविचारं प्रस्तावयति, तत्र यो यस्याभिमतः स तं शोभनमुवाच स च तूष्णीभावं भजमानो राज्ञोक्तः धर्म्मविचारं प्रति किमपि न ब्रूते भवान् ?, स त्वाह- किमेभिः पक्षपातवचोभिः ?, विमर्शामः स्वत एव धर्म्म परीक्षामहे तीर्थिकानित्यभिधाय राजानुमत्या 'सकुण्डलं वा वदनं नव 'त्ति, अयंगाथापादो नगरमध्ये आललम्बे, सम्पूर्णा तु गाथा भाण्डागारिता, नगर्यां चोघुष्टं, यथा-य एनं गाथापादं पूरयिष्यति तस्य राजा यथेप्सितं दानं दास्यति तद्भक्तश्च भविष्यतीति, तं च गाथापादं सर्वेऽपि गृहीत्वा प्रावादुका निर्जुग्मुः, पुनश्च सप्तमेऽहनि राजानमास्थानस्थमुपस्थिताः, तत्रादावेव परिव्राड् ब्रवीति - नि. [२२८] भिक्खं पविद्वेण मएज दिट्ठ, पमयामुहं कमलविसालनेत्तं । वक्खित्तचित्तेण न सुट्टु नायं, सकुंडलं वा वयणं न वत्ति ॥ वृ. सुगमं, नवरमपरिज्ञाने व्याक्षेपः कारणमुपन्यस्त न पुनर्वीतरागतेति पूर्वगाथाविसंवादादसौ तिरस्कृत्य निर्द्धाटितः । पुनस्तापसः पठति - नि. [२२९] फलोदएणं मि गिहं पविट्ठो, तत्थासणत्था पमया मि दिट्ठा । वक्खित्तचित्तेण न सुटु नायं, सकुंडलं वा वयणं न वत्ति ॥ वृ. सुगमं पूर्ववत् । तदनन्तरं शौद्धोदनिशिष्यक आह नि. [२३० ] मालाविहारंमि मएऽज्ज दिट्ठा, उवासिया कंचणभूसियंगी । वक्खत्तचित्ते न सुटु नायं, सकुंडलं वा वयणं न वत्ति ॥ वृ. पूर्ववद्, एवमनया दिशा सर्वेऽपि तीर्थिका वाच्याः, आर्हतस्तु पुनर्न कश्चिदागत इति राज्ञाऽभाणि, मन्त्रिणा त्वार्हतक्षुल्लकोऽप्येवम्भूतपरिणाम इत्येवं संप्रत्यय एषां स्यादित्यतो भिक्षार्थं प्रविष्टः प्रत्युषस्येव क्षुल्लकः समानीतः, तेनापि गाथापादं गृहीत्वा गाथा बभाषे, तद्यथा - नि. [२३१] खंतस्स दंतस्स जिइंदियस्स, अज्झप्पजोगे गयमाणसस्स । किं मज्झ एएण विचिंतणं ?, सकुंडलं वा वयणं न वत्ति ॥ वृ. सुगमा, अत्र च क्षान्त्यादिकमपरिज्ञाने कारणमुपन्यस्तंन पुनर्व्याक्षेप इत्यतो गाथासंवादात् क्षान्तिदमजितेन्द्रियत्वाध्यात्मयोगाधिगतेश्च कारणाद्राज्ञो धर्म्यं प्रति भावोल्लासोऽभूत्, क्षुल्लकेन च धर्म्मप्रश्नोत्तरकालं पूर्वगृहीतशुष्केतरकर्द्दमगोलकद्वयं भित्तौ निक्षिप्य गमनमारेभे, पुनर्गच्छन् राज्ञोक्तं-किमिति भवान् धर्म्म पृष्टोऽपि न कथयति ? स चावोचत् - हे मुग्ध ! ननु कथित एव धर्म्मो भवतः शुष्केतरगोलकदृष्टान्तेन । एतदेव गाथाद्वयेनाह - - नि. [२३२] उल्लो सुक्को यदो छूढा, गोलया मट्टियामया । दोवि आवडिया कुड्डे, जो उल्लो तत्थ लग्गइ ॥ Page #198 -------------------------------------------------------------------------- ________________ १९५ श्रुतस्कन्धः-१, अध्ययनं-४, उद्देशकः२ नि. [२३३] एवं लग्गति दुम्मेहा, जे नरा कामलालसा । विरत्ता उन लग्गति, जहा से सुक्कगोलए। वृ.अयमत्रभावार्थः-ये ह्यङ्गप्रत्यङ्गनिरीक्षणव्यासङ्गात् कामिनीनां मुखंनपश्यन्तितदभावे तु पश्यन्ति ते कामगृघ्नु तया सार्द्राः, सार्द्रतया च संसारपङ्के कर्मकर्दमे वा लगन्ति, ये तु पुनः क्षान्त्यादिगुणोपेताः संसारसुखपराङ्मुखाः काष्ठमुनयस्ते शुष्कगोलकसन्निभान क्वचिल्लगन्तीति गाथाद्वयार्थः । सम्यक्त्वाध्ययने द्वितीयोद्देशकनियुक्तिः। अध्ययनं-४ - उद्देशकः-२ समाप्त -:अध्ययन-४-उद्देशकः-३:वृ. उक्तो द्वितीयोद्देशक;, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धःइहानन्तरोद्देशके परमतव्युदासद्वारेणसम्यक्त्वमविचलंप्रतिपादयतातत्सहचरितंज्ञानंतत्फलभूता च विरतिरभिहिता, सत्यपि चास्मिंस्त्रये न पूर्वोपात्तकर्मणो निरवद्यतपोऽनुष्ठानमन्तरेण क्षयो भवतीत्यतस्तदधुना प्रतिपाद्यत इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादि । मू. (१४७) उवेहि णं बहिया य लोगं, से सव्वलोगंमि जे केइ विष्णू, अणुवीइ पास निक्खित्तंदंडा, जे केइ सत्ता पलियंचयंति, नरामुयच्चा धम्मविउत्तिअंजू, आरंभजंदुक्खमिणंति नच्चा, एवमाहुसंमत्तदसिणो, तेसव्वेपावाइयादुक्खस्सकुसला परिन्नमुदाहरंतिइय कम्मंपरिन्नाय सव्वसो। वृ.योऽयमनन्तरं प्रतिपादितः पाषण्डिलोकः एनंधाद्वहिर्व्यवस्थितमुपेक्षस्व-तदनुष्ठानं मा अनुमंस्थाः, चशब्दोऽनुक्तसमुच्चयार्थः, तदुपदेशमभिगमनपर्युपासनदानसंस्तवादिकंचमा कृथा इति । यः पाषण्डिलोकोपेक्षकः स कं गुणमवाप्नुयादित्याह - ‘से सव्वलोए' इत्यादि, यः पाषण्डिलोकमनार्यवचनमवगम्य तदुपेक्षां विधत्ते स सर्वस्मिल्लोके-मनुष्यलोके ये केचिद्विद्वांसस्तेभ्योऽग्रणीर्विद्वत्तमइति स्यात्, लोकेकेचनविद्वांसः सन्ति? येभ्योऽधिकः स्यादित्यत आह 'अणुवीइ' इत्यादि, ये केचन लोके 'निक्षिप्तदण्डाः' निश्चयेन क्षिप्तो निक्षिप्तः-परित्यक्तः कायमनोवाङ्मयः प्राण्युपघातकारी दण्डो यैस्ते विद्वांसो भवन्त्येव एतदनुविचिन्तय-पालोच्य पश्य-अवगच्छ।केचोपरतदण्डाइत्यत आह-'जेकेई' इत्यादि, ये केचनावगतधर्माणः सत्वाःप्राणिनः 'पलित'मिति कर्मतत्यजन्ति, येचोपरतदण्डा भूत्वाऽष्टप्रकारं कर्मघ्नन्ति ते विद्वांस इत्येतदनुविचिन्त्य-अक्षिनिमीलनेन पर्यालोच्य ‘पश्य' विवेकिन्या मत्याऽवधारय । के पुनरशेषकर्मक्षयं कुर्वन्ति? इत्यत आह 'नरें' इत्यादि, नराः-मनुष्यास्तएवाशेषकर्मक्षयायालं नान्ये,तेऽपिनसर्वेअपितुमृता - मृतेव मृता संस्काराभावादा शरीरं येषां ते तथा, निष्प्रतिकर्मशरीरा इत्यर्थः, यदिवा अर्चातेजः, सचक्रोधः, सच कषायोपलक्षणार्थः, ततश्चायमर्थो-मृता-विनष्ट अर्चा कषायरूपा येषां ते मृतार्चाः, अकषायिण इत्यर्थः, किं च - 'धर्म' श्रुतचारित्राख्यं विदन्तीति धर्मविदः, इति हेतौ, यतएव धर्मविदोऽतएव ऋजवः-कौटिल्यरहिताः स्यादेतत्-किमालम्ब्यैतद्विधेयमित्यत आह-'आरंभज'मित्यादि, सावधक्रियानुष्ठानमारम्भस्तस्माज्जातमारम्भजं, किंतद्? -दुःखमिदमिति Page #199 -------------------------------------------------------------------------- ________________ १९६ . आचाराङ्ग सूत्रम् १/-1४/३/१४७ सकलप्राणिप्रत्यक्षं, तथाहि-कृषिसेवावाणिज्याद्यारम्भप्रवृत्तोयच्छाआरीरमानसंदुःखमनुभवति तद्वाचामगोचरमित्यतः प्रत्यक्षाभिधायिनेदमोक्तम्, 'इतिः' उपप्रदर्शन, इत्येतदनुभवसिद्धंदुःखं ज्ञात्वा मृतार्चा धर्मविद ऋजुवश्च भवन्तीति । एतच्च समस्तवेदिनो भाषन्त इति दर्शयति _ 'एव'मित्यादि, ‘एवं पूर्वोक्तप्रकारेण आहुः उक्तवन्तः, केएवमाहुः?-समत्वदर्शिनः सम्यक्त्वदर्शिनः समस्तदर्शिनोवा, यदुद्देशकादेराम्योक्तंतदेवमूचुरित्यर्थः, कस्मात्तऊचुरित्याह 'ते सव्वे' इत्यादि, यस्मात्ते सर्वेऽपि सर्वविदः 'प्रावादिकाः' प्रकर्षेण मर्यादया वदितुं शीलं येषांतेप्रावादिनः,तएवप्रावादिकाः-यथावस्थितार्थस्य प्रतिपादनायवावदूकाः, दुःखस्य' शारीरमानसलक्षणस्य तदुपादानस्य वा कर्मणः कुशला' निपुणास्तदपनोदोपायवेदिनः सन्तः तेसर्वेऽपिज्ञपरिज्ञयापरिज्ञायहेयार्थस्यप्रत्याख्यानपरिज्ञामुदाहरन्ति, इतिः उपप्रदर्शन, इत्येवं पूर्वोक्तनीत्या कर्मबन्धोदयसत्कर्माताविधानतः परिज्ञाय 'सर्वशः' सर्वैः' प्रकारैः कुशलाः प्रत्याख्यानपरिज्ञामुदाहरन्ति, यदिवा मूलोत्तरप्रकृतिप्रकारैः सर्वैः परिज्ञायेति मूलप्रकारा अष्टौ उत्तरप्रकृतिप्रकारा अष्टपञ्चाशदुत्तरं शतम्, अथवा प्रकृतिस्थित्यनुभावप्रदेशप्रकारैः, यदिवोदयप्रकारैर्बन्धसत्कर्माताकार्यभूतैरागामिबन्धसत्कर्माताकारणैश्च कर्मपरिज्ञायेति,तेचामी उदयप्रकाराः, तद्यथा मूलप्रकृतीनां त्रीण्युदयस्थानानि, अष्टविधं सप्तविधं चतुर्विधमिति, तत्राष्टापि कर्मप्रकृतीयॊगपद्येन वेदयतोऽष्टविधं, तच्च कालतोऽनादिकमपर्यवसितमभव्यानां भव्यानां त्वनादिसपर्यवसितंसादिसपर्यवसितंचेति, मोहनीयोपशमेक्षयेवासप्तविधं, घातिक्षयेचतुर्विधमिति साम्प्रतमुत्तरप्रकृतीनामुदयस्थानान्युज्यन्ते,तत्रज्ञानावरणीयान्तराययोः पञ्चप्रकारंएकमुदयस्थानं, दर्शनावरणीयस्य द्वे, दर्शनचतुष्कस्योदयाचत्वारि अन्यतरनिद्रया सह पञ्च, वेदनीयस्य सामान्येनैकमुदयस्थानं सातमसातं वेति, विरोधाद्यौगपद्योदयाभावः, मोहनीयस्य सामान्येन नवोदयस्थानानि, तद्यथा-दशनव अष्टौ सप्त षट्पञ्चचत्वारिद्वे एकंचेति, तत्र दश मिथ्यात्वं अनन्तानुबन्धी क्रोधोऽप्रत्याख्यानः प्रत्याख्यानावरणः सजवलनश्चेत्येतक्रोधचतुष्टयम् ५ एवं मानादि चतुष्टयमपि योज्यं अन्यतरो वेदः ६ हास्यरतियुग्मम् अरतिशोकयुग्मं वा ८ भयं ९ जुगुप्सा १० चेति, भयजुगुप्सयोरन्यतराभावे नव, द्वयाभावेऽथै अनन्तानुबन्ध्यभावे सप्त मिथ्यात्वाभावे षट्, अप्रत्याख्यानोदयाभावे पञ्च, प्रत्याख्यानावरणाभावेचत्वारि, परिवर्तमानयुगलाभावेसजवलनान्यतरवेदोदयेसतिद्वे, वेदभावे एकमिति, आयुषोऽप्येकमेवोदयस्थानंचतुर्णामायुषामन्यतरदिति, नाम्नोद्वादशोदयस्थानानि, तद्यथा-विंशतिः एकविंशतिः चतुर्विंशतिः पञ्चविंशतिः षड् विंशतिः सप्तविंशतिः अाविंशतिः एकोनत्रिंशत्रिंशत्एकत्रिंशत्नवअौचेति, तत्रसंसारस्थानांसयोगिनांजीवानांदशोदयस्थानानि नाम्नो भवन्ति, अयोगिनांतुचरमद्वयमिति, अत्र च द्वादशध्रुवोदयाः कर्मप्रकृतयः, तद्यथा _तैजसकाम॑णे शरीरे २ वर्णगन्धसस्पर्शचतुष्टय ६ अगुरुलघु ७ स्थिरं ८ अस्थिरं ९ शुभं १० अशुभं ११ निर्माण १२ मिति, तत्र विंशतिरतीर्थकरकेवलिनः समुद्घातगतस्य कार्मणशरीरयोगिनो भवति, तद्यथा-मनुष्यगतिः १ पञ्चेन्द्रियजातिः२ त्रसं३ बादरं ४ पर्याप्तकं ५ सुभगं ६ आदेयं ७ यशःकीर्तिरिति ८ध्रुवोदय १२ सहिता विंशतिः २०, एकविंशत्यादीनि Page #200 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-४,उद्देशकः३ १९७ तूदयस्थानानि एकत्रिंशत्पर्यन्तानि जीवगुणस्थानभेदादनेकभेदानि भवन्ति, तानि चेह ग्रन्थगौरवभयात् प्रत्येकं नोच्यन्त इत्यत एकैकमेदावेदनं क्रियते तकविंशतिः गतिः १ जातिः २ आनुपूर्वी ३ त्रसं ४ बादरं ५ पर्याप्तापर्याप्तयोरन्यतरत् ६ सुभगदुर्भगयोरन्यतरत् ७ आदेयानादेययोरन्यतरत् ८ यशःकीत्ययशःकीत्योरन्यतरत् ९, एताश्च नवध्रुवोदय १२ सहिताएकविंशतिः २१, चतुर्विंशतिस्तुतिर्यग्गतिः १ एकेन्द्रियजातिः २ औदारिकं ३ हुण्डसंस्थानं ८ उपघातं ५ प्रत्ये कसाधारणयोरन्यतरत् ६ स्थावरं ७ सूक्ष्मबादरयोरन्यतरत् ८ दुर्भगं९ अनादेयं १० अपर्याप्तकं ११ यशःकीत्ययशःकीत्योरन्यतर १२ दिति, तत्रैवापर्याप्तकापनयनेपर्याप्तकपराघाताभ्यांप्रक्षिप्ताभ्यांपञ्चविंशतिः२५, षड्विंशतिस्तु याऽसौ केवलिनो विंशतिरभिहिता सैवौदारिकशरीराङ्गोपाङ्गद्वयान्यतरसंस्थानाधसंहननोपघातप्रत्येकसहिता वेदितव्या मिश्रकाययोगे वर्तमानस्य २६, सैव तीर्थकरनामसहिता केवलिसमुद्घातवतो मिश्रकाययोगिन एव सप्तविंशतिः २७, सैव प्रशस्तविहायोगतिसमन्विताऽष्टाविंशतिः २८, तत्र तीर्थकरनामापनयने उच्छ्वास १ सुस्वर २ पराघात ३ प्रक्षेपे सति त्रिंशद्भवति३०,तत्रसुस्वरेनिरुद्ध एकोनत्रिंशत् २९,सैव त्रिंशत्तीर्थकरनामसहिता एकत्रिंशत् नवोदयस्तुमनुष्यगतिः १ पञ्चेन्द्रियजातिः२ त्रसं३बादरं४ पर्याप्तकं ५ सुभगं ६आदेयं ७यशःकीर्ति ८स्तीर्थकरमिति९, एताअयोगितीर्थकरकेवलिनः, एता एवतीर्थकरनामरहिता अष्टाविति ८, गोत्रस्यैकमेव सामान्येनोदयस्थानं, उच्चनीचयोरन्यतरद्, यौगपद्येनोदयाभावो विरोधादिति, तदेवमुदयभेदैरनेकप्रकारतां कर्मणः परिज्ञाय प्रत्याख्यानपरिज्ञामुदाहरन्तीति॥ यदि नाम कर्मपरिज्ञामुदाहरन्ति ततः किं कार्यमित्याह मू. (१४८)इहआणाकंखी पंडिएअनिहे, एगमप्पाणं संपेहाए धुणेसरीरं, कसेहि अप्पाणं जरेहि अप्पाणं, - जहा जुनाई कट्ठाइं हव्ववाहो पमत्थइ । एवं अत्तसमाहिए अनिहे, विगिंच कोहं अविकंपमाणे। वृ. इह' अस्मिन्प्रवचने आज्ञामाकाङ्कितुंशीलमस्येतिआज्ञाकाङ्क्ष-सर्वज्ञोपदेशानुष्ठायी, यश्चैवम्भूतः स 'पण्डितो' विदितवेद्यः अस्निहो भवति, स्निह्यते-श्लिष्यतेऽष्टप्रकारेण कर्मणेति स्निहो न स्निहोऽस्निहः, यदिवा स्निह्यतीति स्निहो-रागवान् यो न तथा सोऽस्निहः, उपलक्षणार्थत्तवाच्चास्य रागद्वेषरहित इत्यर्थः, अथवा निश्चयेन हन्यत इति निहतः भावरिपुभिरिन्द्रियकषायकर्मभिः यो न तथा सोऽनिहतः, इह प्रवचने आज्ञाकाङ्क्षीपण्डितो भावरिपुभिरनिहतो, नान्यत्र, यश्चनिहतः स परमार्थतः कर्मणः परिज्ञाता । यश्चैवम्भूतः स किं कुर्यादित्याह - 'एगमप्पाण' मित्यादि, सोऽनिहतोऽस्निहो वा आत्मानमेकं धनधान्यहिरण्यपुत्रकलत्रशरीरादिव्यतिरिक्तं 'संप्रेक्ष्य' पर्यालोच्य धुनीयाच्छरीरकं, सम्भावनायां लिङ्, सर्वस्मादात्मानं व्यतिरिक्तं पश्यतः सम्भाव्यत एतच्छरीरविधूननमिति, तच्च कुर्वता संसारस्वभावैकत्वभावनैवं-रूपा भावयितव्येति॥१॥ “संसार एवायमनर्थसारः, कः कस्य कोऽत्र स्वजनः परोवा?। सर्वेभ्रमन्तः स्वजनाः परेच, भवन्ति भूत्वा न भवन्ति भूयः॥ ॥२॥ विचिन्त्यमेतद्भवताऽहमेको, न मेऽस्ति कश्चित्पुरतो न पश्चात् । स्वकर्मभिन्तिरियं ममैव, अहं पुरस्तादहमेव पश्चात्॥ Page #201 -------------------------------------------------------------------------- ________________ १९८ ॥३॥ सदैकोऽहं न मे कश्चित्, नाहमन्यस्य कस्यचित् । न तं पश्यामि यस्याहं, नासौ भावीति यो मम ॥ (तथा) - एकः प्रकुरुते कर्म्म, भुनक्त्येकश्च तत्फलम् । जायते म्रियते चैक, एको याति भवान्तरम् ॥ इत्यादि, 'किं च- 'कसेहि अप्पाणं जरेहि अप्पाणं' परव्यतिरिक्त आत्मा शरीरं तत् कष्टतपश्चरणादिना कृशं कुरु, यदिवा 'कष' कस्मै कर्म्मणेऽलमित्येवं पर्यालोच्य यच्छक्नोषि तत्र नियोजयेदित्यर्थः, तथा 'जर' शरीरकंजरीकुरु, तपसा तथा कुरु यथा जराजीर्णमिव प्रतिभासते, विकृतिपरित्यागद्वारेणात्मानं निःसारतामापादयेदित्यर्थः, किमर्थमित्येतदिति चेदाह - 'जहा' इत्यादि, यथा 'जीर्णानि' निःसाराणि काष्ठानि 'हव्यवाहो' हुतभुक्खप्रमग्नाति शीघ्रं भस्मसात् करोति, दृष्टान्तं प्रदर्श्य दान्तिकमाह - 'एवं अत्तसमाहिए' 'एवम् अनन्तरोक्तदृष्टान्तप्रकरेणात्मना समाहितः आत्मसमाहितः, ज्ञानदर्शनचारित्रोपयोगेन सदोपयुक्त इत्यर्थः, आत्मा वा समाहितोऽस्येत्यात्मसमाहितः, सदा शुभव्यापारवानित्यर्थः, आहिताग्न्यादिदर्शनादार्षत्वाद्वा निष्ठान्तस्य परनिपातः, यदिवा प्राकृते पूर्वोत्तरनिपातोऽतन्त्रः, समाहितात्मेत्यर्थः, 'अस्निह;' स्नेहरहितः संस्तपोऽग्निना कर्म्मकाष्ठं दहतीति भावार्थः ॥ एतदेव ध्यन्तदार्शन्तिकगतमर्थ नियुक्तिकारो गाथयोपसञ्जिघृक्षुराह - नि. [२३४ ] जह खलु झुसिरं कट्टं सुचिरं सुक्कं लहुं डहइ अग्गी । तह खलु खवंति कम्मं सम्मञ्च्चरणे ठिया साहू ।। वृ. गतार्था । अत्र चास्निहपदेन रागनिवृत्तिं विधाय द्वेषनिवृत्तिं विधित्सुराह - विगिंच कोह' मित्यादि, कारणेऽकारणे वाऽतिक्रूराध्यवसायः क्रोधः तं परित्यज, तस्य च कार्यं कम्पनं तव्प्रतिषेधं दर्शयति- अविकम्पमानः ॥ किं विगणय्यैतत्कुर्यादित्याह - आचाराङ्ग सूत्रम् १/-/४/३/१४८ ॥४॥ मू. (१४९) इमं निरुद्धाउयं संपेहाए, दुक्खं च जाण अदु आगमेस्सं, पुढो फासाइं च फासे, लोयं च पास विफंदमाणं, जे निव्वुडा पावेहिं कम्मेहि अणियाणा ते वियाहिया, तम्हा अतिविज्जो नो पडिसंजलिज्जासि- त्तिबेमि ॥ - वृ. 'इदं' मनुष्यत्वं 'निरुद्धायुष्कं निरुद्धं परिगलितमायुष्कं 'सम्प्रेक्ष्य' पर्यालोच्य क्रोधादिपरित्यागं विदध्यात् किं च 'दुक्ख' मित्यादि, क्रोधादिना दन्दह्यमानस्य यन्मानसं दुःखमुत्पद्यते तज्जानीहि, तज्जनितकर्म्मविपाकपादितं चागामि दुःखं सम्प्रेक्ष्य क्रोधादिकं प्रत्याख्यानपरिज्ञया जानीहि, परित्यजेरित्यर्थः, आगामिदुःखस्वरूपमाह - 'पुढो' इत्यादि, पृथक् सप्त नरकपृथिवीसम्भवशीतोष्णवेदनाकुम्भीपाकादियातनास्थानेषु 'स्पर्शान्' दुःखानि, चः समुच्चये, न केवलं क्रोधाध्मातस्तस्मिन्नेव क्षणेदुःखमनुभवतीत्यागामीनि पृथगुदुःखानि च स्पृशेद्- अनुभवेत्, तेन चातिदुःखेनापरोऽपि लोको दुःखित इत्येतदाह - 'लोयं च' इत्यादि, न केवलं क्रोधादिविपाकदात्मा दुःखान्यनुभवति, लोकं च शारीरमानसदुःखापनं विस्पन्दमानमस्वतन्त्रमितश्चेतश्च दुःखप्रतीकाराय धावन्तं 'पश्य' विवेकचक्षुषाऽवलोकय । ये त्येवं न ते किम्भूता भवन्तीत्यत आह- 'जे निव्वुडा' इत्यादि, ये तीर्थकरोपदेशवासितान्तःकरणा विषयकषायाग्न्युपशमान्निर्वृताः शीतीभूताः पापेषु कर्म्मसु Page #202 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - ४, उद्देशक:३ १९९ 'अनिदानाः' निदानरहितास्तेपरमसुखास्पदतया व्याख्याताः, औपशमिकसुखभाक्त्वेन प्रसिद्धा इत्यर्थः, यत एवं ततः किमित्याह – 'तम्हा' इत्यादि, यस्माद्रागद्वेषाभिभूतो दुःखभाग्भवति तस्मादतिविद्वान - विदितागमसद्भावः सन्न प्रतिसअवले:-क्रोधाग्निनाऽऽत्मानं नोद्दीपयेः, कषायोपशमं कुर्वित्यर्थः । इतिरधिकारपरिसमाप्तौ, ब्रवीमीति, पूर्ववत् । अध्ययनं-४ - उद्देशकः-३ समाप्तः अध्ययन-४ - उद्देशकः-४ वृ. उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थ आरम्भयते, अस्य चायमभिसम्बन्धःइहानन्तरोद्देशके निरवद्यं तपोऽभिहितं, तच्च विकलं सत्संयमव्यवस्थितस्य भवतीत्यतः संयमप्रतिपादनाय चतुर्थोद्देशक इत्यनेन सम्बन्धेनायातस्यास्योद्देशस्यादि सूत्रम् - मू. (१५०) आवीलएपवीलएनिप्पीलएजहित्तापुव्वसंजोगंहिच्चा उवसमं, तम्हाअविमणे वीरे, सारएसमिएसहिए सयाजए, दुरनुचरोमग्गोवीराणं अनियट्टगामीणं, विगिंच मंससोणियं, एस पुरिसे दविए वीरे, आयाणिजे वियाहिए, जे धुणाइ समुस्सयं वसित्ता बंभचेरंसि। वृ. आङईषदर्थे, ईषत्पीडयेद्, अविकृष्टेन तपसा शरीरकमीपीडयेद्, एतच्च प्रथमप्रव्रज्याऽवसरे, तत उर्द्धवधीतागमः परिणतार्थसद्भावः सन् प्रकर्षेण विकृष्टतपसा पीडयेत्प्रपीडयेत्, पुनरध्यापितान्तेवासिवर्गः सङक्रामितार्थसारः शरीरं तित्यक्षुर्मासार्द्धमासक्षपणादिभिः शरीरं निश्चयन पीडयेन्निष्पीडयेत्, स्यात्-कर्मक्षयार्थं तपोऽनुष्ठीयते, स चपूजालाभख्यात्यर्थेन तपसानभवत्यतोनिर्रथकएव शरीरपीडनोपदेशइत्यतोऽन्यथा व्याख्यायतेकम्मैव कार्मणशरीरं वा आपीडयेप्रपीडयेन्निष्पीडयेत्, अत्रापीषदर्थादिका प्रकर्षगतिरवसेया, यदिवा आपीडयेत्कर्म अपूर्वकरणादिकेषु सम्यग्दृष्टयादिषुगुणस्थानकेषु, ततोऽपूर्वकरणानिवृत्तिबादरयोः प्रपीडयेत्, सूक्ष्मसम्परायावस्थायांतुनिष्पीडयेत्, अथवाआपीडनमुपीशमश्रेण्यां प्रपीडनं क्षपकश्रेण्यां निष्पीडनं तु शैलेश्यवस्थायामिति । किं कृत्वैतत्कुर्यादित्याह_ 'जहित्ता' इत्यादि, पूर्वः संयोगः पूर्वसंयोगो-धनधान्यहिरण्यपुत्रकलत्रादिकृतस्तं त्यक्त्वा, यदिवा पूर्वः-असंयमोऽनादिभवाभ्यासात्तेन संयोगः पूर्वसंयोगस्तं त्यक्त्वा 'आवीलये'दित्यादिसम्बन्धः, किं च - 'हिच्चा' इत्यादि, 'हि गता'वित्यस्मात् पूर्वकाले क्त्वा हित्वा' गत्वा, किंतत् ?-उपशमं-इन्द्रियनोइन्द्रियजयरूपंसंयमंवा 'गत्वा' प्रतिपद्यापीडयेदितिवर्त्तते, इदमुक्तं भवति-असंयमं त्यक्त्वा संयमं प्रतिपद्य तपश्चरणादिनाऽऽत्मानं कर्म वाऽऽपीडयेत्, प्रपीडयेन्निष्पीडयेदिति, यतःकापीडनार्थमुपशमप्रतिपत्तिस्तप्रतिपत्तौ चाविमनस्कतेत्याह _ 'तम्हा' इत्यादि, यस्मात्कर्मक्षयायासंयमपरित्यागस्तत्परित्यागेचावश्यंभावीसंयमस्तत्र चन चित्तवैमनस्यमिति, तस्मादविमना विगतं भोगकषायादिष्वरतौ वा मनो यस्य स विमनायो नतथा सोऽविमनाः, कोऽसौ?, वीरः-कर्मविदारणसमर्थः, अविमनस्कत्वाच्च यत्स्यात्तदाह - 'सारए' इत्यादि, सुष्ट्वा-जीवनमर्यादयासंयमानुष्ठानेरतःस्वारतः, पञ्चभिः समितिभिः समितः, सह हितेन सहितो ज्ञानादिसमन्वितो वा सहितः, 'सदा' सर्वकालंसकृदारोपितसंयमभारःसंस्तत्र 'यतेत' यत्नवान् भवेदिति किमर्थं पुनः पौन-पुन्येन संयमानुष्ठानं प्रत्युपदेशो दीयते? इत्याह - 'दुरनुचरो' इत्यादि, दुःखेनानुचर्यत इति दुरनुचरः, कोऽसौ ? Page #203 -------------------------------------------------------------------------- ________________ २०० आचाराङ्ग सूत्रम् 9/-/४/४/१५० मार्गः-संयमानुष्ठानविधिः, केषां ? - 'वीराणाम्' अप्रमत्तयतीनां, किम्भूतानामित्याह - 'अमियदृ' इत्यादि, अनिवर्तो मोक्षस्तत्र गन्तुंशीलं येषांतेतथा तेषामिति, यथाचतन्मार्गानुचरणं कृतं भवति तद्दर्शयति - 'विगिंच' इत्यादि, 'मांस' शोणित दर्पकारि विकृष्टतपोऽनुष्ठानादिना 'विवेचय' पृथक्कुरु, तद्धासं विधेहीतियावत्, एवं वीराणां मार्गानुचरणं कृतं भवतीति भावः । यश्चैवम्मूतः सकंगुणमवाप्नुयादित्याह- 'एस' इत्यादि, 'एष' मांसशोणितयोरपनेतापुरिशयनात् पुरुषः द्रवः-संयमः स विद्यते यस्यासौ द्रविकः, मत्वर्थीयष्ठन्, द्रव्यभूतोवा मुक्तिगमनयोग्यत्वात्, कमरिपुविदारणसहिष्णुत्वाद्वीर इति, मांसशोणितापचयप्रतिपादनाच्च तदुत्तरेषामपि मेदआदीनामपचय उक्त एव द्रष्टव्यः, तद्भावभावित्वात्तेषामिति । किं च 'आयाणिज्जे' इत्यादि, सवीराणांमार्गप्रतिपन्नःमांसशोणितयोरपनेता मुमुक्षूणामादानीयोग्राह्य आदेयवचनश्च व्याख्यात् इति। कश्चैवम्भूत इत्याह - 'जे धुणाइ' इत्यादि, 'ब्रह्मचर्ये' संयमे मदनपरित्यागेवोषित्वायः समुच्छ्य' शरीरकंकर्मोपचयंवातपश्चरणादिना ‘धुनाति' कृशीकरोति स आदानीय इति विवधमाख्यातो व्याख्यात इति सम्बन्धः । उक्ता अप्रमत्ताः, तद्विधर्मणस्तु प्रमत्ताभिधित्सुराह - मू. (१५१) नित्तेहिं पलिच्छिन्नेहिं आयाणप्तोयगढिए बाले, अव्वोच्छिन्नबंधणे अनभिक्तसंजोए तमंसि अवियाणओ आणाए लंभो नत्थि-त्तिबेमि॥ वृ.नयत्यर्थदेशम्-अर्थक्रियासमर्थमर्थमाविर्भावयन्तीति नेत्राणि- चक्षुरादीनीन्द्रियाणि तैः परिच्छिन्नैः- यथास्वं विषयग्रहणं प्रति निरुद्धैः सद्भिरादानीयोऽपि भूत्वोषित्वा ब्रह्मचर्ये पुनर्मोहोदयादादानोतोगृद्धः-आदीयते-सावद्यानुष्ठानेन स्वीकियतइत्यादानं-कर्म संसारबीजभूतं तस्यास्रोतांसि-इन्द्रियविषया मिथ्यात्वाविरतिप्रमादकषाययोगावा तेषुगृद्धः-अध्युपपन्नःस्यात्, कोऽसौ ? -बालः' अज्ञः रागद्वेषमहामोहाभिभूतान्तःकरणः । यश्चादानस्रोतोगृद्धः स किम्भूतः स्यादित्याह – 'अव्वोच्छिन्नबंधणे' इत्यादि, अव्यवच्छिन्नं जन्मशतानुवृत्ति बन्धनम्-अष्टप्रकार कर्म यस्य स तथा, किंच ___ 'अनभिक्कंतं इत्यादि, अनभिक्रान्तः-अनतिलचितः संयोगो धनधान्यहिरण्यपुत्रकलत्रादिकृतोऽसंयमसंयोगोवा येनासावनभिक्रान्तसंयोगः तस्य चैवम्भूतस्येन्द्रियानुकूल्यरूपे मोहात्मके वा तमसि वर्तमानस्यात्महितं मोक्षोपायं वाऽविजानत आज्ञायाः-तीर्थकरोपदेशस्य लाभो नास्तीत्येतदहं ब्रवीमितीर्थकरवचनोपलब्धसद्भाव इति, यदिवाऽऽज्ञाबोधिः सम्यक्त्वम्, अस्तिशब्दश्चायं निपातस्त्रिकालविषयी, तेनायमर्थ;-तस्यानभिक्रान्तसंयोगस्य भावतमसि वर्तमानस्य बोधिलाभो नासीनास्ति न भावीति । एतदेवाह मू. (१५२) जस्स नत्थि पुरा पच्छा मज्झे तस्स कुओ सिया ?, से हु पन्नाणमंते बुद्ध आरंभोवरए, संममेयंति पासह, जेण बंधं वहं घोरं परियावं च दारुणं पलिछिंदिय बाहिरगं च सोयं, निकमदंसी इह मच्चिएहिं, कम्माणं सफलं दठूण तओ निज्जाइ वेयवी॥ वृ. यस्य कस्यचिदविशेषितस्य कर्मादानोतोगृद्धस्य बालस्याव्यवच्छिन्नबन्धस्यानभिक्रान्तसंयोगस्याज्ञानतमसि वर्तमानस्य 'पुरा' पूर्वजन्मनि बोधिलाभोनास्ति-सम्यक्त्वं नासीत् 'पश्चादपि' एष्येऽपि जन्मनि न भावि 'मध्ये' मध्यजन्मनि तस्य कुतः स्यात् इति ?, एतदुक्तं Page #204 -------------------------------------------------------------------------- ________________ २०१ श्रुतस्कन्धः - १, अध्ययनं - ४, उद्देशक:४ भवति-यस्यैवपूर्वबोधिलाभः संवृत्तोभविष्यतिवातत्यैव वर्तमानकाले भवति,येन हिसम्यक्त्वमास्वादितंपुनर्मिथ्यात्वोदयात्तत्प्रच्यवतेतस्यापार्द्धपुद्गलपरावर्तेनापिकालेनावश्यंतत्सद्भावात्, न ह्ययं सम्भवोऽस्ति प्रच्युतस्य सम्यक्तवस्य पुनरसम्भव एवेति, अथवा निरुद्धेन्द्रियोऽपि आदिनस्रोतोगृद्ध इत्युक्तः, तद्विपर्ययभूतस्य त्वतिक्रान्तसुखस्मरणमकुर्वतः आगामि च दिव्याङ्गनाभोगमनभिकाश्तो वर्तमानसुखाभिष्वङ्गोऽपि नैव स्यादित्येतद्दर्शयितुमाह_ 'जस्स नत्थि' इत्यादि, यस्य भोगविपाकवेदिनः पूर्वभुक्तानुस्मृतिनास्ति नापि पाश्चात्यकालभोगाभिलाषिता विद्यते तस्य व्याधिचिकित्सारूपान् भोगान् भावयतो 'मध्ये' वर्तमानकाले कुतो भोगेच्छा स्यात् ?, मोहनीयोपशमानैव स्यादित्यर्थः । यस्यतु त्रिकालविषया भोगेच्छा निवृत्ता स किम्भूतः स्यादित्याह – “से हु' इत्यादि, 'हुः' यस्मादर्थे यस्मानिवृत्तभोगाभिलाषस्तस्मात्स प्रज्ञानवान्-प्रकृष्टं ज्ञानं प्रज्ञानं-जीवाजीवादिपरिच्छेत्त तद्विद्यते यस्यासौ प्रज्ञानवान्, यत एव प्रज्ञानवानत एव बुद्धः-अवगततत्त्वो, यत एवम्भूतोऽत एवाह - ____ 'आरंभोवरए' सावद्यानुष्ठानमारम्भस्तस्मादुपरत आरम्भोपरतः । एतच्चारमभोपरमणं शोभनमिति दर्शयन्नाह –“सम्म'मित्यादि, यदिदं सावद्यारम्भोपरमणं सम्यगेतत्-शोभनमेतत् सम्यक्त्वकार्यत्वाद्वा सम्यक्त्वमेतदित्येवं पश्यत-एवं गृह्णीत यूयमिति । किमित्यारम्भोपरमणं सम्यगिति चेदाह –'जेण' इत्यादि, येन कारणेन सावद्यारम्भप्रवृत्तो बन्धं निगडादिभिः बन्धं कशादिभिः 'घोरं प्राणसंशयरूपं परितापं शारीरमानसं दारुणं असह्यमवाप्नोत्यतआरम्भोपरमणं सम्यग् भूतं कुर्यात्, किं कृत्वेत्याह - पलिच्छिन्दि' इत्यादि, 'परिच्छिन्द्य' अपनीय, किंतत्? - 'स्रोतः' पापोपादानं,तच्चबाह्य धनधान्यहिरण्यपुत्रकलत्रादिरूपं हिंसाद्याश्रवद्वारात्मकं वा, चशब्दादान्तरं च रागद्वेषात्मकं विषयपिपासारूपं वेति, किंच-'निक्कम्मदंसी'त्यादि, निष्क्रान्तः कर्मणो निष्का -मोक्षःसंवरो वा तं द्रष्टुं शीलमस्येति निष्कर्म्मदर्शी, 'इहे'त्ति संसारे मत्र्येषु मध्ये य एव निष्कर्म्मदर्शी स एव बाह्याभ्यन्तरस्रोतसच्छेत्तेति स्यात् । किमभिसन्ध्य स बाह्याभ्यन्तरसंयोगस्य छेत्ता निष्कर्म्मदर्शी वा भवेत् इत्यत आह -'कम्माणं'इत्यादि, मिथ्यात्वाविरतिप्रमादकषाययोगैः क्रियन्ते-बध्यन्त इति कर्माणि-ज्ञानावरणीयादीनि तेषां सफलत्वं दृष्ट्वा स वा निष्कर्मदर्शी वेदविद्वा कर्मणां फलं दृष्टवा, तेषां च फलं ज्ञानावरणीयस्यज्ञानावृत्तिःदर्शनावरणस्यदर्शनाच्छादनं वेदनीयस्य विपाकोदयजनिता वेदनेत्यादि, ननु च न सर्वेषां कर्मणां विपाकोदयमिच्छन्ति, प्रदेशानुभवस्यापि सद्भावात्तपसा चक्षयोपपत्तेरित्यतः कथं कर्मणां सफलत्वं?, नैष दोषो, नात्र प्रकारकात्स्न्यमभिप्रेतम्, अपितु द्रव्यकात्स्नर्य, तच्चास्त्येव, तथाहि-यद्यपिप्रतिबन्धव्यक्तिनविपाकोदयस्तथाप्यष्टानामपिकर्मणां सामान्येन सोऽस्त्येवेत्यतः कर्मणां सफलत्वमुपलभ्यते, तस्मात्-कर्मणस्तदुपादानादास्रवाद्वा निश्चयेन याति निर्याति-निर्गच्छति, तत्र विधत्त इतियावत् कोऽसौ ?- 'वेदविद्' वेद्यते सकलं चराचरमनेनेति वेदः- आगमस्तं वेत्तीति वेदवित्, सर्वज्ञोपदेशवर्तीत्यर्थः ।। न केवलस्य ममैवायमभिप्रायः, सर्वेषामेव तीर्थकराणामयमाशय इति दर्शयितुमाह Page #205 -------------------------------------------------------------------------- ________________ २०२ आचाराङ्ग सूत्रम् १/-/४/४/१५३ मू. (१५३) जे खलु भो! वीरा ते समिया सहिया सयाजया संघडदंसिणो आओवरया अहातहलोयंउवेहमाणापाईणंपडिणंदाहिणंउईणंइय सच्चंसिपरि (चिए) चिडिंसु, साहिस्सामो नाणं वीराणं समियाणं सहियाणं सयाजयाणं संघडदंसीणं आओवरयाणं अहातहं लोयं समुवेहमाणाणं किमत्थि उवाही?, पासगस्सन विजइ नत्थि-त्तिबेमि ॥ वृ. यदिवा उक्तः सम्यग्वादो निरवद्यं तपश्चारित्रंच, अधुना तत्फलमुच्यते -“जे खलु' त्यादि, खलुशब्दो वाक्यालङ्कारे, ये केचनातीतानागतवर्तमानाः 'भो' इत्यामन्त्रणे 'वीराः' कर्मविदारणसहिष्णवः समिताः समितिभिः सहिता ज्ञानादिभिः सदा यताः सत्संयमेन "त्तिनिरन्तरदर्शिनः शुभाशुभस्य आत्मोपरताः पापकर्मभ्यो यथा तथा अवस्थितं 'लोकं' चतुर्दसरज्वात्मकंकर्मलोकंवोपेक्षमाणाः-पश्यन्तःसर्वासुप्रच्यादिषुदिक्षुव्यवस्थिताइत्येवंप्रकाराः 'सत्य'मिति ऋतं तपः संयमो वा तत्र परिचिते-स्थिरे तस्थुः-स्थितवन्तः, उपलक्षणार्थत्वात् त्रिकालविषयता द्रष्टव्या, तत्रातीतेकाले अनन्ताअपिसत्येतस्थुः वर्तमाने पञ्चदशसु कर्मभूमिषु सङ्ख्येयास्तिष्ठन्ति अनागते अनन्ता अपि स्थास्यन्ति, तेषां चातीतानगतवर्तमानानां सत्यवतां यज्ज्ञानं योऽभिप्रायःतदहं कथयिष्मामि भवतां श्रृणुत यूयं, किम्भूतानां तेषां ? 'वीराणा'मित्यादीनि विशेषणानिगतार्थानि, किम्भूतंज्ञानामितिचेदाह-किंप्रश्ने अस्ति' विद्यते?, कोऽसौ ? - “उपाधिः' कर्मजनितं विशेषणं, तद्यथा-नारकस्तिर्यग्योनः सुखी दुःखी सुभगो दुर्भगः प्रयाप्तकोऽपर्याप्तक इत्यादि, आहोस्विन्न विद्यत इति परमतमाशङ्कय त ऊचुः'पश्यकस्य' सम्यग्वादिकमर्थं पूर्वोपात्तं पश्यतीतिपश्यःसएव पश्यकस्तस्य कर्मजनितोपाधिर्न विद्यते, इत्येतदनुसारेणहमपि ब्रवीमि न स्वमनीषिकयेति गतः सूत्रानुगमः,॥ अध्ययनं-४ उद्देशक-४ समाप्त अध्ययनं-४समाप्तम् मुनि दीपरल सागरेण संशोधिता सम्पादिता शिलाशाचार्यविरचित्ता प्रथम श्रुतस्कन्धे चतुर्थ अध्ययनटीका परि समाप्त ॥ (अध्ययनं-५-लोकसार) वृ.उक्तंचतुर्थमध्ययनं, साम्प्रतंपञ्चममारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने सम्यकत्वंप्रतिपादितंतदन्तर्गतंचज्ञानं, तदुभयस्यचचारित्रफलत्वात्तस्यैवचप्रधानमोक्षाङ्गतया लोकसारत्वात्तत्प्रतिपादनार्थमिदमुपक्रम्यतइत्यनेनसम्बन्धेनायातस्यास्याध्ययनस्योपक्रमादीनि चत्वार्यनुयोगद्वाराणिभवन्ति, तत्रोपक्रमेऽधिकारो द्वेधा, तत्राप्यध्यनार्थाधिकारोऽभिहितः, उद्देशार्थाधिकारंतु नियुक्तिकारः प्रतिपिपादयिसुराहनि. [२३६] हिंसगविसयारंभग एगचरुत्तिन मुणी पढमगंमि। विरओ मुनित्ति बिइए अविरयवाई परिग्गहिओ। नि. [२३७] तइए एसो अपरिग्गहो य निम्विन्नकामभोगोय। अव्वत्तस्सेगचरस्स पञ्चवाया चउत्थंमि॥ Page #206 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-५, उपोद्घातः २०३ नि. [२३८] हरओवमो यतवसंयमगुत्ती निस्संगया यपंचमए। उम्मग्गवज्जणा छटुंगंमितह रागदोसे य॥ वृ. हिनस्तीति हिंसकः आरम्भणमारम्भो विषयाणामारम्भोऽस्येति विषयारम्भकः व्यधिकरणस्यापि गमतकत्वात्समासः, ण्वुलन्तस्य वा याजकादिदर्शनात् समासो, विषयाणामारम्भकोविषयाभक इतिहिंसकञ्चविषयारम्भकश्चेतिविगृह्य समाहारद्वन्द्वः,प्राकृतत्वात्पुंल्लिङ्गता, अयमों-हिंसकःप्राणिनांविषयारम्भकश्चविषयार्थं सावद्यारम्भप्रवृत्तश्चन मुनिः, तथा विषयार्थमेव एक एव चरत्येकचरः स च न मुनिरिति, एतदधिकारत्रयं प्रथमो देशके १, द्वितीये तु हिंसादिपापस्थानकेभ्यो विरतो मुनिर्भवतीत्ययमाधिकारः, वदनशीलोवादीअविरतस्यवादी अविरतवादी परिग्रहवान्भवतीत्येतच्चात्रोद्देशकेप्रतिपादयिष्यत इति२,तृतीयेत्वेषएव विरतो मुनिरपरिग्रहोभवतीति निर्विण्णकामभोगश्चेत्ययमर्थाधिकारः ३, चतुर्थेत्वव्यक्तस्य-अगीतार्थस्य सूत्रार्थापरिनिष्ठितस्य प्रत्यपाया भवन्तीत्ययमर्थाधिकारः ४, पञ्चमकेतु हृदोपमेन साधुना भाव्यं, यथा हि ह्रदोजलभृतोऽप्रतिवः प्रशस्यो भवति, एवं साधुरपि ज्ञानदर्शनचारित्रभृतो विनोतसिकारहित इति, तथा तपःसंयमगुप्तयो निःसङ्गता चेत्यमर्थाधिकारः ५, षष्ठे तून्मार्गवर्जना-कुदृष्टिपरित्यागः, तथा रागद्वेषौ च त्याज्यावित्ययमर्थाधिकारः ६, इति गाथात्रयार्थः । नामनिष्पन्ने तु निक्षेपेऽत्र द्विधा नाम-आदानपदेन गौणं चेति, एतत् द्विविधमपि नियुक्तिकारः प्रतिपादयितुमाहनि. [२३९] आयणपएणावंति गोण्णनामेण लोगसारुत्ति। लोगस्स य सारस्स य चउक्कओ होइ निक्खेवो।। वृ.आदीयते-प्रथममेव गृह्यत इत्यादानं तच्च तत्पदं च आदानपदं तेन करणभूतेनावन्तीत्येतनाम, अध्ययनादावावन्तीशब्दस्योच्चारणाद्, गुणैर्निष्पन्नंगौणंतच्च तन्नामच गौणनाम तेनहेतुनालोकसारइति, लोकस्य-चतुर्दशरज्ज्वात्मकस्यसारः-परमार्थोलोकसारः द्विपदंनामेत्यतः लोकस्य सारस्य च प्रत्येकंचतुष्कको निक्षेपो भवति, तद्यथा-नामलोको यस्य कस्यचिल्लोक इति नाम क्रियते, स्थापनालोकश्चतुर्दशरज्ज्वात्मकस्य लोकस्य स्थापना गाथात्रयादवसेयातच्चैतत्॥१॥ तिरिअंचउरो दोसुंछद्दोसुंअट्ठ दस य एक्कक्के । बारस दोसुंसोलस दोसुंबीसा यचउसुंतु ॥२॥ पुनरवि सोलस दोसुंबारस दोसुं तुं हुंति नायव्वा । तिसु दस तिसुअठ्ठच्छ य दोसु दोसुंतु चत्तारि ॥३॥ ओयरिअलोअमज्झा चउरो चउरोय सव्वहिं नेया। तिअतिअदुग दुग एक्केक्कगंचजा सत्तमीए उ द्रव्यलोको जीवपुद्गलधर्माधर्माकाशकालात्मकः षड्विधः भावलोकस्त्वौदयिकादिषड्भावात्मकः सर्वद्रव्यपर्यात्मको वा । सारोऽपि नामादि चतुर्विधः, तत्र नामस्थापने सुगमत्वादनाध्त्य द्रव्यसारप्रतिपादनायाहनि. [२४०] सव्वस्स थूल गुरुए मज्झे देसप्पहाण सरिराई। धण एरंडे वइरे खइरंच जिनादुरालाई । Page #207 -------------------------------------------------------------------------- ________________ २०४ आचाराङ्ग सूत्रम् 9/14/-1-[नि.२४०] वृ.अत्रपूर्वार्द्धपश्चाद्धयोर्यथासङ्ख्यंलगनीयं, सर्वस्वेधनंसारभूतं, तद्यथा-कोटिसारोऽयं पञ्चकपर्दकसारोवा, स्थूले एरण्डः सारः,सारशब्दोऽत्रप्रकर्षवाची, स्थूलानांमध्ये एरण्डोभिण्डो वाप्रकर्षभूतः, गुरुत्वेवजं, मध्येखदिरः, देशेआम्रवृक्षो वेणुर्वा, प्रधानेयोयत्रप्रधानभावमनुभवति सचितोऽचित्तो मिश्रश्चेति, सचित्तो द्विपदश्चतुष्पदोऽपदश्चेति, द्विपदेषु जिनः चतुष्पदेषु सिंहः अपदेषु कल्पवृक्षः, अचित्तेषु वैडूर्यो मणिः, मिश्रेषु तीर्थकर एव विभूषितः, शरीरेष्वौदारिकं मुक्तिगमनयोग्यत्वाद्विशिष्टरूपापत्तेश्च आदिग्रहणात्स्वामित्वकरणाधिकरणेषुसारतायोज्या, तद्यथा-स्वामित्वे गोरसस्य घृतं सारभूतं, करणत्वे मणिसारेण मुकुटेन शोभते राजा, अधिकरणे दनि घृतं जले पद्ममुत्थितमित्यादिगाथार्थः॥भावसारप्रतिपादनायाहनि. [२४१] भावेफलसाहणया फलओ सिद्धी सुहुत्तमवरिट्ठा। साहणय नाणदसणसंजमतवसा तहिं पगयं ॥ वृ. भावे' भावविषये सारे चिन्त्यमाने फलसाधनता सारः फलम्-अर्थक्रियावाप्तिस्तस्य साधनता फलसाधनता-फलार्थमारम्भे प्रवर्तनं ततः फलावाप्तिः प्रधानं, फलतोऽप्यनैकान्तिकानात्यन्तिकरूपात् सांसारिकात्सकाशात्तद्विपर्यस्तं फलं सारः, किं तत् ?- सिद्धिः, किम्भूताऽसौ?-'उत्तमसुखवरिष्ठा उत्तमंचतदात्यन्तिकैकान्तिकानाबाधत्वात्सुखंचउत्तमसुखं तेन वरिष्ठा-वरतमा, तत्साधनानि च गाथाशकलेन दर्शयति ‘साधनकानि' प्रकृष्टोपकारकाणि ज्ञानदर्शनसंयमतपांसि, तस्मिंश्च भावसारे सिध्यवाख्यफलसाधने ज्ञानादिके प्रकृतंज्ञानदर्शनचारित्रेण भावसाररूपेणात्राधिकार इतिगाथार्थः॥ तस्यैव ज्ञानादेः सिद्धयुपायस्य भावसारतां प्रतिपादयन्नाहनि. [२४२] लोगंमिकुसमएसुय कामपरिग्गहकुमग्गलग्गेसुं। सारो हुनाणदंसणतवचरणगुणा हियट्ठाए॥ वृ. 'लोके गृहस्थलोके कुत्सिताः समयाः कुसमयाः तेषुच, किम्भूतेषु?-कामपरिग्रहेण ये कुत्सिता मार्गास्तेषु लग्नेषु, हुर्हेतौ, यस्माल्लोकः कामपरिग्रहाग्रही गृहस्थभावमेव प्रशंसति॥१॥ 'गृहाश्रमसमोधर्मो, न भूतो न भविष्यति । पालयन्ति नराः शूराः, क्लीबाः पाषण्डमाश्रिताः' । गृहाश्रमाधाराश्च सर्वेऽपि पाषण्डिनः इत्येवं महामोहमोहित इच्छामदनकामेषु प्रवर्तते, तथातीर्थिकाअप्यनिरुद्धेन्द्रियप्रसरा द्विरूपकामाभिष्वङ्गिणः इत्यतस्तेषुसारोज्ञानदर्शनतपश्चरणगुणाः, उत्तमसुखवरिष्ठसिद्धिहेतुत्वात्, हिता-सिद्धिस्तदर्थत्वादिति गाथार्थः॥ यतो ज्ञानदर्शनतपश्चरणगुणा हितार्थतया सारस्तस्मात्किं कर्त्तव्यमित्याहनि. [२४३] चइऊणं संकपयंसारपयमिणं दढेण धित्तव्वं । अस्थि जिओ परमपयंजयणाजा रागदोसेहिं॥ वृ. 'त्यकत्वा' प्रोज्झ्य, कं तत् ?- 'शङ्कापदं' किमेतन्मदारब्धमनुष्ठानं निष्फलं स्यादित्येवंम्भूतो विकल्पःशङ्कातस्याः पदं-निमित्तकारणंतच्चाहपोक्तेष्वत्यन्तसूक्ष्मेष्वतीन्द्रियेषु केवलागमग्राहेष्वर्थेषु या संशीतिः-सन्देह इत्येतद्रूपंतच्छङ्कापदं विहाय सारपदं-इदं ज्ञानादिकं tional Page #208 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-५, उपोद्घातः २०५ प्रागुपन्यस्तं ध्ढेन-अनन्यमनस्केनतीर्थिकदम्भप्रतारणाक्षोभ्येन ग्राह्यं, तदेवशङ्कापदव्युदासकार्य गाथाशकलेन दर्शयति-अस्ति जीवः अस्य च पदार्थानामादावुपन्यासाजीवपदार्थस्य च प्राधान्यादुपलक्षणार्थत्वाद्वा शेषपदार्थग्रहणं, अस्ति-विद्यते जीवितवान् जीवति जीविष्यतीति वा जीवः शुभाशुभफलभोक्तेति, स च प्रत्यकक्ष एवाहप्रत्यसाध्यः, इच्छाद्वेषप्रयलादिकार्यानुमानसाध्योवा, तथा अजीवाअपिधधिकिाशपुद्गला गतिस्थितित्यवगाहद्वयणुकादिस्कन्धहेतवः सन्ति, एवमानवसंवरबन्धनिर्जरा अपि विद्यन्ते, प्रधानपुरुषार्थत्वाद् आद्यन्तग्रहणे मध्यग्रहणस्यावश्यंभावित्वादाचं जीवपदार्थं साक्षादुपन्यस्यान्त्यं मोक्षपदार्थमुपन्यस्यति-परमं च तत्पदं च परमपदं, तच्चास्तीति सम्बन्ध इति, अस्ति मोक्षः शुद्धपदवाच्यत्वाद् बन्धस्य सप्रतिपक्षत्वान्मोक्षाविनामावित्वाद्वा बन्धस्येति, सत्यपि मोक्षे यदि तदवाप्तावुपायो न स्यात्ततो जनाः किं कुर्युरित्यतस्तत्कारणास्तित्वं दर्शयति-'यतना'यलो रागद्वेषु, रागद्वेषोपशमाघः संयमोऽसावप्यस्तीति । तदेवं सति जीवे परमपदे च शङ्कापदव्युदासेन ज्ञानादिकं सारपदं ध्ढेन ग्राहमिति गाथार्थः। ततोऽप्यपरापरसारप्रकर्षगतिरस्तीति दर्शयन्नुपक्षेपमाहनि. [२४४] लोगस्स उ को सारो? तस्स य सारस्स को हवइ सारो? । तस्स यसारो सारंजइजाणसि पुच्छिओसाह ।। वृ. 'लोकस्य चतुर्दशरज्वात्मकस्य कः सारः ?, तस्यापि सारस्य कोऽपरः सारः ?, तस्यापिसारसारस्य सारंयदिजानासिततः पुष्टोमया कथयेतिगाथार्थः ॥प्रश्नप्रतिवचनार्थमाहनि. [२४५] लोगस्स सार धम्मो धम्मपि य नाणसारियं बिति । नाणं संजमसारं संजमसारंच निव्वाणं॥ वृ.समस्तस्यापिलोकस्यतावद्धर्मःसारो,धर्ममपिज्ञानसारंब्रुवते, ज्ञानमपिसंयमसारं, संयमस्यापि सारभूतं निव्वाणमिति गाथार्थः ।। उक्तो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमे सूत्रमुच्चारयितव्यं, तच्चेदम् -:अध्ययनं-५ उद्देशकः१:मू. (१५४) आवंती केयावंती लोयंसि विप्परामुसंति अट्ठाए अणट्ठाए, एएसुचेव विप्परामुसंति, गुरु से कामा, तओ से मारते, जओ से मारते तओ से दूरे, नेव से अंतो नेव दूरे वृ. 'आवन्तीत्तियावन्तो जीवामनुष्याअसंयतावास्युः, केआवंति'त्ति केचन लोके चतुर्दशरज्ज्वात्मकेगृहस्थान्यतीर्थिकलोकेवाषड्जीवनिकायान्आरम्भप्रवृत्ताविविधम् अनेकप्रकारं विषयाभिलाषितया परामृशन्ति' उपतापयन्ति, दण्डकशताडनादिभिर्घातयन्तीत्यर्थः, किमर्थं विपरामृशन्तीति दर्शयति-'अर्थाय' अर्थार्थं अर्थाद्वा अर्थः-प्रयोजनं धर्मार्थकामरूपं, कर्मणि ल्यब्लोपेपञ्चमी, अर्थमुद्दिश्य-प्रयोजनमुप्रेक्ष्य प्राणिनोघातयन्ति, तथाहि-धर्मनिमित्तं शौचा) पृथिवीकायं समारभन्ते, अर्थार्थं कृष्यादि । करोति, कामार्थमाभरणादि, एवं शेषेष्वपि कायेषु यथायोगं वाच्यं, अनर्थाद्वा-प्रयोजनमनुद्दिश्यैव तच्छीलतयैव मृगयाद्याः प्राण्युपघातकारिणीः क्रियाः Page #209 -------------------------------------------------------------------------- ________________ २०६ आचाराङ्ग सूत्रम् १/-/५/१/१५४ कुर्वन्ति, तदेवमर्थादनाद्वाप्राणिनोहत्वाएतेष्वेव-षड्जीवनिकायस्थानेषुविविधम्-अनेकप्रकार सूक्ष्मबादरपर्याप्तकापर्याप्तकादिभेदेन तानेकेन्द्रियादीन् प्राणिनस्तदुपघातकारिणः परामृशन्ति, तान् प्रपीड्य तेष्वेवानेकश उत्पद्यन्त इतियावत्, यदिवा तत्षड्जीवनिकायबाधाऽवाप्तं कर्म तेष्वेव कायेषूत्पद्यते तैस्तैः प्रकारैरुदीर्णं विपरामृशन्ति-अनुभवन्तीति, नागार्जुनीयास्तु पठन्ति कायबाधाऽवाप्तं कर्म तेष्वेव कायेषूत्पद्य ते तैस्तैः प्रकारैरुदीर्णं विपरामशन्ति-अनुभवन्तीति, नागार्जुनीयास्तु पठन्ति_ “जावंतिकेइअलोएछक्कायवहंसमारभंति अठाए अणठाएवा" इत्यादि, गतार्थं, स्याद्असौ किमर्थमेवंविधानि कर्मणि कुरुते यान्यस्य कायगतस्य विपचन्ते?, तदुच्यते-'गुरू से कामा' 'से' तस्यापरमार्थविदः काम्यन्त इति कामाः- शब्दादयस्ते गुरवो दुस्त्यजत्वात्, कामा ह्यल्पसत्त्वैरनवाप्तपुण्योपचयैरुल्लङ्घयितुं दुष्करमित्यतस्तदर्श कायेषु प्रवर्तते तत्प्रवृत्तौ च पापोपचयस्तदुपचयाच यत्स्यात्तदाह-'ततः' षड्जीवनिकायविपरामर्शात्परमकामगुरुत्वाच्चासौ मरणं मारः- आयुषः क्षयस्तस्यान्तर्वर्तते, मृतस्य च पुनर्जन्म जन्मनि चावश्यंभावि मृत्युरेवं जन्ममरणात् संसारोदन्वति मज्जनोन्मज्जनरूपान्न मुच्यते ॥ ततः किमपरमित्याह 'जओ से' इत्यादि, यतोऽसौ मृत्योरन्तस्ततोऽसौ ‘दूरे' परमपदोपायात् ज्ञानादित्रयात् तत्कार्याद्वा मोक्षाद्, यदिवा सुखार्थी कामान्न परित्यजति, तदपरित्यागे च मारान्तर्वर्ती, यतश्चमारान्तर्वर्ती ततो जातिजरामरणरोगशोकाभिभूतत्वादसौ सुखाद्दूरे । यस्मादसौ कामगुरुस्तद्गुरुत्वान्मारान्तर्वर्तीतदन्तर्वर्त्तित्वात्किम्भूतोभवतीत्यतआह-'नेवसे इत्यादि, नैवासौ विषयसुखस्यान्तर्वर्तते, तदभिलाषापरित्यागाच्च नैवासी दूरे, यदिवा यस्य गुरवः कामाः स किं कर्मणोऽन्तर्बहिर्वेति प्रश्नावसरे सत्याह 'नेव से' इत्यादि, नैवासौ कर्मणोऽन्तः-मध्ये भिन्नग्रन्थित्वात्सम्भावितावश्यंभाविकर्मक्षयोपपत्तेः, नाप्यसौ दूरे देशोनकोटीकोटिकमस्थितिकत्वात्, चारित्रावाप्तवपि नैवान्तर्नैवच दूरे इत्येतच्छक्यते वक्तुं, पूर्वोक्तादेव कारणादिति, अथवायेनेदं प्राणायिकिमसा वन्तर्भूतः संसारस्याहोश्विद्बहिर्वर्तते इत्याशङ्कयाह-'नेव से'इत्यादि, नैवासौ संसारान्तः घातिकर्मक्षयात् नापि दूरे अद्यापि भवोपग्राहिकर्मसद्मावादिति । यो हि भिन्नग्रन्थिको दुरापावाप्तसम्यकत्वः संसारारातीयतीरवर्ती स किमध्यवसायी स्यादित्याह मू. (१५५) सो पासइ फुसियमिव कुसग्गे पणुन्नं निवइयंवाएरियं, एवं बालस्स जीवियं मंदस्सअवियाणओ, कूराइंकम्माइंबाले पकुव्वमाणे तेन दुक्खेणमूढे विप्परिआसमुवेइ, मोहेण गब्भमरणाइ एइ, एत्य मोहे पुणो पुणो वृ. 'से पासईत्यादि, 'सः' अपगतमिथ्यात्वपटलः सम्यकत्वप्रभावावगतसंसारासारः 'पश्यति' शिरुपलब्धिक्रियइत्यत उपलभते अवगच्छति, किंतत्? - ‘फुसियमिव'त्ति कुशाग्न उदकबिन्दुमिव बालस्य जीवितमिति सम्बन्धः, तत्किम्भूतमित्याह-'पणुन' मित्यादि, प्रणुनम्अनवरतापरापरोदकपरमाणूपचयात् प्रणुन्नं-प्रेरितं वातेनेरितं सन्निपतितं भाविनि भूतवदुपचारानिपतदेव वा निपतितं, दान्तिकं दर्शयति-“एव'मिति यथा कुशाग्रे बिन्दुः क्षणसम्भावितस्थतिकः एवं बालस्यापि जीवितम्, अवगततत्त्वो हि स्ययमेवागच्छति नाप्यसौ Page #210 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः- १, अध्ययनं - ५, उद्देशक:१ २०७ तदभिकाङ्क्षति अतो बालग्रहणं, बालो ह्यज्ञः, स चाज्ञानत्वादेव जीवितं बहु मन्यते, यत एव बालोऽत एव मन्तः- सदसद्विवेकापटुः, यत एव बुद्धिमन्दोऽत एव परमार्थं न जानाति, अतः परमार्थमविजानत् एवम्भूतं जीवितमित्येवं पश्यति । परमार्थमजानंश्च यत्कुर्यात्तदाह-'कूराणि' इत्यादि, 'क्रूराणि' निर्दयानि निरनुक्रोशानि 'कर्माणि' अनुष्ठानानि हिंसानृतस्तेयादीनिसकललोकचमत्कृतिकारीणिअष्टादशवा पापस्थानानि 'बालः' अज्ञःप्रकर्षेण कुर्वाण, कभिप्राये क्रियाफले आत्मनेपदविधानात्तस्यैवतक्रियाफलविपाकं दर्शयति-'तेन' क्रूरकर्मविपाकापादितेन दुःखेन 'मूढः' किंकर्तव्याताऽऽकुलः, केन कृतेन ममैतद्दुःखमुपशमं या यादिति मोहमोहितो विपर्यासमुपैति-यदेव प्राण्युपघातादि दुःखोत्पादने कारणं तदुपशमाय तदेव विदधातीति । किंच 'मोहेण'इत्यादि, मोहः' अज्ञानंमोहनीयंवा मिथ्यात्वकषायविषयाभिलाषमयंतेनमोहेन मोहितः सन् कर्म बध्नाति, तेन च गर्भमवाप्नोति, ततोऽपि जन्म पुनर्बालकुमारयौवनादिवयोविशेषाः, पुनर्विषयकषायादिना कर्मोपादायायुषः क्षयात् मरणमवाप्नोति, आदिग्रहणात्पुनर्गमित्यादि, नरकादियातनास्थानमेतीत्यतोऽभिधीयते-“एत्थ;इत्यादि, 'अत्र' अस्मिन्ननन्तरोक्ते 'मोहे' मोहकार्ये गर्भमरणादिके पौनः पुन्येनानादिकमपर्यन्तं चतुर्गतिकं संसारकान्तारं पर्यटति, नास्मादपैतीतियावत्, कथंपुनः संसारेनबम्भ्रम्यात्?,तदुच्यते-मिथ्यात्वकषायविषयाभिलाषाभावाद्,असावेव कुतो?, विशिष्टज्ञानोत्पत्तेः?,सैव कुतो?,मोहाभावात्, यद्येवमितरेतराश्रयत्वं,तथाहि-मोहोऽज्ञानं मोहनीयं वा, तदभावो विशिष्टज्ञानोत्पत्तेः, साऽपि तदभावादिति भणता स्पष्टमेव इतरेतराश्रयत्वमुक्तं, ततश्च न यावद्विशिष्टज्ञानोत्पत्तिः संवृत्ता न तावत्कर्मशमनाय प्रवृत्तिः स्यात्, नैष दोषः, अर्थसंशयेनापि प्रवृत्तिदर्शनादिति । आह च मू. (१५६) संसयं परिआणओ संसारे परिनाए भवइ, संसयं अपरियाणओ संसारे अपरिन्नाए भवइ। वृ. 'संसय' मित्यादि संशीतिः संशयः-उभयांशावलम्बा प्रतीतिः संशयः, स चार्थसंशयोऽनर्थसंशयश्च, इह चार्थो मोक्षो मोक्षोपायश्च, तत्र मोक्षे न संशयोऽस्ति, परमपदमितिप्रतिपादनात्, तदुपाये तुसंशयेऽपिप्रवृत्तिर्भवत्येव, अर्थसंशयस्य प्रवृत्त्यङ्गत्वात्। अनर्थस्तु संसारः संसारकारणंच, तत्सन्देहेऽपि निवृत्तिः स्यादेव, अनर्थसंशयस्य निवृत्त्यङ्गत्वात्' अतःसंशयमानर्थगतं परिजानतो हेयोपादेयप्रवृत्तिः स्यादित्येतदेव परमार्थतः संसारपरिज्ञानमिति दर्शयति तेन संशयंपरिजानतासंसारश्चतुर्गतिकः तदुपादानं वा मिथ्यात्वाविरत्यादिअनर्थरूपतया परिज्ञातं भवति ज्ञपरिज्ञया, प्रत्याख्यानपरिज्ञया तु परिहतमिति, यस्तुपुनः संशयं नजानीते स संसारमपि न जानातीति दर्शयितुमाह-'संसयं' इत्यादि, 'संशयं' सन्देहं द्विविधमप्यपरिजानतो हेयोपादेयप्रवृत्तिर्नस्यात्, तदप्रवृत्तौ चसंसारोऽनित्याशुचिरूपो व्यसनोपनिपातबहुलोनिःसारो न ज्ञातो भवति ॥ कुतः पुनरेतन्निश्चीयते? यथा तेन संशयवेदिना संसारः परिज्ञात इति ?, किमत्र निश्चेतव्यं?, संसारपरिज्ञानकार्येविरत्युपलब्धे, तत्र सर्वविरतिप्रष्ठांविरतिं निर्दिदिक्षुराह Page #211 -------------------------------------------------------------------------- ________________ २०८ आचाराङ्गसूत्रम् १/-14/9/१५७ मू. (१५७) जे छेए से सागारियंन सेवइ, कटु एवमवियाणओ बिइया मंदस्स बालया, लद्धा हुरत्था पडिलेहाए आगमित्ता आणविज्जा अनासेवणय-त्ति बेमि। वृ. 'जेईए' इत्यादि यश्छेको-निपुणउपलब्धपुण्यपापः स 'सागारिय'तिमैथुनंन सेवते मनोवाक्कायकर्मभिः,सएवयथावस्थितसंसारवेदी, यस्तुपुनर्मोहनीयोदयात्पार्श्वस्थादिः तत्सेवते, सेवित्वाचसातगौरवमयाकिं कुर्यादित्याह-'कटु' इत्यादि,रहसिमैथुनप्रसङ्गंकृत्वापुनर्गु दिना पृष्टः सन्नपलपति, तस्यचैवमकार्यमपलपतोऽविज्ञापयतोवा किंस्यादित्याह-'बिइया' इत्यादि, 'मन्दस्य' अबुद्धिमत एकमकार्यासेवनमियं बालता-अज्ञानता, द्वितीया तदपह्नवनं मृषावादः तदकरणतया वा पुनरनुत्थानमिति, नागार्जुनीयास्तु पठन्ति-“जे खलु विसए सेवई सेवित्ता वा नालोएइ, परेण वा पुट्ठो निन्हवइ, अहवा तं परंसएण वा दोसेण पाविट्ठयरेण वा दोसेण उवलिंपिज्जत्ति" सुगमं । यद्येवं ततः किं कुर्यादित्याह-लद्धाहु' इत्यादि, लब्धानपिकामान् ‘हुरत्येत्तिबहिश्चित्रक्षुल्लकादिवत्तद्विपाकं प्रत्युपेक्ष्य चित्ताबहिः कुर्यात्, यदिवा हुशब्दोऽपिशब्दार्थे, रेफागमः सुब्ब्यत्ययेन द्वितीयार्थे प्रथमा, ततोऽयमों-लब्धानप्यर्थ्यन्ते-अभिलष्यन्त इत्यर्थाः-शब्दादयस्तानुपनतानपि तद्विपाकद्वारेण- 'प्रत्युपेक्ष्य' पर्यालोच्य ततः 'आगम्य' ज्ञात्वा दुरन्तं शब्दादिविषयानुषङ्गं, कत्वाप्रत्य-यस्योत्तरक्रियासव्यपेक्षत्वात्तां दर्शयति-तदनासेवनतया परानाज्ञापयेत्, स्वतोऽपि परिहरेदिति, एतदहंब्रवीमियेनमयापूर्वार्थव्यावर्णनमकारिसएवाहमव्यवच्छिन्नसम्यग्ज्ञानप्रवाहः शब्दादिविषयस्वरूपोपलम्भात्समुपजनितजिनवचनसंमद इति। एतच्च वक्ष्यमाणं ब्रवीमिति मू. (१५८)पासह एगेरुवेसुगिद्धे परिनिज्जमाणे, इत्थ फासे पुणो पुणो, आवंती केयावंती लोयंसि आरंभजीवी, एएसु चेव आरंभजीवी, इत्थवि बाले परिपञ्चमाणे रमई पावेहिं कम्मेहिं असरणे सरणंति मन्त्रमाणे, इहमेगेसिं एगचरिया भवइ, से बहुकोहे बहुमाणे बहुमाए बहुलोभे बहुरएबहुनडे बहुसढे बहुसंकप्पेआसवसत्तीपलिउच्छन्नेउट्ठियवायंपवयमाणे, मामे केइ अदक्खू अन्नायपमायदोसेणं, सययंमूढे धम्मंनाभिजाणइ, अट्टापया माणव! कंमकोविया जे अनुवरया अविजाए पलिमुक्खमाहु आवट्टमेव अनुपरियटुंति-तिबेमि॥ वृ. 'पासह इत्यादि, हे जनाः! पश्यत यूयमेकान्तपुष्टधाणो, बहुवचननिर्देशादाद्यर्थो गम्यते, 'रूपेषु' रूपादिष्विन्द्रियविषयेषु निःसारकटुफलेषु 'गृद्धान्' अध्युपपन्नान् सतः इन्द्रियैर्विषयाभिमुखं संसाराभिमुखं वा नरकादियातनास्थानकेषु वा परिणीयमानान् प्राणिन इति।तेचविषयगृध्नवइन्द्रियवशगाः संसारार्णवे किमाप्नुयुरित्याह-“एत्थ फासे इत्यादि, अत्र' अस्मिन् संसारे हृषीकवशगःसन् कर्मपरिणतिरूपान् स्पर्शान पौनःपुन्येन-आवृत्त्या तानेवतेषु तेष्वेव स्थानेषु प्राप्नुयादिति। पाठान्तरं वा एत्य मोहे पुणो पुणो' 'अत्र' अस्मिन् संसारे 'मोहे' अज्ञाने चारित्रमोहे वा पुनः पुनर्भवतीति । कोऽसावेवम्भूत; स्यादित्यत आह-'आवंती'त्यादि, यावन्तः केचन ‘लोके गृहस्थलोके 'आरम्भजीविनः' सावद्यानुष्ठानस्थितिकाः, ते पौनःपुन्येन दुःखान्यनुभवेयुरिति । येऽपि गृहस्थाश्रिताः सारम्भास्तीर्थिकादयस्तेऽपि तहुःखभाजिन इति दर्शयति-'एएसु'इत्यादि, एतेषु सावद्यारम्भप्रवृत्तेषु गृहस्थेषुशरीरयापनार्थं वर्तमानस्तीर्थिकः पार्श्वस्थादिर्वा 'आरम्भजीवी' सावद्यानुष्ठानवृत्तिः पूर्वोक्तदुःखभाग् भवति । आस्तां Page #212 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-५, उद्देशक:१ २०९ तावद्गृहस्थस्तीर्थिको, वायोऽपिसंसारार्णवतटदेशमवाप्य सम्यकत्वरतंलब्ध्वाऽपिमोक्षककारणं विरतिपरिणामं सफलतामनीत्वा कर्मोदयात् सोऽपि सावधानुष्ठायी स्यादित्याह___“एथविबाले'इत्यादि, 'अत्र' अस्मिन्नप्यर्हप्रणीतसंयमाभ्युपगमे बालो' रागद्वेषाकुलितः परितप्यमानः परिपच्यमानोवाविषयपिपासयारमते, कैः?-पापैःकर्मभिः, विषयार्थसावद्यानुष्ठाने धृतिं विधत्ते, किं कुर्वाण इत्याह - ‘असरण'मित्यादि, कामाग्निनापापैर्वा कर्मभिः परिपच्यमानः सावद्यानुष्ठानमशरणमेव शरणमिति मन्यमानो भोगेच्छाऽज्ञानतमिस्राच्छादितदृष्टिविपर्ययः सन् भूयो भूयो नानारूपावेदना अनुभवेदिति।। आस्तां तावदन्ये, प्रव्रज्यामप्यभ्युपेत्य केचिद्विषयपिपासास्तिांस्तान् कल्काचारानाचरन्तीतिदर्शयितुमाह-'इहमेगेसिमित्यादि, ‘इह' मनुष्यलोके एकेषां न सर्वेषां, चरणंचर्यतेवा चर्या एकस्य चर्या एकचर्या, सा च प्रशस्तेतरभेदेन द्विधा-साऽपि द्रव्यभावभेदात् प्रत्येकं द्विधा, तत्र द्रव्यतो गृहस्थपाषण्डिकादेविषयकषायनिमित्तमेकाकिनो विहरणं, भावतस्तु अप्रशस्तान विद्यते, साहिरागद्वेविरहाद्भवति, नचतद्रहितस्याप्रशस्ततेति।प्रशस्तातुद्रव्यतःप्रतिमाप्रतिपन्नस्य गच्छनिर्गतस्य स्थविरकल्पिकस्य चैकाकिनः सङ्घादिकार्यानिमित्तान्निर्गतस्य, भावतस्तु पुना रागद्वेषविरहाद्मवति, तत्रद्रव्यतो भावतश्चैकचर्याअनुत्पन्नज्ञानानांतीर्थकृतांप्रतिपन्नसंयमानाम्, अन्ये तु चतुर्भङ्गपतिताः, तत्राप्रशस्तद्रव्यैकचर्योदाहरणं, तद्यथा पूर्वदेशे धान्यपूरकाभिधाने सन्निवेशे एकस्तापसः प्रथमवया देवकुमारसध्शविग्रहः षष्ठभक्तेन तद्ग्रामनिर्गमपथे तपस्तेपे, द्वितीयोऽप्युपग्राम गिरिगह्वरेऽष्टमभक्तेन तपःकर्मणाऽऽताप नां विधत्ते, तस्मै च ग्रामनिर्गमपथवर्तिने शीतोष्णसहिष्णवे गुणैराकृष्टो लोक आहारादिभिः सपर्ययोपतिष्ठते, सच तथा लोकेन पूज्यमानो वाग्भिरभिष्ट्रयमानः आहारादिनोपचर्यमाणो जनमूचे-मत्तोऽपि गिरिपरिसरातापी दुष्करकारकः, ततोऽसौ लोकस्तेन भूयो भूयः प्रोज्यमानस्तमेकाकिनंतापसमद्रिकुहरवासिनंपर्यपूजयद्, दुष्करंच परगुणोत्कीर्तनमितिकृत्वा तस्यापि सपर्यादिकंव्यधात्, तदेवमाभ्यांपूजाख्यात्यर्थमेकचर्या विदधे, अतोऽप्रशस्ता, एवमनया दिशाऽन्येऽप्यप्रशस्तैकचर्याश्रिता दृष्टान्ता यथासम्भवमायोज्या इति । तदेवं सूत्रार्थे व्याख्याते सूत्रस्पर्शिकनियुक्त्या नियुक्तिकारो व्याचिख्यासुराहनि. [२४६] चारो चरिया चरणं एगढ़ वंजणं तहिं छक्कं । दव्वं तु दारुसंकम जलथलचाराइयं बहुहा ॥ वृ.'चार' इति 'चरगतिभक्षणयोः' भावेघञ्, चर्येति 'गदमदचरयमश्चानुपसर्गे' इत्यनेन कर्मणि भावे वा यत्, चरणमिति, वा, भावे ल्युट्, एकः-अभिन्नोऽर्थोऽस्येत्येकार्थ, किं तत् ?'व्यञ्जनं' व्यज्यते-आविष्क्रियतेऽर्थोऽनेनेति व्यञ्जनं-शब्द इत्येतत्पूर्वोक्तं शब्दत्रयमेकार्थ, एकार्थत्वाच्च न पृथग निक्षेपः, 'तत्र' चारनिक्षेपेषट्, चारस्य षट्प्रकारो निक्षेप इत्यर्थः, तद्यथानामस्थापनेत्यादि, तत्र सुगमत्वान्नामस्थापने अनाध्त्य ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यचारं गाथाशकलेन दर्शयति-'दव्वं तु'त्ति तुशब्दः पुनःशब्दार्थे द्रव्यं पुनरेवम्भूतं भवति, दारुसङ्कमश्च जलस्थलचारश्च दारुसङ्कमजलस्थलचारौतावादीयस्यतद्दारुसङक्रमजलस्थलचारादिकं बहुधा' Page #213 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् १/-/५/१/१५८ अनेकधा, तत्र दारुसङक्रमो जले सेत्वादिः क्रियते, स्थले वा गर्त्तलङ्घनादिकः, जलचारो नावादिना, स्थलचारो रथादिना, आदिग्रहणात् प्रासादादौ सोपानपङ्कत्यादिरिति, यद्यद्देशाद्देशान्तरावाप्तये द्रव्यं स स द्रव्यचार इति गाथार्थः ॥ सामप्रतं क्षेत्रादिकमाह नि. [२४७ ] खित्तं तु जंमि खित्ते कालो काले जर्हि भवे चारो । भावमंमि नाणदंसणचरणं तु पसत्थमपसत्थं ।। वृ.क्षेत्रं पुनर्यस्मिन् क्षेत्रे चारः क्रियते यावद्वा क्षेत्रं चर्यते स क्षेत्रचारः, कालस्तु यस्मिन् काले चरति यावन्तं वा कालं स कालचारः, भावे तु द्विधा चरणं प्रशस्तमप्रशस्तं च, तत्र प्रशस्तं ज्ञानदर्शनचरणानि, अतोऽन्यदप्रशस्तं गृहस्थान्यतीर्थिकाणामिति गाथार्थः ।। तदेवं सामान्यतो द्रव्यादिकं चारं प्रदश्य प्रकृतोपयोगितया यतेर्भावचारं प्रशस्तं प्रश्नद्वारेण दर्शयितुमाहनि. [२४८ ] लोगे चउव्विहंमी समणस्स चउव्विहो कहं चारो ? । होई धिई अहिगारो विसेसओ खित्तकालेसुं ॥ २१० वृ. 'लोके' चतुर्विधे द्रव्यक्षेत्रकालभावरूपे 'श्रमणस्य' श्राम्यतीति श्रमणो- यतिस्तस्य कथम्भूतो द्रव्यादिश्चतुर्विधश्चारः स्याद् ?, इति प्रश्ने निर्वचनमाह-भवति धृतिरित्येषोऽधिकारः, द्रव्ये तावदरसविरसप्रान्तरूक्षादिके धृतिर्भावयितव्या, क्षेत्रेऽपि कुतीर्थकभाविते प्रकृत्यभद्रके वा नोद्वेगः कार्यः, कालेऽपि दुष्कालादौ यथालाभं सन्तोषिणा भाव्यं, भावेऽप्यक्क्रोशोपहसनादौ नोद्दीपितव्यं, विशेषतस्तु क्षेत्रकालयोरवमयोरपि धृतिर्भाव्या, द्रव्यभावयोरपि प्रायस्तन्निमित्तत्वात् पुनरपि द्रव्यादिकं विशेषतो यतेश्चारमाह नि. [२४९ ] पावोवरए अपरिग्गहे अ गुरुकुलनिसेवए जुत्ते । उम्मग्गवज्जए रागदोसविरए य से विहरे ॥ वृ. 'पापोपरतः पापात् पापहेतोः सावद्यानुष्ठानाद्धिंसाऽनृतादत्तादानाब्रह्मरूपादुपरतः पापोपरतः, तथा न विद्यते परिग्रहोऽस्येत्यपरिग्रहः, पापोपरतोऽपरिग्रहश्चेति द्रव्यचारः क्षेत्रचारमाह - गुरोः कुलं गुरुकुलं- गुरुसान्निध्यं तत्सेवको युक्तः समन्वितो यावज्जीवं गुरूपदेशादिनेति, अनेन कालचारः प्रदर्शितः, सर्वकालं गुरूपदेशविधायित्वोपदेशाद्, भावचारमाह – उद्गतोमार्गादुन्मार्गः - अकार्याचरणं तद्वर्जकः, तथा रागद्वेषविरतः स साधुर्विहरेत्संयमानुष्ठानं कुर्यादिति, गता निर्युक्तिः । साम्प्रतं सूत्रमनुश्रियते तत्र विषयकषायनिमित्तं यस्यैकचर्या स्यात् स किम्भूतः स्यादित्याह 'से बहु कोहे' इत्यादि, 'स' विषयगृध्नुरिन्द्रियानुकूलवत्त्येकचर्यापरतिपन्नस्तीर्थिको गृहस्थो वा परैः परिभूयमानो बहुः क्रोधोऽस्येति बहुक्रोधः, तथा वन्द्यमानो मानमुद्वहत इति बहुमानः, तथा कुरुकुचादिभिः कल्कतपसा च बहुमायी, सर्वमेतदाहारादिलोभात्करोतीत्यतो बहुलोभः, यत एवमतो बहुरजाः - बहुपापो बहुषु वाऽऽरम्भादिषु रतो बहुरतः, तथा नटवद्भोगार्थं बहून् वेषान् विधत्त इति बहुनटः, तथा बहुभिः प्रकारैः शठो बहुशठः, तथा बहवः सङ्कल्पाः कर्त्तव्याध्यवसाया यस्य स बहुसङ्कल्पः, इत्येवमन्येषामपि चौरादीनामेकचर्या वाच्येति, स एवम्भूतः किमवस्थः स्यादित्याह 'आसव' इत्यादि, आस्रवाः - हिंसादयस्तेषु सक्तं सङ्ग आश्रवसक्तं तद्विद्यते Page #214 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-५, उद्देशकः१ २११ यस्यासावाश्रवसक्ती-हिंसाद्यनुपङ्गवान् पलितं-कर्म तेनावच्छन्नः, कर्मावष्टब्ध इतियावत्, स चैवम्भूतोऽपिकिंब्रूयादित्याह-'उट्ठिय'इत्यादि, धर्माचरणायोधुक्तः उत्थितस्तद्वाद उत्थितवादस्तं प्रवदन्, तीर्थकोऽप्येवमाह-यथा अहमपि प्रव्रजितो धर्माचरणायोद्यत इत्येवं प्रवदन् कर्मणाऽवच्छाद्यत इति । स चोत्थितवादी आवेषु प्रवर्त्तमानः आजीविकाभयात् कथं प्रवर्तत इत्याह-मामे'इत्यादि, मामा केचन' अन्येऽद्राक्षुरवद्यकारिणमित्यतःप्रच्छन्नमकार्यं विदधाति, एतच्चाज्ञानदोषेण प्रमाददोषेण वा विधत्त इति । किंच___सयय'मित्यादि, 'सततम्' अनवरतंमूढो मोहनीयोदयादज्ञानाद्वा 'धर्म' श्रुतचारित्राख्यं नाभिजानाति, नविवेचयतीत्यर्थः। यद्येवंततः किमित्याह-'अट्टा' इत्यादि, आर्त्ता विषायकषायैः 'प्रजायन्त' इतिप्रजाः-जन्तवः हेमानव!, मनुजस्यैवोपदेशार्हत्वान्मानवग्रहणं, कर्मणि अटप्रकारे विभंसते 'कोविदाः' कुशलाः, न धर्मानुष्ठान इति, के पुनः ते ये सततं धर्मं नाभिजानन्ति कर्मबन्धकोविदाश्चेति?,अतआह-'जेअनुवरया' इत्यादि,येकेचनानिर्दिष्टस्वरूपाः अनुपरताः' पापानुष्ठानेभ्योऽनिवृत्ताज्ञानदर्शनचारित्राणिमोक्षमार्ग इत्येषाविद्याअतो विपर्ययेणाविद्या तया परि-समन्तात्मोक्षमाहुः तेधर्मनाभिजानन्त इति सम्बन्धः,धर्ममजानानाश्चकिमाप्नुयुरित्याह'आवट्ट' इत्यादि, भावावतः-संसारस्तमरघट्टघटीयन्त्रन्यायेनानुपरिवर्तन्ते,तास्वेव नरकादिगतिषु भूयो भूयो भवन्तीतियावत् । इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत्॥ अध्ययनं-५ - उद्देशक :- १ समाप्तः अध्ययनं-५-उद्देशकः२:वृ.उक्तःप्रथमोद्देशकः, साम्प्रतंद्वितीयःसमारभ्यते, अस्यचायमभिसम्बन्धः-इहप्रागुद्देशके एकचर्याप्रतिपन्नोऽपि सावद्यानुष्ठानाद्विरतेरभावाच्च न मुनिरित्युक्तम्, इह तु तद्विपर्ययेण यथा मुनिभावः स्यात्तथोच्यते, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादि सूत्रम् मू. (१५९) आवन्ती केयावन्ती लोए अनारंभजीविणो तेसु, एत्थोवरए तं झोसमाणे, अयं संधीति अदक्खू, जे इमस्स विग्गहस्स अयं खणेत्ति अन्नेसि एस मग्गे आरिएहिं पवेइए, उट्ठिएनोपमायए, जाणित्तुदुक्खंपत्तेयंसायं, पुढोछंदाइहमाणवापुढोदुक्खंपवेइयंसेअविहिंसमाणे अणवयमाणे, पुट्ठो फासे विपणुनए। वृ. 'यावन्तः' केचन ‘लोकें मनुष्यलोके 'अनारम्भजीविनः' आरम्भः-सावद्यानुष्ठानं प्रमत्तयोगोवा, उक्तंच॥१॥ “आदाने निखेवे भासुस्सग्गे अठाणगमणाई। सव्वो पमत्तजोगो समणस्सवि होइआरंभो" तद्विपर्ययेणत्वनारम्भस्तेनजीवितुंशीलंयेषांइत्यनारम्भजीविनोयतयः समस्तारम्भनिवृत्ताः तेष्वेव-गृहिषुपुत्रकलत्रस्वशरीराद्यर्थमारम्भप्रवृत्तेष्वनारम्भजीविनो भवन्ति, एतदुक्तं भवति, सावद्यानुष्ठानप्रवृत्तेषु गृहस्थेषु देहसाधनार्थमनवद्यारम्भजीविनःसाधवः पङ्काधारपङ्कजवनिर्लेपा एव भवन्ति।यद्येवंततः किमित्याह-'अत्र' अस्मिन् सावद्यारम्भेकर्तव्ये उपरतः सङ्कुचितगात्रः, अत्रवाऽऽर्हतेधर्मे व्यवस्थित उपरतः पापारम्भात्, किं कुर्यात्स?-'तत्' सावद्यानुष्ठानायातं कर्म ‘झोषयन्' क्षपयन् मुनिभावं भजत इति । किमभिसन्धायात्रोपरतः स्यादित्याह Page #215 -------------------------------------------------------------------------- ________________ २१२ आचाराङ्ग सूत्रम् १/-/५/२/१५९ 'अयं संधी' इत्यादि, अविवक्षितकर्मका अप्यकर्मका धातवो, तथा पश्य मृगो धावति, एवमत्राप्यद्राक्षीदित्येतक्रियायोगेऽप्ययंसन्धिरितिप्रथमाकृतेति, 'अय'मिति प्रत्यक्षगोचरापन्न आर्यक्षेत्रसुकुलोत्पत्तीन्द्रियनिर्वृत्तिश्रद्धासंवेगलक्षणः सन्धिः' अवसरोमिथ्यात्वक्षयानुदयलक्षणो वा सम्यक्त्वावाप्तिहेतुभूतकर्मविवरलक्षणः सन्धिः शुभाध्यवसायसन्धानभूतो वा सन्धिरित्येनं स्वात्मनि व्यवस्थापितमद्राक्षीद्भवान्तित्यतः क्षणमप्येकं न प्रमादयेत् न विषयादिप्रमादवशगो भूयात् । कश्च न प्रमत्तः स्यादित्याह___'जेइमस्स' इत्यादि, 'य' इत्युपलब्धतत्त्वः 'अस्य' अध्यक्षस्य विशेषेणगृह्यतेअनेनाष्टप्रकार कर्म तद्वैतरशरीरविशिष्टं बाह्येन्द्रियेण गृह्यत इति विग्रहः-औदारिकं शरीरं तस्य ‘अयं' वार्त्तमानिकक्षणः एवम्भूतः सुखदुःखान्यतररूपश्चगतः एवम्भूतश्चभावीत्येवंयःक्षणान्वेषणशीलः सोऽन्वेषी सदाऽप्रमत्तः स्यादिति । स्वमनीषिकापरिहारार्थमाह-“एस मग्गे' इत्यादि, ‘एषः' अननन्तरोक्तो ‘मार्गो' मोक्षपथः 'आर्यैः' सर्वहयधारातीय(तीर)वर्तिभिस्तीर्थकरगणधरैः प्रकर्षेणादौ वा वेदितः-कथितःप्रवेदित इति। न केवलमनन्तरोक्तो वक्ष्यमाणश्चतीर्थकरैःप्रवेदित इति तदाह-'उहिए' इत्यादि, सन्धिमधिगम्योत्थितो धर्मचरणाय क्षणमप्येकं न प्रमादयेत् । किं चापरमधिगम्येत्याह 'जाणित्तु' इत्यादि, ज्ञात्वा प्राणिनां प्रत्येकंदुःखं तदुपादानं वा कर्म तथा प्रत्येकंसातंचमनअह्लादि ज्ञात्वा समुत्थितो न प्रमादयेत् । न केवलं दुःखं कर्म वा प्रत्येकं, तदुपादानभूतोऽध्यवसायोऽपि प्राणिनां भिन्न एवेति दर्शयितुमाह- पुढो' इत्यादि, पृथग्-भिन्नः छन्द:-अभिप्रायो येषां ते पृथग्छन्दाः, नानाभूतबन्धाध्यवसायस्थाना इत्यर्थः, 'इहे ति संसारे संज्ञिलोके वा, केते? -'मानवाः' मनुष्याः, उपलक्षणार्थत्वादन्येऽपि,संज्ञिनांपृथक्सङ्कल्पत्वाच्च तत्कार्यमपि कर्म पृथगेव, तत्कारणमपि दुःखं नानारूपमिति, कारणभेदे कार्यभेदस्य अवश्यंभावित्वादिति, अतः पूर्वोक्तं स्मारयन्नाह–'पुढो' इत्यादि, दुःखोपादानभेदाद् दुःखमपि प्राणिनां पृथक्प्रवेदितं, सर्वस्य स्वकृतकर्मफलेश्वरत्वात् नान्यकृतमन्य उपभुङ्गेइति । एतन्मत्वा किं कुर्यादित्याह 'से' इत्यादि, सः' अनारम्भजीवी प्रत्येकसुखदुःखाध्यवसायीप्राणिनोविविधैरुपायैरहिंसन् तथाऽनपवदन्–अन्यथैव व्यवस्थितं वस्त्वन्यथा वदन्नपवदन् नापवदन् अनपवदन्, मृषावादमब्रुवन्नित्यर्थः, पश्य च त्वं तस्यापि प्राकृतत्वादार्षत्वाद्वा लोपः, एवं परस्वमगृह्णनित्याद्यप्यायोज्यम् । एतद्विधायीच किमपरंकुर्यादित्याह-'पुट्ठो' इत्यादि, सपञ्चमहाव्रतव्यवस्थितः सन् यथागृहीतप्रतिज्ञानिर्वहणोद्यतः स्पृष्टः परीषहोपसर्गस्तान् तत्कृतान् शीतोष्णादिस्पर्शान् दुःखस्पर्शान्वा तत्सहिष्णुतयाअनाकुलो विविधैरुपायैः-प्रकारैः संसारासारभावनादिभिःप्रेरयेत्, तत्प्रेरणं च सम्यक्सहनं, न तत्कृतया दुःखासिकयाऽऽत्मानं भावयेदितियावत् । यो हि सम्यक्करणतया परीषहान् सहेत स किंगुणः स्यादित्याह मू. (१६०) एस समिया परियाए वियाहिए, जे असत्ता पावेहिं कम्मेहिं उदाहु ते आयंका फुसंति, इति उदाहुधीरेतेफासे पुट्ठोअहियासइ, सेपुदिपेयंपच्छापेयंभेउरधम्मविद्धंसणधम्ममधुवं अनिइयं असासयं चयावचइयं विप्परिणामधम्म, पासह एवं स्वसंधिं । Page #216 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - ५, उद्देशक - २ २१३ वृ. 'एषः' अनन्तरोक्तो यः परीषहाणां प्रणोदकः 'समिया' सम्यक् शमिता वा शमोऽस्यास्तीति शमी तद्भावः शमिता 'पर्यायः' प्रव्रज्या सम्यक् शमितया वा पर्यायः - प्रव्रज्याऽस्येति विगृह्य बहुव्रीहिः स सम्यक्पर्यायः शमितापर्यायो वा व्याख्यातो नापर इति । तदेवं परीषहोपसर्गाक्षोभ्यतां प्रतिपाद्य व्याधिसहिष्णुतां प्रतिपादयन्नाह - 'जे असत्ता' इत्यादि, येऽपाकृतमदनतया समतृणमणिलेष्टुकाञ्चनाः समतापन्नाः पापेषु कर्म्मस्वसक्ताः - पापोपादानानुष्ठानारताः 'उदाहु' कदाचित्तान् तथाभूतान् साधून् 'आतङ्का' आशुजीवितापहारिणः शूलादयो व्याधिविशेषाः 'स्पृशन्ति' अभिभवन्ति पीड्यन्ति । यदि नामैवं ततः किमित्याह ‘इति उदाहु' इत्यादि, 'इति' एतद्वक्ष्यमाणमुदाहतवान्-व्याकृतवान्, कोऽसौ ? - 'धीरो' धीः बुद्धिस्तया राजते, स च तीर्थकृद्गणधरो वा, किं तदुदाहतवान् ? -तैरातङ्गैः स्पृष्टः सन् तान् स्पर्शान्-दुःखानुभवान् व्याधिविशेषापादितानध्यासयेत्-सहेत । किमाकलय्येत्याह- 'से पुव्व' मित्यादि, स स्पृष्टः पीडितः आशुकारिभिरातङ्गैरेतद्भावयेद् यथा पूर्वमप्येतद् असातावेदनीयविपाकजनितं दुःखं मयैव सोढव्यं, पश्चादप्येतन्मयैव सहनीयं, यतः संसारोदरविवरवर्त्ती न विद्यत एवासौ यस्यासातावेदनीयविपाकापादिता रोगातङ्का न भवेयुः, तथाहि केवलिनोऽपि मोहनीयादिघातिचतुष्टयक्षयादुत्पन्नज्ञानस्य वेदनीयसद्भावेन तदुदयात्तत्सम्भव इति, यतश्च तीर्थकरैरप्येतद्बद्धस्पृष्टनिधत्तनिकाचनावस्थायातं कर्म्मावश्यं वेद्यं नान्यथा तन्मोक्षः, अतोऽन्येनाप्यसातावेदनीयोदये सनत्कुमारध्ष्टान्तेन मयैवैतत्सोढव्यमित्याकलय्य नोद्विजितव्यमिति उक्तंच ॥ १ ॥ स्वकृतपरिणतानां दुर्नयानां विपाकः पुनरपि सहनीयोऽन्यत्र ते निर्गुणस्य । स्वयमनुभवतोऽसौ दुःखमोक्षाय सद्यो, भवशतगतिहेतुर्जायतेऽनिच्छतस्ते" अपिच-एतदौदारिकं शरीरंसुचिरमप्यौषधरसायनाद्युपबृंहितं मृन्मयामघटादपि निःसारतरं सर्वथा सदा विशरार्व्विति दर्शयन्नाह - 'भिदुरधम्म' मित्यादि, यदिवा पूर्वं पश्चादप्येतदौदारिकं शरीरं वक्ष्यमाणधर्म्मस्वभावमित्याह - 'भिदुरधम्म ' मित्यादि, स्वयमेव भिद्यत इति भिदुरः स धर्मोऽस्य शरीरस्येति भिदुरधर्म्म, इदमौदारिकं शरीरं सुपोषितमपि वेदनोदयाच्छिरोदरचक्षुरुरःप्रभृत्यवयवेषु स्वत एव भिद्यत इति भिदुरं, तथा विध्वसंनधर्मं पाणिपादाद्यवयवविध्वंसनात्, तथा अवश्यंभावसम्भावितं त्रियामान्ते सूर्योदयवत् ध्रुवं न तथा यत्तदध्रुवं, तथा अप्रच्युतानुत्पन्नस्थिरैकस्वभावतया कूटस्थनित्यत्वेन व्यवस्थितं सन्नित्यं नैवं यत्तदनित्यमिति, तथा तेन तेन रूपेणोदकधारावच्छश्वद्भवतीति शाश्वतं ततोऽन्यदशाश्वतं तथेष्टाहारोपभोगतया धृत्युपष्टम्भादौदारिकशरीरवर्गणापरमाणूपचयाच्चयः तदभावेन तद्विचटनादपचयः, चयापचयौ विद्येते यस्य तच्चयापचयिकम्, - अत एव विविधः परिणामः अन्यथाभावात्मको धर्म्मः स्वभावो यस्य तद्विपरिणामध यतश्चैवम्भूतमिदं शरीरकमतोऽस्योपरि कोऽनुबन्धः का मूर्च्छा ?, नास्य कुशलानुष्ठानमृतेऽन्यथा साफल्यमित्येतदेवाह-‘पासह' इत्यादि, पश्यतैनं पूर्वोक्तं रूपसन्धि, भिदुरधम्र्म्माद्याघ्रातौदारिकं पञ्चेन्द्रियनिर्वृत्तिलाभवसरात्मकं दृष्ट्वा च विविधातङ्कजनितान् स्पर्शानध्यासयेदिति ॥ एतत्पश्यतश्च यत्स्यात्तदाह " Page #217 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् १/-/५/२/१६१ मू. (१६१) समुप्पेहमाणस्स इक्कायणरयस्स इह विप्पमुक्स नत्थि मग्गे विरयस्स त्तिबेमि वृ. सम्यगुप्रेक्षमाणस्य - पश्यतोऽनित्यताघ्रातमिदं शरीरमित्येवमवधारयतो नास्ति मार्ग इति सम्बन्धः, किं च-आङ्अभिविधौ समस्तपापारम्भेभ्यः आत्मा आयत्यते-आनियम्यते यस्मिन् कुशलानुष्ठाने वा यत्नवान् क्रियत् इत्यायतनं ज्ञानादित्रयम् एकम्-अद्वितीयमायतनमेकायतनं तत्र रतस्तस्य किं च 'इह' शरीरे जन्मनि वा विविधं परमार्थभावनया शरीरानुबन्धात् प्रमुक्तो विप्रमुक्तस्तस्य 'नास्ति' न विद्यते, कोऽसौ ? ‘मार्गो’ नरकतिर्यङ्गनुष्यगमनपद्धतिः, वर्त्तमानसामीप्ये वर्त्तमानदर्शनान्न भविष्यतीति नास्तीत्युक्तं, यदिवा तस्मिन्नेव जन्मनि समस्तकर्म्मक्षयोपपत्तेर्नास्ति नरकादिमार्गः, कस्येति दर्शयति'विरतस्य' हिंसाद्याश्रवद्वारेभ्यो निवृत्तस्य, इतिरधिकारपरिसमाप्तौ ब्रवीमीति पूर्ववत्, सुधर्म्मस्वाम्यात्मानमाह, यद्भगवता वीरवर्द्धमानस्वामिना दिव्यज्ञानेनार्थानुपलभ्य वाग्योगेनोक्तं तदहं भवतां ब्रवीमि न स्वमतिविरचनेनेति । विरत एव मुनिर्भवत्येतत्प्रतिपाद्य साम्प्रतम् 'अविरतवादी परिग्रहवानि'ति यदुक्तं तव्प्रतिपादयन्नाह २१४ मू. (१६२) आवंती केयावंती लोगंसि परिग्गहावंती, से अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमंतं वा अचित्तमंतं वा एएसु चैव परिग्गहावंती, एतदेव एगेसिं महब्भयं भवइ, लोगवित्तंच णं उवेहाए, एए संगे अवियाणओ । वृ. यावन्तः केचन लोके ‘परिग्रहवन्तः ' परिग्रहयुक्ताः स्युस्तत (त्र) एवम्भूतपरिग्रहसद्भावादित्याह- 'से अप्पं वा' इत्यादि, तद्रव्यं यत्परिगृह्यते तदल्पं वा स्तोकं वा स्यात् कपर्दकादि, बहु वा स्यात् धनधान्यहिरण्यग्रामजनपदादि, अणु वा स्यात् मूल्यतस्तृणकाष्ठादि प्रमाणतो वज्रादि, स्थूलं वा स्यात् मूल्यतः प्रमाणतश्च हस्त्यश्वादि, एतच्च चित्तवद्वा स्यादचित्तवद्वेति । एतेन च परिग्रहेण परिग्रहवन्तः सन्त एतेष्वेव परिग्रहवत्सु गृहस्थेष्वन्तर्वर्त्तिनो व्रतिनोऽपि स्युः, यदिवैतेष्वेट षट्सु जीवनिकायेषु विषयभूतेष्वल्पादिषु वा द्रव्येषु मूच्छा कुर्व्वन्तः परिग्रहवन्तो भवन्ति, तथा चाविरतो विरतिवादं वदन्नल्पादपि परिग्रहात् परिग्रहवान् भवति, एवं शेषेष्वपि व्रतेष्वायोज्यम्, एकदेशापराधादपि सर्वापराधितासम्भवः, अनिवारितास्रवत्वात् । 1 यद्येवमल्पेनापि परिग्रहेण परिग्रहवत्त्वमतः पाणिपुटभोजिनो दिगम्बराः सरजस्कबोटिकादयोऽपरिग्रहाः स्युः तेषां तदभावात्, नैतदस्ति, तदभावादित्यसिद्धो हेतुः तथाहि सरजस्कानामस्थ्यादिपरिग्रहदूबोटिकानामपि पिच्छिकादिपरिग्रहाद् अन्त (न्तत ) श्च शरीराहारादिपरिग्रहसद्भावात्, धर्मोपष्टम्भकत्वाददोष इति चेद् तद् इतरत्रापि समानं, किं दिगम्बराग्रहग्रहेणेति एतच्चाल्पादिपरिग्रहेण परिग्रहवत्त्वमपरिग्रहाभिमानिनां चाहारशरीरादिकं महतेऽनर्थायेति दर्शयन्नाह - 'एतदेवे' त्यादि, एतदेव - अल्पबहुत्वादिपरिग्रहेण परिग्रहवत्त्वमेकेषां परिग्रहवतां नरकादिगमनहेतुत्वात् सर्वस्याविश्वासकारणाद्वा महाभयं भवति, प्रकृतिरियं परिग्रहस्य, यदुततद्वान् सर्व्वस्माच्चकति, यदिवैतदेव शरीराहारादिकमपरस्याल्पस्यापि पात्रत्वक्त्राणादेर्द्धम्र्मोपकरणस्याभावाद् गृहिगृहे सम्यगुपायाभावादविधिनाऽशुद्धमाहारादिकं भुञ्जानस्य कर्म्मबन्धजनितमहाभयहेतुत्वान्महाभयं, तथैतद्धर्मशरीरं समस्ताच्छादनाभावाद्वी भत्संपरेषां महाभयं तन्निरवद्यविधिपालनाभावाच्च महाभयमिति । यतः परिग्रहो महाभयमतोऽपदिश्यते Page #218 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-५, उद्देशक-२ २१५ 'लोग' इत्यादि, लोकस्य' असंयतलोकस्य वित्तं द्रव्यमल्पादिविशेषणविशिष्टं, चशब्दः पुनःशब्दार्थे, णमिति वाक्यालङ्कारे, लोकवित्तं लोकवृत्तंवाआहारभयमैथुनपरिग्रहोत्कटसंज्ञात्मकं महते भयायपुनरुत्प्रेक्ष्य-ज्ञात्वाज्ञपरिज्ञया प्रत्याख्यानपरिज्ञयापरिहरेततत्परिहर्तुश्च यत्स्यात्तदाह'एए संगे' इत्यादि, ‘एतान्' अल्पादिद्रव्यपरिग्रहसङ्गान् शरीराहारादिसङ्गान् वा ‘अविजानतः' अकुर्वाणस्य वा तत्परिग्रहजनितं महाभयं न स्यात् ॥ किंच मू. (१६३) से सुपडिबद्धं सूवणीयंति नच्चा पुरिसा परमचक्खू विपरिक्कमा, एएसु चैव बंभचेरं तिबेमि, से सुयं च मे अज्झत्थयं च मे-बंधपमुक्खो अज्झत्थेव, इत्थ विरए अनगारे दीहरायं तितिक्खए, पमत्ते बहिया पास, अप्पमत्तो परिव्वए, एयं मोणं सम्मअनुवासिज्जासित्तिबेमि। वृ. 'से' तस्य परिग्रहपरिहर्तुः सुष्ठुप्रतिबद्धं सुप्रतिबद्धं सुष्ट्पनीतं सूपनीतंज्ञानादि इत्येतत् ज्ञात्वा 'हे पुरुष !' मानव ! परमं ज्ञानं चक्षुर्यस्यासौ परमचक्षुः मोक्षैकदष्टिर्वा सन् विविधं तपोऽनुष्ठानविधिना संयमे कर्मणि वापराक्रमस्वेति।अथ किमर्थं पराक्रमणोपदेश इत्यत आह‘एएसु चेवे' त्यादि, य इमे परिग्रहविरताः परमचक्षुषश्चैतेष्वेव परमार्थतो ब्रह्मचर्यं नान्येषु, नवविधब्रह्मचर्यगुप्तभावाद्, यदिवा ब्रह्मचर्याख्योऽयं श्रुतस्कन्धः, एतद्वाच्यमपि ब्रह्मचर्य तदेतेष्वेवापरिग्रहवत्सु, इतिरधिकारपरिसमाप्तौ, ब्रवीम्यहं यदुक्तंवक्ष्यमाणंचसर्वज्ञोपदेशादित्याह ‘से सुअंच मे' इत्यादि, तद्यत् कथितं यच्च कथयिष्यामितच्छुतंच मयातीर्थकरसकाशात् तथा आत्मन्यधि अध्यात्मं ममैतच्चेतसि व्यवस्थितं, किं तदध्यात्मनि स्थितमिति दर्शयतिबन्धात्सकाशात्प्रमोक्षः बन्धप्रमोक्षस्तथा अध्यात्मन्येव' ब्रह्मचर्येव्यवस्थितस्यैवेति।किंच-'इत्थ' इत्यादि, 'अत्र' अस्मिन् परिग्रहे जिघृक्षिते विरतः, कोऽसौ ?- नास्यागारं-गृहं विद्यत इत्यनगारः, स एवम्भूतो 'दीर्घरात्रं' यावज्जीवं परिग्रहाभावात् यत् क्षुत्पिपासादिकमागच्छतितत् 'तितिक्षेत' सहेत।पुनरप्युपदेशदानायाह-‘पमत्ते' इत्यादि, प्रमत्तान्विषयादिभिः प्रमादैर्बहिर्द्धाब्यवस्थितान् पश्य गृहस्थतीर्थिकादीन् । दृष्टा च किं कुर्यादिति दर्शयति-अप्रमत्तः सन् संयमानुष्ठाने परिव्रजेदिति । किं च-'एय' मित्यादि, ‘एतत्' पूर्वोक्तं संयमानुष्ठानं मुनेरिदं मौनं-सर्वज्ञोक्तंसम्यग् ‘अनुवासयेः' प्रतिपालयेः 'इति' अधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् । अध्ययनं-५ - उद्देशकः २ - समाप्तः -: अध्ययनं-५ - उद्देशकः३:वृ. उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीय आरभ्यते-अस्य चायमभिसम्बन्धःइहानन्तरोक्तोद्देशकेऽविरतवादी परिग्रहवानित्यभिहितम्, इह तु तद्विपर्यय उच्यते इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् मू. (१६४)आवंती केयावंती लोयंसिअपरिग्गहावंती एएसुचेवअपरिग्गहावंती, सुच्चा वई मेहावी पंडियाण निसामिया समियाए धम्मे आरिएहिं पवेइए जहित्थ मए संधी झोसिए एवमन्नत्थ संधी दुजोसए भवइ, तम्हा बेमि नो निहाणिज्ज वीरियं ।। वृ. यावन्तः केचन लोकेऽपरिग्रहवन्तो विरता यतय इत्यर्थः, ते सर्वे एतेष्वेव-अल्पादिषु Page #219 -------------------------------------------------------------------------- ________________ २१६ आचाराङ्ग सूत्रम् १/-/५/३/१६४ द्रव्येषुत्यक्तेषुसत्स्वपरिग्रहवन्तोभवन्ति,यदिवैतेष्वेवषट्सुजीवनिकायेषुममत्वाभावादपरिग्रहा भवन्ति। स्यात्-कथमपरिग्रहभावः स्यादित्याह-'सोच्चा' इत्यादि वईत्तिसुब्यत्ययेन द्वितीयार्थे प्रथमाऽतो वाचं-तीर्थकराज्ञामागमरूपां श्रुत्वा आकर्ण्य मेधावी' मर्यादाव्यवस्थितः सश्रुतिको हेयोपादेयपरिहारप्रवृत्तिज्ञः, तथा पण्डितानां गणधराचार्यादीनांविधिनियमात्मकंवचनंनिशम्य सचित्ताचित्तपरिग्रहपरित्यागादपरिग्रहो भवति । स्यादेतत्-कदा पुनरुत्पन्ननिरावरणज्ञानानां तीर्थकृतां वाग्योगो भवति येनासावाकर्ण्यते?, उच्यते धर्मकथाऽवसरे, किम्भूतस्तैः पुनर्धर्मः प्रवेदित इत्यारेकापनोदार्थमाह-समिय'त्ति 'समता' समशत्रुमित्रता तयाऽऽर्यैर्द्धर्मः प्रवेदित इति, उक्तंच॥१॥ “जो चंदणेण बाहुं आलिंपइ वासिणा व तच्छेति। संथुणइ जो अनिंदति महेसिणो तत्थ समभावा' यदिवाऽऽर्येषु-देशभाषाचरित्राऽऽर्येषुसमतया भगवताधर्मःप्रवेदितः, तथा चोक्तम्"जहा पुण्णस्स कत्थइ तहा तच्छस्स कत्थई"त्यादि, अथवा शमिनो भावः शमिता तया सर्वहेयधारातीयवर्तभिः आर्यैः प्रकर्षणादौ वाधर्मोवेदितःप्रवेदितः, इन्द्रियनोइन्द्रियोपशमेन तीर्थकृ द्भिर्द्धर्मः प्रज्ञापित इतियावत् । स्याद्-अन्यैरपि स्वाभिप्रायेण धर्माः प्रवेदिता एवेत्यतस्तदव्युदासार्थं भगवानेवाह-'जहेत्थे' त्यादि, सदेवमनुजायांपर्षदि भगवानेवमाह-यथाऽत्र मया ज्ञानादिको मोक्षसन्धिः 'झोसिओ'त्ति सेवित इति, यदिवा। ___'अत्र' अस्मिन् ज्ञानदर्शनचारित्रात्मके मोक्षमार्गेसमभावात्मके इन्द्रियनोइन्द्रियोपशमरूपे मया मुमुक्षुणा स्वत एव सन्धानं सन्धिः-कर्मसन्ततिः सन्धीयत इति वा भवाद्भवान्तरमनेनेति सन्धिः-अष्टप्रकारकर्मसन्ततिरूपः स झोषितः-क्षपितः अतोय एव तीर्थकृभिर्द्धम्र्मोऽभिहितः स एवमोक्षमार्गोनापर इत्येतदेवाह-यथाऽत्र मया सन्धिझेषितः एवमन्यत्र-अन्यतीर्थिकप्रणीते मोक्षमार्गेसन्धिः-कर्मसन्ततिरूपः दुझेष्योभवति-दुःक्षयोभवति, असमीचीनतया तदुपायाभावाद्, यदि नाम भगवताऽत्र कर्मसन्धियॊषितस्ततः किमित्याह यस्मादस्मिन्नेव मार्गे व्यवस्थितेन मयाऽपि विकृष्टतरेणतपसा कर्मक्षपितंततोऽन्योऽपि मुमुक्षुः संयमानुष्ठाने तपसि च वीर्यं 'नो निहन्यात्' नो निगूहयेद् अनिगूहितबलवीर्यो भूयाद्, एतदहं ब्रवीमि परमकारुण्याकृष्टहृदयः परहितैकोपदेशशदायीत्येतद्वीरवर्द्धमानस्वाम्याह, सुधर्मस्वामी स्वशिष्याणां कथयति स्म ॥कश्चैवम्भूतः स्यादित्याह मू. (१६५) जे पुव्वुट्ठाई नो पच्छानिवाई, जे पुव्वुट्ठाई पच्छानिवाई, जे नो पुबुट्ठायी नो पच्छानिवाई, सेऽवि तारिसिए सिया, जे परिन्नाय लोगमन्नेसयंति। वृ. यः कश्चिद्विदितसंसारस्वभावतया धर्माचरणैकप्रवणमनाः पूर्वं-प्रव्रज्याऽवसरे संयमानुष्ठानेनोत्थातुंशीलमस्येतिपूर्वोत्थायीपश्चाच्च श्रद्धासंवेगतया विशेषेण वर्द्धमानपरिणामो नो निपाती, निपतितुं शीलमस्येति विगृह्य णिनिः निपतनं वा निपातः सोऽस्यास्तीति निपाती, सिंहतया निष्क्रान्तः सिंहतयाविहारीचगणधरादिवत्प्रथमोभङ्गः ।द्वितीयभङ्गसूत्रेणैवदर्शयन्नाहपूर्वमुत्थातुं शीलमस्येति पूर्वोत्थायी, पुनर्विचित्रत्वात् कर्मपरिणतेस्तथविधभवितव्यतानियोगात्पश्चानिपती स्यात्, नन्दिषेणवत्, कश्चिद्दर्शनतोऽपिगोष्ठामाहिलवदिति।तृतीयभङ्गस्य चाभावादनुपादानं, स चायम् Page #220 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-५, उद्देशक:३ २१७ ___ 'जे नो पुबुट्ठायी पच्छानिवाती', तथाहि-उत्थाने सति निपातोऽनिपातो वा चिन्त्यते, सतिधर्मिणिधर्मचिन्ता, तदुत्थानप्रतिषेधेचदूरोत्सादितैव निपातचिन्तेति।चतुर्थभङ्गदर्शनाय त्वाह-यो हि नो पूर्वोत्थायी न च पश्चान्निपाती सोऽविरत एव गृहस्थः सन्नोत्थायी भवति सम्यग्विरतेरभावात् नापि पश्चान्निपाती उत्थानाविनामावित्वान्निपातस्य, शाक्यादयो वा चतुर्थभङ्गपतिता द्रष्टव्याः, तेषामप्युभयासद्भावादिति । ननु च गृहस्था एव चतुर्थभङ्गपतिता युक्तावक्तुं, तथाहि-तेषांसावद्ययोगानुष्ठानेनानुत्थानतयाप्रतिज्ञामन्दरारोपाभावान्निपाताभावः, शाक्यादिरपिचतुर्थभङ्गपतितइत्यत आह-'सोऽपि' शाक्यादिर्गणः पञ्चमहाव्रतमारारोपणाभावेन सावधयोगानुष्ठानतया नो पूर्वोत्थायी निपातस्य च तत्पूर्वकत्वानोपश्चानिपातीत्यतस्ताश एवगृहस्थतुल्य एव स्याद्, आस्रवद्वाराणामुभयेषाम्प्यसंवृतत्वात्, उदायिनृपमारकवत् । अन्येऽपि येसावद्यानुष्ठायिनस्तेऽपिताध्क्षा एवेतिदर्शयन्नाह-येऽपि स्वयूथ्याः पार्श्वस्थादयो द्विविधयाऽपि परिज्ञया लोकं परिज्ञाय पुनः पचनपाचनाद्यर्थ तमेव लोकमन्वाश्रिता अन्वेषयन्ति वा तेऽपि गृहस्थतुल्या एव भवेयुः ॥ स्वमनीषिकापरिहारार्थमाह मू. (१६६) एवं नियाय मुनिना पवेइयं, इह आणाकंखी पंडिए अनिहे, पुव्वावररायं जयमाणे, सया सीलं सुपेहाए सुणिया भवे अकामे अझंझे, इमेण चेव जुज्झाहि, किं ते जुज्झेन बुज्झओ? वृ. 'एतद् यदुत्थाननिपातादिकंप्रागुपन्यस्तंतत्केवलज्ञानावलोकनेन 'नियाय'त्ति ज्ञात्वा 'मुनिना' तीर्थकृता 'प्रवेदितं' कथितम्।इदंचान्य प्रवेदितमित्याह-इह' अस्मिन् मौनीन्द्रे प्रवचने व्यवस्थितःसन् 'आज्ञा' तीर्थकरोपदेशमाकासितुंशीलमस्येत्याज्ञाकाङक्षी-आगमानुसारप्रवृत्तिकः, कश्चैवम्भूतः?- ‘पण्डितः' सदसद्विवेकज्ञः 'अस्निहः' स्नेहरहितः। रागद्वेषविप्रमुक्तोऽहर्निशं गुरुनिर्देशवर्ती यलवान् स्यादित्येतदाह-पूर्वरात्रं-रात्रेः प्रथमो यामोऽपररात्रं-रात्रेः पाश्चात्यः एतद्यामद्वयमपि 'यतमानः' सदाचारमाचरेत्, मध्यवर्तियामद्वयमपि यथोक्तविधिना स्वपन् वैरात्रादिकं विदध्यात्, रात्रियतनाप्रतिपादनेन चाहयपि प्रतिपादितैव भवति, आद्यन्तग्रहणे मध्यग्रहणस्यावश्यंभावित्वात्। किंच-सदा सर्वकालं 'शीलम्' अष्टादशभेदसहस्रसङ्ख्यं संयमंवायदिवाचतुर्द्धाशीलमहाव्रतसमाधानंतिम्रोगुप्तयः पञ्चेन्द्रियदमः कषायनिग्रहश्चेत्येतच्छीलंसम्प्रेक्ष्यमोक्षाङ्गतयाऽनुपालयेत् नाक्षिनिमेषमात्रमपि कालं प्रमादवशगो भूयात् । कश्च शीलसम्प्रेक्षकः स्यादित्याह-यो हि श्रुत्वा शीलसम्प्रेक्षणफलं निःशीलनिव्रतानांचनरकादिपातविपाकमाकागमात्, ‘भवेत् स्यात् 'अकाम' इच्छामदनकामरहित इति, तथा नास्य 'झञ्झा' माया लोभेच्छा वा विद्यत इत्यझज्झः, कामझञ्झाप्रतिषेधाच्च मोहनीयोदयः प्रतिषिद्धः, तत्प्रतिषेधाच्च शीलवान् स्यादिति, एतदुक्तं भवति-धर्माश्रुत्वा स्यात् अकामोऽक्षश्चेत्यनेनचोत्तरगुणा गृहीताः, उपलक्षणार्थत्वाच्च मूलगुणा अपि गृहीताः, ततः स्यात् अहिंसकः सत्यवादीत्याद्यपि द्रष्टव्यं। ननु चान्यजीवाच्छरीरमित्येवंभावनायुक्तस्यानिगूहितबलवीर्यस्य पराक्रममाणस्या टादशशीलाङ्गसहस्रधारिणोऽपि मे यथोपदेशं प्रवर्त्तमानस्यापि नाशेषकर्ममलापगमोऽद्यापि भवतीत्यतस्तथाभूतमसाधारणकारणमाचक्ष्वयेनाहमाश्वेवाशेषमलकलङ्करहितः स्याम्, अहंच Page #221 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् १/-/५/३/१६६ भवदुपदेशाद् अपि सिंहेनापि सह युद्धये, न मे कर्म्मक्षयार्थं प्रवृत्तस्य किञ्चिदशक्यमस्तीत्यत्रोत्तरं सूत्रेणैवाह-अनेनैवौदारिकेण शरीरेणेन्द्रियनोइन्द्रियात्मकेन विषयसुखपिपासुना स्वैरिणा सार्द्धं युध्यस्व इदमेव सन्मार्गावतारणतो वशीकुरु, किमपरेण बाह्यतस्ते युद्धेन ?, अन्तरारिषड्वर्गकर्मरिपुजयाद्वा सर्वं सेत्स्यति भवतो, नातोऽपरं दुष्करमस्तीति ॥ किंत्वियमेव सामग्री अगाधसंसारार्णवे पर्यटतो भवकोटिसहेष्वपि दुष्प्रापेति दर्शयितुमाह मू. (१६७) जुद्धारिहं खलु दुल्लहं, जहित्य कुसलेहिं परिन्नाविवेगे भासिए, चुए हु बाले गब्भाइसु रज्जइ, अस्सि चेयं पवुच्चइ, रूवंसि वा छणंसि वा, से हु एगे संविद्धपहे मुनी, अन्नहा लोगमुवेहमाणे, इय कम्म परिन्नाय सव्वसो से न हिंसइ, संजमई नो पगब्भइ, उवेहमाणो पत्तेयं सायं, वण्णाएसी नारभे कंचनं सव्वलोए एगप्पमुहे विदिसप्पइन्ने निव्विण्णचारी अरए पयासु वृ. एतदीदारिकं शरीरं भावयुद्धार्ह, खलुरवधारणे, सच भिन्नक्रमो, दुर्लभमेव दुष्प्रापमेव, उक्तं च ॥१॥ २१८ “ननु पुनरिदमतिदुर्लभमगाधसंसारजलधिविभ्रष्टम् । मानुष्यं खद्योतकतडिल्लताविलसितप्रतिमम् इत्यादि, पाठान्तरं वा - " जुद्धारियं च दुल्लहं" तत्रानार्यं सङग्रामयुद्धं परीषहादिरिपुयुद्धं त्वार्यं तद् दुर्लभमेव तेन युद्धयस्व, ततो भवतोऽशेषकर्म्मक्षयलक्षणो मोक्षोऽचिरादेव भावीति भावार्थः । तच्च भावयुद्धार्हं शरीरं लब्ध्वा कश्चित्तेनैव भवोनाशेषकर्म्मक्षयं विधत्ते, मरुदेवीस्वामिनीव, कश्चित् सप्तभिरष्टभिर्वा भवैर्भरतवत्, कश्चिदपार्द्धपुद्गलपरावर्त्तेन, अपरो न सेत्स्यत्येव, किमित्येवं यत आह 11 यथा येन प्रकारेण 'अत्र' अस्मिन् संसारे 'कुशलैः' तीर्थकृद्मिः 'परिज्ञाविवेकः' परिज्ञानविशिष्टता, कस्यचित कोऽप्यध्यवसायः संसारवैचित्र्यहेतुः 'भाषितः' प्रज्ञापितः, सच मतिमता तथैवाभ्युपगन्तव्य इति । तदेव परिज्ञाननानात्वं दर्शयन्नाह - लब्ध्वाऽपि दुर्लभं मनुजत्वं प्राप्य च मोक्षैकगमनहेतुं धर्म्यं पुनरपि कर्म्मोदयात्तस्मात् च्युतो 'बालः' अज्ञः 'गर्भादिषु रज्यते' गर्भ आदिर्येषां कुमारयौवनावस्थाविशेषाणां ते गर्भादयः तेष्वेव गार्द्धयमुपयाति, यथैभिः सार्द्ध मम वियोगो मा भूत् इत्यध्यवसायी भवति, यदिवा धर्म्माच्युतस्तत्करोति येन गर्भादिषुयातनास्थानेषु सङ्गमुपयाति, 'रिज्जइ' त्ति वा क्वचित्पाठः, रीयते - गच्छतीत्यर्थः । स्यात् क्वोक्तमिदं ? यत् प्राग्व्यावर्णितमित्याह- 'अस्मिन्निति आर्हते प्रवचने 'एतत्' पूर्वोक्तं प्रकर्षेणोच्यते प्रोच्यते । एतच्च वक्ष्यमाणमत्रैवोच्यते इति दर्शयन्नाह - 'रूपे' चक्षुरिन्द्रियविषयेऽध्युपपन्नो, वाशब्दादन्यत्र वा स्पर्शरसादौ 'क्षणे' प्रवर्त्तते, 'क्षणु हिंसायां' क्षणनं क्षणो-हिंसा तस्यां प्रवर्त्तते, वाशब्दादन्यत्र चानृतस्तेयादाविति, रूपप्रधानत्वाद्विषयाणां रूपित्वाच्च रूपोपादानं, आनवद्वाराणां च हिंसाप्रधानत्वात्तदादित्वाच्च तदुपादानमिति। बालो रूपादिविषयनिमित्तं धर्माच्युतः सन् गर्भादिषु रज्यते, अत्रार्हते मार्गे इदमुच्यते यस्तु पुनर्गर्भादिगमनहेतुं ज्ञात्वा विषयसङ्गं धर्म्मादच्युतो हिंसाद्याश्रवद्वारेभ्यो निवर्त्तते स किंभूतः स्यादित्याह 'स' जितेन्द्रियो, हुरवधारणे, स एवैकः- अद्वितीयो 'मुनिः' जगत्रयमन्ता 'संविद्धपथः' सम्यग्विद्धः - ताडितः क्षुण्णः पन्थाः - मोक्षमार्गा ज्ञानदर्शनचारित्राख्यो येन स तथा, 'संविद्धभये' ति Page #222 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - ५, उद्देशक : ३ २१९ वा पाठः, संविद्धभयो दृष्टभय इत्यर्थः, यो ह्यास्रवद्वारेभ्यो हिंसादिभ्यो निवृत्तः स एव मुनिः क्षुण्णमोक्षमार्ग इति भावार्थः । किंच - अन्येन प्रकारेणान्यथा - विषयकषायाभिभूतं हिंसादिकर्म्मसु प्रवृत्तं 'लोकं ' गृहस्थलोकं पाखण्डिलोकं वा पचनवपाचनौदेशिकसच्चित्ताहारादिप्रवृत्तमुठप्रेक्षमाणोऽन्यथा वा आत्मानं निवृत्ताशुभव्यापारमुठप्रेक्षमाणः संविद्धपथो मुनिः स्यात् इति लोकं चान्यथोत्प्रेक्ष्य किं कुर्यादित्याह - 'इति' पूर्वोक्तैर्हेतुभिर्यबद्धं कर्म्म तदुपादानं च सर्वतः परिज्ञाय ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञयाऽपि सर्वतः परिहरेत् । कथं परिहरतीत्याह 'स' कर्म्मपरिहर्त्ता कायवाङ्गनोभिर्न हिनस्ति जन्तून् न घातयत्यपरैर्नाप्यनुमन्यते । किं च-पापोपादानप्रवृत्तमात्मानंसंयमयति, सप्तदशप्रकारं वा संयमं करोति संयमयति, आचारक्विबन्तं वैतत् संयम इवाचरति संयमयति । किं च- 'नो पगब्मइ' 'गल्भ धाष्टर्ये' असंयमकर्म्मसु प्रवृत्तः सन्न प्रगल्भत्वमायाति, रहस्यप्यकार्यप्रवृत्तो जिह्नेति न धृष्टतां अवलम्बत इति, उपलक्षणार्थत्वादस्य क्षुण्णमोक्षपथो मुनिर्न क्रुध्यति, न जात्यादिमानमुद्वहति, न वञ्चनां विधत्ते, न लुभ्यति । किमाकलय्यैतत्कुर्यादित्याह - 'उत्प्रेक्षमाणः ' अवगच्छन् प्रत्येकं प्राणिनां सातं मनोऽनुकूलं नान्यसुखेनान्यः सुखीति नापि परदुःखेन दुःखीत्यतः प्राणिनो न हिंस्यादिति । प्राणिनां प्रत्येकं सातमुठप्रेक्षमाणश्च किं कुर्यादित्याह वर्ण्यते-प्रशस्यते येन स वर्ण:- साधुकारस्तदादेशी वणदिशी-वर्णाभिलाषी सन् नारभते कञ्चन पापारम्भं सर्वस्मिन्नपि लोके, यदिवा - तपः संयमादिकमप्यारम्भं यशः कीत्यर्थं नारभते, प्रवचनोद्मावनार्थं त्वारभते, तदुद्मावकाश्चामी 119 11 "प्रावचनी धर्म्मकथी वादी नैमित्तिकस्तपस्वी च । विद्यासिद्धः ख्यातः कविरपि चोद्मावकास्त्वष्टौ " यदिवा वर्णो रूपं तदादेशी - तदभिलाषुकः नोद्वर्त्तनादिकाः क्रिया आरभेत, किम्भूतः सन्नेतत्कुर्यादित्याह-'एको' मोक्षोऽशेषमलकलङ्करहितत्वात् संयमो वा रागद्वेषरहितत्वात् तत्र प्रगतं मुखं यस्य स तथा मोक्षे तदुपाये वा दत्तैकदृष्टिर्न कञ्चन पापारम्भमारभेत इति, किं चमोक्षसंयमाभिमुखा दिक् ततोऽन्या विदिक् तां प्रकर्षेण तीर्णो विदिक्प्रतीर्णः, स चैवम्भूतः सन्नारम्भी स्यात्, कुमार्गपरित्यागेन न पापारम्भान्वेषी भवतीत्यर्थः, किंच-चरणं चारः - अनुष्ठानं निर्विण्णस्य चारो निर्विण्णचारः सोऽस्यास्तीति निर्विण्णचारी, कुत इति चेत्, यतः 'प्रजास्वरतः प्रजायन्त इति प्रजाः-प्राणिनस्तत्रारतः तदारम्भाप्रवृत्तो निर्मामत्वो वा, यश्च शरीरादिष्वपि ममत्वरहितः सनिर्विण्णचार्येव भवति, यदिवा प्रजाः-स्त्रियस्तास्वरतः आरभ्भेऽपि निर्वेदमागच्छति, कारणाभावे कार्यस्याप्यभावादिति ।। यश्च प्रजास्वरक्तः आरम्भरहितः स किम्भूतः स्यादित्याह मू. (१६८) से वसुमं सव्वसमन्नागयपन्नाणेणं अप्पाणेणं अकरणिज्जं पावकम्मं तं नो अन्नेसी, जं संमंति पासहा तं मोणंति पासहा. जं मोणंति पासहा तं संमंति पासहा, न इमं सक्क. सिढिलेहिं अद्दिज्जमाणेहिं गुणासाएहिं वंकसमायारेहिं पमत्तेहिं गारमावसंतेहिं, मुनी मोनं समायाए धुणे सरीरगं, पंतं लूहं सेवंति वीरा सम्मत्तदंसिणो, एस ओहन्ते मुणी, तिण्णे मुत्ते विरए वियाहिए -त्तिबेमि ॥ वृ. वसु-द्रव्यं, सचाम्र संयमस्तद्विद्यते यस्य स निवृत्तारम्भो मुनिर्वसुमान् सर्वं सम्यगन्वागतं Page #223 -------------------------------------------------------------------------- ________________ २२० आचाराङ्ग सूत्रम् १/-/५/३/१६८ 1 प्रज्ञानं पदार्थाविर्भावकं यस्यात्मनस्तेनात्मना सर्वसमन्वागतप्रज्ञानंरूपापन्नेन यदकर्त्तव्यं पापकर्म्म तन्नो कदाचिदप्यन्वेषति, उपलब्धपरमार्थरूपेणात्मनान सावद्यानुष्ठानविधायी स्यादिति भावार्थः यदेव सम्यक् प्रज्ञानं तदेव पापकर्मवर्जनं यदेव च पापकर्म्मवर्जनं तदेव च सम्यक् प्रज्ञानमित्येतद्गतप्रत्यागतसूत्रेणैव दर्शयितुमाह-सम्यगिति सम्यग्ज्ञानं सम्यकत्वं वा तत्सहचरितं, अनयोः सहभावादेकग्रहणे द्वितीयग्रहणं न्याय्यं, यदिदं सम्यग्ज्ञानं सम्यकत्वं वेत्येतत्पश्यत तन्मुनेर्भावो मौनं - संयमानुष्ठानमित्येतत्पश्यत, यच्च मौनमित्येतत् पश्यत तत्सम्यग्ज्ञानं नैश्चयिकसम्यकत्वं वा पश्यत, ज्ञानस्य विरतिफलत्वात् सम्यकत्वस्य चाभिव्यक्तिकारणत्वात् सम्यकत्वज्ञानचरणानामेकताऽध्यवसेयेति भावार्थः । एतच्च न येन केनचिच्छक्यमनुष्ठातुमित्याह-नैतत्सम्यकत्वादित्रयं सम्यगनुष्ठातुं शक्यं, कैः ? - 'शिथिलैः' अल्पपरिणामतया मन्दवीर्यैः संयमतपसोर्धृति ढिमरहितैरिति, किं च- आर्गैः पुत्रकलत्राद्यनुषङ्गजनितस्नेहादाद्रक्रियमाणैरेतत्पूर्वोक्तमशक्यमिति सम्बन्धः, किं च-गुणाःशब्दादयस्तेष्वास्वादो येषां ते गुणास्वादास्तैरिति, किं च - वक्रः समाचारो येषां ते तथा तैः, मायाविभिरित्यर्थः तथा-विषयकषायादिप्रमादैः प्रमत्तैरिति किं च- अगारं गृहं तद् आद्यक्षरलोपाद्गारमित्युक्तं तदगारमा वसद्मिः सेवमानैः पापकर्म्मवर्जनरूपं मौनमनुष्ठानमशक्यमिति सर्वत्र योजनीयं । कथं तर्हि शक्यमित्याह , - , 'मुनिः' जगत्रयस्य मन्ता मौनं मुनित्वमशेषसावद्यानुष्ठानवर्जनरूपं 'समादाय' गृहीत्वा धुनीयाच्छरीरकमौदारिकं कर्म्मशरीरं वेति । कथं च तद्धुननमित्याह-प्रान्तं पर्युषितं वल्लचनकाद्यल्प वा, तदपि रूक्षं विकृतेरभावात्, तत् 'सेवन्ते' तदभ्यवहरन्ति, के ते ? - 'वीराः ' कर्मविदारणसहिष्णवः, किंभूताः ? - सम्यकत्वदर्शिनः समत्वदर्शिनो वा । यश्च प्रान्तरूक्षसेवी स किंगुणः स्यादित्याह-‘एषः’ अनन्तरोक्तविशेषणविशिष्टः ओघो-भावौघः संसारस्तं तरतीति, कोऽसौ ? - मुनिः, वर्त्तमानसामीप्ये वा वर्त्तमानवद्वेति तीर्ण एवासौ, सबाह्याभ्यन्तरसङ्गाभावान्मुक्तवन्मुक्तः, कश्चैवम्भूतो ? - यः सावद्यानुष्ठानाद्विरत् इत्येवं व्याख्यातः । इतिरधिकारपरिसमाप्तौ ब्रवीमिति पूर्ववत् । अध्ययनं - ५ उद्देशक : ३ - समाप्तः : अध्ययनं -५ - उद्देशकः ४ : बृ. उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः - इहाद्योद्देशके हिंसकस्य विषयारम्भकस्यैकचरस्य मुनित्वाभावः प्रदर्शितो, द्वितीयतृतीययोस्तु हिंसाविषयारम्भपरिग्रहव्युदासेन तद्वतो दोषं प्रदर्श्य विरत एव मुनिर्भवतीत्येतत्प्रतिपादितम्, अस्मिंश्च एकचरस्यामुनिभावे दोषोद्मावनतः कारणमाह, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम्मू. (१६९) गामाणुगामं दूइजमाणस्स दुजाई दुप्परक्तं भवइ अवियत्तस्स भिक्खुणो वृ. ग्रसति बुद्धयादीन् गुणानिति ग्रामः, ग्रामादनु-पश्चादपरो ग्रामो ग्रामानुग्रामस्तं, 'दूयमानस्य' अनेकार्थत्वाद्धातूनां विहरतः एकाकिनः साधोर्यत्स्यात् तद्दर्शयति- दुष्ट यातं दुर्यातं, गमनक्रियाया गर्हा, गच्छत एवानुकूलप्रतिकूलोपसर्गसद्भावादर्हन्नकस्येव कृतगतिभेदस्य दुष्टव्यन्तरीजङ्घाच्छेदवत्, तथा दुष्टं पराक्रान्तम्- आक्रन्तं स्थानमेकाकिनो भवति, स्थूलभ Page #224 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-५, उद्देशक:४ २२१ द्रेाश्रितोपकोशागृहसाधोरिवेति, यदिवा-चतुष्प्रोषितभर्तृकागृहोषितसाधोरिव, तस्य महासत्त्वतयाअक्षोमेऽपिदुष्पराक्रान्तमेवेति, एतच्च नसर्वस्यैवदुर्यातंदुष्पराक्रान्तंचभवतीत्यतो विशिनष्टि-अव्यक्तस्य भिक्षोरिति, भिक्षणशीलो भिक्षुस्तस्य, किम्भूतस्य ?-अव्यक्तस्य, स चाव्यक्तः श्रुतवयोभ्यांस्यात्, तत्रश्रुताव्यक्तोयेनाचारप्रकल्पोऽर्थतोनाधिगतोभवतिगच्छगतानां तन्निर्गतानांतुनवमपूर्वतृतीयवस्तित्वति, वयसाचाव्यक्तआषोडशवर्षाद्गच्छगतानांतन्निर्गतानां चत्रिंशत इति, अत्र चतुर्भङ्गिका, श्रुतवयोभ्यामव्यक्तस्यैकचर्या न कल्पते, संयमात्मविराधनातः इत्याद्यो भङ्गः, तथा श्रुतेनाव्यक्तो वयसा च व्यक्तः, अस्याप्येकचर्या न कल्पते, अगीतार्थत्वादुभयविराधनासद्मभावादति द्वितीयः, तथा श्रुतेन व्यक्तो वयसा चाव्यक्तः, तस्यापिन कल्पते, बालतयासर्वपरिभवास्पदत्वाविशेषतः स्तेनकुलिङ्गादीनामिति तृतीयः, यस्तूभयव्यक्तः स सति कारणे प्रतिमामेकाकिविहारित्वमभ्युद्यतविहारं वा प्रतिपद्यताम्, अस्यापि कारणाभावे एकचर्या नानुमता, यतस्तस्यां गुप्तीर्याभाषेषणादिविषया बहवो दोषाः प्रादुष्षन्ति, तथाहि एकाकी पर्यटन् यदीर्यापथं शोधयति ततःश्वाधुपयोगाद्मश्यति तदुपयुक्तश्चेन्नेर्यापथं शोधयेदित्यादिकाः शेषा अपिसमितयोवाच्याः, अन्यच्च-अजीर्णेन वातादिक्षोभेणवाव्याध्युद्भवे संयमात्मविराधनाप्रवचनहीलनाच, तत्रयदिकरुणापन्ना गृहस्थाःप्रतिजागरणं कुर्युस्त_ज्ञानतया षट्कायोपमर्दनं कुर्वाणाः संयमबाधामापादयेयुः, अथन कश्चित्तत्र तथाभूतः कर्त्तव्योद्यतः स्यात् तत आत्मविराधना, तथाऽतिसारदौ मूत्रपुरीषजम्बालान्तर्वर्तित्वात् प्रवचनहीलना, अपि चग्रामादिव्यवस्थितः सन्धिग्जात्यादिना केशलुञ्चिताद्यधिक्षेपेणाधिक्षिप्तःसन परस्परोपमर्दकारि दण्डादण्डि भण्डनं विदध्यात्, तच्च गच्छगतस्य न सम्भवति, गुर्वाधुपदेशसम्भवात्, तदुक्तंच॥१॥ “अक्कोसहणणमारणधम्मष्भंसाण बालसुलभाणं। लाभं मन्नइ धीरो जहुत्तराणं अभावंमि" इत्येवमादिनोपदेशेन गच्छान्तर्गतोगुरुणाऽनुशास्यते, गच्छनिर्गतस्य पुनर्दोषा एवकेवला इति, उक्तंच॥१॥ “साहमिएहिं संमुज्जएहिं एगागिओ अजो विहरे। ___ आयंकपउरयाए छक्कायवहमि आवडइ ॥२॥ एगागिअस्स दोसा इत्थी साणे तहेव पडिणीए। भिक्खऽविसोहि महव्वय तम्हा सबिइज्जए गमणं" इत्यादि, गच्छान्तर्वतिनस्तु बहवो गुणाः, तनिश्रया अपरस्यापि बालवृद्धादेरुद्यतविहाराभ्युपगमात्, यथाहि उदके समर्थस्तरन्नपरमपि काष्ठादि विलग्नं तारयति, एवं गच्छेऽप्युद्यतविहार्यपरं सीदन्तमुद्यमयति, तदेवमेकाकिनो दोषान् वीक्ष्य गच्छान्तर्विहारिणश्च गुणान् कारणाभावे व्यक्तेनापि नैकचर्या विधेया, कुतः पुनरव्यक्तेनेतिस्थितं । ननु च सति सम्भवे प्रतिषेधो युक्तो, न चास्ति सम्भवः एकाकिविहारितायाः, कोहि नाम बालिशः सहायान् विहाय समस्तापायास्पदमेकाकिविहारितामभ्युपेयादिति, अत्रोच्यते, न किञ्चिदपिकर्मपरिणतेरशक्यमस्ति, तथाहि स्वातन्त्रयगदागदकल्पस्य समस्तव्यसनप्रवाहसेतुभूतस्याशेषकल्याणनिकेनस्य शुभाचाराधारस्य गच्छस्यान्तवर्तिनःक्कचिप्रमादस्खलितेचोदिताः अवगणय्य Page #225 -------------------------------------------------------------------------- ________________ २२२ आचाराङ्ग सूत्रम् १/-/५/४/१६९ सदुपदेशमपर्यालोच्य सद्धर्ममविचार्य कषायविपाककटुकतामनवधार्य परमार्थपृष्ठतः कृत्वा कुलपुत्रतां वाङ्मात्रादपि केचित्कोपनिघ्नाः सुखैषिणो ऽगणितापदो गच्छान्निर्गच्छन्ति, तत्र चैहिकामुष्मिकापायानवाप्नुवन्तीति, उक्तं च "जह सायरंमि मीणा संखोहं सायरस्स असहंता । निंति तओ सुहकामी निग्गयमित्ता विणस्संति एवं गच्छ समुद्दे सारणवीईहिं चोईया संता । निंति तओ सुहकामी मीना व जहा विणस्संति गच्छंमि केइ पुरिसा सउणी जह पंजरंतरनिरुद्धा । सारणवारणचोइय पासत्थगया परिहरति जहा दियापोयमपक्खजायं, सवासया पविउमणं मणागं । तमचाइया तरुणमपत्तजायं, ढंकादि अव्वत्तगमं हरेज्जा' एवमजातसूत्रवयःपक्षस्तीर्थिकध्वाङक्षादिभिर्विलुप्यते गच्छालयान्निर्गतो वाङ्मात्रेणापि चोदितः सन् इति । एतद्दर्शयितुमाह मू. (१७०) वयसावि एगे बुइया कुप्पंति माणवा, उन्नयमाणे य नरे महया मोहेण मुज्झइ, संबाहा बहवे भुजो २ दुरइक्कम्मा अजाणओ अपासओ, एयं ते मा होउ, एयं कुसलस्स दंसणं, तद्दिट्ठीए तम्मुत्तीए तप्पुरक्कारे तस्सन्नी तन्निवेसणे, जयं विहारी चित्तनिवाई पंथनिज्झाई पलिबाहिरे, पासिय पाणे गच्छिज्जा ॥१॥ ॥२॥ ॥३॥ 118 11 " वृ. क्वचित्तपःसंयमानुष्ठानादाववसीदन्तः प्रमादस्खलिता वा गुर्वादिना धर्मेण वचसाऽपि 'एके' अपुष्टधर्माणः अनवगतपरमार्थाः 'उक्ताः' चोदिताः कुप्यन्ति, के ते ? - 'मानवा' मनुजाः क्रोधवशगा भवन्ति, ब्रुवते च कथमहमनेनेयतां साधूनां मध्ये तिरस्कृतः, किं मया कृतम् ?, अथवाऽन्येऽप्येतत्कारिणः सन्त्येव, ममाप्येवम्भूतोऽधिकारोऽभूत्, धिग्मे जीवितमित्यादि, महामोहोदयेन क्रोधतमिस्राच्छादितदृष्टयः उज्झितमसुचिताचारा उभयान्यतराव्यक्ता मीना इव गच्छसमुद्रार्निगत्य विनाशमाप्नुवन्ति, यदिवा वचसाऽपि यथा क इमे लुञ्चिताः मलोपहतगात्रयष्टयः प्रगेतनावसर एवास्माभिर्द्रष्टव्या इत्यादिनोक्ता एके क्रोधान्धाः कुप्यन्ति मानवाः, अपिशब्दात् त्कायेनापि स्पृष्टाः कुप्यन्ति, कुपिताश्चाधिकरणादि कुर्वन्तीत्येवमादयो दोषा अव्यक्तैकचर्यायां गुर्वादिनियामकाभावात्प्रादुष्ट्युरिति, गुरुसान्निध्यै चैवम्भूत उपदेशः सम्भवेत्, तद्यथा"आक्रुष्टेन मतिमता तत्त्वार्थान्वेषणे मतिः कार्या । 119 11 "" यदि सत्यं कः कोपः ? स्यादनृतं किं नु कोपेन ? (तथा) - "अपकारिणि कोपश्चेत्कोपे कोपः कथं न ते ? । धर्मार्थकाममोक्षाणां प्रसह्य परिपन्थिनि " ॥२॥ इत्यादि, किं पुनः कारणं वचसाऽप्यभिहिता ऐहिकामुष्मिकापकारकारिणः स्वपरबाधकस्य क्रोधस्यावकाशं ददतीत्याह-उन्नतो मानोऽस्येत्युन्नतमानः, उन्नतं वाऽऽत्मानं मन्यत इति, स चैवम्भूतो 'नरो' मनुष्यो महता मोहेन- प्रबलमोहनीयोदयेन अज्ञानोदयेन वा 'मुह्यति' कार्याकार्यविचार - विवेकविकलो भवति, स च मोहमोहितः केनचिच्छिक्षणार्थमभिहितो Page #226 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - ५, उद्देशक : ४ २२३ मिथ्याष्टिना वा वाचा तिरस्कृ तो जात्यादिमदस्थानान्यतरसद्भावेनोन्नतमानमन्दरारूढः कुप्यति, मामप्येवमयं तिरस्करोति, धिग्मे जातिं पौरुषं विज्ञानं चेत्येवमभिमानग्रहगृहीतो वाङ्मात्रादपि गच्छान्निर्गच्छति, तन्निर्गतो वाऽधिकरणादिविडम्बनयाऽऽत्मानं विडम्बयति, अथवोन्नम्यमानेः केनचित् दुर्विदग्धेनाहोऽयं महाकुलप्रसूत आकृतिनामन् पटुप्रज्ञो मृष्टवाक् समस्तशास्त्रवेत्ता सुभगः सुखसेव्यो वेत्यादिना वचसा तथ्येनातथ्येन वोव्प्रास्यमान उन्नतमानो गर्वाध्मातो महता चारित्रमोहेन मुह्यति संसारमोहेन वोह्यत इति । तस्य चोन्नतमानतया महामोहेन मुह्यतो मोहाञ्च वाङ्मात्रेणापि कुप्यतः कोपाच्च गच्छनिर्गतस्यानभिव्यक्तस्य भिक्षोर्ग्रामानुग्राममेकाकिनः पर्यटतो यत्स्यात्तदाह-तस्याव्यक्तस्यैकचरस्य पर्यटतः सम्बाधयन्तीति सम्बाधाः पीडाः उपसर्गजनिता नानाप्रकारातङ्कजनिता वा भूयो भूयो बह्वयः स्युः, ताश्चैकाकिनाऽव्यक्तेन निरवद्यविधिना 'दुरतिक्रमा' दुरतिलङ्घनीयाः, किम्भूतस्य दुरतिक्रमा इत्याहतासां नानाप्रकारनिमित्तोत्थापितानां बाधानामतिसहनोपायमजानानस्य सम्यक्करणसहनफलं चापश्यतो दुरतिक्रमणीयाः पीडा भवन्ति, ततश्चातङ्कपीडाकूलीभूतः सन्नेषणामपि लङ्घयेत्, प्राण्युपमर्दमप्यनुमन्येत्, वाक्कण्टकनुदितः सन्नव्यक्ततया प्रज्वलेत, नैतद्भावयेद् यथा मत्कर्म्मविपाकापादिता एताः पीडाः परोऽत्र केवलं निमित्तभूतः, किं च119 11 “आत्मद्रोहममर्यादं, मूढमुज्झितसत्पथम् । सुतरामनुकम्पेत, नरकार्च्चिष्मदिन्धनम् " इत्यादिका भावना आगमापरिमलितमतेर्न भवेदिति । एतत्प्रदर्श्य भगवान् विनेयमाह'एतद्' एकचर्याप्रतिपन्नस्य बाधादुरतिक्रमणीयत्वमजानानस्यापश्यतश्च 'ते' तव मदुपदेशवर्त्तिनो मा भवतु, आगमानुसारितया सदा गच्छान्तर्वर्त्ती भवेत्यर्थः । सुधर्मस्वाम्याह- 'एतत्' पूर्वोक्तं तत् 'कुशलस्य' श्रीवर्द्धमानस्वामिनो 'दर्शनम्' अभिप्रायो यथाऽव्यक्तस्यैकचरस्य दोषाः सततमाचार्यसमीपवर्त्तिनश्च गुणा इति । आचार्यसमीपवर्त्तिनाच किं विधेयमित्याह तस्य - आचार्यस्य दृष्टिस्तदृष्टिस्तया सततं वर्त्तितव्यंहेयोपादेयार्थेषु, यदिवा तस्मिन् संयमे दृष्टिस्तदृष्टिः, स एव वाऽऽगमो दृष्टिस्तदृष्टिस्तया सर्वकार्येषु व्यवहर्त्तव्यम्, तथा तेनोक्ता सर्वसङ्गेभ्यो विरतिर्मुक्तिस्तया सदा यतितव्यम्, तथा पुरस्करणं पुरस्कारः- सर्वकार्येष्वग्रतः स्थापनं, तस्य - आचार्यस्य पुरस्कारस्तत्पुरस्कारस्तस्मिन्-तद्विषये यतितव्यम्, तथा तस्य संज्ञा तत्संज्ञा-तज्ज्ञानं तद्वांस्तत्संज्ञी सर्वकार्येषु स्यात्, न स्वमतिविरचनया कार्यं विदध्यात्, तथा तस्य- गुरोर्निवेशनं स्थानं यस्यासौ तन्निवेशनः सदागुरुकुलवासी स्यादिति भावः । तत्र गुरुकुले निवसन् किम्भूतः स्यादित्याह यतमानो-यतनया विहरणशीलो विहारी स्यात्, यतमानः प्राण्युपमर्दनमकुर्वन् प्रत्युपेक्षणादिकाः क्रियाः कुर्यादिति, किं च - चित्तम् - आचार्याभिप्रायस्तेन निपतितुं-क्रियायां प्रवर्त्तितुं शीलमस्येति चित्तनिपाती सदा स्यादिति, तथा गुरोः क्वचिद्गतस्य पन्थानं निद्धर्यातुं प्रलोकितुं शीलमस्येति पथनिद्धर्यायी उपलक्षणं चैतत् तेन सुषुप्सोः संस्तारकप्रलोकी बुभुक्षोराहारन्वेषीत्यादिना गुरोराराधकः सदा स्यात्, किं च परिःसमन्तात्गुरोरवग्रहात् पुरतः पृष्ठतो वाऽवस्थानात्सदा कार्यमृते बाह्यः स्याद्, एतस्माच्च सूत्रात्रयः ईर्योद्देशका निर्गता इति । किं च क्वचित्कार्यादौ गुर्वादिना प्रेषितः सन् दृष्ट्वाप्राणिनो Page #227 -------------------------------------------------------------------------- ________________ २२४ आचाराङ्ग सूत्रम् १/-/५/४/१७० युगमात्रष्टिस्तदुपघातं परिहरन् गच्छेत् । किं च मू. (१७१) से अभिक्कममाणे पडिक्कममाणे संकुचमाणे पसारेमाणे विनिवट्टमाणे संपलिज्जमाणे, एगया गुणसमियस्स रीयओ कायसंफासं समणुचिन्ना एगतिया पाणा उद्दायंति, इहलोगवेयणविज्जावडियं, जं आउट्टिकयं कंमं तं परित्राय विवेगमेइ, एवं से अप्पमाएण विवेगं किट्टइ वेयवी । वृ. 'स' भिक्षुः सदा गुवदिशविधायी एतद्व्यापारवान् भवति, तद्यथा-अभिक्रामन्- गच्छन् प्रतिक्रामन्- निवर्त्तमानः सङ्कुचन् हस्तपादादिसङ्कोचनतः प्रसारयन् हस्तादीनवयवान् विनिवर्त्तमानः समस्ताशुभव्यापारात्, सम्यक् परिः समन्ताद्धस्तपादादीनवयवांस्तन्निक्षेपस्थानान वा रजोहरणादिना मृजन् - परिमृजन् गुरुकुलवासे वसेदिति सर्वत्र सम्बन्धनीयं, तत्र निविष्टस्य विधिः- भूम्यामेकमूरुं व्यवस्थाप्य द्वितीयमुत्क्षिप्य तिष्ठेत्, निश्चलस्थानासहिष्णुतया भूमीं प्रत्युपेक्ष्य प्रमाज्य च कुक्कुटीविजृम्भितध्यन्तेन सङ्कोचयेत् प्रसारयेद्वा, स्वपन्नपि मयूरवत्स्वपिति, स किलान्यसत्त्व-भयादेकपार्श्वशायी सचेतनश्च स्वपिति, निरीक्ष्यच परिवर्त्तनादिकाः क्रिया विधत्ते, इत्येवमादि संपरिमृजन् सर्वाः क्रियाः करोति । एवं चाप्रमत्ततया पूर्वोक्ताः क्रियाः कुर्वतोऽपि कदाचिदव - श्यंभावितया यत्स्यात्तदाह 'एकदा ' कदाचित्, 'गुणसमितस्य' गुणयुक्तस्याप्रमत्ततया यतेः 'रीयमाणस्य' सम्यगनुष्ठानवतोऽभिक्रामतः परिक्रामतः सङ्कुचतः प्रसारयतो विनिवर्त्तमानस्य संपरिमृजतः कस्याश्चिदवस्थायां कायः शरीरं तत्संस्पर्शमनुचीर्णाः- कायसङ्गमागताः सम्पातिमादयः प्राणिनः एके परितापमाप्नुवन्ति-एके ग्लानतामुपयान्ति एकेऽवयवविध्वंसमापद्यन्ते, अपश्चिमावस्थां तु सूत्रैणेव दर्शयति- एके 'प्राणाः' प्राणिनः 'अपद्रान्ति' प्राणैर्विमुच्यन्ते, अत्र च कर्म्मबन्धं प्रति विचित्रता, तथाहि-शैलेश्यवस्थाया मशकादीनां कायसंस्पर्शेन प्राणत्यागेऽपि बन्धोपादानकारणयोगाभावान्नास्ति बन्धः, उपशान्तक्षीणमोहसयोगिकेवलिना स्थितिनिमित्तकषायाभावात् सामयिकः, अप्रमत्तयतेर्जघन्यतोऽन्तर्मुहूर्त्तमुत्कृष्टतश्चान्तःकोटीकोटीस्थितिरिति, प्रमत्तस्य त्वनाकुट्टिकयाऽनुपेत्यप्रवृत्तस्य क्वचत्पाण्याद्यवयवसंस्पर्शात् प्राण्युपतापनादौ जघन्यतः कर्म्मबन्ध उत्कृष्टतश्च प्राक्तन एव विशेषिततरः । सच तेनैव भवेन क्षिप्यत इति सूत्रेणैव दर्शयितुमाह- इह-अस्मिन् लोके -जन्मनि वेदनम्अनु- भवनमिहलोकवेदनं तेन वेद्यम् - अनुभवनीयमिहलोकवेदनवेद्यं तत्रापतितमिहलोकवेदनवेद्यापतितं, इदमुक्तं भवति-प्रमत्तयतिनाऽपि यदकामतः कृतं कर्म्म कायसङ्घट्टनादिना तदैहिकभवानुबन्धि, तेनैव भवेन क्षप्यमाणत्वाद्, आकुट्टीकृतकर्मणि तु यद्विधेयं तदाह-यत्तु पुनः कर्म्माकुट्टया कृतम् - आगमोक्तकारणमन्तरेणोपेत्य प्राण्युपमर्देन विहितं तत्परिज्ञाय ज्ञपरिज्ञया 'विवेकमेति' विविच्यतेऽनेनेति विवेकः प्रायश्चित्तं दशविधं तस्यान्यतरं भेदमुपैति, तद्विवेकं वा-अभावाख्यमुपैति तत्करोति येन कर्म्मणोऽभावो भवति । यथा च कर्म्मणो विवेको भवति तथा दर्शयितुमाह- 'एव' मिति वक्ष्यमाणेन प्रकाण 'से' तस्य कर्म्मणः साम्परायिकस्य सदा वेदविद् 'अप्रमादेन' प्रमादाभावेन दशविधप्रायश्चित्तान्यतरभेदसम्यगनुष्ठानेन 'विवेकम्' अभावं कीर्त्तयति 'वेदविंत्' तीर्थकरो वेदविद्वा-आगमविद्गाणधरश्चतुर्द्दशपूर्वविद्वेति ।। किम्भूतः पुनरप्रमादवान् भवतीत्याह Page #228 -------------------------------------------------------------------------- ________________ २२५ श्रुतस्कन्धः-१, अध्ययनं-५, उद्देशक:४ मू. (१७२) सेपभूयदंसीपभूयपरिन्नाणेउवसंतेसमिए सहिएसयाजए, दटुंविप्पडिजिवेएइ अप्पाणं किमेस जणो करिस्सइ ?, एस से परमारामो जाओ लोगंमि इत्थीओ, मुनिना हु एवं पवेइयं, उब्बाहिज्जमाणे गामधम्मेहिं अवि निब्बलासए अविओमोयरियं कुजा अवि उड्डे ठाणं ठाइजा अवि गामाणुगामं दूइजिजा अवि आहारं वुच्छिदिज्जा अविचए इत्थीसुमणं, पुव्वं दंडापच्छा फासा पुव्वं फासा पच्छा दंडा, इच्चेए कलहासंगकरा भवंति,पडिलेहाए आगमित्ता आणविजा अणासेवणाए त्तिबेमि, से नो काहिए नो पासणिए नो संपसारणिए नो मामएनो कयकिरिए वइगुत्ते अज्झप्पसंवुडे परिवज्जइ सयापावंएयंमोनंसमनुवासिज्जासित्तिबेमि वृ. 'स' साधुः प्रभूतं प्रमादविपाकादिकमतीतानागतवर्तमानं वा कर्मविपाकं द्रष्टुं शीलमस्येतिप्रभूतदर्शी, साम्प्रतेक्षितयान यत्किञ्चनकारीत्यर्थः,तथाप्रभूतंसत्त्वरक्षणोपायपरिज्ञान संसारमोक्षकारणपरिज्ञानं वा यस्य स प्रभूतपरिज्ञानः, यथावस्थितसंसारस्वरूपदर्शीत्यर्थः, किं च-उपशान्तः कषायानुदयादिन्द्रियनोइन्द्रियोपशमाद्वा, तथा पञ्चभिः समितिभिः समितःसम्यग्वा मोक्षमार्गमितःसमितः, तथा ज्ञानादिभिः सहितः-समन्वितःसह हितेन वासहितः, सदा सर्वकालं यतः सदायतः, स एवम्भूतोऽप्रमत्तो गुरोरन्तिकमावसन् प्रमादजनितस्य कर्मणोऽन्तं विधत्ते। स च स्त्र्याद्यनुकूलपरीषहोपपत्तौ किं विदध्यादित्याह-दृष्ट्वा' अवलोक्य स्त्रीजनमुपसर्गकरणायोद्यतमात्मानं 'विप्रतिवेदयति' पर्यालोचयति, तद्यथा सम्यग्दृष्टिरस्मि, तथोत्क्षिप्तमहाव्रतभारःशरच्छशाङ्कनिर्मलकुललबब्धजन्माअकार्याकरणतयोत्थित इत्येवमात्मानं पर्यालोचयति, तं च स्त्रीजनं किमेष स्त्रीजनो मम त्यक्तजीविताशस्योज्झितैहिकसुखाभिलाषस्योपसर्गादिकं कुर्यात्?,अथवा वैषयिकसुखस्यदुःखप्रतीकाररूपत्वात् किमेष स्त्रीजनः सुखं विदध्याद्? अन्योवापुत्रकलत्रादिकोजनो मम मृत्युना जिघृक्षितस्व व्याधिना वाऽऽदित्सितस्य किंतप्रतीकारादिकं कुर्यादिति? यदिवैवंस्त्रीजनस्वभावंचिन्तयेदिति सूत्रेणैव दर्शयति-सएष स्त्रीजनआरमयतीत्यारामः परमश्चासावारामश्चपरमारामः ज्ञाततत्त्वमपि जनं हासविलासोपाङ्गनिरीक्षणादिभिर्विब्बोकैर्मोहयतीत्यर्थः, याः काश्चनास्मिन् लोके स्त्रियः ता मोहरूपा विज्ञाय यावन्न परित्यजन्ति तावत्स्वत एव परित्यजेत् । एतच तीर्थकरेण प्रवेदितमिति दर्शयितुमाह 'मुनिना' श्रीवर्द्धमानस्वामिनोत्पन्नज्ञानेनैव एतत् पूर्वोक्तं, यथास्त्रियोभावबन्धनरूपाः, 'प्रवेदितं प्रकर्षणादौवा व्याख्यातमिति । एतच्च वक्ष्यमाणंप्रवेदितमित्याह-उत्-प्राबल्येनमोहोदयाद् बाध्यमानः-पीड्यमानः उद्बाध्यमानः कैः?-ग्रामधर्मैःग्रामाः-इन्द्रियग्रामास्तेषांधाः-स्वभावा यथास्वं विषयेषुप्रवर्तनंतैरुद्बाध्यमानो गच्छान्तर्गतःसन् गुर्वादिनाऽनुशास्यते, कथमनुशास्यत इत्यत आह-अपिः सम्भावनायां, निर्बलं-निःसारमन्तप्रान्तादिकंयद्रव्यं तदाशकः-तद्मोजी स्यात, यदिवा निर्गतंबलं-सामर्थ्यस्येति निर्बलः एवम्भूतः सन्नाशीत, बलाभावेच ग्रामधर्मोपशमदर्शनाद्, बलाभावश्चाहारहान्या स्यादिति दर्शयति___अप्यवमौदर्यं कुर्याद्, यदि ह्यन्तप्रान्ताशिनोऽपि न मोहोपशमः स्यात् ततस्तदपि वल्लचनकादिना द्वात्रिंशत्कवलमात्रं गृह्णीयात्, तेनाप्यनुपशमे कायोत्सर्गादिना कायक्लेशं कुर्यादित्येतद्दर्शयति-अप्यूक्स्थानं तिष्ठेत्, शीतोष्णादौकायोत्सर्गेणातापनांकुर्यात्, तेनाप्यनुपशमे 115 Page #229 -------------------------------------------------------------------------- ________________ २२६ आचाराङ्ग सूत्रम् १/-/५/४/१७२ ग्रामानुग्राममपि विहरेत्, निष्कारणे विहारो निषिद्धो मोहोपशमनार्थं तु कुर्यात्, किंबहुना?, येन येनोपायेन विषयेच्छा निवर्तते तत्तत्कुर्यात्, पर्यन्ते आहारमपि व्यवच्छिन्द्याद्, अपि पातं विदध्यात् अप्युबन्धनं कुर्यात् न च स्त्रीषुमनः कुर्यादित्याह च-अपिः समुच्चये, स्त्रीषु यन्मनः प्रवृत्तं तत् परित्यजेत्, तत्परित्यागे हि कामा द्विरूपा अपि दूरत एव परित्यक्ता भवन्तीति, उक्त ॥१॥ “काम ! जानामि ते रूपं, संकल्पात्किल जायसे। न त्वां संकल्पयिष्यामि, ततो मे न भविष्यसि" किंपुनः कारणंस्त्रीषुमनोन विधेयमित्याह-स्त्रीसङ्गप्रवृत्तानामपरमार्थध्शां पूर्व प्रथममेव तत्सङ्गाविच्छेदार्थमर्थोपार्जनप्रवृत्तस्य कृषिवाणिज्यादिक्रियाः कुर्वतोऽगणितक्षुत्पिपासाशीतोष्णादिपरीषहस्यैहिकदुःखरूपादण्डाः, तेचस्त्रीसम्भोगाप्रथममेव क्रियन्त इतिपूर्वमित्युक्तं, पश्चाच्च विषयनिमित्तजनितकर्मविपाकापादितनरकादिदुःखविशेषाः स्पर्शा भवन्ति, यदिवा स्त्र्यायकार्यप्रवृत्तस्य पूर्वंदण्डपाताः पश्चाद्धस्तपादच्छेदादिकाः स्पर्शाभवन्ति, यदिवा पूर्व स्पर्शाः पश्चाद्दण्डपाता इति,अथवापूर्वं दण्डाः-ताडनादिकाः पश्चात्स्पर्शाः-सम्बाधनालिङ्गनचुम्बनादिकाः, तद्यथा-बन्धानीतावरुद्धराजकुमारीगवाक्षक्षिप्तपतदावीलग्रहणाद्राजपुरुषावलोकनताडनेन मूर्छितराजकुमारीतद्दर्शनतो वणिगिन्द्रदत्तस्याग्रतोदण्डाः पश्चास्पर्शाइति, पूर्ववासुखादिस्पर्शाः पश्चादण्डा ललिताङ्गकस्येवान्येषांचोपपतीनामिति। किं च-इत्येते स्त्रीसम्बन्धाः कलहः-सङग्रामस्तत्रासङ्गः-संबन्धस्तत्करा भवन्ति, यदिवा कलह:-क्रोध आसङ्गो-राग इत्यतो रागद्वेषकारिणो भवन्ति, यद्येवं ततः किं कुर्यादित्याहऐहिकामुष्मिकापा-यत; स्त्रीसङ्गप्रत्युपेक्षया आगमेत्त'त्ति ज्ञात्वाआज्ञापयेदात्मानमनासेवनयेति, इतिरधिकारपरिस-माप्तौ, ब्रवीम्यहं तीर्थकरवचनानुसारेण-दुःखंचताः परिहर्तुमिति । पुनरपि तत्परिहरणोपायमाह-'स' स्त्रीसङ्गपरित्यागी स्त्रीनेपथ्यकथां श्रृङ्गारकथांवा नो कुर्यात्, एवं च तास्त्यक्ता भवन्ति, तथा-तासां नरकवीथीनां स्वर्गापवर्गमार्गार्गलानामङ्गप्रत्यङ्गादिकं न पश्येत्, यतस्तन्निरीक्ष्यमाणं महतेऽनय भवतीति, उक्तंच॥१॥ “सन्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां, लज्जां तावद्विधत्ते विनयमपि समालम्बते तावदेव । भ्रूचापाकृष्टमुक्ताः श्रवणपथजुषो नीलपक्ष्माण एते, यावल्लीलावतीनां न हृदिधृतिमुषो दृष्टिबाणाः पतन्ति" तथा-ताभिर्नरकविसम्मभूमिभिःसार्द्धन सम्प्रसारणं-पर्यालोचनमेकान्ते निजस्वादिभिरपि कुर्यादिति, उक्तंच॥१॥ मात्रास्वाना दुहित्रा वा, न विविक्तासनो भवेत् । बलवानिन्द्रियग्रामः, पण्डितोऽप्यत्र मुह्यति" इत्येवमादि, तथा-नतासुस्वार्थपरासुममत्वं कुर्यात्, तथा-कृता-अनुष्ठितातदुपकारिणी मण्डनादिका क्रिया येन स कृतक्रिय इत्येवम्भूतो न भूयात्, न स्त्रीणां वैयावृत्त्यं कुर्यात, काययोगनिरोध इति भावः, तथा तथैताः शुभानुष्ठानपरिपन्थिनीन वाङमात्रेणाप्यालपेदिति वाग्योगनिरोधः, तथा-आत्मन्यधिअध्यात्म-मनस्तेन संवृत्तोऽध्यात्मसंवृत्तः-स्त्रीभोगादत्तमनाः Page #230 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-५, उद्देशक:५ २२७ सूत्रार्थोपयुक्तनिरुद्धम-नोयोगः, एवम्भूतश्च किमपरंकुर्यादित्याह-परिःसमन्तात्वर्जयेत्-परिहरेत् 'सदा' सर्वकालं 'पाप' किल्बिषं तदुपादानं वा कर्म, उपसंहरणार्थमाह-'एतद्' यदुद्देशकादेरारभ्योक्तं, मुनेरिदमौनं मुनिभावोवातदात्मनिसमनुवासयेः-आत्मनि विदध्याः॥ इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत्॥ . ___अध्ययनं-५ उद्देशकः - ४ समाप्तः अध्ययनं-५ -उद्देशकः-५:वृ. उक्तश्चतुर्थोद्देशकः, साम्प्रतं पञ्चम आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशकेऽव्यक्तस्यैकचरस्य प्रत्यपायाः प्रदर्शिताः, अतस्तान्परिजिहीर्षुणा सदाऽऽचार्यसेविना भवितव्यम्, आचार्येण च द्रहोपमेन भाव्यं, तदन्तेवासिना च तपःसंयमगुप्तेन निःसङ्गेन च विहर्त्तव्यमिति, एतत्प्रतिपादनसम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् मू. (१७३) सेबेमितंजहा-अविहरएपडिपन्नेसमंसिभोमेचिट्ठइ उवसंतरएसारक्खमाणे, से चिट्ठइ सोयमज्झगए से पास सव्वओ गुत्ते, पास लोए महेसिणो जे य पत्राणमंता पबुद्धा आरम्भोवरया सम्ममेयंति पासह, कालस्स कंखाए परिव्वयंति-त्तिबेमि। वृ.सेशब्दस्तच्छब्दार्थे, यद्गुणआचार्यो भवतितदहंतीर्थकरोपदेशानुसारेणब्रवीमीति, तद्यथेति वाक्योपन्यासार्थे, अपिशब्दो भङगसमुच्चयार्थः, ते चामी भङ्गाः-एको द्रहो-जलशयः परिगलनेताः पर्यागलतोताश्च, सीतासीतोदाप्रवाहद्दवत्, अपरस्तुपरिगलतोताःनोपर्यागलतोताः, पद्बहदवत्, तथापरोनोपरिगलतेताः पर्यागलतेताश्च, लवणोदधिवत्, अपरस्तु नो परिगलतेता नो पर्यागलवेताच, मनुष्यलोकाबहिः समुद्रवत् । तत्राचार्यः श्रुतमङ्गीकृत्य प्रथमभङ्गपतितः, श्रुतस्य दानग्रहणद्भावात्, साम्परायिककम्मपिक्षया तु द्वितीयभङ्गपतितः, कषायोदयाभावेन ग्रहणाभावात्तपःकायोत्सर्गादिना क्षपणोपपत्तेश्चेति, आलोचनामङ्गीकृत्य तृतीयभङ्गपतितः, आलोचनायाअप्रतिश्रावित्वात्, कुमार्गप्रतिचतुर्थभङ्गपतितः, कुमार्गस्य हिप्रवेशनिर्गमाभावात्, यदिवा धर्मभेदेन भङ्गायोज्यन्ते तत्र स्थविरकल्पिकाचार्याः प्रथमभङ्गपतिताः, द्वितीयभङ्गपतितस्तीर्थकृत्, तृतीयमङ्गस्थस्त्वहालन्दिकः, स च क्वचिदर्थापरिसमाप्तावाचायदिन्निर्णयसमावात्, प्रत्येकबुद्धास्तूभयाभावाच्च-तुर्यभङ्गस्था इति, इह पुनः प्रथमभङ्गपतितेनोभयसमाविनाऽधिकारः, तथाभूतस्यैवायं ददष्टान्तः, सच ह्रदो निर्मलजलस्य 'प्रतिपूर्णो' जलजैः सर्वर्तुजैरुपशोभितः समे भूभागे विद्यमा- नोदकनिर्गमप्रवेशो नित्यमेव तिष्ठति, न कदाचिच्छोषमुपयाति, सुखोत्तारावतारसमन्वितः, उपशान्तम्-उपगतंरजः कालुष्यापादकं यस्यसतथा, नानाविधांश्च यादसांगणान्संरक्षन्सह वायादोगणैरात्मानमारक्षन्-प्रतिपालयन्सारक्षन् तिष्ठतीत्येषा क्रिया प्रकृतैव। यथा चासौ इदस्तथाऽऽचार्योऽपीति दर्शयति- “सः' आचार्यः प्रथमभङ्गपतितः पञ्चविधाचारसमन्वितोऽधविधाचार्यसम्पदुपेतः तद्यथा॥१॥ “आयार सुअसरीरे वयणेवायण मई पओगमई। एए सुसंपया खलु अठ्ठमिआ सङ्ग्रहपरिना" Page #231 -------------------------------------------------------------------------- ________________ २२८ आचाराङ्ग सूत्रम् १/-/५/५/१७३ षट्त्रिंशद्गुणगणाधारो इदकल्पोनिर्मलज्ञानप्रतिपूर्णःसमेभूभागइतिसंसक्तादिदोषरहिते सुखविहारे क्षेत्रेसमोवाज्ञानदर्शनचारित्राख्यो मोक्षमार्गः उपशमवतां तत्र तिष्ठति-समध्यास्ते, किंभूतः?-'उपशान्तरजा' उपशान्तमोहनीय इति, किं कुर्वन् ?-जीवनिकायान् रक्षन् स्वतः परतश्च सदुपदेशदानतो नरकादिपाताद्वेति, 'स्रोतोमध्यगत' इत्यनेन प्रथमभङ्गपतितं स्थविराचार्यमाह, तस्य हि श्रुतार्थदानग्रहणसद्भावात् स्रोतोमध्यगतत्वम्, स च किम्भूतः स्यादित्याह-'सः' आचार्योऽक्षोभ्यद्दकल्पः 'सर्वतः' सर्वप्रकारतयेन्द्रियनोइन्द्रियरूपया गुप्त्या गुप्तइत्येतत्पश्यआचार्यव्यतिरेकेणान्येऽप्येवम्भूता बहवः साधवः सम्भवन्तीत्येतन्निर्दिदिक्षुराइइह मनुष्यलोके पूर्वव्यावर्णितस्वरूपाः महर्षयो' महामुनयः सन्ति, इत्येतत्पश्य, किम्भूतास्तेमहर्षय इत्यत आह-न केवलमाचार्या ह्रदकल्पा ये चान्ये साधवस्तेऽपि ह्रदकल्पाः किम्भूताः? प्रकर्षेण ज्ञायतेऽनेनेति प्रज्ञानं-स्वपरावभासकत्वादागमस्तद्वन्तःप्रज्ञावन्तः, आगमस्य वेत्तार इत्यर्थः, तज्ज्ञा अपि मोहोदयात् क्वचिद्धेतूदाहरणासम्भवे ज्ञेयगहनतया संशयानाः न सम्यक् श्रद्धानं विदध्युरित्यतो विशिनष्टि-'प्रबुद्धोः' प्रकर्षेण यथैव तीर्थकृदाहतथैवावगततत्त्वाः प्रबुद्धाः, तथाभूता अपिकर्मगुरुत्वान्नसावद्यानुष्ठानविरतिं कुर्युरित्यतोविशेषयति- आरम्भोपरताः' आरम्भः-सावद्यो योगस्तस्मादुपरता आरम्भोपरताः, एतच्च न मदुपरोधेन ग्राह्यम् अपि तु स्वत एव कुशाग्रीयया बुद्धया विचार्यमित्याह-एतद्यन्मया प्रोक्तं तत्सम्यग् मध्यस्था भूत्वा समर्यादं यूयमपि पश्यत । अपि चैतत्पश्यत_ 'कालः' समाधिमरणकालस्तदभिकाझ्या साधवोमोक्षाध्वनिसंयमे परिः-समन्ताद्रजन्ति परिव्रजन्ति-उद्यच्छन्ति, इतिरधिकारपरिसमाप्तौ,ब्रवीमीत्येतत्प्रकरणोद्देशकाध्ययनश्रुतस्कन्धापरिसमाप्तौ प्रयुज्यते, तदिहाधिकारपरिसमाप्तौ द्रष्टव्यमिति॥ ___आचार्याधिकारंपरिसमापय्य विनेयवक्तव्यतामाह मू. (१७४) वितिगिच्छसमावन्नेणं अप्पाणेणं नो लहइ समाहिं, सिया वेगे अनुगच्छंति असिता वेगे अनुगच्छंति, अनुगच्छमाणेहिं अन्नुगच्छमाणे कहं न निब्बिजे ? वृ.विचिकित्सा याचित्ताविप्लुतिः यथा इदमप्यस्तीत्येवमाकारायुक्तयासमुपपन्नेऽप्यर्थे मतिविभ्रमोमोहोदयाद्भवति, तथाहि-अस्यमहतस्तपःक्लेशस्यसिकताकणकवलनिःस्वादस्य स्यात् सफलता न वेति ? कृषीबलादिक्रियाया उभयथाऽप्युपलब्धेरिति, इयं च मतिर्मिथ्यात्वांशानुवेधाद्भवतिज्ञेयगहनत्वाच्च, तथाहि-अर्थस्त्रिविध;-सुखाधिगमोदुरधिगमोऽनधिगमञ्च श्रोतारं प्रति भिद्यते, तत्र सुखाधिगमो यथा चक्षुष्मतश्चित्रकर्मनिपुणस्य रूपसिद्धिः दुरधिगमस्त्वनिपुणस्य अनधिगमस्त्वन्धस्य, तत्रानधिगमरूपोऽवस्त्वेव, सुखाधिगमस्तु विचिकित्सायाविषय एवनभवति, देशकालस्वभावविप्रकृष्टस्तुविचिकित्सागोचरीभवति, तस्मिन् धर्माधर्माकाशादौ या विचिकित्सेति, यदिवा 'विइगिच्छत्ति विद्वज्जुगुप्सा, विद्वांसः-साधवो विदितसंसारस्वभावाः परित्यक्तसमस्तङ्गास्तेषां जुगुप्सा-निन्दा अस्नानात् प्रस्वेदजलक्लिन्न मलत्वाद्दुर्गन्धिवपुषस्तानिन्दति__-को दोषः स्याद्यदि प्रासुकेन वारिणाऽगक्षालनं कुर्वीरन्नित्यादि जुगुप्सा तां विचिकित्सा विद्वज्जुगुप्सांवा सम्यगापनः-प्राप्तःआत्मायस्यसतथातेन विचिकित्सासमापननात्मना नोपलभते Page #232 -------------------------------------------------------------------------- ________________ २२९ श्रुतस्कन्धः-१, अध्ययनं-५, उद्देशक:५ 'समाधि' चित्तस्वास्थ्यं ज्ञानदर्शनचारित्रात्मको वा समाधिस्तंन लभते, विचिकित्साकलुषिन्तान्तःकरणे हि कथयतोऽप्याचार्यस्य सम्यकत्वाख्यां बोधिं नावाप्नोति । यश्चावाप्नोति स गृहस्थो वास्याद्यतितिदर्शयितुमाह-सिताः'पुत्रकलत्रादिभिरवबद्धाः,वाशब्द उत्तरापेक्षया पक्षान्तरमाह, 'एके लघुकर्माणः सम्यकत्वं प्रतिपादनयन्तमाचार्यमनुगच्छन्ति-आचार्योक्तं प्रतिपद्यन्ते, तथा 'असितावा' गृहवासविमुक्तावा 'एके विचिकित्सादिरहिताआचार्यमार्गमनुगच्छन्ति। तेषांच मध्ये यदि कश्चित् कङ्कटुकदेश्यः स्यात् स तान् प्रभूताननपाचीनमार्गप्रतिपन्नानवलोक्यासावपि कर्मविवरतःप्रतिपद्येतापीतिदर्शयितुमाह-आचार्योक्तंसम्यकत्वमनुगच्छभिर्विरताविरतैः सह संवसंस्तैर्वा चोद्यमानोऽननुगच्छन्-अप्रतिपद्यमानः कथं न निर्वेदं गच्छेद् ? - -असदनुष्ठानस्य, मिथ्यात्वादिरूपां विचिकित्सां परित्यज्याचार्योक्तं सम्यकत्वमेव प्रतिपद्येतेत्यर्थः, यदिवासितासितैराचार्योक्तमनुगच्छद्भिः-अवगच्छद्भिःर्बुध्यमानः सद्भिः कश्चि-दज्ञानोदयान्मतिजाड्यतया क्षपकादिश्चिरप्रव्रजितोऽप्यननुगच्छन्-अनवधारयन् कथं ननिर्विघेत? न निर्वेदं तपः संयमयोगच्छेत्, निर्विण्णश्चेदमपि भावयेत्, यथा-नाहं भव्यः स्यां नचमेसंयतभावोऽप्यस्तीति, यतः स्फुटविकटमपिकथितनावगच्छामि, एवंच निर्विण्णस्याचार्याः समाधिमाहुः-यथा-भोः साधो! मा विषादमवलम्बिष्ठाः, भव्यो भवान्, यतो भवता सम्यकत्वमभ्युपगतं, तच्च न ग्रन्थिभेदमृते, तद्भेदश्च न भव्यत्वमृते, अभव्यस्य हि भव्याभव्यशङ्काया अभावादिति भावः॥ किं चायं विरतिपरिणामो द्वादशकषायक्षयोपशमाघन्यतमसद्मावे सति भवति,स च भवताऽवाप्ताः, तदेवंदर्शनचारित्रमोहनीयेभवतःक्षयोपशमंसमागते, दर्शनचारित्रान्यथानुपपत्तेः, यत्पुनःकथ्यमानेऽपिसमस्तपदार्थावगतिर्नभवति तज्ज्ञानावरणीयविजृम्भितं, तत्रच श्रद्धानरूपं सम्यकत्वामालम्बनमित्याह मू. (१७५) तमेव सच्चं नीसंकंजंजिणेहिं पवेइयं । वृ. यत्र क्वचित्स्वसमयपरसमयज्ञाचार्याभावात् सूक्ष्मव्यवहितातीन्द्रियपदार्थेषूभयसिद्धष्टा-तसम्यग्हेत्वभावाच ज्ञानावरणीयोदयेन सम्यग्ज्ञानाभावेऽपिशङ्काविचिकित्सादिरहित इदं भावयेत्, यथा-तदेवैकं सत्यम्-अवितथं, 'निःशङ्क'मिति अर्हदुक्तेष्वत्यन्तसूक्ष्मेष्वतीन्द्रियेषु केवलागमग्राह्येष्वर्थेष्वेवंस्यात् एवंवा इत्येवमाकारासंशीतिः शङ्का निर्गता शङ्का यस्मिन् प्रवेदने तनिःशङ्क, यत्किमपिधमाधाकाशपुद्गलादिप्रवेदितं, कैः?-'जिनैः' तीर्थकरैरागद्वेषजयनशीलैः, तत्तथ्यमेवेत्येवम्भूतं श्रद्धानं विधेयंसम्यक्पदार्थानवगमेऽपि, नपुनर्विचिकित्सा कार्येति किंयतेरपि विचिकित्सास्यायेनेदमभिधीयते?,संसारान्तर्वर्तिनोमोहोदयात्तकत्किं? यन्नस्यादिति, तथा चागमः “अत्थिणं भंते ! समणावि निग्गंथा कंखामोहणिलं कम्मं वेदेति?, हंता अस्थि, कहन्नं समणावि निग्गंथा कंखामोहणिनं कम्मं वेयंति ?, गोअमा ! तेसु तेसु नाणन्तरेसु चरितंतरेसु संकिया कंखियाविइगिच्छासमावन्ना भेयसमावन्नाकलुससमावन्ना, एवंखलु गोयमा! समणावि निग्गंथा कंखामोहणिजंकम्मं वेदंति, तत्थालंबणं 'तमेव सच्चंनीसंकंजंजिणेहिं पवेइयं,' सनूनं भंते! एवं मणंधारेमाणे आणाए आराहए भवति?,हंता गोअमा! एवं मणंधारेमाणे आणाए Page #233 -------------------------------------------------------------------------- ________________ २३० आचारागसूत्रम् १/-14/५/१७५ आराहए भवति" किं चान्यत् ? ॥१॥ “वीतरागा हि सर्वज्ञा, मिथ्या नब्रुवते क्वचित् । यस्मात्तस्माद्वचस्तेषां, तथ्यं भूतार्थदर्शनम् " इत्यादि।सापुनर्विचिकित्साप्रविव्रजिषोर्भवत्यागमापरिकर्मितमतेः, तत्राप्येतत्पूर्वोक्तं भावयितव्यमित्याह मू. (१७६) सड्ढिस्सणंसमणुनस्ससंपव्वयमाणस्स समियंतिमन्त्रमाणस्सएगयासमिया होइ १, समियंति मन्नमाणस्स एगया असमिया होइ २, असमियंति मन्नमाणस्स एगया समिया होइ ३, असमियंति मन्नमाणस्स एगया असमिया होइ ४, समियंति मन्नमाणस्स समिया वा असमिया वा समिआ होइ उवेहाए ५__असमियंतिमन्नमाणस्स समियावाअसमिया वा असमिया होइ उवेहाए ६, उवेहमाणो अनुवेहमाणं बूया-उवेहाहि समियाए, इच्चेवंतत्थ संधी झोसिओ भवइ, से उठ्ठियस्स ठियस्स गई समणुपासह, इत्थवि बालभावे अप्पाणं नो उवदंसिज्जा वृ. श्रद्धा-धर्मेच्छा सा विद्यते यस्यासौ श्रद्धावांस्तस्य ‘समनुज्ञस्य संविग्नविहारिभिर्भावितस्यसंविग्नादिभिर्वागुणैःप्रव्रज्याहस्य संप्रव्रजतः' सम्यक्प्रव्रज्यामभ्युपगच्छतोविचिकित्साशङ्का भवेत् तत्रैतस्यसम्यग्जीवादिपदार्थावधारणाशक्तस्येदमुपदेष्टव्यम्, यथा-तदेव सत्यंनिःशङ्क यज्जिनैः प्रवेदितमिति, तदेवं प्रव्रज्यावसरे तदेव निःशङ्कं यज्जिनैः प्रवेदितमित्येवं यथोपदेशं प्रवर्तमानस्य प्रवर्द्धमानकण्डकस्य सत उत्तरकालमपि तदधिकता तत्समता तन्यूनता तदभावो वा स्यादित्येवंरूपां विधित्रपरिणामतांदयितुमाह-तस्य श्रद्धावतः समनुज्ञस्य संप्रव्रजतस्तदेव निःशङ्क यज्जिनैः प्रवेदितमित्येतत्सम्यगित्येवं मन्यमानस्य “एकदा' इत्युत्तरकालमपि शङ्काकासविचिकित्सादिरहिततया सम्यगेव भवति-न तीर्थकरभाषिते शङ्काधुत्पद्यत इति? -कस्यचित्तु प्रव्रज्यावसरे श्रद्धानुसारितया सम्यगिति मन्यमानस्य तदुत्तरकालमधीतान्वीक्षिकीकस्य दुर्गृहीतहेतुष्टान्तलेशस्य ज्ञेयगहनताव्याकुलितमतेः “एकदेति मिथ्यात्वांशोदयेऽसम्यगितिभवति, तथाहि-असौसर्वनयसमूहाभिप्रायतयाअनन्तधमाध्यासितवस्तुप्रसाधने सतिमोहादेकनयाभिप्रायेणैकांशसाधनायप्रक्रमते, यदि नित्यं कथमनित्यमनित्यंचेत्कथंनित्यमिति, परस्परिहारलक्षणतयाऽनयोरवस्थानात्, तथाहि-अप्रच्युतानुत्पन्नस्थिरैकस्वभावं हि नित्यम् अतोऽन्यप्रतिक्षणविशरारुरूपमनित्यमित्येव-मादिकमसम्यग्भावमुपयाति, न पुनर्विवेचयति, यथा अनन्तधर्माध्यासितं वस्तु सर्वनयसमूहात्मकं च दर्शनमतिगहनं मन्दधियां श्रद्धागम्यमेव न हेतुक्षोभ्यमिति, उक्तंच॥१॥ “सर्वैर्नयैर्नियतनैगमसङग्रहाद्यैरेकैकशी विहिततीर्थिकशासनैर्यत् । निष्ठां गतं बहुविधैर्गमपर्ययैस्तेः, श्रद्धेयमेव वचनं न तुहेतुगम्यम्" इत्यादि, यतो हेतुः प्रवर्तमानः एकनयाभिप्रायेण प्रवर्तते, एकं च धर्म साधयेत्, सर्वधर्मप्रसाधकस्य हेतोरसम्भवादितिशपुनरपि विचित्रभावनामाह-कस्यचित्मिथ्यात्वलेशानुविद्धस्य कथंपौद्गलिकःशब्दइत्यादिकमसम्यगितिमन्यामानस्य एकदे'तिमिथ्यात्वपरमाणूपशमतया शङ्काविचिकित्साद्यभावे गुर्वाधुपदेशतः सम्यगिति भवति, यदि हि पौद्गलिकः शब्दो न Page #234 -------------------------------------------------------------------------- ________________ २३१ श्रुतस्कन्धः - १, अध्ययनं - ५, उद्देशक:५ स्यात्ततस्तत्कृतावनुग्रहोपघातौ श्रवणेन्द्रियस्यनस्याताम्, अमूर्त्तत्वादाकाशवदित्यादिकं सम्यग् भवति ३।कस्यचित्त्वागमापरिमिलितमतेः कथमेकेनैवसमयेन परमाणोर्लोकान्तगमनमित्यादिकमसम्यगिति मन्यमानस्यैकदेति-कुहेतुवितर्काविर्भावावसरे नितरामसम्यगेव भवति, तथाहि-चतुर्दशरज्ज्वात्मकस्य लोकस्याद्यन्ताकाशप्रदेशयोः समयाभेदतया यौगपद्यसंस्पर्शात् तावन्मात्रता परमाणोः स्यात्, प्रदेशयर्लोकान्तद्वयगतयोर्वेक्यमित्यादिकमसम्पगिति भवति, न त्वसौ स्वाग्रहाविष्ट एतद्भावयति, यथा-विस्रसापरिणामने शीघ्रगतित्वात् परमाणोरेकसमयेनासङ्घयेय-प्रदेशातिक्रमणं, यथाहि अङ्गुलिद्रव्यमेकसमयेनासङ्ख्येयान-याकाशप्रदेशानतिलङ्घयति, एतदेव कुत इति चेत्, न हि दृष्टेऽनुपपन्नं नाम, न च सकलप्रमाणप्रष्ठप्रत्यक्षसिद्धेऽर्थेनुमानमन्वेष्टव्यं, तथाहि-यद्यनेकप्रदेशातिक्रमणंसामयिकंन भवेत्ततोऽङ्गुलमात्रमपि क्षेत्रमसङ्खयेयसमयातिक्रमणीयं स्यात्, तथा च सति दृष्टेष्टबाधाऽऽपद्येतेति यत्किञ्चिदेतत् ४ । साम्प्रतंभङ्गकोपसंहारद्वारेण परमार्थमाविर्भावयन्नाह-सम्यगित्येवं मन्यमानस्यशङ्काविचिकित्सादिरहितस्य सतस्तद्वस्तुयलेन तथारूपतयैव भावितंतत्सम्यग्वा स्यादसम्यग्वा, तथापितस्य तत्र सम्यगुत्प्रेक्षया-पर्यालोचनया सम्यगेव भवति, ईर्यापथोपयुक्तस्य क्वचिप्राण्युपमर्दवत् ५। -साम्प्रतमेतद्विपर्ययमाह-असम्यगिति किञ्चिद्वस्तुमन्यमानस्य शङ्का स्यादग्दिर्शितया छद्मस्थस्यसतस्तद्वस्तु सम्यग्वास्यादसम्यग्वा, तस्य तदसम्यगेवोप्रेक्षया, असम्यग्पर्यालोचनतयाऽशुद्धाध्यवसायतयेतियावत्, 'यद्यथा शङ्कयेत्तत्तथैव समापद्येते'ति वचनादिति ६ ॥ यदिवा - “समियंति मन्नमाणस्स' इत्याद्यन्यथा व्याख्यायते-शमिनो भावः शमिताः 'इतिः' उपप्रदर्शने तामेतांशमितांमन्यमानस्य शुभाध्यवसायिनः ‘एकदे'त्युत्तरकालमपिशमितैव भवति-उपशमवत्तैवोपजायते, अन्यस्य तु शमितामपि मन्यमानस्य कषायोदयादशमितोपजायत इति, अनया दिशोत्तरभङ्गेष्वपि सम्यगुपयुज्यायोज्यमिति । तदेवं सम्यगसम्यगित्येवं पर्यालोचयन्नपरस्याप्युपदेशदानायालमिति, आह च-आगमपरिकर्मितमतित्वाद्यथावस्थित-पदार्थस्वभावदर्शितया सम्यगसम्यगिति चोप्रेक्षमाणः-पर्यालोचयनपरमनुप्रेक्षमाणं गड्डरिकायूथप्रवाहप्रवृत्तं गतानुगतिकन्यायानुसारिणंशङ्कयावाऽपधावन्तंब्रूयाद्, यथा-'उप्रेक्षस्व पर्यालोचय सम्यग्भावेन माध्यस्थमवलम्ब्य किमेतदर्हदुक्तंजीवादितत्त्वंघटामियतत्याहोश्चिन्नेत्यक्षिणी निमील्यचिन्तयेति भावः। -यदिवा उत्प्रेक्षमाणः संयममुत्-प्राबल्येनेक्षमाणः- संयमे उद्यच्छन्ननुप्रेक्षमाणं ब्रूयात्, यथा-सम्यग्भावापन्नः सन् संयममुप्रेक्षस्व-संयमे उद्योगंकुरु । किमवलम्ब्येत्हा-'इत्येवं पूर्वोक्तेन प्रकारेण 'तत्र' तस्मिन् संयमे ‘सन्धिः' कर्मसन्ततिरूप ‘झोषितः' क्षपितो भवति, यदि संयमे सम्यग्भावे वोटप्रेक्षणं स्यात्, नान्यथेति । सम्यगुप्रेक्षमाणस्य च यत्स्यात्तदाह- से' तस्य सम्यगुत्थानेनोत्थितस्य निःशङ्कस्य श्रद्धावतः स्थितस्य गुरुकुले गुरोराज्ञायां वा या गतिर्भवति-या पदवी भवति तां सम्यगनुपश्यत यूयं, तद्यथा-सकललोकश्लाध्यता ज्ञानदर्शनस्थैर्य चारित्रे निष्प्रकम्पता श्रुतज्ञानाधारता च स्यादिति, यदिवा स्वर्गापवर्गादिका गतिः स्यात, तां पश्यतेति सम्बन्धः, अथवा उत्थितस्य-संयमोद्योगवतः तदभावेन च स्थितस्य पार्श्वस्थादेर्गतिं-सकलजनोपहास्य- रूपामधमस्थागतिं वा पश्यतेति । Page #235 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् १/-/५/५/१७६ तदेवमुद्युक्तेतरयोर्गतिमुपलभ्य पञ्चविद्याचारसारे प्रक्रमितव्यं, यदि नामानुपस्थितस्य विरूपा गतिर्भवति ततः किमित्याह- 'अत्रापि' असंयमे बालभावरूपे इतरजनाचरिते आत्मानं सकलकल्याणास्पदं नोपदर्शयेत्, बालानुष्ठानविधायी मा भूदिति यावत्, तथाहि - बालाः शाक्यकापिलादयस्तद्भावितो बालभावमाचरति, वक्तिच - नित्यत्वादमूर्त्तत्वाञ्चात्मनः प्राणातिपात एव नास्त्याकाशस्येव, न हि वृक्षादिच्छेदे दाहे वाऽऽकाशस्य भिदा प्लोषो वा स्यात्, एवमात्मनोऽपि शरीरविकारेऽविकारित्वम्, उक्तं च २३२ 119 11 “न जायते न म्रियते कदाचिन्नायं भूत्वा भवितेति ॥ नैनं छिन्दन्ति शस्त्राणि, नैनं दहति पावकः । न चैनं क्लेदयन्त्यापो न शोषयति मारुतः अच्छेद्यो ऽयमभेद्योऽयमविकारी स उच्यते । नित्यः सततगः स्थाणुरचलोऽयं सनातनः " इत्यादि अध्यवसायात्तद्धननादौ प्रवृत्तस्य तत्प्रतिषेधार्थमाह मू. (१७७) तुमंसि नाम सच्चेव जं हंतव्वंति मन्नसि तुमंसि नाम सच्चैव जं अज्जावेयव्वंति मन्नसि, तुमंसि नाम सच्चेव जं परियावेयव्वंति मन्नसि, एवं जं परिधित्तव्वंति मन्नसि, जंउद्दवेयंति मन्नसि, अंजूचेयपडिबुद्धजीवी, तम्हा न हंता नवि धायए, अनुसंवेयणमप्पाणेणं जंहंतव्वं नाभिपत्थए ॥२॥ वृ. योऽयं हन्तव्यत्वेन भवताऽध्यवसितः स त्वमेव, नामशब्दः सम्भावनायां, यथा भवान् शिरःपाणिपादपार्श्वपृष्ठोरूदरवान् एवमसावपि यं हन्तव्यमिति मन्यसे, यथा य भवतो हननोद्यतं ट्वावा दुःखमुत्पद्यते एवमन्वेषामपि तद्दुःखापादनाच्च किल्बिषानुषङ्गः, इदमुक्तं भवतिनात्रान्तरात्मनःआकाशदेशस्य व्यापादनेन हिंसा, अपि तु शरीरात्मनः, तस्य हि यत्र क्वचित्स्वाधारं शरीरं नितरां दयितं तद्वियोजीकरणमेव हिंसेति, उक्तं च - 11911 “पञ्चेन्द्रियापि त्रिविधं वलं च, उच्छ्वासनिः श्वासमथान्यदायुः । प्राणादशैते भगवद्भिरुक्तास्तेषां वियोजीकरणं तु हिंसा ।।" न च संसारस्थस्य सर्वथा अमूर्त्तत्वावाप्तिः, येनाकाशस्येव विकारो न स्यात्, सर्वत्रैव च प्राण्युपमर्दचिकीर्षितायामात्मतुल्यता भावयितव्येत्येतदुत्तरसुत्रैर्दर्शयितुमाह-त्वमपि नाम स एव यं प्रेषणादिना आज्ञापयितव्यमिति मन्यसे, तथा त्वमपि नाम स एव यं परितापयितव्यमिति मन्यसे, एवं यं परिगृहीतव्यमिति मन्यसे, यमपद्रावयितव्यमिति मन्यसे क्रमौ त्वमेव, यथा भवतोऽनिष्टापादनेन दुःखमुत्पद्यते एवमस्यापीत्यर्थः, यदिवा यं कायं हन्तव्यादितयाऽध्यवस्यसि स्वानेकशो भवतोऽपि भावात्त्वमेवासी, एवं मृषावादादावप्यायोज्यम् । यदि नाम हन्तव्यघातकयोरुक्तक्रमेणैक्यं ततः किमित्याह - 'अञ्जु'रिति ऋजुः प्रगुणः साधुरितियावत्, चशब्दोऽवधारणे, एतस्य हन्तव्यघातकैकत्वस्य प्रतिबोधः प्रतिबुद्धमेतत्प्रतिबुद्धं तेन जीवितुं शीलमस्येत्येव्प्रतिबुद्धजीवी साधुरेव तत्परिज्ञानेन जीवति नापर इत्युक्तं भवति । यदि नामैवं ततः किमित्याह - -‘तस्माद्' हन्यमानस्यात्मन इव महद्दुःखमुत्पद्यते तस्मादात्मौपम्यादन्येषां जन्तूनां न हन्ता स्यात् नाप्यपरैर्घातयेत् न च घ्नतोऽनुमन्येत, किंच-संवेदनम् - अनुभवनं अनु- पश्चात्संवेदनं केन ? - आत्मना, यत्परेषा मोहोदयाद्धननादिना दुःखोत्पादनं विधीयते तत्पश्चादात्मना Page #236 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-५, उद्देशक:५ २३३ संवेद्यमित्याकलय्य यत्किमपि हन्तव्यमिति चिकीर्षितं तन्नभिप्रार्थयेत्-नाभिलषेत् । ननु चात्मनाऽनुसंवेदनमित्युक्तं, संवेदनंच सातासातरूपं, तच्च यथा नैयायिकवैशेषिकाणमात्मनो भिन्नेन गुणभूतेनैकार्थसमवायिना ज्ञानेन भवति तथा भवतामप्याहोस्विदभिन्नेनात्मन इत्यस्य प्रतिवचनमाह मू. (१७८) जे आया से विन्नाया जे विन्नाया से आया जेण वियाणइ से आया तं पडुच्च पडिसंखाए, एस आयावाई समियाए परियाए वियाहिए-तिबेमि॥ वृ.य आत्मा नित्य उपयोगलक्षणः विज्ञाताऽप्यसावेव, न तु पुनस्तस्मादात्मनो भिन्नं ज्ञानं पदार्थसंवेदकं, यश्च विज्ञाता-पदार्थानां परिच्छेदक उपयोगः आत्माऽप्यसावेव, उपयोगलक्षणत्वाज्जीवस्य उपयोगस्यचज्ञानत्मकत्वादिति।ज्ञानात्मनोरभेदाभिधानाद्वौद्धाभिमतंज्ञानमेवैकं स्यादिति चेत्, तन्न, भेदाभावोऽत्र केवलं चिकीर्षित नैक्यं, एतदेवैक्यं यो भेदाभाव इति चेद्, वार्तमेतत्तथाहि-पटशुक्लत्वयोर्भेदेनावस्थानाभावेऽपिनैकत्वापत्तिः,अत्रापिशुक्लत्वव्यतिरेकेण नापरः पटः कश्चिदप्यस्तीतिचेद्, अशिक्षितस्योल्लापो, यतःशुक्लगुणविनाशेसर्वथापटाभावापरि स्यात्, तदात्मना विनष्ट एवेति चेत्, भवतु का नो हानिः?, अनन्तधात्मकत्वाद्वस्तुनोऽपरमृद्वादिधर्मसद्भावेतद्धर्मविनाशेऽप्यविनष्ट एव, इत्येवमात्मनोऽपिप्रत्युत्पत्रज्ञानात्मनकतया विनाशेऽप्यपरामूर्तत्वासङ्खयेयप्रदेशताऽगुरुल-ध्वादिधर्मसद्भावादविनास एवेत्यलंप्रसङ्गेन। ननु च य आत्मास विज्ञातेत्यत्र तृजन्तेन कर्तुरभिधानादात्मनश्च कतृत्वात्ततश्चय एवात्मास एव विज्ञातेत्यत्र विप्रतिपत्त्यभावो, येन चासौ जानाति तद्भिन्नमपि स्यात्, 'तथाहि-तत्करणं क्रिया वा भवेद् ?, यदि करणं तद्दात्रादिवभिन्नं स्यात्, अथ क्रिया सा यथा कर्तृस्था सम्भवत्येवं कर्मस्थाऽपीत्येवं भेदसम्भवे कुत एक्यमिति यश्चोदयेत्तं प्रति स्पष्टतरमाह-येन' मत्यादिनाज्ञानेन करणभूतेन क्रियारूपेणवा विविधं-सामान्यविशेषाकारतया वस्तुजानाति विजानाति आत्मा, नतस्मादात्मनोभिन्नंज्ञानं, तथाहि-नकरणतया भेदः, एकस्यापि कर्तृकर्मकरणभेदेनोपलब्धेः, तद्यथा-देवदत्तआत्मानमात्मनापरिच्छिनत्ति, क्रियापक्षेपाक्षिको ह्यभेदोभवताऽप्यभ्युपगतएव, अपिच-'भूतिर्येषां क्रियासैव, कारकंसैवचोच्यत' इत्यादिनैकत्वमेवेति ।ज्ञानात्मनोश्चैकत्वेयद्भवतितदर्शयितुमाह-'तं' ज्ञानपरिणाम प्रतीत्य' आश्रित्यात्मा तेनैव 'प्रतिसङ्ख्यायते' व्यपदिश्यते, तद्यथा-इन्द्रोपयुक्त इन्द्र इत्यादि, यदिवा मतिज्ञानी श्रुतज्ञानी यावत्केवलज्ञानीति, यश्च ज्ञानात्मनोरेकत्वमभ्युपगच्छति स किंगुणः स्यादित्याह - ‘एषः' अनन्तरोक्तया नीत्या यथावस्थितात्मवादीस्यात, तस्यचसम्यग्भावेन शमितयावा 'पर्यायः' संयमानुष्ठानरूपोव्याख्यातः इत्यधिकारपरिसमाप्ती, ब्रवीमीति पूर्ववत्॥ अध्ययनं-५-उद्देशकः-५-समाप्तः - अध्ययनं-५-उद्देशकः-६:वृ.उक्तः पञ्चमोद्देशकःसाम्प्रतंषष्ठआरभ्यते, अस्यचायमभिसम्बन्ध-इहानन्तरोद्देशके इदोपमेनाचार्येणभाव्यमित्येतदुक्तं, तथाभूताचार्यसंपर्काच कुमार्गपरित्यागोरागद्वेषहानिश्चावश्यंभाविनीत्यतस्तत्प्रतिपादनसम्बन्धेनागतस्यास्योद्देशकस्यादिसूत्रम् - Page #237 -------------------------------------------------------------------------- ________________ २३४ आचाराङ्ग सूत्रम् १/-/५/६/१७९ मू. (१७९) अणाणाए एगे सोवट्ठाणा आणाए एगे निरुवट्ठाणा एयं ते मा होउ, एवं कुसलस्स दंसणं, तद्दिट्टीए तम्मुत्तीए तप्पुरकारे तस्सन्नी तन्निवेसणे । वृ. इह तीर्थकरगणधरादिनोपदेशगोचरीभूतो विनेयोऽभिधीयते, यदिवा सर्वभावसम्भवित्वाद्भावस्यसामान्यतोऽभिधानम्, अनाज्ञा-अनुपदेशःस्वमनीषिकाचरितोऽ नाचारस्तयाऽनाज्ञयातस्यांवा 'एके इन्द्रियवशगादुर्गतिंजिगमिषवःस्वाभिमानग्रहग्रस्ताः सह उपस्थानेनधर्मचरणाभासोद्यमेन वर्तन्तइतिसोपस्थानाः,किल वयमपिप्रव्रजिताःसदसद्धर्मविशेषविवेकविकलाःसावद्यारम्भतया प्रवर्त्तन्ते, एकेतुनकुमार्गवासितान्तःकरणाः, किन्तुआलस्यावर्णस्तम्भाधुपबृंहितबुद्धयः, 'आज्ञायां' तीर्थकरोपदेशप्रणीते सदाचारे निर्गतमुपस्थानम्-उद्यमो येषां ते निरुपस्थानाः-सर्वज्ञप्रणीतसदाचारानुष्ठानविकलाः । एतत्कुमार्गानुष्ठानं सन्मार्गावसीदनं च द्वयमपि 'ते' तव गुरुविनयोपगतस्य दुर्गतिहेतुत्वान्मा भूदिति । सुधर्मस्वामी स्वमनीषिकापरिहारार्थमाह - _ 'एतद्' यत्पूर्वोक्तं यदिवा अनाज्ञायां निरुपस्थानत्वमाज्ञायां च सोप स्थानत्वमित्येत् 'कुशलस्य तीर्थकृतोदर्शनमभिप्रायः, यदिवैतद्वक्ष्यमाणंकुशलस्यदर्शनमित्याह-कुमार्गपरित्यज्य सदाऽऽचार्यान्तेवासिना एवंभूतेन भाव्यं, तस्य-आचार्यस्य दृष्टिस्तदृष्टिस्तया वर्तितव्यं, सा वा तीर्थकरप्रणीतागमदृष्टिस्तदृष्टिस्तयेति, तथा तस्य-आचार्यस्यतीर्थकृतोवा मुक्तिस्तन्मुक्तिस्तया, तथा तमाचार्यं सर्वकार्येषुपुर; करोतीति तत्पुरस्कारः-आचार्यानुमत्या क्रियानुष्ठायीत्यर्थः, तथा तत्संज्ञी-तज्ज्ञानोपयुक्तः, तथा तन्निवेशनः-सदागुरुकुलनिवासी॥सएवंभूतः किंगुणः स्यादित्याह मू. (१८०)अभिभूयअदखूअनभिभूएपभूनिरालंबणयाएजे महंअबहिमने, पवाएण पवायं जाणिज्जा, सहसंमइयाए परवागरणेणं अन्नेसिं वा अंतिए सुच्चा। वृ. 'अभिभूय' पराजित्य परीषहोपसर्गान् घातिचतुष्टयं वा तत्त्वमद्राक्षीत्, किं चनाभिभूतोऽनभिमूतः अनुकूलप्रतिकूलोपसर्गः परतीर्थिकैर्वा, स एवम्भूतः 'प्रभुः' समर्थो निरालम्बनतायाः नात्र संसारेमातापितृकलत्रादिकमालम्बनमस्तीतितीर्थकृद्धचनमन्तरेण नरकादौ पततामित्येवम्भूतभावनायाः समर्थो भवति, कः पुनः परीषहोपसर्गाणां जेता केनचिदनभिभूतो निरालम्बनतायाःप्रभुर्भवति? इत्येवंपृष्टेतीर्थकृत्सुधर्मस्वाम्यादिकोवाऽऽचार्योऽन्तेवासिनमाहयःपुरस्कृतमोक्षो महान् महापुरुषोलघुकाममाभिप्रायान विद्यतेबहिर्मनोयस्यासावबहिर्मनाः, सर्वज्ञोपदेशवर्तीति यावत्, कुतः पुनस्तदुपदेशनिश्चय इति चेदाह-प्रकृष्टो वादः प्रवादःआचार्यपारम्पर्योपदेशःप्रवादस्तेन प्रवादेन प्रवादं-सर्वज्ञोपदेशं जानीयात्' परिच्छिन्द्यादिति। यदिवाऽणिमाद्यष्टविधैश्वर्यदर्शनादपिनतीर्थकृद्धचनाद्बहिर्मनो विधत्ते, तीर्थकानिन्द्रजालिककल्पानिति मत्वा तदनुष्ठानं तद्वादांश्च पर्यालोचयति, कथमित्याह-पवाएण पवायं जाणिज्जा' प्रकृष्टो वादः प्रवादः-सर्वज्ञवाक्यं तेन मौनीन्द्रेण प्रवादेन तीर्थिकप्रवादं 'जानीयात्' परीक्षयेत्, तद्यथा-वैशेषिकाः तनुभुवनकरणादिकमीश्वरकर्तृकमिति प्रतिपन्नाः, तदुक्तम् - ॥१॥ “अन्यो जन्तुरनीशः स्यादात्मनः सुखदुःखयोः। ईश्वरप्रेरितोगच्छेत्स्वर्गंवा श्वभ्रमेवच॥" । इत्यादिकं प्रवादमात्मीयप्रवादेन पर्यालोचयेत्, तद्यथा-अभ्रेन्द्रधनुरादीनां विनसा Page #238 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-५, उद्देशकः६ २३५ परिणामलब्धात्मलाभानां तदतिरिक्तेश्वरादिकारणपरिकल्पनायामतिप्रसङ्गः स्यात्, तथा घटपटादीनांदण्डचक्रचीवरसलिलकुलालतुरीवेमशलाकाकुविन्दादिव्यापारानन्तरावाप्तात्मलाभानां तदनुपलब्धव्यापारेश्वरस्य कारणपरिकल्पनायां रासभादेरपि किं न स्यात् ?, तनुकरणादीनामप्यवन्ध्यस्वकृतकापादितंवैचित्र्यं, कर्मणोऽनुपलब्धेः कुतएतदितिचेत्, समानः पर्यनुयोगः, अपि च-तुल्ये मातापित्रादिके कारणेऽपत्यवैचित्र्यदर्शनात्तदधिकेन निमित्तेन भाव्यं, तञ्चेश्वराभ्युपगमेऽप्यदृष्टमेवेष्टव्यं, नान्यथासुखदुःखसुभगदुर्भगादिजगद्वैचित्र्यंस्यादिति।तथा साङ्ख्या एवमाहुः ___ यथा “सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः, प्रकृतेर्महांस्ततोऽहङ्कारः, तस्मादेकादशेन्द्रियाणि पञ्च तन्मात्राणि, तन्मात्रेभ्यः पञ्चभूतानि, बुद्धयध्यवसितमर्थं पुरुषश्चेतयते, स चाकर्ता निर्गुणश्चेति, तथा प्रकृतिः करोति पुरुष उपभुङ्कते ततः कैवल्यावस्थायां हृष्टाऽस्मीति निवर्त्तते' इत्यादिकंयुक्तिविकलत्वान्निरन्तराः सुहृदः प्रत्येष्यन्ति, तथाहि-प्रकृतेरचेतनत्वात् कुत आत्मोपकाराय क्रियाप्रवृत्तिः स्यात्?, कुतो वाटेत्यात्मोपकाराय प्रवृत्तिर्नस्यात्?,अचेतनायास्तद्विकल्पा- सम्भवात्, नित्यायाश्च प्रवृत्तिनिवृत्त्यभावात्, पुरुषस्याप्यकर्तृत्वे संसारोद्वेगमोक्षौत्सुक्यभोक्तृ-वाद्यभावः स्यादिति, उक्तंच॥१॥ “न विरक्तो न निर्विण्णो, न भीतो भवबन्धनात् । नमोक्षसुखकाङ्क्षीवा, पुरुषो निष्क्रियात्मकः॥ ॥२॥ कःप्रव्रजति साङ्ख्यानां, निष्क्रिये क्षेत्रभोक्तरि। निष्क्रियत्वात्कथं वाऽस्य, क्षेत्रभोक्तृत्वमिष्यते?" इति । तथा शौद्धोदनिशिष्यका यत्सत्तत्सर्वं क्षणिकमित्येवं व्यवस्थिताः तत्रोत्तरम्, यदि निरन्वयो विनाशः स्यात्ततःप्रतिनियतः कार्यकारणभाव एव नस्यात्, एकसन्तानान्तर्गतत्वास्यादिति चेत्, अशिक्षितस्योल्लापः, तथाहि-न सन्तानिव्यतिरेकेण कश्चित्सन्तानोऽस्ति, तथा च सति पूर्वकालक्षणावस्थायित्वमेव कारणत्वम्, एवं च सर्वं सर्वस्य कारणं स्यात्, सर्वस्य पूर्वकालक्षणावस्थायित्वाद्यात्किञ्चिदेतदिति, किंच॥॥ "यज्जातमात्रमेव प्रध्वस्तं तस्य का क्रिया कुम्भे?। नोत्पन्नमात्रभग्ने क्षिप्तं सन्तिष्ठते वारि॥ ॥२॥ कर्तरि जातविनष्टे धर्माधर्मक्रिया न सम्भवति। तदभावे बन्धः को बन्धाभावेच को मोक्षः?॥" इत्यादि । बार्हस्पत्यानां तु भूतवादेनात्मपुण्यपापपरलोकाभाववादिनां निमर्यादतया जनतातिगानां न्यक्कारपदव्याघानमनुत्तरमेवोत्तरमिति । अपि च - ॥१॥ “अब्रह्मचर्यरक्तैर्मूढैः परदारर्षणाभिरतैः। ___ मायेन्द्रजालविषवप्रर्तिवतमसत्किमप्येतत् ॥" (तथा)॥२॥ "मिथ्या चष्टिर्भवदुःखधात्री, मिथ्यामतिश्चापि विवेकशून्या। धर्माय येषां पुरुषाधमानां, तेषामधर्मो भुवि कीद्दशोन्यः?॥" इत्यनया दिशा सर्वेऽपि तीर्थिकवादाः सर्वज्ञवादमनुश्रित्य निराकार्या इति स्थितं । Page #239 -------------------------------------------------------------------------- ________________ २३६ आचाराङ्ग सूत्रम् 9/-1५/६/१८० तनिराकरणंचसर्वज्ञप्रवादंनिराकार्यंचतीर्थिकप्रवादमेभिस्त्रिभिः प्रकारैर्जानीयादित्याह-मननं मतिः-ज्ञानं ज्ञानावरणीयक्षयक्षयोपशमान्यतरसद्भावानन्तरमेव सहसा-तत्क्षणमेव मत्या प्रातिभबोधावध्यादिज्ञानेनपरिच्छिन्द्यात्सहवाज्ञानेनज्ञेयंसच्छोभनया मिथ्यात्वकलङ्काकरहितया मत्याऽवगच्छेत, स्वपरावभासकत्वान्मतेरिति, कदाचित्परव्याकरणेनाप्यवगच्छेत्परः-तीर्थकृतस्य तेनवाव्याकरणं-यथावस्थितार्थप्रज्ञापनम् आगमः परव्याकरणं तेन वाजानीयात, तथाऽप्यनवगमेऽन्येषामाचार्यादीनां अन्तिके श्रुत्वा यथावस्थितवस्तुसद्भावमवधारयेद् ।। अवधार्य च किं कुर्यादित्याह मू. (१८१)निद्देसंनाइवठूजा मेहावीसुपडिलेहियासव्वओसव्वप्पणासम्मंसमभिण्णाय, इह आरामो परिव्वएनिट्ठियट्ठी वीरे आगमेण सया परक्कमेजासि-त्तिबेमि। वृ. निर्दिश्यत इति निर्देशः-तीर्थकराधुपदेशस्तं नातिवर्तेत 'मेघावी मर्यादावानिति । किंकृत्वा निर्देशं नातिवर्तेतेत्यत आह-सुष्टुप्रत्युपेक्ष्य हेयोपदेयतया तीर्थकवादान्सर्वज्ञवादंच 'सर्वतः सर्वैःप्रकारैर्द्रव्यक्षेत्रकालभावरूपैःसर्वात्मनासामान्यविशेषात्मकतयापदार्थान्पालोच्य सहसन्मत्यादित्रिकेण परिच्छिद्यसदाऽऽचार्यनिर्देशवर्ती तीर्थिकप्रवादनिराकरणं कुर्यात्, किंच कृत्वेत्यतआह-सम्यगेवस्वपरतीर्थिकवादान् ‘समभिज्ञाय बुद्धवा ततो निराकरण कुर्यात् । किं च - 'इह' अस्मिन् मनुष्यलोके आरमणमारामो रतिरित्यर्थः, स चारामः परमार्थचिन्तायामात्यन्तिकैकान्तिकरतिरूपःसंयमःतमासेवनपरिज्ञयापरिज्ञायआलीनो गुप्तश्च परिव्रजेत् संयमानुछाने विहरेत, किंभूत इत्याह-निष्ठितो-मोक्षस्तेनार्थी यदिवा निष्ठितः-परिसमाप्तः अर्थ;-प्रयोजनं यस्य स निष्ठितार्थः 'वीरः' कर्मविदारणसहिष्णुः सन् 'आगमेन' सर्वज्ञप्रणीताचारादिना 'सदा' सर्वकालं 'पराक्रमेथाः' कमरिपूनप्रतिमोक्षाध्वनिवागच्छेः । इत्यधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् । किमर्थं पुनः पौनःपुन्येनोपदेशदानमित्याह - मू. (१८२) उड्ढं सोया अहे सोया, तिरियं सोया वियाहिया। ____एए सोया विअक्खाया, जेहिं संगति पासह॥ वृ.श्रोतांसि-काम्रवद्वाराणि तानिचप्रतिभवाभ्यासाद्विषयानुबन्धादीनि गृह्यन्ते, तत ऊध्र्वं श्रोतांसि-वैमानिकाङ्गनाऽभिलाषेच्छा वैमानिकसुखनिदानं वा, अधो भवनपतिसुखाभिलाषिता, तिर्यग्व्यन्तरमनुष्तिर्यग्विषयेच्छा, यदिवा प्रज्ञापकापेक्षयोगिरिशिखरप्राग्भारनितम्बप्रपातोदकादीनिअधोऽपिश्वभ्रनदीकूलगुहालयनादीनितिर्यगप्यारामसभाऽऽवसथादीनि प्राणिनांविषयोपभोगस्थानानि विविधमाहितानि-प्रयोगविनसाभ्यां स्वकर्मपरिणत्यावाजनितानि व्याहितानि। एतानि च कासवद्वाराणीतिकृत्वा श्रोतांसव स्रोतांसि, एभिश्च त्रिभिः प्रकारैरप्यन्यैश्च पापोपादानहेतुभूतैर्यैः सङ्गं प्राणिनामासक्ति कानुषवापश्यत, इतिहेतो, तस्मात्कर्मानुषङ्गात् कारणादेतानि स्रोतांसीत्यतोऽपदिश्यते, आगमेन सदा पराक्रमेथा इति ॥किंच मू. (१८३) आवटै तु पेहाए इत्य विरामिज वेयवी, विणइत्तु सोयं निक्खम्म एसमहं अकम्मा जाणइ पासइ पडिलेहाए नावकंखइइह आगइंगइं परिनाय। वृ.रागद्वेषकषाविषयावर्तकर्मबन्धावर्तवातुशब्दः पुनःशब्दार्थेभावावर्तपुनरुत्प्रेक्ष्य Page #240 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-५, उद्देशकः २३७ 'अत्र' अस्मिन् भावावर्तेविषयरूपे वेदविद्' आगमविद् 'विरमेद्'आम्रवद्वारनिराधंविदध्यात्, पाठान्तरंवा "विवेगंकिट्टइवेदवी" आम्रवद्वारनिरोधेन तज्जनितकर्मविवेकम्-अभावं कीर्तयति' प्रतिपादयतिवेदविदिति।आम्रवद्वारनिरोधेनच यत्स्यात्तदाहस्रोतः-आम्रवद्वारंतद्विनेतुम् अपनेतुं 'निष्कम्य' प्रव्रज्य 'एष' इति प्रत्यक्षः प्रस्तुतार्थस्य चावश्यभावित्वादेष इति प्रत्यक्षवाचिना सर्वनाम्नोक्तोयःकश्चिदित्यर्थः 'महान्' महापुरुषःअतिशयिकर्मविधायी, एवम्भूतश्चर्किविशिष्टः स्यादिति दर्शयति –'अकर्मानास्य कर्मविद्यतइत्यका,कर्मशब्देनचात्रघातिकर्मविवक्षितं,तदभावाच्च जानाति विशेषतः पश्यति च सामान्यतः, सर्वाश्च लब्धयो विशेषोपयुक्तस्य भवन्तीत्यतः पूर्वं जानाति पश्चाच्च पश्यति, अनेनचक्रमोपयोग आविष्कृतः, सचोत्पन्नदिव्यज्ञानस्त्रैलोक्यललामचूडामणिः सुरासुरनरेन्द्रैकपूज्यः संसारार्णवपारवर्तीविदितवेद्यः सन् किं कुर्यादित्याह-स हि ज्ञातज्ञेयः सुरासुरनरोपहितां पूजामुपलभ्य कृत्रिमामनित्यामसारां सोपाधिकां च 'प्रत्युपेक्ष्य' प्रयालीच्य हृषीकविजयजनितसुखनिःस्पृहतया तां नाकाङ्क्षति–नाभिलषतीति । किंच- 'इह' अस्मिन् मनुष्यलोके व्यवस्थितः सन् उत्पन्नज्ञानः प्राणिनामागतिं गतिंच संसारभ्रमणंतत्कारणं च ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया निराकरोति ॥ तन्निराकरणे च यत्स्यात्तदाह मू. (१८४) अच्चेइ जाईमरणस्स वट्टमग्गं विक्खायरए, सव्वे सरा नियदृति, तक्काजत्य न विज्जइ, मई तत्थ न गाहिया, ओए, अप्पइट्ठाणस्स खेयन्ने, से नदीहे न हस्से न वट्टे न तंसे न चउरंसे न परिमंडले न किण्हे न नीले न लोहिए न हालिद्दे न सुकिल्ले न सुरभिगंधे नदुरभिगंधे। ___-न तित्ते न कडुए न कसाए न अंबिले न महुरे न कक्खडे न मउए न गरुए न लहुए न उण्हे न निद्धे न लुक्खे न काऊ न रुहे न संगे न इत्थी न पुरिसे न अनहा परिने सन्ने उवमा न विजए, अरूवी सत्ता, अपयस्स पयं नथि। वृ. 'अत्येति' अतिक्रामति जातिश्च मरणंचजातिमरणं तस्य वट्टमग्गं'ति पन्थानं मार्ग उपादानंकर्मेतियावत्, तदत्येति-अशेषकर्मक्षयंविधत्ते,तत्क्षयाच किंगुणःस्यादित्याह-विविधम्अनेकप्रकारंप्रधानपुरुषार्थतयाऽऽरब्धशास्त्रार्थतयातपःसंयमानुष्ठानार्थत्वेन व्याख्यातो मोक्षःअशेषकर्मक्षयलक्षणो विशिष्टाकाशप्रदेशाख्यो वा तत्ररतोव्याख्यातरतः,आत्यन्तिकैकान्तिकानाबाधसुखक्षायिकज्ञानदर्शनसंपदुपेतोऽनन्तमपिकालं संतिष्ठते।। -किम्भूत इतिचेत्, नतत्रशब्दानांप्रवृत्तिः,नचसाकाचिदवस्थाऽस्तिया शब्दरभिधीयेत इत्येतत्प्रतिपादयितुमाह-'सर्वे' निरवशेषाः 'स्वरा'ध्वनयस्तस्मानिवर्तन्ते, तद्वाच्यवाचकसम्बन्धे नप्रवर्त्तन्ते,तथाहि-शब्दाःप्रवर्त्तमानारूपरसगन्धस्पर्शानामन्यतमे विशेषेसङ्केतकालगृहीतेतत्तुल्ये वाप्रवर्तेरन्, न चैतत्तत्रशब्दादीनां प्रवृत्तिनिमित्तमस्ति, अतःशब्दानभिधेया मोक्षावस्थेतिन केवलं शब्दानभिधेया, उप्रेक्षणीयाऽपि न सम्भवतीत्याह -सम्भवत्पदार्थविशेषास्तित्वाध्यवसायऊहस्तकः-एवमेवंचैतत्स्यात्, सच यत्र न विद्यते ततः शब्दानां कुतः प्रवृत्तिः स्यात् ?। किमिति तत्र ताभाव इति चेदाह-मननं मतिः-मनसो व्यापारः पदार्थचिन्ता सौत्पत्तिक्यादिका चतुर्विधाऽपि मतिस्तत्र न ग्राहिका, मोक्षावस्थायाः सकलविकल्पातीतत्वात्, तत्र च मोक्षे कर्मांशसमन्वितस्य गमनमाहोश्चिनिष्कर्मणः?, न तत्र कर्मसमन्वितस्य गमनमस्तीत्येतद्दर्शयितुमाह - For Page #241 -------------------------------------------------------------------------- ________________ २३८ आचाराङ्ग सूत्रम् १/-1५/६/१८४ 'ओजः' एकोऽशेषमलकलङ्काकरहितः, किंच-न विद्यते प्रतिष्ठानमौदारिकशरीरादेः कर्मणो वा यत्र सोऽप्रतिष्ठानो-मोक्षस्तस्य 'खेदज्ञो' निपुणो, यदिवा अप्रतिष्ठानो-नरकस्तत्र स्थित्यादिपरिज्ञानतयाखेदज्ञो, लोकनाडिपर्यन्तपरिज्ञानावेदनेनचसमस्तलोकखेदज्ञताआवेदिता भवति।सर्वस्वरनिवर्त्तनंचयेनाभिप्रायेणोक्तवांस्तमभिप्रायमाविष्कुर्वन्नाह-'स' परमपदाध्यासी लोकान्तक्रोशषड्भागक्षेत्रावस्थानोऽनन्तज्ञानदर्शनोपयुक्तः संस्थानमाश्रित्य न दीर्घो न इस्वो नवृत्तोन त्र्यम्रोनचतुरस्रोन परिमडण्लो वर्णमाश्रित्य न कृष्णोन नीलो नलोहितोन हारिद्रोन शुक्लो गन्धमाश्रित्य न सुरभिगन्धो न दुरभिगन्धो। -रसमाश्रित्य न तिक्तोन कटुको न कषायो नाम्लोन मधुरः स्पर्शमाश्रित्य न कर्कशोन मृदुर्न लघुर्न गुरुर्न शीतो नोष्णो न स्निग्धो न रुक्षो 'न काऊ इत्यनेन लेश्या गृहीता, यदिवा न कायवान् यथा वेदान्तवादिनाम्-'एक एव मुक्तात्मा तत्कायमपरे क्षीणक्लेशा अनुप्रविशन्ति आदित्यरश्मय इवांशुभन्तमिति, तथा न रुहः 'रुह बीजजन्मनि प्रादुर्भावेच' रोहतीति रुहः, न रुहोऽरुहः, कर्मबीजाभावादनपुनर्भावीत्यर्थः,नपुनर्यथाशाक्यानादर्शननिकारतोमुक्तात्मनोऽपि पुनर्भवोपादानमिति, उक्तंच॥१॥ “दग्धेन्धनः पुनरुपैति भवंप्रमथ्य, निर्वाणमप्यनवधारितभीरुनिष्ठम् । मुक्तिः स्वयंकृतभवश्च परार्थशूरस्त्वच्छासनप्रतिहतेष्विह मोहराज्यम्॥" तथाचनविद्यतेसङ्गोऽमूर्त्तत्वाद्यस्य स तथा, तथानस्त्रीनपुरुषो नान्यथेति-ननपुंसकः, केवलं सर्वैरात्मप्रदेशैः परिः-समन्ताद्विशेषतोजानातीतिपरिज्ञः, तथा सामान्यतः सम्यग्जानातिपश्यतीतिसंज्ञः,ज्ञानदर्शनयुक्तइत्यर्थः, यदिनामस्वरूपतोनज्ञायतेमुक्तात्मातथाऽप्युमपाद्वारेणादित्यगतिरिवज्ञायत एवेतिचेत्, तन्न, यतआह-उपमीयतेसाश्यात्परिच्छिद्यतेययासोपमातुल्यता सा मुक्तात्मनस्तज्ञानसुखयोर्वा न विद्यते, लोकातिगत्वात्तेषा, कुत एतदिति चेदाह - -तेषांमुक्तात्मनांया सत्तासाअरूपिणी, अरूपित्वंच दीर्घादिप्रतिषेधेनप्रतिपादितमेव किंच-नविद्यतेपदम्-अवस्थाविशेषोयस्यसोऽपदः, तस्यपद्यते-गम्यतेयेनार्थस्तत्पदम्-अभिधानं तच्च नास्ति' न विद्यते, वाच्यविशेषाभावात्, तथाहि-योऽभिधीयतेसशब्दरूपगन्धरसस्पर्शान्यतरविशेषेणाभिधीयते, तस्य च तदभाव इत्येतद्दर्शयितुमाह, यदिवा दीर्घ इत्यादिना रूपादिविशेषनिराकरणं कृतं, इह तु तत्सामान्यनिराकरणं कर्तुकाम आह मू. (१८५) से न सद्दे न रुवे न गंधे नरसेन फासे, इच्छेव-त्तिबेमि॥ वृ. 'स' मुक्तात्मानशब्दरूपः नरूपात्मान गन्धः नरसः नस्पर्श इत्येतावन्त एव वस्तुनो भेदाः स्युः, तत्प्रतिषेधाच्च नापरः कश्चिद्विशेषः सम्भाव्यते येनासौ व्यपदिश्येतेति भावार्थः । इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् । गतः सूत्रानुगमः तद्गतौ चापवर्गमाप्तं उद्देशकः तदपवर्गावाप्तौ च नयवक्तव्यताऽतिदेशात्समाप्तं । अध्ययनं-५ - उद्देशकः-६ समाप्तः अध्ययनं-५-समाप्तम् मुनि दीपरल सागरेण सम्पादिता-संशोधिता शीलाशचार्येणविरचिता प्रथमश्रुतस्कन्ये पंचमअध्ययनटीका परिसमाप्ताः Page #242 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - ६, उद्देशक : १ अध्ययनं -६ धूतं वृ. उक्तं पञ्चममध्ययनं, साम्प्रतं षष्ठमारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तराध्ययने लोकसारभूतः संयमो मोक्षश्च प्रतिपादितः, स च निःसङ्गताव्यतिरेकेण कर्म्मधुननमन्तरेण च न भवतीत्यस्तव्प्रतिपादनार्थमिदमुप्रक्रम्यत इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमेऽर्थाधिकारो द्वेधा - अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च, तत्राध्ययनार्थाधिकारः प्रागभाणि, उद्देशार्थाधिकारं तु निर्युक्तिकारी बिभणिषुराह - नि. [२५० ] पढमे नियगविहुणणा कम्माणं बितियए तइयगंमि । उवगरणसरीराणं चउत्थए गारवतिगस्स ॥ २३९ वृ. प्रथमोद्देशके निजकाः स्वजनास्तेषां विधूननेत्ययमर्थाधिकारः, द्वितीये कर्म्मणां, तृतीये उपकरणशरीराणां, चतुर्थे गौरवत्रिकस्य, विधूननेति सर्वत्र सम्बन्धनीयम्, उपसर्गाः सन्माननानि च, यथा साधुभिर्विधूतानि तथा पञ्चमोद्देशके प्रतिपाद्यत इत्यर्थाधिकारं परिसमापय्य निक्षेपमाह-स चत्रिधा, तत्रौघनिष्ठपन्नेऽध्ययनं, नामनिष्पन्ने तु धूतं तच्च चतुर्द्धा, तत्रापि नामस्थापने सुगमत्वादनाद्दैत्य द्रव्यभावधूतप्रतिपादनाय गाथाशकलम् - ? नि. [२५१] उवसग्गा सम्माणयविहू आणि पञ्चमंमि उद्देसे । दव्वधुयं वत्थाई भावधुयं कम्म अट्ठविहं ॥ वृ. द्रव्यधूतं द्विधा - आगमतो नोआगमतश्च, आगमतो ज्ञाता तत्र चानुपयुक्तः, नोआगमतस्तु ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यधूतं द्रव्यं च तद्वस्त्रादि धूतं च रजोऽपनयनार्थं द्रव्यधूतं, आदिग्रहणादव क्षादि फलार्थ, भावधूतं कर्म्माष्टविधं तद्विमोक्षार्थं धूयत इति गाथाशकलार्थः ॥ पुनरप्येनमेवार्थं विशेषतः प्रतिपादयितुमाहनि. [२५२] अहियासित्वसग्गे दिव्वे माणुस्सए तिरिच्छेय । जो विहुइ कम्माई भावधुयं तं वियाणाहि ।। वृ. अधिकमासह्यात्यर्थं सोवा, कानतिसह्य ? -उपसर्गान्, किंभूतान् ? - दिव्यान्मानुषांस्तैरश्चांश्च यः कर्माणि संसारतरुबीजानि विधुनाति अपनयति तद्भावधुतमित्येवं जानीहि, क्रियाकारकयोरभेदाद्वा कर्म्मधूननं भावधूतं जानीहीति भावार्थः ॥ गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं, तच्छेदम् -: अध्ययनं -६- उद्देशकः-१ : मू. (१८६) ओबुज्झमाणे इह माणवेसु आघाइ स नरे, जस्स इमाओ जाइओ सव्वओ सुपडिलेहियाओ भवंति, आघाइ से नाणमणेलिसं, से किट्ठइ तेसिं समुट्ठियाणं निक्खित्तदण्डाणं समाहियाणं पन्नाणमंताणं इह मुत्तिमग्गं, एवं (अवि) एगे महावीरा विप्परिक्क मंति, पासह एगे अवसीयमाणे अणत्तपन्ने से बेमि, - - से जहावि कुंमे हरए विणिविट्ठचित्ते पच्छन्नपलासे उम्मग्गं से नो लहइ भंजगा इव संनिवेसं नो चयंति एवं एगे अनेगरूवेहिं कुलेहिं जाया रूवेहिं सत्ता कलुणं थणंति नियाणओ ते न लभंति मुक्ख, अह पान तेहि कुलेहिं आयत्ताए जाया, Page #243 -------------------------------------------------------------------------- ________________ २४० आचाराङ्ग सूत्रम् 9/-/६/१/१८६ वृ. स्वर्गापवर्गौ तत्कारणानि च तथा संसारं तत्कारणानि चवबुध्यमानोऽनावारकज्ञानसभावाद् 'इह ति मर्त्यलोके मानवेषु विषयभूतेषुधाख्याति स नरो भवोपग्राहिकर्मस द्भावात्मनुष्यभावव्यवस्थितःसन्धर्ममाचष्टे, नपुनर्यथा शाक्यानांकुड्यादिभ्योऽपिधर्मदेशनाः प्रादुष्यन्ति, यथा वा वैशेषिकाणामुलूकमावेन पदार्थाविर्भावनम्, एवमस्माकं न , कथं ?घातिकर्मक्षयेतूत्पन्ननिरावरणज्ञानोमनुष्यभावापन्न एव कृतार्थोऽपिसत्त्वहिताय सदेवमनुजायां पर्षदि कथयतीति। किं तीर्थकर एव धर्ममाचष्टे उतान्योऽपि?, अन्योऽपि यो विशिष्टज्ञानः सम्यक्पदार्थपरिच्छेदी स धर्माविर्भावनं करोतीति दर्शयितुमाह-यस्यातीन्द्रियज्ञानिनः श्रुतकेवलिनो वा 'इमाः' शस्त्रपरिज्ञायां साधितत्वात् प्रत्यक्षवाचिनेदमाऽभिहिताः 'जातयः' एकेन्द्रियादयः 'सर्वतः सर्वैःप्रकारैः सूक्ष्मबादरपर्याप्तकापर्याप्तकरूपैसुष्ठु-शादिव्युदासेन 'प्रत्युपेक्षिताः प्रति उप-सामीप्येनईक्षिताः-ज्ञाता भवन्ति सधर्मामाचष्टे नापरइति।इदमेवाह-'आख्याति कथयति तीर्थकृत्सामा-न्यकेवली अपरो वाऽतिशयज्ञानी श्रुतकेवली वा, किमाख्याति? 'ज्ञान' ज्ञायन्ते परिच्छिद्यन्ते जीवादयः पदार्थाः येन तज्ञान-मत्यादि पञ्चधा, किम्भूतं ज्ञानमाख्याति ? - ‘अनीशं' नान्यत्रेध्मस्तीत्यनी शं, यदिशव सकलसंशयापनयनेन धर्ममाचक्षाण एवसआत्मनोज्ञानमनन्यसध्शमाख्याति । केषांपुनःसधर्ममाचष्ट इत्यत आह - 'स' तीर्थकृद्गणधरादिः कीर्तियति यथावस्थितान्भावान्प्रतिपादयति 'तेषां धर्मचरणाय सम्यगुत्थितानां, यदिवा उत्थिताद्रव्यतोभावतश्च, तत्रद्रव्यतः शरीरेण भावतोज्ञानादिभिः, तत्र स्त्रियः समवसरणस्था उभयथाऽप्युत्थिताःशृण्वन्ति, पुरुषास्तुद्रव्यतोभाज्याः, भावोत्थितानां तुधर्ममावेदयति उत्तिष्ठासूनांचदेवानां तिरश्चांच, येऽपिकौतुकादिनाश्रृण्वन्तितेभ्योऽप्याचष्टे, भावसमुत्थितान् विशिशेषयिषुराह निक्षिप्ताः-संयमिताः मनोवाक्कायरूपाः प्राण्युपमर्दकारित्वाद्दण्डा इव दण्डा यैस्ते तथा तेषांनिक्षिप्तदण्डानां, तथा समाहिताणं सम्यगाहिताः-तपःसंयमउद्युक्ताः समाहिताअनन्यमनस्कास्तेषां, तथा प्रकर्षेण ज्ञायतेऽनेनेति प्रज्ञानं तद्वतां सश्रुतिकानाम् ‘इह' अस्मिन्मनुष्यलोके 'मुक्तिमार्ग' ज्ञानदर्शनचारित्रात्मकंकीर्तयतीतिसम्बन्धः तस्यचतीर्थकृत साक्षाद्धर्ममावेदयतः केचन लघुकर्माणस्तथैव प्रतिपद्य धर्मचरणायोद्यच्छन्त्यपरे त्वन्यथेत्येतत्प्रतिपादयितुमाहअपिशब्दश्चार्थे, चशब्दश्च वाक्योपन्यासार्थे, एवंचतीर्थकृताऽऽवेदितेसत्येके-लब्धकर्मविवरा विविधं संयमसङग्रामशिरसिपराक्रमन्ते, परान्वाइन्द्रियकर्मरिपून आक्रमन्ते पराक्रमन्तइति एतद्विपर्ययमाह-साक्षात्तीर्थकरे सकलसंशयच्छेत्तरि धर्ममावेदयति सत्येकान् प्रबलमोहोदयावृतान् संयमेऽवसीदतः पश्यत यूयं, किम्भूतानित्याह-नात्मने हिता प्रज्ञा येषां ते अनात्मप्रज्ञास्तानिति, कुतः पुनः संयमानुष्ठानेऽवसीदन्ति इत्यारेकायां सोऽहं ब्रवीमि । अत्र दृष्टान्तद्वारेण सोपपत्ति किं कारणमित्याह - सेशब्दस्तच्छब्दार्थे, अपिशब्दश्चार्थे, स च वाक्योपन्यासार्थः, तद्यथाच कूर्मोमहादेविनिविष्टंचित्तंयस्यासौ विनिविष्टचित्तो-गार्द्धयमुपगतः पलाशैः-पत्रैःप्रच्छन्नः पलाशप्रच्छनः,सूत्रेतुप्राकृतत्वाद्वत्ययः, उम्मगतिविवरंउन्मज्यतेऽनेनेति वोन्मज्यम, उद्धर्वं वा मार्गमुन्मार्ग, सर्वथा अरन्ध्रमित्यर्थः, तदसौ न लभतः इत्यक्षरार्थः । Page #244 -------------------------------------------------------------------------- ________________ २४१ श्रुतस्कन्धः - १, अध्ययनं-६, उद्देशकः। भावार्थस्तवयम्-कश्चिद्ह्रदोयोजनशतसहसविस्तीर्णःप्रबलशेवालघनकठिनवितानाच्छादितो नानारूपकरिमकरमत्स्यकच्छपादिजलचराश्रयःतन्मध्येचैकं विलसापरिणामापादितं कच्छपग्रीवामात्रप्रमाणविवरमभूत्, तत्र चैकेन कूर्मेण निजयूथात्प्रभ्रष्टेन वियोगाकुलतयेतस्ततश्च शिरोधरां प्रक्षिपता कुतश्चित्तथाविधभवितव्यतानियोगेन तद्रन्ध्रे ग्रीवानिर्गमनमाप्तं, तत्र चासौ शरच्चन्द्रचन्द्रिकया क्षीरोदसलिलप्रवाहकल्पयोपशोभितं विकचकुमुदनिकरकृतोपचारमिव तारकाकीर्णं नमस्तलमीक्षाञ्चके, दृष्ट्वा चातीव मुमुदे, आसीच्चास्यमनसि-यदि तानि मद्वर्याण्येतत्स्वर्गदेश्यमहष्टपूर्वं मनोरथानामप्यविषयभूतं पश्यन्ति ततः शोभनमापद्यत इत्येतदवधार्य तूर्णमन्वेषणाय बन्धूनामितश्चेतश्च बभ्राम, अवाप्य च निजान् पुनरपि तद्विवरान्वेषणार्थं सर्वतः पर्यटति, न च तद्विवरं विस्तीर्णतया हृदस्य प्रचुरतया यादसामीक्षते, तत्रैव च विनाशमुपयात इति-- ___ अस्यायमर्थोपनयंः-संसारहदेजीवकूर्मः कर्मशेवालविवरतो मनुष्यार्यक्षेत्रसुकुलोत्पत्तिसम्यक्त्वावसाननभस्तलमासाद्य मोहोदयात् ज्ञात्यर्थं विषयोपभोगाय वा सदनुष्ठानविकलो न सफलतां नयति, तत्त्यागे कुतःपुनः संसारहदान्तवर्तिनस्तदवाप्तिः?, तस्मादवाप्य भवशतदुरापं कर्मविवरभूतंसम्यक्त्वंक्षणमप्येकंतत्रनप्रमादवताभाव्यमितितात्पर्यार्थः । पुनरपि संसारानुषङ्गिणां दृष्टान्तान्तरमाह - ‘भागा' वृक्षास्त इव शीतोष्णप्रकम्पनच्छेदनशाखाकर्षणक्षोभामोटनभञ्जनरूपानुपद्रवान्सहमानाअपि सन्निवेशं स्थानं कर्मपरतयान त्यजन्ति, एवमित्यादिनादान्तिकमर्थ दर्शयति ‘एव'मिति वृक्षोपमया ‘अपिः' सम्भावने, 'एके कर्मगुरुवोऽनेकरूपेषुकुलेषूच्चावचेषु जाताधर्मचरणयोग्याअपिरूपेषुचक्षुरिन्द्रियानुकूलेषूपलक्षणार्थत्वाच्छब्दादिषुचविषयेषु सक्ताः' अध्युपपन्नाः शारीरमानसदुःखदुःखिता राजोपद्रवोपद्रुताःअग्निदाहदग्धसर्वस्वानानानिमित्ताहिताधयोऽपिनसकलदुःखावासंगृहवासं कर्मनिघ्नास्त्यक्तुमलम्, अपितु तत्स्थाएव तेषुतेषु व्यसनोपनिपातेषु सत्सु ‘करुणं स्तन्ति' दीनमाक्रोशन्ति, तद्यथा-हा तात! हा मातः हा दैव! न युज्यते भवत एवंविधेऽवसरे एवम्भूतं व्यसनमापादयितुं, तदुक्तम्॥१॥ "किमिदमचिन्तितमसदृशमनिष्टमतिकष्टमनुपमं दुःखम् । सहसैवोपनतं मे नैरयिकस्येव सत्त्वस्य? ॥" इत्यादि, यदिवा रूपादिविषयासक्ता उपचितकणिो नरकादिवेदनामनुभवन्तःकरुणं स्तनन्तीति, नच करुणं स्तनन्तोऽप्येतस्मात्दुःखान्मुष्यन्ते इत्येतद्दर्शयितुमाह दुःखस्य निदानम् - उपादानं कर्म ततस्ते विलपन्तोऽपि न लभन्ते 'मोक्षं दुःखापगमं मोक्षकारणं वा संयमानुष्ठा नामिति ।दुःखविमोक्षाभावचयथा नानाव्याध्युपसृष्टाः संसारोदरेप्राणिनोविर्तन्तेतथादर्शयितुमाह 'अथ' इति वाक्योपन्यासार्थे पश्य त्वं तेपुच्चावचेषू कुलेषु, आत्मात्वाय-आत्मीयकर्मानुभवाय जाताः, तदुदयाच्चेमा अवस्थामनुभवन्त त्याह-षोडशरोगवक्तव्यानुगतं श्लोकत्रयं, मू. (१८७) गंडी अहवा कोढी, रायसी अवमारियं । काणियं झिमियं चेव, कुणियं खुज्जियंतहा ॥ 116 Page #245 -------------------------------------------------------------------------- ________________ २४२ आचाराङ्गसूत्रम् १/-/६/१/१८७ वृ. वातपित्तश्लेष्मसन्निपातजंचतुर्द्धा गण्डं, तदस्यास्तीतिगण्डी-गण्डमालावानित्यादि, अथवेत्येतत्प्रतिरोगमभिसम्बध्यते, अथवा राजांसी अपस्मारीत्यादि, अथवा तथा-'कुष्ठी' कुष्ठमाष्टादशभेदं तदस्यास्तीति कुष्ठी, तत्र सप्त महाकुष्ठानि, तद्यथा-अरुणोदुम्बरनिशयजिहकपालकाकनादपौण्डरीकदद्रुकुष्ठानीति, महत्त्वंचैषांसर्वधात्वनुप्रवेशादसाध्यत्वाच्चेति, एकादश क्षुद्रकुष्ठानि, तद्यथा-स्थूलारुष्क १ महाकुष्ठ २ ककुष्ठ ३ चर्मदल ४ परिसर्प ५ विसर्प ६सिम७ विचर्चिका ८ किटिभ ९ पामा १० शतारुक ११ संज्ञानीति, सर्वाण्यप्यष्टादश, सामान्यतः कुठं सर्वं सन्निपातजमपि वातादिदोषोत्कटतया तु भेदभाग्यभवतीति । तथा-राजांसो-राजयक्ष्मा सोऽस्यास्तीति राजांसी, क्षयीत्यर्थः, स च क्षयः सन्निपातजश्चतुर्यः कारणेभ्यो भवति इति, उक्तंच 'त्रिदोषो जायते यक्ष्मा, गदोहेतुचतुष्टयात् । वेगरोधात् क्षयाश्चैव, साहसाद्विषमाशनात्" तथा-अपस्मारो वातपित्तश्लेष्मसन्निपातजत्वाच्चतु , तद्वानपगतसदसद्विवेकः भ्रममूर्छादिकामवस्थामनुभवति प्राणीति, उक्तंच॥१॥ "भ्रमावेशः ससंरम्भो, द्वेषोद्रेको हतस्मृतिः। अपस्मार इति ज्ञेयो, गदो घोरश्चतुर्विधः" तथा 'काणियंति अक्षिरोगः, स च द्विधा-गर्भतस्योत्पएते जातस्य च, तत्र गर्भस्थस्य दृष्टिभागमप्रतिपन्नंतेजोजात्यन्धं करोति, तदेवैकाक्षिगतंकाणं विधत्ते, तदेव रक्तानुगतंरक्ताक्षं पित्तातनुगतं पिङ्गाक्षं श्लेष्मानुगतंशुक्लाक्षं वातानुगतं विकृताक्षं, जातस्य च वातादिजनितोऽभिष्यन्दो भवति, तस्माच्च सर्वे रोगाः प्रादुष्वन्तीति, उक्तंच॥१॥ “वातात्पित्तात्कफाद्रक्तादभिष्यन्दश्चतुर्विधः । प्रायेण जायते घोरः, सर्वेनेत्रामयाकरः" - इति, तथा-'झिमियंति जास्यता सर्वशरीरावयवानामवशित्वमिति, तथा 'कुणियंति गर्भाधानदोषाद् ह्रस्वैकपादो न्यूनैकपाणिर्वा कुणिः, तथा 'खुज्जियंति कुब्जं पृष्ठादावस्यास्तीति कुष्ठ मातापितृशोषितशुक्रदोषेण स्थदोषोमवाः कुब्जवामनकादयो दोषा भवन्तीति, उक्तंच॥१॥ "गर्भे वातप्रकोपेन, दौहदे वाऽपमानिते। भवेत् कुब्जः कुणिः पङ्गुर्मूको मन्मन एव वा" ___ -मूको मन्मन एवेत्येतदेकान्तरिते मुखदोषे लगनीयमिति । तथामू. (१८८) उदरिं च पास मूयं च, सूणीयं च गिलासणिं । वेवइं पीढसप्पिं च, सिलिवयं महुमेहणिं ॥ वृ.'उदरिं च'त्ति चः समुच्चये वातपित्तादिसमुत्थमष्टधोदरं तदस्यास्तीत्युदरी, तत्र जलोदर्यसाध्यः शेषास्त्वचिरोत्थिताः साध्या इति, ते चामी भेदाः॥१॥ "पृथक् समस्तैरपि चानिलाद्यैः, प्लीहोदरं बद्धगुदं तथैव । आगन्तुकं सप्तममष्टमंतु, जलोदरं चेति भवन्ति तानि " Page #246 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-६, उद्देशक) २४३ इति, तथा पास भूयं च'त्ति पश्य-अवधारय मूकं मन्मनभाषिणं वा, गर्भदोषदेव जातं तदुत्तरकालंच, पञ्चषष्टिर्मुखे रोगाः सप्तस्वातयतनेषु जायन्ते, तत्रायतनानि ओष्ठौ दन्तमूलानि दन्ता जिह्वा तालुकण्ठः सर्वाणिचेति, तत्राष्टावोष्ठयोः पञ्चदश दन्तमूलेष्टष्टौ दन्तेषु पञ्चजिह्वायां नव तालुनि सप्तदश कण्ठे त्रयः सर्वेवायतनेष्विति, 'सूणियं च'त्ति शूनत्वं-श्वयथुर्वातपित्तश्लोष्मसन्निपातरक्ताभिघातजोऽयं षेढेति, उक्तंच॥१॥ "शोफः स्यात् षड्विधो धोरो, दोषैरुत्सेधलक्षणः। व्यस्तैः समस्तैश्चापीह, तथा रक्ताभिधातजः" इति, तथा गिलासणि ति भस्मकोव्याधिः,सचवातपित्तोत्कटतया श्लेष्मन्यूनतयोपजायत इति, तथा वेवइंति वातसमुत्थः शरीरावयवानां कम्प इति, उक्तंच॥१॥ "प्रकामं वेपते यस्तु, कम्पमानश्च गच्छति। कलापखअंतं विद्यान्मुक्तसन्धिनिबन्धनम्" इति, तथा 'पीढेसप् िच'त्ति जन्तुर्गर्भदोषात् पीढसर्पित्वेनोत्पद्यते, जातो वा कर्मदोषाद्भवति, स किलपाणिगृहीतकाष्ठः प्रसर्पतीति, तथा 'सिलिवयं'ति श्लीपदं-पादादौ काठिन्यं, तद्यथा-प्रकुपितवातपित्तश्लेष्माणोऽधः प्रपन्नावकणा रुजवास्ववतिष्ठमानाःकालान्तरेण पादमाश्रित्य शनैः शनैः शोफमुपजनयन्ति तच्छलीपमित्याचक्षते॥१॥ __ "पुराणोदकभूमिष्ठाः, सर्वर्तुषुच शीतलाः। ये देशास्तेषु जायन्ते, श्लीपदानि विशेषतः ॥२॥ पादयोर्हस्तयोश्चापि, श्लीपदंजायते नृणाम् । कर्णोष्ठनाशास्वपिच, केछिदिच्छन्ति तद्विदः" तथा 'महुमेहणि ति मधुमेहो-बस्तिरोगः स विद्यते यस्यासौ मधुमेही, मधुतुल्यप्रनाव वानित्यर्थः, तत्र प्रमेहाणां विंशतिर्मेदाः, स्तत्रास्यासाध्यत्वेनोपन्यासः, तत्र सर्व एव प्रमेहाः प्रायशः सर्वदोषोत्थास्तथापि वाताद्युत्कटभेदाविंशतिर्भदा भवन्ति, तत्र कफाश षट् पित्तात् वातजाश्चत्वार इति, सर्वेऽपि चैतेऽसाध्यावस्थायां मधुमेहत्वमुपयान्तीति, उक्तंच॥१॥ सर्वएव प्रमेहास्तुकालेनाप्रतिकारिणः। मधुमेहत्वमायान्ति, तदाऽसाध्या भवन्ति ते" (इति)। मू. (१८९) सोलस एएरोगा अक्खाया अणुपुव्वसो। अहणंफुसंति आयंका, फास य असमंजसा ।। वृ.तदेवंषोडशाप्येते-अनन्तरोक्ताः रोगा' व्याधयोव्याख्याताः अनुपूर्वशो' अनुक्रमेण 'अथ' अनन्तरं' 'ण' इतिवाक्यालङ्कारे 'स्पृशन्ति' अभिभवन्ति 'आतङ्का' आशुजीवितापहारिणः शूलादयो व्याधिविशेषाः ‘स्पश्चि' गाढप्रहारादिजनिता दुःखविशेषाः 'असमञ्जसाः' क्रमयोगपद्यनिमित्तानिमित्तोत्पन्नाः स्पृशन्तीतिसम्बन्धः ।नरोगातडैरेव केवलैर्मुच्यते, अन्यदपि यत् संसारिणोऽधिकंस्यात्तदाह-तेषांकर्मगुरूणां गृहवासासक्तमनसामसमञ्जसरोगैः क्लेशितानां 'मरणं प्राणत्यागलक्षणं 'संप्रेक्ष्य' पर्यालोच्य पुनरुपपातं च्यवनं च देवानां कर्मोदयात् सञ्चितं ज्ञात्वा तद्विधेयं Page #247 -------------------------------------------------------------------------- ________________ २४४ आचारागसूत्रम् 9/-/६/१/१८९ येन गण्डादिरोगाणां मरणोपपातयोश्चात्यन्तिकोऽभावो भवति, किं च-कर्मणां मिथ्यात्वाविरतिप्रमादकषाययोगाहितानामबाधोत्तरकालमुदयावस्थायं परिपाकं च 'सम्यप्रेक्ष्य' शारीरमानसदुःखोत्पादकं पर्यालोच्य तदुच्छित्तये यतितव्यं ।। स च करुणं स्तनन्तीत्यादिना ग्रन्थेनोपपातच्यवनावसानेनावेदितोऽपि पुनरपि तद्गरीयस्त्वख्यापनाय प्राणिनां संसारे निर्वेदवैराग्योत्पत्त्यर्थमभिधित्सुकाम आह मू. (१९०) मरणं तेसिंसंपेहाए उववायंचवणं नचा परियागंच संपेहाए तं सुणेह जहा तहा संति पाणा अंधा तमसि वियाहिया, तामेव सइंअसइंअइअच्च उच्चावयफासे पडिसंवेएइ, बुद्धेहिं एयंपवेइयं-संतिपाणा वासगारसगा उदए उदएचराआगासगामिणोपाणापाणे किलेसंति, पास लोए महब्भयं। वृ.'त' कर्मविपाकंयथावस्थितंतथैवममावेदयतःश्रृणुत यूयं, तद्यथा-नारकतिर्यङ्नरामरलक्षणाश्चतस्रो गतयः, तत्र नरकगतौ चत्वारो योनिलक्षाः पञ्चविंशतिकुलकोटिलक्षाः त्रयस्त्रिंशत्सागरोपमाण्युत्कृष्टा स्थितिः वेदनाश्च परमाधार्मिकपरस्परोदीरितस्वाभाविकदुःखानां नारकाणांयाभवन्तिता वाचामगोचराः, यद्यपिलेशतश्चिकथयिषोरभिधेयविषयं नवागवतरति तथाऽपि कर्मविपाकावेदनेन प्राणिनां वैराग्यं यथा स्यादित्येवमर्थं श्लोकैरव किश्चिदभिधीयते॥१॥"श्रवणलवनं नेत्रोद्धारं करक्रमपाटनं, हदयदहनं नासाच्छेदं प्रतिक्षणदारुणम्। कटविदहनं तीक्ष्णापातत्रिशूलविभेदनं, दहनवदनैः कङ्कोरैः समन्तविभक्षणम् ॥२॥ तीक्ष्णैरसिभिर्दीप्तैः कुन्तैर्विषमैः परश्वधैश्वकैः। परशुत्रिशूलमुद्गरतोमरवासीमुषण्ढीभिः ॥३॥ सम्भिन्नतालुशिरस श्छिन्नभुजाश्छिन्नकर्णनासौष्ठाः । भिन्नहृदयोररान्ना भिन्नाक्षिपुटाः सुदुःखार्ताः ॥४॥ निपतन्त उत्पतन्तो विचेष्टमाना महीतले दीनाः। नेक्षन्ते त्रातारं नैरयिकाः कर्मपटलान्धाः छिद्यन्ते कृपणाः कृतान्तपरशोस्तीक्ष्णेन धारासिना, क्रन्दन्तो विषवीचि (वच्छ्व)भिः परिवृताः संभक्षणव्यापृतैः। पाट्यन्तेक्रकचेन दारुवदसितिप्रच्छिन्नबाहुद्वयाः, कुम्भीषुत्रपुपानदग्धतनवो मूषासुचान्तर्गताः भृज्यन्ते ज्वलदम्बरीषहुतभुग्ज्वालाभिराराविणो, दीप्ताङ्गारनिभेषु वज्रभवनेष्वङ्गारकेषुत्थिताः। दह्यन्ते विकृतोध्वबाहुवदनाः क्रन्दन्त आर्तस्वनाः, पश्यन्तः कृपणा दिशो विशरणास्त्राणाय को नो भवेत् ?" इत्यादि । तथा तिर्यग्गतौ पृथिवीकायजन्तूनां सप्त योनिलक्षा द्वादश कुलकोटिलक्षाः स्वकायपरकायशस्त्राणि शीतोष्णादिका वेदनाः, तथाऽप्कायस्यापि सप्त योनिलक्षाः सप्त च कुलकोटिलक्षाः वेदनाअपिनानारूपाएव,तथा तेजस्कायस्यसप्त योनिलक्षाःत्रयःकुलकोटीलक्षाः पूर्ववद्वेदनादिकं, वायोरपिसप्तयोनिलक्षाः सप्तचकुलकोटीलक्षाःवेदनाअपिशीतोष्णादिजनिता Page #248 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-६, उद्देशक: २४५ नानारूपाएव, प्रत्येकवनस्पतेर्दशयोनिलक्षाःसाधारणवनस्पतेश्चतुर्दशउभयरूपस्याप्यष्टाविंशतिः कुलकोटीलक्षाः, तत्रचगतोऽसुमनानन्तमपिकालं छेदनभेदनमोटनादिजनितानानारूपावेदना अनुभवन्नास्ते, विकलेन्द्रियाणामपिद्वौद्वौयोनिलक्षौ कुलकोट्यस्तुद्वीन्द्रियाणांसप्तत्रीन्द्रियाणामष्टी चतुरिन्द्रियाणां नव, दुःखं तु क्षुत्पिपासाशीतोष्णादिजनितमनेकधाऽध्यक्षमेव तेषामिति, पञ्चेन्द्रियतिरश्चामपिचत्वारोयोनिलक्षाःकुलकोटीलक्षास्तुजलचराणामर्द्धत्रयोदशापक्षिणांद्वादश चतुष्पदानांदशउरःपरिसप्पाणांदशभुजपरिसप्पणिांनववेदनाश्चनानारूपायास्तिश्चारसम्भवन्ति ताः प्रत्यक्षा एवेति, उक्तंच ॥१॥ "क्षुत्तहिमात्युष्णभयार्दितानां, पराभियोगव्यसनातुराणाम्। ___ अहो ! तिरश्चामतिदुः-खितानां, सुखानुषङ्गः किल वार्तमेतद्" इत्यादि । मनुष्यगतावपि चतुर्दश योनिलक्षा द्वादश कुलकोटीलक्षाः, वेदनास्त्वेवम्भूता इति॥१॥ ___ "दुःखं स्त्रीकुक्षिमध्ये प्रथममिह भवे गर्भवासे नराणां, बालत्वेचापि दुःखं मललुलिततनुस्त्रीपयःपानमिश्रम् । तारुण्ये चापि दुःखं भवति विरहजं वृद्धभावोऽप्यसारः, संसारे रे मनुष्या! वदत यदि सुखं स्वल्पमप्यस्ति किञ्चित् ॥२॥ बाल्याअभृति च रोगैर्दष्टोऽभिभवश्च यावदिह मृत्युः। शोकवियोगायोगैर्दुर्गतदोषैश्च नैकविधैः ॥३॥ क्षुत्तहिमोष्णानिलशीतदाहदारिधशोकप्रियविप्रयोगैः। दौर्भाग्यमौख्यानभिजात्यदारयवैरुप्यरोगादिभिरस्वतन्त्रः" इत्यादि । देवगतावपिचत्वारोयोनिलक्षाःषड्विंशतिः कुलकोटीलक्षाः तेषामपीष्याविषादमत्सरच्यवनभयशल्यवितुद्यमानमनसां दुःखानुषङ्ग एव, सुखाभासाभिमानस्तु केवलमिति, उक्तंच ॥१॥ "देवेषुच्यवनवियोगदुःखितेषु, क्रोधेष्यामदमदनातितापितेषु। ____ आर्या ! नस्तदिह विचार्य संगिरन्तु, यत्सौख्यं किमपि निवेदनीयमस्ति" इत्यादि।तदेवंचतुर्गतिपतिताः संसारिणोनानारूप कर्मविपाकमनुभवन्तीत्येतदेवसूत्रेण दर्शयितुमाह-'सन्ति विद्यन्ते प्राणाः' प्राणिनः अन्धा चक्षुरिन्द्रियविकला भावान्धाअपिसद्विवेकविकलाः 'तमुसि' अन्धकारे नरकगत्यादौ भावान्धकारेऽपि च मिथ्यात्वाविरतिप्रमादषायादिके कर्मविपाकापादिते व्यवस्थिता व्याख्याताः किं च-तामेवावस्थां कुष्ठाद्यापादितामेकेन्द्रियापर्याप्तकादिकां वा सकृदनुभूय कर्मोदयात्तामेव असकृद्-अनेकशोऽतिगत्योच्चवचान्-तीव्रमन्दान् स्पर्शन्-दुःखविशेषान् 'प्रतिसंवेदयत्ति' अनुभवति । एतच्च तीर्थकृद्भिरावेदितमित्याह-'बुद्धैः' तीर्थकृभिः एतद्' अनन्तरोक्तं प्रकर्षणादौ वा वेदितं प्रवेदितम् । एतच्च वक्ष्यमाणं प्रवेदितमित्याह-'सन्ति' विद्यन्ते 'प्राणाः'प्राणिनो 'वासकाः' 'वासृशब्दकुत्सायां वासन्तीतिवासकाः-भाषालब्धिसम्पन्नाद्वीन्द्रियादयः,तथारसमनुगच्छन्तीतिरसगाः-कटुतिक्तकषायादिरसवेदिनःसंज्ञिनइत्यर्थः, इत्येवम्भूतः कर्मविपाकः संसारिणांसम्प्रेक्ष्य इति सम्बन्धः, तथा-'उदके' उदकरुपाएवैकेन्द्रिया जन्तवः पर्याप्तकापर्याप्तकभेदेन व्यवस्थिताः, तथाउदकेचरन्तीत्युदकचराः-पूतरकच्छेदनकलोडणकत्रसा Page #249 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् १/-/६/१/१९० मत्स्यकच्छपादयः, तथा स्थलजा अपि केचन जलाश्रिता महोरगादयः पक्षिणश्च केचन तद्मतवृत्तयो द्रष्टव्याः, अपरे तु आकाशगामिनः पक्षिणः, इत्येवं सर्वेऽपि 'प्राणाः ' प्राणिनोऽपरान् प्राणिनः आहाराद्यर्थं मत्सरादिना वा क्लेशयानि उपतापयन्ति । यद्येवं ततः किमित्यत आह- 'पश्य' अवधारय 'लोके' चतुर्द्दशरज्वात्मके, कर्म्मविपाकात्सकाशात् 'महद्भयं नानागतिदुःखक्लेशविपाकात्मकमिति ॥ किमिति कर्म्मविपाकान्महद्भयमित्याह २४६ मू. (१९१) बहुदुक्खा हु जन्तवो, सत्ता कामेसु माणवा, अवलेण वहं गच्छन्ति सरीरेण भंगुरेण अट्टे से बहुदुक्खे इइ बाले पकुव्वइ एए रोगा बहू नच्चा आउरा परियावए नालं पास, अलं तवेएहिं, एयं पास मुनी ! महब्भयं नाइवाइज कंचनं । वृ. बहूनि दुःखानि कर्म्मविपाकापादितानि येषां जन्तूनां ते तथा, हुर्यस्मादेवं तस्मात्तत्राप्रमादवता भाव्यं । किमित्येवं भूयो भूयोऽपदिश्यत इत्यत आह- यस्मादनादिभवाभ्यासेनागणितोत्तरपरिणामाः 'सक्ताः' गृद्धाः 'कामेषु' इच्छामदनरूपेषु 'मानवाः' पुरुषा इत्यतो न पुनरुक्तदोषानुषङ्गः । कामासक्ताश्च यदवाप्नुवन्ति तदाह-बलरहितेन निःसारेण तुषमुष्टिकल्पेनौदारिकेण शरीरेण 'प्रभङ्गुरेण' स्वत एव भङ्गशीलेन तत्सुखाधानाय कर्मोपचित्याऽनेकशो वधं गच्छन्ति, कः पुनरसी विपाककटुकेषु कामेषु यो रतिं विदध्यादित्याह - मोहोदयादार्त्तः अगणितकार्याकार्यविवेकः सोऽसुमान्बहुदुःखं प्राप्तव्यमनेनेति बहुदुःख इत्येनं कामानुषङ्गं प्राणिनां क्लेशं वा 'बालो' रागद्वेषाकुलितः प्रकर्षेण करोति प्रकरोति, तज्जनितकर्म्मविपाकाच्च अनेकशो वधं गच्छति, यदिवा रोगेषु सत्सु इत्येतद्वक्ष्यमाणं बालोऽज्ञः प्रकरोति तदाहएतान्गण्डकुष्ठराजयक्ष्मादीन् रोगान् बहुनूत्पन्नानिति ज्ञात्वा तद्रोगवेदनया आतुराः सन्तः चिकित्सायै प्राणिनः परितापयेयुः, 'लावकादिपिशिताशिनः किल क्षयव्याध्युपशमः स्यादित्यादिवाक्याकर्णनाज्जीविताशया गरीयस्यपि प्राण्युपमर्दे प्रक्र्त्तेरन्, नैतदबधारयेयुः यथा-स्वकृताबन्ध्यकर्म्मविपाकोदयादेतत्, तदुपशमाञ्च्चोपशमः, प्राण्युपमर्दचिकित्सया च किल्बिषानुषङ्ग एवेति, एतदेवाहपश्यैतद्विमलविवेकावलोकनेन यथा 'नालं' न समर्थाः चिकित्साविधयः कर्म्मोदयोपशमं विधातुं, यद्येवं ततः किं कर्त्वयमिति दर्शयति 'अलं' पर्याप्तं 'तव' सदसद्विवेकिनः 'एभिः ' पापोपादानभूतैश्चिकित्साविधिभिरिति । किं च- 'एतत्' प्राण्युपमर्दादिकं 'पश्य' अवधारय हे 'मुने' ! जगत्त्रयस्वभाववेदिन्, महद्बृहद्भयहेतुत्वाद्भयं, यद्येवं ततः किं कुर्यादिति दर्शयति- 'नातिपातयेत्' न हन्यात् कञ्चन प्राणिनं, यत एकस्मिन्नपि प्राणिनि-हन्यमानेऽष्टप्रकारमपि कर्म बध्यते तच्चानुत्तारसंसारगमनायेत्यतो महाभयमिति, यदिवा एए रोगे बहू नच्चेत्यादिको ग्रन्थः कामानधिकृत्य नेयः, एतान् रोगरूपान् कामान् बहून् ज्ञात्वा आसेवनाप्रज्ञयेति आतुराः कामेच्छान्धा अपरान् प्राणिनः परितापयेयुः इत्यादिना परक्रमेणेति । तदेवं रोगकामातुरतया सावद्यानुष्ठानप्रवृत्तानामुपदेशदानपुरस्सरं महाभयं प्रदर्श्य तद्विपर्यस्तानां सस्वरूपां गुणवत्तां दिदर्शयिषुः प्रस्तावमारचयन्नाह मू. (१९२) आयाण भो सुस्सूस ! भो धूयवायं पवेयइस्सामि इह खलु अत्तत्ताए तेहिं तेहिं कुलेहिं अभिसेएण अभिसंभूया अभिसंजाया अभिनिव्वुडा अभिसंवुड्ढा अभिसंबुद्धा अभिनिक्कंता अनुपुव्वेण महामुनी । Page #250 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-६, उद्देशक: २४७ वृ. “भोः' इतिशिष्यामन्त्रणं, यदहमुत्तरत्रावेदयिष्यामिभवतस्तद् ‘आजानीहि'-अवधारय, 'शुश्रूषस्व' श्रवणेच्छां विधेहि 'भोः' इति पुनरप्यामन्त्रणमर्थगरीयस्त्वख्यापनाय, नात्र भवता प्रमादो विधेयो, धूतवादं कथयिष्याम्यहं, धूतम्अष्टप्रकारकर्मधूननं ज्ञातिपरित्यागो वा तस्य वादो धूतवादः तं प्रवेदयिष्यामि, अवहितेन च भवेता भाव्यमिति । नागार्जुनीयास्तु पठन्ति - "धुतोवायं पवेयंति" अष्टप्रकारकर्मधूननोपायं निजधूननोपायं वा प्रवेदयन्ति तीर्थकरादयः । कोऽसावुपाय इत्यत आह 'इह' अस्मिन् संसारे 'खलुः' वाक्यालङ्कारे आत्मनो भाव आत्मता-जीवास्तिता स्वकृतकर्मपरिणतिर्वातयाऽभिसम्भूताः-सञ्जाताः,नपुनः पृथिव्यादिभूतानांकायाकारपरिणामतयाईश्वरप्रजापतिनियोगेनवेति, तेषुतेषूच्चावचेषुकुलेषु यथास्वंकर्मोदयापादितेषु अभिषेकेण' शुक्रशोणितनिषेकादिक्रमेणेति, तत्रायंक्रमः॥१॥ “सप्ताहं कललं विन्द्यात्ततः सप्ताहमर्बुदम् । अर्बुदाज्जायते पेशी, पेशीतोऽपिघनं भवेत् " इति, तत्र यावत्कललं तावदभिसम्भूताः, पेशीं यावदभिसाताः, ततः साङ्गोपाङ्गस्नायुशिरोरोमादिक्रमाभिनिवर्तनादभिनिर्वृत्ताः, ततःप्रसूताःसन्तोऽभिसंवृद्धाः, धर्मश्रवण-योग्यावस्थायांवर्तमाना धर्मकथादिकंनिमित्तमासाद्योपलब्धपुण्यपापतयाऽभिसम्बुद्धाः, ततःसदसद्विवेकं जानानाः अभिनिष्क्रान्ताः, ततोऽधीताचारादिशास्त्रास्तदर्शभावनोपवृहितचरणपरिणामाअनुपूर्वेण शिक्षकगीतार्थक्षपकपरिहारविशुद्धिकैकाकिविहारिजिनकल्पिकावसाना मुनयोऽभूवन्निति ॥ अभिसम्बुद्धं च प्रविव्रजिषुमुपलभ्य यन्निजाः कुर्युस्तद्दर्शयितुमाह मू. (१९३) तंपरिक्कमंतंपरिदेवमाणामाचयाहि इयतेवयंति-छंदोवणीया अज्झोववन्ना अक्कंदकारी जणगा रुयंति, अतारिसे मुनी नो ओहंतरए जणगा जेण विप्पजढा, सरणं तत्थ नो समेइ, कहं नु नाम से तत्थ रमइ?, एयं नाणं सया समनुवासिज्जासि-त्तिबेमि॥ वृ. 'तम्' अवगततत्त्वं गृहवासपराङ्मुखं महापुरुषसेवितं पन्थानं पराक्रममाणमुपलभ्य मातापितूपुत्रकलत्रादयः परिदेवमानामाऽस्मान्परित्यज 'इति' एतत्ते कृपामापादयन्तो वदन्ति, किं चापरं वदन्तीत्याह-छन्देनोपनीताः छन्दोपनीताः-तवाभिप्रायानुवर्तिनस्त्वयि चाभ्युपपन्नाः, तदेवम्भूतानस्मान्माऽवमंस्था इत्येवमाक्रन्दकारिणो ‘जनका' रुवन्ति । एवं च यदेयुरित्याह-न ताशो मुनिर्भवति, न चौघं संसारं तरति, येन पाखण्ड विप्रलब्धेन ‘जनका' मातापित्रादयः 'अपोढाः' त्यक्ता इति। सचावगतसंसारस्वभावोयत्करोति तदाह-नह्यसावनुरक्तमपिबन्धुवर्ग 'तत्र' तस्मिन्नवसरे शरणं समेति, न तदभ्युपवगमं करोतीत्यर्थः । किमित्यसौ शरणं नैतीत्याहकथं नु नामासौ 'तत्र' तस्मिन् गृहवासे सनिकारास्पदे नरकप्रतिनिधौ शुभद्वारपरिधे रमते ?, कथं गृहवासे द्वन्द्वी कहेतो विघटितमोहकपाटः सन् रतिं कुर्यादिति ? । उपसंहारमाह-एतत्' पूर्वोक्तं ज्ञानं सदा आत्मनि ‘सम्यगनुवासयेः' व्यवस्थापयेः, इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् । अध्ययनं-६-उद्देशक : १ -समाप्तः Page #251 -------------------------------------------------------------------------- ________________ २४८ आचाराङ्ग सूत्रम् १/-/६/२/१९४ -: अध्ययनं -६ उद्देशकः २ : वृ. उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीय आरम्भयते, अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके निजकविधूनाना प्रतिपादिता, सा चैवं फलवति स्याद्यदि कर्म्मविधूननं स्याद्, अतः कर्म्मविधूननार्थमिदमुपक्रम्यत इत्यनेन सम्बन्धेनायातस्थास्योद्देशकस्यादि सूत्रम् मू. (१९४) आउरं लोगमायाए चइत्ता पुव्वसंजोगं हिच्चा उवसमं वसित्ता बंभचेरंसि वसु वा अनुवसु वा जाणित्तु धम्मं अहा तहा अहेगे तमचाइ कुसीला । वृ. 'लोकं' मातापितृपुत्रकलत्रादिकं तमातुरं स्नेहानुषङ्गतया वियोगात् कार्यावसादेन वायदिवा जन्तुलोकं कामरागातुरम् 'आदाय' ज्ञानेन 'गृहीत्वा' परिच्छिद्य तथा त्यक्त्वा च ' पूर्वसंयोगं मातापित्रादिसम्बन्धं, तथा 'हित्वा' गत्वोपशमं उषित्वापि ब्रह्मचर्ये, किम्भूतः सन्निति दर्शयतिवसु द्रव्यं तद्भूतः कषायकालिकादिमलापगमाद्वीतराग इत्यर्थः, तद्विपर्ययेणानुवसु सराग इत्यर्थः, यदिवा वसुः साधुः अनुवसुः - श्रावकः, तदुक्तम् 119 11 "वीतरागो वसुर्ज्ञेयो, जिनो वा संचयोऽथवा । सरागोऽनुवसुः प्रोक्तः, स्थाविरः श्रावकोऽपि वा ” तथा ज्ञात्वा 'धर्म्म श्रुतचारित्राख्यं यथातथावस्थितं धर्मं प्रतिपद्याप्यथैके मोहोदयात्तधविद्यभवितव्यतानियोगेन 'तं' धम्र्म्म प्रति पालयितुं न शक्नुवन्ति, किंभूताः । कुत्सितं शीलं येषां ते कुशीला इति यत एव धर्मपालनाशक्ता अत एव कुशीलाः एवम्भूताश्च सन्तः किं कुर्युरित्याह मू. (१९५) वत्थं पडिग्गहं कंबलं पायपुंछणं विउसिज्जा, अनुपुव्वेण अनहियासेमाणा परीसहे दुरहियास, कामे ममायमाणस्स इयाणिं वा मुहुत्तेण वा अपरिमाणाए भेए, एवं से अंतराएहिं कामेहिं आकेवलिएहिं अवइन्नः चेए। वृ. केचिद्भवशतकोटिदुरापमवाप्य मानुषं जन्म समासाद्यलब्धपूर्वो संसारार्णवोत्तरणप्रत्यलां बोधिद्रोणीमङ्गीकृत्य मोक्षतरुबीजं सर्वविरतिलक्षणं चरणं पुनर्दुर्निवारतया मन्मथस्य पारिप्लवतया मनसो लोलुपतयेन्द्रियग्रामस्यानेकभवाभ्यासापादितविषयमधुरतया प्रबलमोहनीयोदयादशुभवेदनीयोदयासन्नप्रादुर्भावदयशः कीर्त्यत्कटतया अवगणय्याऽऽयतिमविचार्य कार्याकार्य उररीकृत्य महाव्यसनसागरं साम्प्रतेक्षितयाऽधः कृतकुलक्र माचारास्तत्त्यजेयुः, तत्त्यागश्च धर्मोपकरणपरित्यागाद्मवतीत्यतस्तद्दर्शयति वस्त्रमित्यनेन क्षौमिकः कल्पो गृहीतः, तथा 'पतद्ग्रहः' पात्रं कम्बलं ' और्णिकं कल्पं पात्रनिर्योगं वा ‘पादपुञ्छनकं' रजोहरणं एतानि निरपेक्षतया व्युत्सृज्य कश्चिद्देशविरतिमभ्युपगच्छति, कश्चिद्दर्शनमेवालम्बते, कश्चित्ततोऽपि भ्रश्यति । कथं पुनर्दुर्लभं चारित्रमवाप्य पुनस्तत्त्यजेदित्याह-परीषहान् दुरधिसहनीयान् 'अनुक्रमेण' परिपाट्या यौगपद्येन वोदीर्णाननधिसहमानाः - परीषहैर्भग्ना मोहपरवशयतया पुरस्कृ तदुर्गतयो मोक्षमार्गं परित्यजन्ति । भोगार्थं त्यक्तवतामपि पापोदयाद्यत्स्यात्तदाह 'कामान्' विरूपानपि 'ममायमाणस्स' त्ति स्वीकुर्वतो भोगाध्यवसायिनोऽन्तरायोदयात् 'इदानीं ' तत्क्षणमेव प्रव्रज्यापरित्यागानन्तरमेव भोगप्राप्तिसमनन्तरमेव वा अन्तर्मुहूर्त्तेन वा Page #252 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-६, उद्देशक:२ २४९ कण्डरीकस्येवाहोरात्रेण वा ततोऽप्यूचं शरीरभेदो भवत्यपरिमाणाय, एवम्भूत आत्माना सार्द्ध विवक्षितशरीरभेदो भवति येनानन्तेनापि कालेन पुनः पञ्चेन्द्रियत्वं न प्राप्नोति । एतदेवोपसञ्जिहीर्षुराह __ “एवं पूर्वोक्तप्रकारेण 'स' भोगाभिलाषीआन्तरायिकैः कामैः-बहुप्रत्यपायैः न केवलमकेवलंतत्रभवाआकेवलिकाः-सद्वन्द्वाःसप्रतिपक्षाइतियावत् असम्पूर्णावा, तैः सद्भिरवतीर्णाः संसारं तान् वा द्वितीयार्थे तृतीया, 'चः' समुच्चये, 'एत' इति भोगाभिलाषिणः, कामैरतृप्ता एव शरीरभेदमवाप्नुवन्तीति तात्पर्याः ॥अपरेत्वासन्नतया मोक्षस्यकथञ्चित्कुतश्चित् कदाचिदवाप्य चरणपरिणामं प्रतिक्षणं लघुकर्मतया प्रवर्द्धमानाध्यवसायिनो भवन्तीतिदर्शयितुमाह मू. (१९६) अहेगे धम्ममायाय आयाणप्पभिइसुपणिहिए चरे, अप्पलीयमाणे दढे सव्वं गिद्धिं परिनाय, एस पणए महामुनी, अइअच सव्वओ संगनमहं अस्थित्तिइय एगो अहं, अस्सि जयमाणे इत्थ विरएअनगारे सव्वओमुंडे रीयंते, जे अचेले परिवुसिएसंचिक्खइओमोयरियाए, से आकुढे वा हए वा लुंचिए वा पलियं पकत्थ अदुवा पकत्थ अतहेहिं सद्दफासेहिं इय संखाए एगयरे अन्नयरे अभिन्नाय तितिक्खमाणे परिव्वए जे य हिरी जे य अहिरीमाणा। वृ. 'अथ' अनन्तरमेके विशुद्धपरिणामतया आसन्नापवर्गतया 'धर्मं श्रुतचारित्राख्यं 'आदाय' गृहीत्वावस्त्रपतद्ग्रहादिधर्मोपकरणसमन्विताधर्मकरणेषुप्रणिहिताः परीषहसहिष्णवः सर्वज्ञोपदिष्टं धर्म चरेयुरिति । अत्र च पूर्वाणि प्रमादसूत्राण्यप्रमादाभिप्रायेण पठितव्यानीति, उक्तंच॥१॥ “यत्र प्रमादेन तिरोऽप्रमादः, स्याद्वाऽपि यत्नेन पुनः प्रमादः। विपर्ययेणापि पठन्ति तत्र, सूत्राण्यधीकारवशाद्विधिज्ञाः" किम्भूताः पुनधर्मं चरेयुरित्याह-कामेषु मातापित्रादिके वा लोके न प्रलीयमाना अप्रलीयमानाः-अनभिषक्ताधर्मचरणे ढाः' तपःसंयमादौद्रढिमानमालम्बमानाधर्माचरन्तीति, किंच-सर्वां 'गृद्धिं' भोगकाङ्क्षा दुःखरूपतयाज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञयापरित्यजेत् तत्परित्यागे गुणमाह-'एष' इति कामपिपासापरित्यागी प्रकर्षेण नतः-प्रह्नः संयमे कर्मधुननायां वा महामुनिर्भवति नापर इति । किंच-'अतिगत्य' अत्येत्यातिक्रम्य 'सर्वतः सर्वैः प्रकारैः ‘सङ्गं सम्बन्धं पुत्रकलत्रादिजनितं कामानुषङ्गं वा, किं भावयेदित्याह-न मम किमप्यस्तीति यत्संसारे पततआलम्बनायस्यादिति, तदभावाच्च इति उक्तक्रमेणैकोऽहमस्मिन् संसारोदरे, नचाहमन्यस्य कस्यचिदिति । एतद्भावनाभावितश्च यत्कुर्यात्तदाह-'अत्र' अस्मिन् मौनीन्द्रे प्रवचने विरतःसन् सावद्यानुष्ठानाद्दशविधचक्रवालसामाचार्यांयतमानः, कोऽसौ? – 'अनगारः' प्रव्रजितः, एकत्वभावना भावयन्नवमौदर्ये संतिष्ठत इत्युत्तरसूत्रेण सम्बन्धः, इयमेव क्रिया अनन्तरसूत्रेष्वपि लगयितव्येति, किंच ‘सर्वतः' द्रव्यतो भावतश्च मुण्डो रीयमाणः' संयमानुष्ठाने गच्छन्, किम्भूत इत्याह-यः 'अचेलः' अल्पचेलो जिनकल्पिको वा पर्युषितः' संयमे उद्युक्तविहारी अन्तप्रान्तभोजी, तदपि नप्रकामतयेत्याह-'संचिक्खइ' संतिष्ठते अवमौदर्ये।न्यूनोदरतायांवर्तमानः सन् कदाचित्प्रत्यनीकतया ग्रामकण्टकैस्तुद्यतेत्येतद्दयितुमाह-'स' मुनिम्भिराक्रुष्टोवादण्डादिभिर्हतोवालुञ्चितो Page #253 -------------------------------------------------------------------------- ________________ २५० आचाराङ्ग सूत्रम् १/-/६/२/१९६ वा केशोत्पाटनतः पूर्वकृतकर्म्मपरिणत्युदयादेतदवगच्छन् सम्यक्तितिक्षमाणः परिव्रजेदिति, एतच्च भावयेत्, तद्यथा “पावाणं च खलु भो कडाणं कम्माणं पुव्विदुञ्चिन्नाणं दुप्पडिक्कंताणंवेदयित्ता मुक्खो, नत्थि अवेयइत्ता, तवसा वा झोसइत्ता" इत्यादि । कथं पुनर्वाग्भिराक्रुश्यत इत्याह- 'पलिअं 'ति कर्म्म जुगुप्सितमनुष्ठानं तेन पूर्वाचरितेन कुविन्दादिना प्रकथ्य जुगुप्स्यते, तद्यथा-भो कोलिक ! प्रव्रजित ! त्वमपि मया सार्द्धमेवं जल्पसीति, अथवा जकारचकारादिभिरपरैः प्रकारैः प्रकथ्य निन्दां विद्यते एभिर्वा वक्ष्यमाणैः प्रकारैरित्याह-'अतथ्यैः' वितथैरसद्मूतैः शब्दैश्चीरस्त्वं पारदारिक इत्येवमादिकैः स्पर्शैश्च असद्भूतैः साधोः कर्त्तुमयुक्तैः करचरणच्छेदाभिः स्वकृतादृष्टफलमित्येतत् 'सङ्ख्याय' ज्ञात्वा तितिक्षमाणः प्रव्रजेदिति, यदिवा एतत् सङ्ख्याय, तद्यथा "पंचहिं ठाणेहिं छउमत्थे उप्पन्ने उवसग्गे सहइ खमइ तितिक्खइ अहियासेइ, तंजहाजक्खाइट्ठे अयं पुरिसे १, उम्मायपत्ते अयं पुरिसे २, दित्तचित्ते अयं पुरिसे ३, ममं च णं तब्भववेअणीयाणि कम्माणि उदिन्नाणि भवंति-जन्नं एस पुरिसे आउसइ बंधइ तिप्पइ पिट्टइ परितावेइ ४, ममं चणं सम्म सहमाणस्स जाव अहियासेमाणस्स एगंतसो कम्पनिज्जरा हवइ ५ । - पंचहि ठाणेहिं केवली उदिने परीसहे उवसग्गे जाव अहियासेज्जा, जाव ममं च णं अहियासेमाणस्स बहवे छउमत्था समणा निग्गंथा उदिन्ने परीसहोवसग्गे सम्मं सहिस्संति जाव अहियासिस्संति" इत्यादि, परीषहाश्चानुकूलप्रतिकूलतया भिन्ना इत्येतद्दर्शयितुमाह-एकतरान्अनुकूलान् अन्यतरान्-प्रतिकूलान् परीषहानुदीर्णानभिज्ञाय सम्यक्तितिक्षमाणः परिव्रजेत् यदिवाऽन्यथा परीषहाणां द्वैविध्यमित्याह-ये च परीषहाः सत्कारपुरस्कारादयः साधोहरिणोमन आह्लादकारिणो ये तु प्रतिकूलतया अहारिणो-मनसोऽनिष्टा, यदिवा ह्रीरूपाः- याचना - चेलादयः, अड्रीमनसश्च - अलज्जाकारिणः शीतोष्णादयः इत्येतान् द्विरूपानपि परीषहान् सम्यक् तितिक्षमाणः परिव्रजेदिति ॥ किंच मू. (१९७) चिच्चा सव्वं विसुत्तियं फासे समियदंसणे, एए भो नगिना वृत्ता जे लोगंसि अनागमणधम्मिणो आणाए मामगं धम्मं एस उत्तरवाए इह माणवाणं वियाहिए, इत्थोवरए तं झोसमाणे आयाणिज्जं परिन्नाय परियाएण विगिंचइ, इह एगेसिं एगचरिया होइ तत्थियरा इयरेहिं कुलेहिं सुद्धेसणाए सव्वेसणाए से मेहावी परिव्वए सुबिंम अदुवा दुबिंभ अदुवा तत्थ भेरवा पाणा पाणे किलेसंति, ते फासे पुट्ठो धीरे अहियासिज्जासि-त्तिबेमि ॥ वृ. त्यक्त्वा सर्व्वा परीषहकृतां विनोतसिकां परीषहापादितान् स्पर्शान्-दुःखानुभवान् 'स्पृशेत्' अनुभवेत् सम्यगधिसहेत, स किम्भूतः ? - सम्यग् इतं गतं दर्शनं यस्य स समितदर्शनः, सम्यग्धष्टिरित्यर्थः । तत्सहिष्णवश्च किम्भूताः स्युरित्याह-'भोः' इत्यामन्त्रणे 'एते' परीषहसहिष्णवो निष्किञ्चना निर्ग्रन्था भावनग्ना 'उक्ताः' अभिहिताः, यस्मिन्मनुष्यलोके अनागमनं धर्म्मो येषां तेऽनागमनधर्म्माणः यथाऽऽरोपितप्रतिज्ञाभारवाहित्वान्न पुनर्गृहं प्रत्यागमनेप्सव इति, किं चआज्ञाप्यतेऽनयेत्याज्ञा तया मामकं धर्म्म सम्यगनुपालयेत् तीर्थकर एवमाहेति, यदिवा धर्मानुष्ठाय्येवमाह-धर्म एवैको मामकः अन्यत्तु सर्वं पारक्यमित्यतस्तमहमाज्ञयाः तीर्थकरोपदेशेन सम्यक्करोमीति, किमित्याज्ञया धर्म्मोऽनुपाल्यत इत्यत आह Page #254 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-६, उद्देशकः२ २५१ __ “एषः' अनन्तरोक्तः ‘उत्तरवाद' उत्कृष्टवादइहमानवानांव्याख्यत इति । किंच-'अत्र' अस्मिन् कर्मधुननोपायेसंयमे उप-सामीप्येनरत उपरतः तद्-अटप्रकारकर्म 'झोषयन् क्षपयन् धर्माचरेदिति, किंचापरंकुर्यादित्याह-आदीयतइत्यादानीयं-कर्मतत्परिज्ञायमूलोत्तरप्रकृतिभेदतो ज्ञात्वा ‘पर्यायेण' श्रामण्येन विवेचयति, क्षपयतीत्यर्थः । अत्र चाशेषकर्मधुननासमर्थं तपस्तद्बाह्यमधिकृत्योच्यते-'इह' अस्मिन् प्रवचने 'एकेषां शिथिलकर्मणामेकचर्या भवतिएकाकिविहारप्रतिमाऽभ्युपगमो भवति, तत्र च नानारूपाभिग्रहविशेषास्तपश्चरणविशेषाश्च भवन्तीत्यस्तावनामृतिकामधिकृत्याह ___ 'तत्र' तस्मिन्नेकाकिविहारे 'इतरे' सामान्यसाधुभ्यो विशिष्टतरा 'इतरेषु' अन्तप्रान्तेषु कुलेषुशुढेषणयादशैषणादोषरहितेनाहारादिना सर्वेषणये तिसर्वायाऽऽहाराद्युद्गमोत्पादनग्रासैषणारूपा तया सुपरिशुद्धेन विधिनासंयमे परिव्रजन्ति, बहुत्वेऽप्येकदेशतामाह-समेधावी मर्यादाव्यवस्थितः संयमेपरिव्रजेदिति, किंच-सआहारस्तेष्वितरेषुकुलेषुसुरभिर्वा स्यात् अथवा दुर्गन्धः, नतत्र रागद्वेषौ विदध्यात्, किंच-अथवातत्रैकाकिविहारित्वे पितृवनप्रतिमाप्रतिपन्नस्य सतो 'भैरवा' यानका यातुधानादिकृताः शब्दाः प्रादुर्भवेयुः, यदिवा ‘भैरवा' बीभत्साप्राणाः' प्राणिनो दीप्तजिह्वादयोऽपरान् प्राणिनः ‘क्लेशयन्ति' उपतापयन्ति, त्वं तु पुनस्तैः स्पृष्टस्तान् स्पर्शानदुःखविशषान् ‘धीरः' अक्षोभ्यःसन्नतिसहस्वाइतिरधिकारपरिसमाप्तौ, ब्रवीमीतिपूर्ववत्। अध्ययनं-६-उद्देशकः-२ समाप्तः ___-अध्ययनं-६-उद्देशकः३:वृ. उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके कर्मधूननाऽभिहिता, साचनोपकरणशरीरविधूननामन्तरेण, इत्यतस्तद्विधूननार्थमिदमारभ्यते, इत्यनेनसम्बन्धेनायातस्यास्योद्देशकस्य सूत्रमुच्चारयितव्यम्, तच्चेदम् मू. (१९८) एवं खु मुणी आयाणं सया सुयक्खायधम्मे विहूयकप्पे निज्झोसइत्ता, जे अचेलेपरिवुसिएतस्सणंभिक्खुस्सनोएवंभवइ-परिजुण्णेमेवत्येवत्थंजाइस्सामिसुत्तंजाइस्सामि सूइंजाइस्सामिसंधिस्सामिसीविस्सामिउक्कसिस्सामिवुक्कसिस्समिपरिहिस्सामिपाउणिस्सामि, अदुवा तत्थ परिक्कमंतं भुजो अचेलं तणफासा फुसंति सीयफासा फुसंति तेउफासा फुसंति दंसमसगफासा फुसंति एगयरे अन्नयरे विरूवरूवे फासे अहियासेइ अचेले लाघवं आगममाणे, तवेसेअभिसमन्नागए भवइ, जहेयं भगवयापवेइयंतमेव अभिसमिच्चा सव्वओसव्वत्ताएसंमत्तमेव समभिजाणिज्जा, एवं तेसिं महावीराणं चिररायं पुव्वाइं वासाणि रीयमाणाणं दवियाणं पास अहियासियं। वृ. एतत् यत्पूर्वोक्तंवक्ष्यमाणंवा खुः' वाक्यालङ्कारे,आदीयतेइत्यादानं-कर्मआदीयते वाऽनेन कर्मेत्यादानंकर्मोपादानं, तच्च धर्मोपकरणातिरिक्तं वक्ष्यमाणं वस्त्रादि तन्मुनिः निर्दोषयितेति सम्बन्धः, किम्भूतः?–'सदा सर्वकालंसुष्ठवाख्यातोधर्मोऽस्येतिस्वाख्यातधर्मासंसारभीरुत्वाद्यथारोपितभारवाहीत्यर्थः, तथा विधूतः-क्षुण्णः सम्यग्स्पृष्टः कल्पः-आचारो येन सतथा,सएवम्भूतोमुनिरादानंझोषयित्वाआदानमपनेष्यति, कथंपुनस्तदादानंवस्त्रादिस्यायेन तत् झोषयितव्यं भवेदित्याह ww Page #255 -------------------------------------------------------------------------- ________________ २५२ आचाराङ्गसूत्रम् १/-/६/३/१९८ - अल्पार्थेनञ्, यथाऽयंपुमानज्ञः, स्वल्पज्ञानइत्यर्थः, यःसाधु स्यचेलं वस्त्रमस्तीत्यचेलः, अल्पचेल इत्यर्थः,संयमे पर्युषितो' व्यवस्थित इति, तस्य भिक्षोः नैतद्मवति' नैतत्कल्पतेयथा परिजीर्णं मे वस्त्रमचेलकोऽहं भविष्यामि न मे त्वक्राणं भविष्यति, ततश्च शीताद्यर्दितस्य किं शरणं मे स्यादितिवस्त्रं विनेत्यतोऽहं कञ्चन श्रावकादिकंप्रत्यग्रंवस्त्रंयाचिष्ये, तस्य वाजीर्णस्य वस्त्रस्य सन्धानाय सूत्रं याचिष्ये, सूचिंच याचिष्ये, अवाप्तभ्यांच सूचिसूत्राभ्यां जीर्णवस्त्ररन्ध्र सन्धास्यामि-पाटितं सेविष्यामि, लघु वा सदपरशकललगनत उत्कर्षयिष्यामि, दीर्घ वा सत् खण्डापनयनतो व्युत्कर्षयिष्यामि, एवं च कृतं सत्परिधास्यामि तथा प्रावरिष्यामीत्याद्यार्तध्यानोपहता असत्यपि जीर्णादिवसमावे यद्मविष्यत्ताऽध्यवसायिनो धर्मैकप्रवणस्य न भवत्यन्तःकरणवृत्तिरिति, यदिवा जिनकल्पिकाभिप्रायेणैवैतत्सूत्रं व्याख्येयं, तद्यथा_ 'जे अचेले' इत्यादि, नास्य चेलं-वस्त्रमस्तीत्य चेलः- अच्छिद्रपाणित्वात् पाणिपात्रः, पाणिपात्रत्वात् पात्रादिसप्तविधतन्निर्योगरहितोऽभिग्रहविशेषात् त्यक्तकल्पत्रयः केवलं रजोहरणमुखवस्त्रिकासमन्वितस्तस्याचेलस्य भिक्षो तद्भवति, यथा-परिजीर्णंमेवस्त्रंछिद्रंपाटितं चेत्येवमादिवस्त्रगतमपध्यानंन भवति, धर्मिणोऽभावाद्धाभावः, सतितुधम्मिणिधमन्वेिषणं न्याय्यमितिसत्पथः, तथेदमपि तस्य न भवत्येव यथा-अपरंवस्त्रमहंयाचिष्ये इत्यादि पूर्ववन्नेयं, योऽपिछिद्रपाणित्वात्पात्रनिर्योगसमन्वितःकल्पत्रयान्यतरयुक्तोऽसावपिपरिजीर्णादिसद्भावे तद्गतमपध्यानंन विधत्ते, यथाकृतस्याल्पपरिकर्मणो ग्रहणात्सूचिसूत्रान्वेषणं न करोति । तस्य चाचेलस्याल्पचेलस्य वा तृणादिस्पर्शसद्भावे यद्विधेयं तदाह तस्यह्यचेलतयापरिवसतोजीर्णवस्त्रादिकृतमपध्यानंनभवति, अथवैतत्स्यात्-तत्राचेलत्वे पराक्रममाणंपुनस्तंसाधुमचेलंक्वचिद्रागमादौ त्वत्रणाभावात्तृणशय्याशायिनं तृणानांस्पर्शाः परुषास्तृणैर्वा जनिताः स्पर्शाः-दुःखविशेषास्तृणस्पर्शास्ते कदाचित्स्पृशन्ति, तांश्च सम्यग् अदीनमनस्कोऽतिसहत इतिसम्बन्धः,तथाशीतस्पर्साःस्पृशन्ति, तथादंशमशकस्पर्शाःस्पृशन्ति, एतेषांतुपरीषहाणामेकतरेऽविरुद्धादंशमशकतृणस्पर्शादयः प्रादुर्भवेयुः,शीतोष्णादिपरीषहाणां वापरस्परविरुद्धानामन्यतरेप्रादुष्प्युः,प्रत्येकंबहुवचननिर्देशश्चतीव्रमन्दमध्यमावस्थासंसूचकः, इत्येतदेव दर्शयति-विरूपं-बीभत्सं मनोऽनलादि विविधं वा मन्दादिभेदादूपं-स्वरूपं येषां ते विरूपरूपाः, के ते?_ 'स्पर्शाः'दुःखविशेषाः,तदापादकास्तृणादिस्पर्शावा, तान्सम्यक्क्षणेनापध्यानरहितोऽधिसहते, कोऽसौ ?- 'अचेलः' अपगतचेलोऽल्पचेलो वा अचलनस्वरूपो वा सम्यक्तितिक्षते, किमभिसन्ध्य परीषहानधिसहत इत्यत आह-लघोर्भावो लाघवं, द्रव्यतो भावतश्च, द्रव्यतो ह्युपकरणलाघवं भावतः कर्मलाघवं 'आगमयन्' अवगमयन् बुध्यमान इतियावद् अधिसहते परीषहोपसम्मानिति, नागार्जुनीयास्तु पठन्ति एवं खलु से उवगरण लाघवियं तवं कम्मक्खय कारंण करेह एवं- उक्तकोण भावलाघवार्थमुपकरणलाघवं तपश्च करोति इति भावार्थः । किं च ___ 'से' तस्योपकरणलाघवेनकर्मलाघवमागमयतः कर्मलाघवेनचोपकरणलाघवमागमयतस्तृणादिस्पर्शानधिसहमानस्य 'तपः' कायक्लेशरूपतया बाह्यमभिसमन्वागतं भवति-सम्यग् Page #256 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - ६, उद्देशक + ३ २५३ आभिमुख्येन सोढं भवति । एतच्च न मयोच्यते इत्येतद्दर्शयितुमाह-'यथा' येन प्रकारेण 'इद' मिति यदुक्तं वक्ष्यमाणं चैतद्भगवता वीरवर्द्धमानस्वामिना प्रकर्षेणादी वा वेदितं प्रवेदितमिति, यदि नाम भगवता प्रवेदितं ततः किमित्याह-तद्-उपकरणलाघवमाहारलाघवं वा 'भिसमेत्य' ज्ञात्वा एवकारोऽवधारणे, तदेव लाघवं ज्ञात्वेत्यर्थः, कथमिति चेत् तदुच्यते- 'सर्वत' इति द्रव्यतः क्षेत्रतः कालतो भावतश्च तत्र द्रव्यतः आहारोपकरणादौ क्षेत्रतः सर्वत्र ग्रामादौ कालतोऽहनि रात्रौ वा दुर्भिक्षादौ वा सर्वात्मनेति भावतः कृत्रिमकल्काद्यभावेन, तथा 'सम्यकत्व' मिति प्रशस्तं शोभनं एकं सङ्गतं वा तत्त्वं सम्यकत्वं, यदुक्तम् ॥१॥ “प्रशस्तः शोभनश्चैव, एकः सङ्गत एव च । इत्येतैरुपसृष्टस्तु, भावः सम्यकत्वमुच्यते " ॥२॥ 11911 तदेवम्भूतं सम्यकत्वमेव समत्वमेव वा 'समभिजानीयात्' सम्यगाभिमुख्येन जानीयात्परिच्छिन्द्यात्, तथाहि-अचेलोऽप्येकचेलादिकं नावमन्यते, यत उक्तम्“जोऽवि दुवत्थतिवत्थो एगेण अचेलगो व संथरइ । न हु ते हीलंति परं सव्वेऽवि य ते जिणाणाए " (तथा) - "जे खलु विसरिसकप्पा संघयणधियादिकारणं पप्प । नवमन्नइ ण य हीणं अप्पाणं मन्नई तेहिं 11 सव्वेऽवि जिणाणाए जहाविहिं कम्मखवणअट्ठाए । ॥३॥ विहरंति उज्जया खलु सम्मं अभिजाणई एवं " यदिवा तदेव लाघवमभिसमेत्य सर्वतो द्रव्यादिना सर्वात्मना नामादिनसम्यकत्वमेव सम्यगभिजानीयात्, तीर्थकरगणधरोपदेशात् सम्यक्कुर्व्यादिति तात्पर्यार्थः । एतच्च नाशक्यानुष्ठानं ज्वरहरतक्षक चूडालङ्काररत्नोपदेशवद्भवतः केवलमुपन्यस्यते, अपि त्वन्यैर्बहुभिश्चिरकालमासेवितमित्येतद्दर्शयितुमाह-'एवम्' इत्यचेलतया पर्युषितानां तृणादिस्पर्शानधिसहमानानां तेषां महावीराणां सकललोकचमत्कृतिकारिणां 'चिररात्रं' प्रभूतकालं यावज्जीवमित्यर्थः, तदेव विशेषतो दर्शयति 'पूर्वाणि' प्रभूतानि वर्षाणि 'रीयमाणानां संयमानुष्ठानेन गच्छतां, पूर्वस्य तु परिमाणं वर्षाणां सप्ततिः कोटिलक्षाः षट्पञ्चाशच्च कोटिसहाः, तथा प्रभूतानि वर्षाणि रीयमाणानां, तत्र नाभेयादारभ्य शीतलं दशमतीर्थकरं यावत्पूर्वसङ्ख्यासद्भावत् पूर्वाणीत्युक्तं, ततः आरतः श्रेयांसादारभ्यवर्षसङ्ख्याप्रवृत्तेर्वषाणीत्युक्तमिति, तथा 'द्रव्याणां' भव्यानां मुक्तिगमनयोग्यानां ‘पश्य' अवधारय यत्तृणस्पर्शादिकं पूर्वमभिहितं तदधिसोढव्यमिति सम्यक्करणेन स्पर्शातिसहनं कृतमेतदवगच्छेति । एतच्चाधिसहमानानां यत्स्यात्तदाह मू. (१९९) आगयपन्नाणाणं किसा बाहवो भवंति पयणुए य मंससोणिए विस्सेणिं कट्टु परित्राय, एस तिण्णे मुत्ते विरए वियाहिए- त्तिबेमि - ॥ वृ. आगतं प्रज्ञानंपदार्थाविर्भावकं येषां ते तथा तेषामागतप्रज्ञानानां तपसा परीषहातिसहनेन च कृशा 'बाहवः' भुजा भवन्ति, यदिवा सत्यपि महोपसर्गपरीषहादावागतप्रज्ञानत्वाद् 'बाधाः’ पीडाः कृशा भवन्ति, कर्म्मक्षपणायोत्थितस्य शरीरमात्रपीडाकारिणः परीषहोपसर्गान् सहायानिति मन्यमानस्य न मनःपीडोत्पद्यत इति, तदुक्तम् Page #257 -------------------------------------------------------------------------- ________________ २५४ आचारागसूत्रम् 9/-/६/३/१९९ ॥१॥ "निम्माणेइ परो च्चिय अप्पाण उण वेयणं सरीराणं । अप्पाणोच्चिअहिअयस्स न उण दुक्खं परो देइ" इत्यादि, शरीररस्य तु पीडा भवत्येवेति दर्शयितुमाह-प्रतनुके च मांसं च शोणितं च मांसशोणिते द्वे अपि, तस्य हि रूक्षाहारत्वादल्पाहारत्वाच्च प्रायशः खलत्वेनैवाहारः परिणमति, न रसत्वेन, कारणाभावाच्च प्रतन्वेव शोणितं तत्तनुत्वान्मांसमपीति ततो मेदादीन्यपि, यदिवा प्रायशो रूक्षं वातलं भवति, वातप्रधानस्य च प्रतनुतैव मांसशोणितयोः, अचेलतया च तृणस्पर्शादिप्रादुर्भावेन शरीरोपतापात् प्रतनुके मांसशोणिते भवत इति सम्बन्धः, 'संसारश्रेणी' संसारावतरणी रागद्वेषकषायसंततिस्तां क्षान्त्यादिना विश्रेणी कृत्वा, तथा परिज्ञाय' ज्ञात्वाच समत्वभावनया, तद्यथा जिनकल्पिकः कश्चिदेककल्पधारी द्वौत्रीन् वा बिभर्ति, स्थविरकल्पिको वामासार्द्धमासक्षपकः तथा विकृष्टाविकृष्टतपश्चारी प्रत्यहं भोजी कूरगडुको वा, एते सर्वेऽपि तीर्थकृद्वचनानुसारतः परस्परनिन्दया समत्वदर्शिन इति, उक्तंच॥१॥ "जोविदुवत्थतिवत्थो एगेण अचेलगोवसंथरइ। नहु ते हीतिपरंसव्वेवि हु ते जिणाणाए" तथा जिनकल्पिकः प्रतिमाप्रतिपनो वा कश्चित्कदाचित् षडपि मासानात्मकल्पेन भिक्षां नलमेत तथाऽप्यसौ कूरगडुकमपियथौदनमुण्डस्त्वमित्येवंनहीलयति।तदेवंसमत्वदृष्टिप्रज्ञया विश्रेणीकृत्य एष; उक्तलक्षणो मुनिः तीर्णः संसारसागरं एष एव मुक्तः सर्वसङ्गेभ्यो विरतः सर्वसावद्यानुष्ठानेभ्यो व्याख्यातो नापर इति । ब्रवीमीतिशब्दौ पूर्ववत् ।। तदेवं संसारश्रेणी विश्लेषयित्वा यः संसारसागरतीर्णवत्तीर्णो मुक्तवन्मुक्तो विरतो व्याख्यातः, तं च तथाभूतं किमरतिरभिभवेदुत नेति, अचिन्त्यसामर्थ्यात् कर्मणोऽभिभवेदित्येतदेवाह मू. (२००) विरयं भिक्खुं रीयंतं चिरराओसियं अरई तत्थ किं विधारए ?, संधेमाणे समुट्ठिए, जहासेदीवेअसंदीणेएवंसेधम्मेआरियपदेसिए,तेअनवकंखमाणापाणेअनइवाएमाणा जइया मेहाविणो पंडिया, एवं तेसिं भगवओ अनुट्ठाणे जहा से दियापोए एवं ते सिस्सा दिया य राओ य अनुपुब्वेण वाइय-त्तिबेमि-॥ वृ.विरतमसंयमाद्भिक्षणशीलंभिक्षु रीयमाणं निस्सरन्तमप्रशस्तेभ्योऽसंयमस्थानेभ्यः प्रशस्तेष्वपि गुणोत्कर्षादुपर्युपरि वर्तमानं चिररात्रं-प्रभूतं कालं संयमे उषितश्चिररात्रोषितस्तमेवंगुणयुक्तम् ‘अरतिः' संयमोद्विग्नता 'तत्र' तस्मिन् संयमे प्रवर्तमानं किं विधारयेत्' किं प्रतिस्खलयेत्?, किंशब्दः प्रश्ने, किंतथाभूतमपि मोक्षप्रस्थितंप्रणाय्य विषयमरतिर्विधारयेत्, ओमित्युच्यते, तथाहि-दुर्बलान्यविनयवन्तिचेन्द्रियाण्यचिन्त्या मोहशक्तिर्विचित्राकर्मपरिणतिः किं न कुर्यादिति, उक्तंच॥१॥ "कर्माणि नूनं घणचिक्कणाई गरुयाई वइरसाराई। नाणट्ठिअंपि पुरिसंपंथाओ उप्पहं निति" यदिवा किं क्षेपे, किं तथाभूतं विधारयेदरतिः?, नैव विधायरयेदित्यर्थः, तथाहि-असौ क्षणे क्षणे विशुद्धतरचरणपरिणामतया विष्कम्भितमोहनीयोदयत्वाल्लघुका भवतीति, Page #258 -------------------------------------------------------------------------- ________________ २५५ श्रुतस्कन्धः-१, अध्ययनं-६, उद्देशकः३ कुतस्तमरतिर्विन विधारयेदित्याह-क्षणेक्षणेऽव्यवच्छेदेनोत्तरोत्तरं संयमस्थानकण्डकंसंदधानः सम्यगुत्थितः समुत्थितःउत्तरोत्तरंगुणस्थानकंवा संदधानोयथाख्यातचारित्राभिमुखःसमुत्थितोऽसावतस्तमरतिः कविधारयेदिति? सचैवम्भूतोनकेवलमात्मनातापरेषामप्यरतिविधारकत्वात् त्राणायेत्येतदर्शयितुमाह-द्विर्गता आपोऽस्मिन्निति द्वीपः, सच द्रव्यभावभेदात् द्वेधा तत्र द्रव्यद्वीप आश्वासद्वीपः, आश्वास्यतेऽस्मिन्नित्याश्वासः आश्वासश्चासौ द्वीपश्चाश्वासद्वीपो, यदिवाआश्वसनमाश्वासः,आश्वासायद्वीपआश्वासद्वीपः, तत्र नदीसमुद्रबहुमध्यप्रदेशे भिन्नबोहित्थादयस्तमवाप्याश्वसन्ति, असावपि द्वेधा-सन्दीनोऽसन्दीनश्चेति, यो हि पक्षमासादावुदकेन प्लाव्यतेस सन्दीनो, विपरीतस्त्वसन्दीनः सिंहलद्वीपादिः, यथा हि सांयात्रिकास्तंद्वीपमसन्दीनमुदन्वदादेरुत्तितीर्षवः समवाप्याश्वसन्ति एवं तं भावसंधानायोत्थितं साधुमवाप्यापरेप्राणिनःसमाश्वस्युः, यदिवा दीपइति प्रकाशदीपः, प्रकाशाय दीपः प्रकाशदीपः,स चादित्यचन्द्रमण्यादिरसन्दीनोऽपरस्तु विधुदुल्कादिः सन्दीनो, यदिवा प्रचुरेन्धनतया विवक्षितकालावस्थाय्यसन्दीनोविपरीतस्तुसन्दीनइति, यथाह्यसौस्थवपुटाद्यावेदनतोहेयोपादेयहानोपादानवतां निमित्तभावमुपयातितथा क्वचत्समुद्राद्यन्तर्वर्तिनामाश्वासकारीचभवतिएवं ज्ञानसंधानायोत्थितः परीषहोपसर्गाक्षोभ्यतयाऽसन्दीनः साधुर्विशिष्टोपदेशदानतोऽपरेषामुपकारायेति, अपरे भावद्वीपं भावदीपं वा अन्यथा व्याचक्षते-तद्यथा भावद्वीपः सम्यकत्वं, तच्च प्रतिपातित्वादौपशमिकंक्षायोपशमिकंचसंदीनो भावद्वीपः, क्षायिकं त्वसन्दीनं इति, तं द्विविधमवाप्य परीतसंसारत्वात् प्राणिन आश्वसन्ति, भावदीपस्तु सन्दीनः श्रुतज्ञानम् असंदीनस्तु केवलमिति, तच्चावाप्य प्राणिनोऽवश्यमाश्वसन्त्येवेति, अथवा धर्मसंदधानः समुत्थितः सन्नरतेर्दुष्प्रधृष्यो भवतीत्युक्ते कश्चिच्चोदयेत्-किम्भूतोऽसौ धर्मो ? यत्सन्धानाय समुत्थित इति,अत्रोच्यते, यथाऽसौद्वीपोऽसन्दीन:-असलिलप्लुतोऽवरुग्णवाहनानामितरेषां च बहूनां जन्तूनां शरण्यतयाऽऽश्वासहेतुर्भवत्येवमसावपि धर्मः ‘आर्यप्रदेशितः' तीर्थकरप्रणीतः कषतापच्छेदनिर्घटितोऽसन्दीनः, यदिवाकुतर्काप्रघृष्यतयाऽसन्दीनः-अक्षोभ्यः प्राणिनां त्राणायाश्वासभूमिर्भवति । तस्य चार्यदेशितस्य धर्मस्य किं सम्यगनुष्ठायिनः केचन सन्ति?, ओमित्युच्यते, यदि सन्ति किम्भूतास्त इत्यत आह 'ते' साधवोभावसन्धानोद्यताः संयमारतेः प्रणेदकामोक्षनेदिष्ठा भोगाननवकासन्तोधर्मे सम्यगुत्थानवन्तःस्युरिति, एतदुत्तरत्रापियोज्यम्, तथाप्राणिनोऽनतिपातयन्तः, उपलक्षणार्थत्वात् शेषमहाव्रतग्रहणमायोज्यं, तथा कुशलानुष्ठानप्रवृत्तत्वाद्दयिताः सर्वलोकानां, तथा मेधाविनो' मर्यादाव्यवस्थिताः पण्डिताः' पापोपादानपरिहारितया सम्यक्पदार्थज्ञाधर्मचरणायसमुत्थिता भवन्तीति।ये पुनस्तथाभूतज्ञानाभावात् सम्यग्विवेकविकलतया नाद्यापिपूर्वोक्तसमुत्थनवन्तः स्युः ते तथाभूता आचार्यादिभिः सम्यगनुपाल्या यावद्विवेकिनोऽभूवन्नित्येतद्दर्शयितुमाह _ 'एवम्' उक्तविधिना तेषाम्' अपरिकर्मितमतीनां भगवतो वीरवर्द्धमानस्वामिनोधर्मे सम्यगनुत्थाने सति तत्परिपालनतस्तथा सदुपदेशदानेन परिकर्मितमतित्वं विधेयमिति, अत्रैव दृष्टान्तमाह-द्विजः-पक्षी तस्यपोतः-शिशुः द्विजपोतःसयथा तेन द्विजेन गर्भप्रसवात्प्रभृत्यण्डकोच्छ्नोच्छूनतरभेदादिकास्ववस्थासु यावनिष्पन्नपक्षस्तावत्पाल्यते एवमाचार्येणापि शिक्षकः Page #259 -------------------------------------------------------------------------- ________________ २५६ आचाराङ्गसूत्रम् १/-/६/३/२०० प्रव्रज्यादानादारभ्य सामाचार्युपदेशदानेनाध्यापनेन च तावदनुपाल्यते यावद्गीतार्थोऽभूत्, यः पुनराचार्योपदेशमुल्लञ्जयस्वैरित्वाद्यथाकथञ्चिक्रियासुप्रवत्ततस उज्जयिनीराजपुत्रवद्विनश्येदिति, तद्यथा-उज्जयिन्यां जितशत्रो राज्ञोद्वौपुत्री, तत्रज्येष्ठोधर्मधोषाचार्यसमीपेसंसारासारतामवगम्यप्रवव्राज, क्रमेणचाधीताचारादिशास्त्रोऽवगततदर्थश्च जिनकल्पंप्रतिपित्सुःद्वितीयां सत्त्वभावनांभावयति, साच पञ्चधा तत्र प्रथमोपाश्रये द्वीताय तद्वहिः तृतीया चतुष्के चतुर्थी शून्यगृहे पञ्चमी श्मशाने, तत्र पञ्चमी भावनां भावयतः स कनिष्ठो भ्राता तदनुरागादाचार्यान्तिकमागत्योवाच-मम ज्यायान् भ्राता क्वास्ते?,साधुभिरमणि-किं तेन?,सआह-प्रव्रजाम्यहं,आचार्येणोक्तो-गृहाण तावत् प्रव्रज्यां पुनर्द्रक्ष्यसि, स तु तथैव चक्रे, पुनरपि पृच्छत आचार्या ऊचुः-किं तेन दृष्टेन ?, नासौ कस्यचिदुल्लापमपिददाति, जिनकल्पंप्रतिपत्तुकामइति, आसावाह-तथाऽपिपश्यामितावदिति, निर्बन्धेदर्शितः, तूष्णीभावस्थितएववन्दितः,तदनुरागाच निषिद्धोऽप्याचार्येण निवार्यमाणोऽप्युपाध्यायेन ध्रियमाणोऽपि साधुभिरसाम्प्रतमेतद्मवतो दुष्करं दुरध्यवसेयमित्येवं कथ्यमानेऽप्यहमपि तेनैव पित्राजात इत्यवष्टम्भेन मोहात्तथैव तस्थै यथा ज्येष्ठो भ्रातेति, इतरो देवतयाऽऽगत्य वन्दितः, शिक्षकस्तु न वन्दितः, ततोऽसावपरिकर्मितमतित्वात्कुपितः, अविधिरितिकृत्वा देवताऽपि तस्योपरि कुपिता सती तलप्रहारेणाक्षिगोलको बहिनिश्चिक्षेप, ततस्तज़्यायान् हृदयेनैव देवतामाह किमित्ययमज्ञस्त्वया कदर्थितः, तदस्याक्षिणी पुनर्नवीकुरु, सात्ववादीत्-जीवप्रदेशैर्मुक्ताविमौगोलकौनशक्यौपुनर्नवीकर्तुइत्युकत्वाऋषिवचनमलङ्घनीयमित्यवधार्यतत्क्षणश्वापाकव्यापादितैलाक्षिगोलको गृहीत्वातदक्ष्णोश्चकार। इत्येवमनुपदेशप्रवर्तनंसापाय-मित्यवधार्य शिष्येणसदाऽऽचार्योपदेशवर्तिनाभाव्यम्, आचार्येणापिसदास्वपरोपकारवृत्तिनासम्यक्स्वशिष्या यथोक्तविधिना प्रतिपालनीया इति स्थितम् । इत्येतदेवोपसंहरनाह-यथा द्विजपोतो मातपितृभ्यामनुपाल्यते एवमाचार्येणापि शिष्या अहर्निशम् 'अनुपूर्वेण' क्रमेण 'वाचितैः' पाठिताः शिक्षा ग्राहिताः समस्तकार्यसहिष्णवः संसारोत्तरणसमर्थाश्च भवन्ति । इतिरधिकारपरिसमाप्ती, ब्रवीमीति पूर्ववत्। अध्ययनं-६-उद्देशकः-३ समाप्तः अध्ययन-६-उद्देशकः-४:वृ.उक्तस्तृतीयोद्देशकः, साम्प्रतंचतुर्थआरभ्यते, अस्यचायमभिसम्बन्धः-इहानन्तरोद्देशके शरीरोपकरणधूननाऽभिहिता, सा च परिपूर्णा न गौरवत्रिकसमन्वितस्येत्यतस्यद्भूननार्थमिदमुपक्रम्यत इत्यनेनसम्बन्धेनायातस्यास्योद्देशकस्यास्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्छेदम् मू (२०१) एवंतेसिस्सा दियायराओयअनुपुव्वेण वाइयातेहिं महावीरेहिं पन्नाणमन्तेहि तेसिमंतिए पन्नाणमुवलब्म हिचा उवसमं फारुसियं समाइयंति, वासित्ता बंभचेरंसि आणं तं नोत्ति मन्त्रमाणा आधायं तु सुच्चा निसम्म, समणुना जीविस्सामो एगे निक्खमंते असंभवंत विडज्झमाणा कामेहिं गिद्धा अज्झोववन्ना समाहिमाधायमजोसयंता सत्थारमेव फरुसंवयंति वृ. एवम्' इतिद्विजपोतसंवर्द्धनक्रमेणैव तेशिष्याः' स्वहस्तप्रव्राजिता उपसम्पदागताः Page #260 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - ६, उद्देशक : ४ प्रातीच्छकाश्च दिवाच रात्रौ च 'अनुपूर्वेण' क्रमेण 'वाचितः' पाठिताः, तत्र कालिकमह्नः प्रथमचतुर्थपौरुष्योरध्याप्यते उत्कालिकं तु कालवेललावर्जं सकलमप्यहोरात्रमिति, तच्चाध्यापनमाचारादिक्रमेण क्रियते, आचारश्च त्रिवर्षपर्यायोऽध्याप्यत इत्यादिक्रमेणाध्यापिताः शिष्याश्चारित्रं च ग्राहिताः, तद्यथा युगमात्रष्टिना गन्तव्यम् कूर्म्मवत्सङ्कुचिताङ्गेन भाव्यमित्याद्येवं शिक्षां ग्राहिता वाचिताःअध्यापिताः, कैरिति दर्शयति - तैर्महावीरेः - तीर्थकरैर्गणधराचार्यादिभिः किम्भूतैः ? - प्रज्ञानवभिः ज्ञानिभिरेवोपदेशादि दत्तं लगतीत्यतो विशेषणं, ते तु शिष्याः द्विप्रकारा अपि प्रेक्षापूर्वकारिणस्तेषाम्आचार्यादीनाम् अन्तिके' समीपे प्रकर्षेण ज्ञायते अनेनेति प्रज्ञानं श्रुतज्ञानं, तस्यैवापरस्मादाप्तिसद्भावादित्यतस्तद्, ‘उपलभ्य' लब्ध्वा बहुश्रुतीभूताः प्रबलमोहोदयापनीतसदुपदेशोत्कटमदत्वात् त्यक्तवोपशमं - स च द्वेधा-द्रव्यभावभेदात्, तत्र द्रव्योपशमः कतकफलाद्यापादितः कलुषजलादेः भावोपशमस्तु ज्ञानादित्रयात्, तत्र यो येन ज्ञानेनोपशाम्यति स ज्ञानोपशमः, तद्यथा- आक्षेपण्याधन्यतरया धर्म्मकथया कश्चिद् उपशाम्यतीत्यादि, दर्शनोपशमस्तु यो हि शुद्धेन सम्यग्दर्शनेनापरमुशपशमयति, यथा श्रेणिकेनाश्रद्दधानो देवः प्रतिबोधित इति, दर्शनप्रभावकैर्वा सम्मत्यादिभिः कश्चिदुपशाम्यति, चारित्रोपशमस्तु क्रोधाद्युपशमो विनयनम्रतेति, तत्र केचन क्षुद्रका ज्ञानोदन्वतोऽद्याप्युपर्येव प्लवमानास्तमेवंभूतमुपशमं त्यक्त्वा ज्ञानलवोत्तम्भितगर्वाध्माताः 'पारुष्यं' परुषतां 'समाददति' गृह्णन्ति, तद्यथा परस्परगुणनिकायां मीमांसायां वा एकोऽपरमाह-त्वं न जानीषे न चैषां शब्दानामयमर्थो यो भवताऽभाणि अपि च-कश्चिदेव माध्शः शब्दार्थनिर्णयायालं, न सर्व इति, उक्तं च119 11 “पृष्टा गुरवः स्वयमपि परीक्षितं निश्चितं पुनरिदम् नः । वादिनि च मल्लमुख्ये च माध्गेवान्तरं गच्छेत्' द्वितीयस्वाह - नन्वस्मदाचार्या एवमाज्ञापयन्तीत्युक्ते पुनराह - सोऽपि वाचिकुण्ठो बुद्धिविकलः किं जानीते ?, त्वमपि च शुकवत्पाठितो निरूहापोह इत्यादीन्यन्यान्यपि दुर्गृहीतकतिचिदक्षरो महोपशमकारणं ज्ञानं विपरीततामापादयन् स्वौद्धत्यमाविर्भावयन् भाषते, उक्तं च "अन्यैः स्वेच्छारचितानर्थविशेषान् श्रमेण विज्ञाय । कृत्स्नं वाङ्गयमित इति खादत्यङ्गानि दर्पेण क्रीडनकमीश्वराणां कुक्कुटलावकसमानवाल्लभ्यः । शास्त्राण्यपि हास्यकथां लुतां वा क्षुल्लको नयति' 11911 11 इत्यादित पाठान्तरं वा "हेच्चा उवसमं अहेगे पारुसियं समारुहंति” त्यक्त्वोपशमम् 'अथ' अनन्तरं बहुश्रुतीभूताः एकेन सर्वे परुषतामालम्बन्ते, ततश्चालप्ताः शब्दिता वा तूष्णीभावं भजन्ते हुङ्कारशिरः- कम्पनादिना वा प्रतिवचनं ददति । किंच एके पुनर्ब्रह्मचर्यं - संयमस्तत्रोषित्वा आचारो वा ब्रह्मचर्यं तदर्थोऽपि ब्रह्मचर्यमेव तत्रोषित्वा आचारार्थानुष्ठायिनोऽपि तद्भर्त्वितास्तामाज्ञांतीर्थकरोपदेशरूपां 'नो इति मन्यमानाः' नोशब्दोदेशप्रतिषेधे देशतस्तीर्थकरोपदेशं न बहु मन्यमानाः सातागौरवबाहुल्याच्छरीबाकुशिकतामालम्बन्ते यदिवा अपवादमालम्ब्य वर्त्तमाना ॥२॥ 117 1 २५७ "1 Page #261 -------------------------------------------------------------------------- ________________ २५८ आचाराङ्ग सूत्रम् १/-/६/४/२०१ उत्सर्गचोदनाचोदिताः सन्तः नैषा तीर्थकराज्ञेत्येवं मन्यन्ते, दर्शयन्ति चापवादपदानि “कुजा भिक्खू गिलाणस्स, अगिलाए समाहियं" इत्यादि, ततश्च यो येन ग्लायति तस्य तदपनयनार्थमाधाकाद्यपि कार्य, स्यादेतत् किं तेषां नाख्याताः कुशीलानां प्रत्यपायाः यथाऽऽशातनाबहुलानां दीर्घः संसार इति?, तदुच्यते-'तुः' अवधारणे, आख्यातमेवैतत्कुशीलविपाकादिकं श्रुत्वा 'निशम्य' अवबुध्य च शास्तारमेव परुषं वदन्तीति सम्बन्धः । किमर्थं तर्हिश्रृण्वन्तीति चेत्तदाह-समनोज्ञा' लोकसम्मता जीविष्याम इतिकृत्वाप्रश्नव्याकरणार्थमेव शब्दशास्त्रादीनिशास्त्राण्यधीयते, यदिवा अनेनोपायेनलोकसम्मता जीविष्याम इतिकृत्वैके निष्काम्य, अथवा समनोज्ञा उद्युक्तविहारिणः सन्तोजीविष्यामः संयमजीवितेनेत्येवंनिष्क्रम्यपुनर्मोहोदयाद् असम्भवन्तः-तेगौरवत्रिकान्यतरदोषात्ज्ञानादिके मोक्षमार्गे न सम्यग्भवन्तो-नोपदेशे वर्तमाना विविधं दह्यमानाः कामैद्धा गौरवत्रिकेऽध्युपपन्ना विषयेषु 'समाधि' इन्द्रियप्रणिधानमाख्यातं तीर्थकृदाद्भिः यमा वेदितं तं 'अजोषयन्तः' असेवमाना दुर्विदग्धा आचार्यादिना शास्त्राभिप्रायेण चोद्यमाना अपि तच्छास्तारमेव परुषं वदन्ति नास्मिन्विषये भवान् किञ्चिजानाति, यथाऽहं सूत्रार्थं शब्दं गणितं निमित्तं वाजाने तथा कोऽन्यो जानीते ?, इत्येवमाचार्यादिकं शास्तारं हीलयन्तः परुषं वदन्ति, यदिवा शास्तातीर्थकृदादिस्तमपि परुष वदन्ति, तथाहि-क्क चित्स्खलिते चोदिता जगदुः-किमन्यदधिकं तीर्थकृद्वक्ष्यत्यस्मद्गलकर्तनादपीति, इत्यादिभिरपाचीनैरालापरलीकविद्यामगदावलेपाच्छास्त्रकृतामपि दूषणानि वदेयुः॥न केवलं शास्तारंपरुषं वदन्त्यपरानपि साधूनपवदेयुरित्येतदाह मू. (२०२) सीलमंता उवसंता संखाएरीयमाणा असीला अनुवयमाणस्स बिइयामंदस्स बालया। __ वृ. शीलम्-अष्टादशशीलाङ्गसहस्रसङ्घयं, यदिवा महाव्रतसमाधानं पञ्चेन्द्रियजयः कषायनिग्रहस्त्रिगुप्तिगुप्तताचेत्येतच्छीलं विद्यतेयेषांतेशीलवन्तः, तथाउपशान्ताः कषायोपशमात्, अत्रशीलवद्गहणेनैवगतार्थत्वादुपशान्ता इत्येतद्विशेषणं कषायनिग्रहप्राधान्यख्यापनार्थं, सम्यक् ख्यायते-प्रकाश्यतेऽनयेति संख्या प्रज्ञातया रीयमाणाः' संयमानुष्ठाने पराक्रममाणाःसन्तः कस्यचिद्विश्रान्तभागधेयतया अशीला एत इत्येवमनुवदतोऽतु-पश्चाद्वदतः पृष्ठतो वदतोऽन्येन वा मिथ्यादृष्टयादिना कुशीला इत्येवमुक्तेऽनुवदतः पार्श्वस्थादेः द्वितीयैषा 'मन्दस्य' अज्ञस्य 'बालता' मूर्खता, एकं तावत्स्वतश्चारित्रापगमः पुनरपरानुधुक्तविहारिणोऽपवदत इत्येषा द्वितीया बालता, यदिवा शीलवन्त एते उपशान्ता वेत्येवमन्येनाभिहिते कवैषां प्रचुरोपकरणानां शीलवत्तोपशान्तता वा इत्येवमनुवदतो हीनाचारस्य द्वितीया बालता भवतीति । अपरे तु वीर्यान्तरायोदयात् स्वतोऽवसीदन्तोऽप्यपरसाधुप्रशंसान्विता यथावस्थितमाचारमावेदयेयुः, इत्येतद्दर्शयितुमाह मू. (२०३) नियट्टमाणा वेगे आयारगोयरमाइक्खंति, नाणभट्टा दंसणलूसिणो। वृ. एके-कर्मोदयात् संयमानिवर्तमाना लिङ्गाद्वा, वाशब्दादनिवर्तमाना वास यथावस्थितमाचारगोचरमाचक्षते, वयं तु कर्तुमसहिष्णव आचारस्त्वेवम्भूत इत्येवं वदतां तेषां __ Page #262 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-६, उद्देशक:४ २५९ द्वितीया बालता न भवत्येव, न पुनर्वदन्ति-एवंभूत एवाचारो योऽस्माभिरनुष्ठीयते, साम्प्रतं दुष्षमानुभावेन बलाद्यपगमान्मध्यभूतैव वर्तनी श्रेयसी नोत्सर्गावसर इति, उक्तं हि "नात्ययतं न शिथिलं, यथा युञ्जीत सारथिः। तथा भद्रं वहन्त्यश्वा, योगः सर्वत्र पूजितः" ॥२॥ (अपि च)-जो जत्थ होइ भग्गो, ओवासं सो परं अविंदंतो। गंतुंतत्थऽचयंतो, इमं पहाणंति घोसेति" इत्यादि। किम्भूताःपुनरेतदेवंसमर्थयेयुरित्याह-सदसद्विवेकोज्ञानंतस्माद्मष्टा ज्ञानभ्रष्टाः, तथा 'दसणलूसिणो त्तिसम्यग्दर्शनविध्वंसिनोऽसदनुष्ठानेनस्वतोविनष्टाअपरानपिशङ्कोत्पादनेन सन्मार्गाच्चायवयन्ति ॥अपरे पुनर्बाह्यक्रियोपपेता अप्यात्मानं नाशयन्तीत्याह मू. (२०४) नममाणावेगेजीवियंविपरिणामंतिपुट्ठा वेगेनियट्टतिजीवियस्सेवकारणा, निखंतपितेसिंदुनिखंतंभवइ, बालवयणिज्जाहुतेनरा, पुणोपुणोजाईपकपिति अहे संभवंता विद्दायमाणा अहमंसीति विउक्कसे उदासीणे फरुसंवयंति, पलियंपकथेअदुवा पकथे अतहेहिं, तंवा मेहावी जाणिज्जा धम्म। वृ.नमन्तोऽप्याचादिव्यतः श्रुतज्ञानार्थं ज्ञानादिभावविनयाभावात् कर्मोदयाद् एके नसर्वेसंयमजीवितं 'विपरिणामयन्ति' अपनयन्ति, सच्चरितादात्मानंध्वंसयन्तीत्यर्थः । किंचापरमित्याह-एके अपरिकर्मितमतयो गौरवत्रिक प्रतिबद्धाःस्पृथाःपरीषहैर्निवर्तन्तेसंयमालिङ्गाद्वेति, किमर्थं ? -जीवितस्यैव-असंयमाख्यस्य कारणात्-निमित्तात् सुखेन वयंजीविष्याम इतिकृत्वा सावद्यानुष्ठानतया संयमानिवर्तन्ते । तथाभूतानां च यत्स्यात्तदाह-तेषा गृहवासानिष्क्रान्तमपि ज्ञानदर्शनचारित्रमूलोत्तरगुणान्यतरोपघाता(निष्क्रान्तं भवति।तद्धर्मणांचयत्स्यात्तदाह-हुर्हेती यस्मादसम्यगनुष्ठानात् दुनिष्क्रान्तस्तस्माद्बालानां-प्राकृतपुरुषाणामपि वचनीयाः-गाबालवचनीयास्ते नरा इति । किं च पौनःपुन्येनारहट्टघटीयन्त्रन्यायेन जातिः-उत्पत्तिस्तां कल्पयन्ति, किम्भूतास्ते इत्याह-अधःसंयमस्थानेषु सम्भवन्तोवर्तमानाअविद्यया वर्तमानाः सन्तो विद्वांसो वयमित्येवंमन्यमाना लघुतयाऽऽत्मानं व्युत्कर्षयेयुरिति-आत्मनः श्लाघां कुर्वते, यत्किञ्चिजानानोऽपि मानोन्नतत्वाद्रससातागौरवबहुलोऽहमेवात्रबहुश्रुतो यदाचार्योजानाति तन्मयाऽल्पेनैव कालेनाधीतमित्येवमात्मानं व्युत्कर्शयेदिति । नात्मश्लाघतयैवासते, अपरानप्यपवदेयुरित्याह ___'उदासीनाः' रागद्वेषरहिता मध्यस्थाबहुश्रुतत्वेसत्युपशान्तास्तान्स्खलितचोदनोद्यतान् परुषं वदन्ति, तद्यथा-स्वयमेव तावत्कृत्यमकृत्यं वाजानीहिततोऽन्येषामुपदेक्ष्यसीति । यथाच परुषंवदन्ति तथा सूत्रेणैवदर्शयितुमाह-'पलिय'तिअनुष्ठानंतेनपूर्वाचरितेनानुष्ठानेन तृणहारादिना प्रकथयेद्-एवम्भूतस्त्वमिति, अन्यथा वा कुण्टमण्टादिभिर्गुणैर्मुखविकारादिभिर्वा प्रकथयेदिति किम्भूतैः ? - 'अतथ्यैः' अविद्यमानैरिति । उपसंहरन्नाह-'तद्' वाच्यमवाच्यं वा 'तं' वा धर्म श्रुतचारित्राख्यं मेधावी' मर्यादाव्यवस्थितो 'जानीयात् सम्यक् परिच्छिन्द्यादिति ॥ सोऽसभ्यवादप्रवृत्तो दालो गुर्वादिना यथाऽनुशास्यते तथा दर्शयितुमाह मू. (२०५) अहम्मट्ठीतुमंसी नामबाले आरंभट्ठीअनुवयमाणे हण पाणेघायमाणे हणओ याविसमणुजाणमाणे, धोरे धम्मे, उदीरिए उवेहइणंअणाणाए, एस विसन्ने वियद्दे वियाहिएत्तिबेमि।। Page #263 -------------------------------------------------------------------------- ________________ - २६० आचारागसूत्रम् १/३/४/२०५ वृ.अर्थोऽस्यास्तीत्यर्थी, अधर्मोणार्थी अधार्थी, यतोनामत्वमेवम्भूतोऽतोऽनुशास्यसे, कुतोऽधार्थी ? यतो 'बालः' अज्ञः, कुतो बालो?, यत 'आरम्भार्थी' सावद्यारम्भप्रवृत्तः, कुतःआरम्भार्थी ?, यतःप्राण्युपमर्दवादाननुवदनैतब्रूषे, तद्यथा-जहिप्राणिनोऽपरैरेवं घातयन् नतश्चापिसमनुजानासिगौरवत्रिकानुबद्धः पचनापाचनादिक्रियाप्रवृत्तांस्तत्पिण्डतीतत्समक्षं ताननुवदसि-कोऽत्र दोषो?, न ह्यशरीरैर्द्धर्मः कर्तु पार्य्यते, अतो धम्माधारं शरीरं यत्नतः पालनीयमिति, उक्तंच॥१॥ "शरीरं धर्मसंयुक्तं, रक्षणीयंप्रयत्नतः। शरीराज्जायते धर्मो, यथा बीजात्सदङ्कुरः" इति, किं चैवं ब्रवीषि त्वं, तद्यथा-'घोरः' भयानको धर्मः सर्वानवनिरोधात् दुरनुचरः उत्-प्राबल्येनेरितः कथितः प्रतिपादितस्तीर्थकरणगणधरातिभिरित्येवमध्यवसायी भवांस्तमनुष्ठानत् उपेक्षते' उपेक्षांविधत्ते, ‘णम्' इतिवाक्यालारे, अनाज्ञया' तीर्थकरगणधरानुपदेशेन स्वेच्छया प्रवृत्त इति, क एवम्भूत इति दर्शयति __ "एष' इत्यनन्तरोक्तोऽधार्थी बालआरम्भार्थी प्राणिनांहन्ताघातयितानतोऽनुमन्ता धर्मोपेक्षकइति, विषण्णः कामभोगेषु, विविधंतर्दतीतिवितर्दो हिंसकः तर्दहिंसाया' मित्यस्मात् कर्तरि पचाद्यच्, संयमे वा प्रतिकूलो वितर्दः इत्येवरूपस्त्वमेष व्याख्यात इत्यतोऽहं ब्रवीमि त्वं मेधावीधर्मं जानीया इता॥ एतच्च वक्ष्यमाणमहं ब्रवीमीत्यत आह मू (२०६) किमनेन भो! जनेन करिस्सामित्ति मन्त्रमाणे एवं एगे वइत्ता मायरं पियरं हिचा नायओ य परिग्गहं वीरायमाणा समुट्ठाए अविहिंसा सुब्बया दंता पस्स दीणे उप्पइए पडिवयमाणे वसट्टा कायरा जणा लूसगा भवंति, अहगमेगेसिं सिलोए पावए भवइ, से समणो भवित्ताविब्भंते २ पासहेगेसमन्त्रागएहिंसह असमन्त्रागएनममाणेहिं अनममाणे विरएहिं अविरए दविएहिं अदविए अभिसमिच्चापंडिएमेहावी निट्ठियढेवीरे आगमेणंसयापरक्कमिजासि-त्तिबेमि। वृ.केचन-विदितवेद्या वीरायमाणाः सम्यगुत्थानेनोत्थाय पुनःप्राण्युपमर्दका भवन्तीति, कथमुत्थाय ?- किमहमनेन ‘भोः' इत्यामन्त्रणे ‘जनेन' मातापितुपुत्रकलत्रादिना स्वार्थपरेण परमार्थतोऽनर्थरूपेणकरिष्यामीति, नममायंकस्यचिदपिकार्यस्य रोगापनयनादेरलमित्यतोऽनेन किमहंकरिष्ये?,यदिवाप्रविव्रजिषुः केनचिदभिहितः किमनयासिकताकवलसन्निभयाप्रवज्यया करिष्यति भवान्?,अष्टवशायातंतावद्भोजनादिकं मुजवेत्यभिहितोविरागतामापनो ब्रवीति किमहमनेन भोजनादिनाकरिष्ये?,मुक्तंमयाऽनेकशःसंसारेपर्यटतातथापितृप्ति भूत, तत्किमिदानीमनेन जन्मना भविष्यतीत्येवं मन्यमाना एके विदितसंसारस्वभावा उदित्वाऽप्येवं ततो मातरं जननीं 'पितरं जनयितारं हित्वा त्यकत्वा'ज्ञातयः पूर्वापरसम्बन्धिनःस्वजनास्तान् परिगृह्यतइतिपरिग्रहः-धनधान्यहिरण्यद्विपदचतुष्पदादिःतं, किम्भूताः?-वीरमिवात्मानमाचरन्तो वीरायमाणाः,सम्यक्संयमानुष्ठानेनोत्थायसमुत्थाय विविधैरुपायैहिँसाविहिंसान विद्यते विहिंसा येषां तेऽविहिंसाः, तथा शोभनं व्रतं येषां ते सुव्रताः, तथेन्द्रियदमाद्दान्ताः, इत्येवं समुत्थाय, नागार्जुनीयास्तु पठन्ति___“समणा भविस्सामो अनगारा अकिंचना अपुत्ता अपसूया अविहिंसगा सुव्वया दंता Page #264 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-६, उद्देशक:४ २६१ परदत्तभोइणोपावंकम्मंन करेस्सामोसमुट्ठाए" सुगमत्वान्न विव्रयते, इत्येवंसमुत्यायपूर्वपश्चात् 'पश्य' निभालय 'दीनान्' श्रृगालत्वविहारिणो वान्तं जिघृक्षून पूर्वमुत्पतितान् संयमारोहणात् पश्चात्पापोदयात् प्रतिपतत इति, किमिति दीना भवन्तीति दर्शयति-यतो 'वशार्ता' वशा इन्द्रियविषयकषायाणां तत आर्ता वशार्ताः, तथाभूतानां च कर्मानुषङ्गः, तदुक्तम्-'सोइंदियवसट्टेणंभंते! कइ कम्मपगडीओबंधइ?,गोयमा! आउअवज्जाओसत्तकम्मपगडीओ जाव अनुपरिअट्टइ। कोहवसट्टेणं भंते! जीवेएवंतंचेव" एवं मानादिष्वपीति, तथा 'कातराः' परीषहोपसगर्गोपनिपाते सति विषयलोलुपा वा कातराः। __ केते?-जनाः, किंकुर्वन्ति?-तेप्रतिभग्नाःसन्तः लूषकामवन्ति व्रतानां विध्वंसका भवन्ति, को ह्यष्टादशशीलाङ्गसहाम्राणि धारयिष्यतीत्येवमभिसन्धाय द्रव्यलिङ्ग भावलिङ्ग वा परित्यज्य प्राणिनां विराधका भवन्ति।तेषांचपश्चात्कृतलिङ्गानांयत्स्यात्तदाह-'अथ आनन्तर्ये 'एकेषां भग्नप्रतिज्ञानामुत्प्रव्रजितानांतत्समनन्तरमेवान्तर्मुहूर्तेन वापञ्चत्वापत्तिः स्याद्, एकेषां तु श्लोको' श्लाघूरूपः पापको भवेत्, स्वपक्षात्परपक्षाद्वा महत्ययशः-कीर्तिर्भवति, तद्यथा-स एष पितृवनकाष्ठस मानो भोगाभिलाशी व्रजति तिष्ठति वा, नास्य विश्वसनीयं, यतो नास्याकर्त्तव्यमस्तीति, उक्तंच॥१॥ “परलोकविरुद्धानि, कुर्वाणं दूरतस्त्यजेत्।। आत्मानं यो न संधत्ते, सोऽन्यस्मै स्यात्कथं हितः?" इत्यादि, यदिवा सूत्रेणैवाश्लाध्यतां दर्शयितुमाह-सोऽयं श्रमणो भूत्वा विविधं भ्रान्तोभग्नः श्रमणविभ्रान्तो, वीप्सयाऽत्यन्तजुगुप्सामाह, किं च पश्यत यूयं कर्मसामर्थ्यम् ‘एके' विश्रान्तमागधेयाः समन्वागतैरुधुक्तविहारिभिःसह वसन्तोऽप्यसमन्वागताः-शीतलविहारिणः, तथा 'नममानैः' संयमानुष्ठानेनविनयवद्भिः 'अनममानान्' निपुणतयासावद्यानुष्ठायिनो, विरतैरविरताद्रव्यभूतैरद्रव्यभूताः पापकलङ्काङ्कितत्वादेवम्भूतैरपिसाधुभिः सह वसन्तोऽपि, एवम्भूतान् 'अभिसमेत्य ज्ञात्वा किंकर्तव्यमितिदर्शयति-पण्डितः' त्वंज्ञातज्ञेयो मेधावी' मर्यादाव्यवस्थितो 'निष्ठितार्थः' विषयसुखनिष्पिपासो वीरः' कर्मविदारणसहिष्णुर्भूत्वा आगमेन' सर्वज्ञप्रणीतोपदेशानुसारेण 'सदा सर्वकालं परिक्रामयेरिति । इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववद् ।। अध्ययनं-६ उद्देशकः-४ समाप्तः अध्ययन-६- उद्देशकः ५:वृ.उक्तश्चतुर्थोद्देशकः, साम्प्रतंपञ्चमआरभ्यते, अस्यचायमभिसम्बन्धः,इहानन्तरोद्देशके कर्मविधूननार्थं गौरवत्रयविधूननाऽभिहिता, सा च कर्मविधूननोपसर्गविधूननामन्तरेण न सम्पूर्णभावमनुभवति, नापि सत्कारपुरस्कारात्मकसन्मानविधूननामन्तरेण गौरवत्रयविधूनना सम्पूर्णतामियादित्यत उपसर्गसन्मानविधूननार्थमिदमुपक्रम्यते, इत्यनेनसम्बन्धेनायातस्यास्योद्देशकस्यास्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम् मू. (२०७) से गिहेसु वा गिहतरेसु वा गामेसु वा गामंतरेसु वा नगरेसु वा नगरंतरेसुवा जणवयेसुवाजणवयंतरेसुवा गामनयरंतरेवा गामजणवयंतरेवानगरजणवयंतरे वासंतेगइया जणा लूसगा भवंति अदुवा फासा फुसंति ते फासे पुढे वीरो अहियासए, ओह समियदसणे, दयं Page #265 -------------------------------------------------------------------------- ________________ २६२ आचाराङ्ग सूत्रम् १/-/६/५/२०७ लोगस्स जाणित्ता पाईणं पडीणं दाहिणं उदीणं आइक्खे, विभए किट्टे वेयवी, से उठ्ठिएसु वा अनुट्ठिएसुवासुस्सूसमाणेसुपवेयएसंतिविरइंउवसमंनिव्वाणंसोयंअजवियंमद्दवियंलाघवियं अणइवत्तियं सव्वेसिं पाणाणं सव्वेसिंभूयाणं सव्वेसिं सत्ताणं सव्वेसिंजीवाणं अनुवीय भिक्खू धम्ममाइक्खिज्जा। वृ. 'स' पण्डितो मेधावी निष्ठितार्थो वीरः सदा सर्वज्ञप्रणीतोपदेशानुविधायी गौरवत्रिकाप्रतिबद्धो निर्ममो निष्किञ्चनो निराश एकाकिविहारितया ग्रामानुग्रामं रीयमाणः क्षुद्रतिर्यग्नरामरकृतोपसर्गपरीषहापादितान् दुःखस्पर्शान् निर्जरार्थी सम्यगधिसहेत, क्व पुनव्यवस्थितस्य ते परीषहोपसर्गा अभिपतेयुरिति दर्शयति-आहाराद्यर्थं प्रविष्टस्य गृहेषु वा, उच्चनीचमध्यमावस्थासंसूचकंबहुवचनं,तथागृहान्तरेषुवा, ग्रसन्तिबुद्धयादीन् गुणानितिग्रामाः तेषु वा तदन्तरालेषुवा, नैतेषु करोऽस्तीति नकराणि तेषु वा तदन्तरालेषुवा, -जनानां लोकानां पदानि-अवस्थानानि येषु ते जनपदाः-अवन्त्यादयः साधुविहरणयोग्याः अर्धषविंशतिर्देशास्तेषुतदन्तरालेषुवा, तथा ग्रामनगरान्तरे वा ग्रामजनपदान्तरे वा नगरजनपदान्तरे वा उद्याने वा तदन्तरे वा विहारभूमिगतस्य वा गच्छतो वा, तदेवं तस्य भिक्षोमादीनधिशयानस्य कायोत्सर्गादिवाकुर्वत एके कालुष्योपहतात्मानोयेजना लूषयन्तीति लूषका भवन्ति, लूष हिंसाया मित्यस्मात्ल्युड्,ते सन्ति विद्यन्ते, तत्रनारकास्तावदुपसर्गकरणं प्रत्यवस्तु,तिर्यगमरयोरपिकादाचित्कत्वान्मानुष्याणामेवानु-कूलप्रतिकूलसद्मावाज्जनग्रहणं, यदिवा जायन्त इति जनाः, ते च तिर्यग्नरामरा एव जनशब्दाभिहिताः, ते च जना अनुकूलप्रतिकूलान्यतरोभयोप-सम्पादानेनोपसर्गयेयुरिति, तत्र दिव्याश्चतुर्विधाः, तद्यथा ___ हास्यात् १ प्रद्वेषाद् २ विमर्शात् ३ पृथग्विमात्रातो ४ वा, तत्रकेलीकिलः कश्चिद्वयन्तरो विविधानुपसर्गान् हास्यादेव कुर्यात्, यथा भिक्षार्थं प्रविष्टैः क्षुल्लकैर्भिक्षालाभार्थं पललविकटतर्पणादिनोपयाचितकंव्यन्तरस्यप्रपेदे, भिक्षावाप्तीचतद्याचमानस्य कुतश्चिदुपलभ्यविकयादिकं तैर्दुढौके,तेनापिकेल्यैवतेक्षुल्लकाःक्षीबाइवव्यधायिषत१,प्रद्वेषेणयथाभगवतोमाघमासरजन्यन्ते तापसीरूपधारिण्याव्यन्तर्योदकजटाभारवल्कलविषुभिस्सेचनमकारि२, विमत्किमयं दृढधर्मा न वेत्यनुकूलप्रतिकूलोपसर्गः परीक्षयेत्, यथा संविग्नसाधुभावितया कयाचिद्वयन्तर्या स्त्रीवेषधारिण्या शून्यदेवकुलिकावासितः साधुरनुकूलोपसर्गरुपसर्गितो दृढधर्मेति च कृत्वा वन्दित इति ३, तथा पृथग विविधामात्रायेषूपसर्गेषुतेपृथग्विमात्रा:-हास्यादित्रयान्यतरारब्धा अन्यतरावसायिनो भवन्ति, तद्यथा। भगवति सङ्गमकेनेव विमर्शारब्धाः प्रद्वेषेण पर्यवसिता इति, मानुषा अपि हास्यप्रद्वेषविमर्शकुशीलप्रतिसेवनाभेदाच्चतुद्धा, तत्र हास्याद्देवसेनागणिका क्षुल्लकमुपसर्गयन्ती दण्डेन ताडिता राजानमुपस्थिता, क्षुल्लकेन तदाहूतेन श्रीगृहोदाहरणेन राजा प्रतिबोधित इति १, प्रद्वेषाद्गजसुकुमारस्यैव श्वशुरसोमभूतिनेति २, विमर्शाचन्द्रगुप्तो राजा चाणाक्यचोदितो धर्मपरीक्षार्थमन्तःपुरिकाभिधर्ममावेदयन्तं साधुमुपसर्गयति, साधुना च प्रताड्य ताः श्रीगृहोदाहरणंराज्ञेनिवेदितमिति ३, तत्र कुत्सितं शीलं कुशीलंतस्य प्रतिसेवनं कुशीलप्रतिसेवनं तदर्श कश्चिदुपसर्ग कुर्यात्, तद्यथा-ईष्यालुगृहपर्युषितः साधुश्चतसृभिः सीमन्तिनीभिः Page #266 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं-६, उद्देशक:५ २६३ प्रोषितभर्तृकाभिः सकलां रजनीमेकैकया प्रतियाममुपसर्गितो न चासौ तासु लुलुभे मन्दरवनिष्पकम्पोऽभूदिति ४। -तैर्यग्योनाअपिभयप्रद्वेषाहारापत्यसंरक्षणभेदाच्चतुर्दैव, तत्रभयात्सादिभ्यः,प्रद्वेषाद्यथा भगवतश्चण्डकौशिकात्, आहारात् सिंहव्याघ्रादिभ्यः, अपत्यसंरक्षणात् काक्यादिभ्य इति । तदेवमुक्तविधिनोपसर्गापादकत्वाज्जना लूषका भवन्ति, अथवा तेषु ग्रामादिषु स्थानेषु तिष्ठतो गच्छतोवा स्पर्शाः-दुःखविशेषाआत्मसंवेदनीयाःस्पृशन्ति-अभिभवन्ति,तेचतुर्विधाः-तद्यथाघट्टनताऽक्षिकणुकादेः पतनता भ्रमिमूर्खादिना स्तम्भनता वातादिना श्लेषणता तालुनः पातादगुल्यादेवस्यिात्, वदिवा वातपित्तश्लेष्मादिक्षोभात् स्पर्शाः स्पृशन्ति, अथवा निष्क्रिश्चनतया तृणस्पर्शदंशमशकशीतोष्णाद्यापादिताः स्पर्शाः-दुःखविशेषाः कदाचित्स्पृशन्ति-अभिभवन्ति, तैश्च स्पृष्टः परीषहैस्तान् स्पर्शान्-दुःखविशेषान् ‘धीरः' अक्षोभ्योऽधिसहेत नरकादिदुःखभावनयाऽवन्यध्यकर्मोदयापादितं पुनरपि मयैवैतत्सोढव्यमित्याकलय्य सम्यक् तितिक्षेतेति । -कीक्षोऽधिसहेतेत्यत आह, यदिवा स एवम्भूतो न केवलमात्मनाता सदुपदेशदानतः परेषामपीति दर्शयितुमाह-'ओजः' एको रागादिविरहात् सम्यग् इतं-गतं दर्शनमस्येति समितदर्शनः, सम्यग्दृष्टिरित्यर्थः, यदिवा 'शमितम्' उपशमं नीतं 'दर्शन' दृष्टिनिमस्येति शमितदर्शनः, उपशान्ताध्यवसाय इत्यर्थः, अथवासमतामितंगतंदर्शन-दृष्टिरस्येति समितदर्शनः, समष्टिरित्यर्थः, एवम्भूतः स्पर्शानधिसहेत, यदिवा धर्ममाचक्षीतेत्युत्तरक्रियया सह सम्बन्धः, किमभिसन्धायधर्ममाचक्षीतेतिदर्शयति-'दयां' कृपां लोकस्य जन्तुलोकस्योपरिद्रव्यतो ज्ञात्वा क्षेत्रतः प्राचीनं प्रतीचीनं दक्षीणमुदीचीनमपरानपि दिग्विभागानभिसमीक्ष्य सर्वत्र दयां कुर्वन् धर्ममाचक्षीत, कालतोयावजीवं, भावतोऽरक्तोऽद्विष्टः, कथमाचक्षीत? -तद्यथा-सर्वेजन्तवो दुःखद्विषः सुखलिप्सवः आत्मोपमया सदा द्रष्टव्या इति, उक्तंच॥१॥ “न तत्परस्य संदध्यात्, प्रतिकूलं यदात्मनः । एष सङ्गाहिको धर्मः, कामादन्यः प्रवर्तते" इत्यादि, तथाधर्मामाचक्षाणो 'विभजेत्' द्रव्यक्षेत्रकालभावभेदैराक्षेपण्यादिकथाविशेषैर्वा प्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहरात्रीभोजनविरतिविशेषैर्वाधर्मविभजेत्, यदिवाकोऽयं पुरुषःकंनतो देवता विशेषमभिगृहीतोऽनभिगृहितोवा? एवंविभजेत्, तथाक्रीत्तयेद्वतानुष्ठान फलं, कोऽसौ कीर्तर्यद् ? वेदविद् आगमवदिति । नागार्जुनीयास्तु पठन्ति- “जे खलु समणे बहुस्सुए बज्झागमे आहरणहेउकुसले धर्मकहालद्धिसम्पन्ने खेत्तं कालं पुरिसं समासज्ज केऽयं पुरिसे कं वा दरिसणमभिसम्पन्नो? एवंगुणजाइए पभूधम्मस्स आघवत्तए" इति, कण्ठ्यं । स पुनः निमित्तभूतेषु कीर्तयेदित्याह__“स' आगमवित् स्वसमयपरसमयज्ञः “उत्थितेषु वा' भावोत्थानेन यतिषु, वाशब्दः उत्तरापेक्षया पक्षान्तरद्योतकः, पाश्र्वानाथशिष्येषु चतुर्यामोत्थितेष्वेव वर्द्धमानतीर्थाचार्यादिः पञ्चयामंधर्मप्रवेदयेदिति, स्वशिष्येषुवासदोस्थितेष्वज्ञातज्ञापनाय धर्मंप्रवेदयेदिति, अनुत्थितेषु वा' श्रावकादिषु 'शुश्रूषमाणेषु धर्मश्रोतुमिच्छत्सु गुवदिः पर्युपास्तिं कुर्वत्सु वा संसारोत्तारणाय धर्माप्रवेदयेत् । किम्भूतं प्रवेदयेदित्याह-शमनं शान्तिः, अहिंसेत्यर्थः, तामाचक्षीत, तथा विरतिम्, Page #267 -------------------------------------------------------------------------- ________________ २६४ - आचाराङ्ग सूत्रम् १/-/६/५/२०७ अनेन च मृषावादादिशेषव्रतसङ्ग्रहः, तथा उपशमं' क्रोधजयाद्, अनेन चोत्तरगुणसङ्ग्रहः, तथा निर्वृतिः निर्वाणं मूलगुणोत्तरगुणयौरेहिकामुष्मिकफलभूतमाचक्षीत, तथा 'शौचं' सर्वोपाधिशुचित्वं निर्वाच्यव्रतधारणं, तथा आर्जवं मायावक्रतापरित्यागात्, तथा मार्दवं मानस्तब्धता-परित्यागात्, तथालाघवंसबाह्याभ्यन्तरग्रन्थपरित्यागात्, कथमाचक्षीतेतिदर्शयति_ 'अनतिपत्य' यथावस्थितं वस्त्वागमाभिहितं तथाऽनतिक्रम्येत्यर्थः, केषां कथयति?. 'सर्वेषां प्राणिनां दशविधाः प्राणा विद्यन्ते येषां ते प्राणिनस्तेषां सामान्यतः संज्ञिपञ्चेन्द्रियाणां, तथा सर्वेषांभूतानां मुक्तिगमनयोग्येन भव्यत्वेन भूतानां-व्यवस्थितानां, तथा सर्वेषांजीवानां' संयमजीवितेन जीवतां जिजीविषूणां च, तथा 'सर्वेषां सत्त्वानां' तिर्यङ्गनरामराणां संसारे क्लिश्यमानतयाकरुणास्पदानामेकार्थिकानि वैतानि प्राणादीनि वचनानिइत्यतस्तेषांक्षान्त्यादिकं दशविधं धर्म यथायोगं प्रागुपन्यस्तं शान्त्यादिपदाभिहितम् 'अनुविचिन्त्य' स्वपरोपकाराय भिक्षणशीलोभिक्षुधर्मकथालब्धिमान् ‘आचक्षीत प्रतिपादयेदिति।यथाचधर्मकथयेत्तथाऽऽह मू. (२०८) अणुवीइ भिक्खू धम्माइक्खमाणे नो अत्ताणं आसाइजा नो परं आसाइजा नो अन्नाइं पाणाइं भूयाइंजीवाइं सत्ताइं आसाइजा से अणासायए अणासायमाणे वज्झमाणाणं पाणाणं भूयाणंजीवाणं सत्ताणंजहा से दीवे असंदीणे एवं से भवइ सरणंमहामुनी, एवं से उहिए ठियप्पा अनिहे अचले चले अबहिल्लेसे परिव्वए संक्खाय पेसलं धम्मं दिट्ठिमं परिनिव्वुडे, तम्हा संगति पासह गंथेहिं गढिया नरा विसन्ना कामकंता तम्हा लूहाओ नो परिवित्तसिजा, जस्सिमे आरंभा सव्वओ सव्वप्पयाए सुपरिन्नाया भवंति जेसिमे लूसिणो नो परिवित्तसंति, से वंता कोहं च माणं य मायंच लोभं च एस तुट्टे वियाहिए-त्तिबेमि॥ वृ.स भिक्षुर्मुमुक्षुरनुविचिन्त्य-पूर्वापरेणधर्मं पुरुषं वाऽऽलोच्ययो यस्य कथनयोग्यस्तं धर्ममाचक्षाणः आङितिमर्यादया यथाऽनुष्ठानं सम्यग्दर्शनादेः शातना आशातना तया आत्मानं नो आशातयेत्, तथाधर्ममाचक्षीत यथाऽऽत्मन आशातना न भवेत्, यदिवाऽऽत्मनआशातना द्विधा-द्रव्यतोभावतश्च, द्रव्यतोयथाऽऽहारोपकरणादेर्द्रव्यस्यकालातिपातादिकृताऽऽशातनाबाधा न भवति तथा कथयेद्, आहारादिद्रव्यबाधया च शरीरस्यापि पीडा भावाशातनारूपा स्यात्, कथयतो वा यथा गात्रभङ्गरूपा भावाशातना न स्यात्तथाकथयेदिति, तथा नोपरंशुश्रूष आशातयेद्-हीलयेद्, य; परोहीलनया कुपितः सन्नाहारोपकरणशरीरान्यतरपीडायै प्रवर्तेतेति, अतस्तदाशातनां वर्जयन् धर्म ब्रूयादिति, तथाऽन्यान् वा सामान्येन प्राणिनो भूतान् जीवान् सत्त्वान्नो आशातयेद्-बाधयेत्, तदेवं स मुनिः स्वतोऽनाशातकः परैरनाशातयन् तथाऽपरानाशातयतोऽ- ननुमन्यमानो परेषां वध्यमानानां प्राणिनां भूतानां जीवानां सत्त्वानां यथा पीडा नोत्पद्यते तथा धर्म कथयेदिति, तद्यथा-यदि लौकिककुप्रावचनिकपार्श्वस्थादिदानानि प्रशंसति अवटतटागादीनि वा ततः पृथिवीकायादयो व्यापादिता भवेयुः, अथ दूषयति ततोऽपरेषां अन्तरायापादनेन तत्कृतो बन्धपिताकानुभवः स्यात्, उक्तंच॥१॥ “जे उदानं पसंसंति, वहमिच्छंति पाणिणं। जे उणंपडिसेहिंति, वित्तिच्छेअंकरिति ते" तस्मात्तद्दानावटतडागादिविधिप्रतिषेधव्युदासेन यथावस्थितं दानं शुद्ध प्ररूपयेत् Page #268 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः- १, अध्ययनं-६, उद्देशक-५ २६५ सावद्यानुष्ठानंचेति, एवंचब्रुवन्नुभयदोषपरिहारीजन्तूनामाश्वासभूमिर्भवतीति, एतध्टान्तद्वारेण दर्शयति-यथाऽसौद्वीपोऽसन्दीनः शरणंभवत्येवमसावपिमहामुनिःतद्रक्षणोपायोपदेशतःवध्यमानानां वधकानां च तदघ्यवसायविनिवर्त्तनेन विशिष्टगुणस्थानापादनाच्छरण्यो भवति, तथाहियथोद्दिष्टेन कथाविधानेन धर्मकथां कथयन्कांश्चनप्रव्राजयतिकांश्चन श्रावकान् विधत्ते कांश्चन सम्यग्दर्शनयुजः करोति, केषाञ्चित्प्रकृतिभद्रकतमापादयति । किंगुणश्चासौ द्वीप इव शरण्यो भवतीत्याह 'एव मिति वक्ष्यमाणप्रकारेण 'स' शरण्योमहामुनिर्भावोत्थानेनसंयमानुष्ठानरूपेण उत्प्राबल्येनस्थित उत्थितः, तथा स्थितोज्ञानादिकेमोक्षाध्वन्यात्मायस्यसस्थितात्मा, तथास्निह्यतीति स्निहो न स्निहोऽस्निहः-रागद्वेषरहितत्वात् अप्रतिबद्धः, तथा न चलतीत्यचलः परीषहोपसर्गवातेरितोऽपीति, तथाचलःअनियतविहारित्वात्, तथासंयमाद्बहिर्निर्तगालेश्याअध्यवसायो यस्य स बहिर्लेश्यः यो न तथा सोऽबहिर्लेश्यः, स एवम्भूतः परि-समन्तात् संयमानुष्ठाने व्रजेत् परिव्रजेत्, न क्वचित्प्रतिबध्यमान इतियावत्, सच किमिति संयमानुष्ठाने परिव्रजेदित्याह ‘संख्याय' अवधार्य 'पेशलं' शोभनं धर्म अविपरीतार्थं दर्शन-दृष्टिः सदनुष्ठानं वा सा यस्यास्त्यसौ दृष्टिमान्, स च कषायोपशमात् क्षयाद्वा, परिः-समन्तानिवृतः--ीतीभूतो। यस्त्वसङ्ख्यातवानपेशलंधर्ममिथ्याष्टिरसौननिर्वातीतिदर्शयितमाह-इतिहेतौयस्माद्विपरीतदर्शनो मिथ्याष्टिः सङ्गवान्ननिर्वातितस्मात् 'सङ्ग मातापितुपुत्रकलत्रादिजनितंधनधान्यहिरण्यादिजनितं वा सङ्गविपाकं वा पश्यत यूयं विवेकेनावधारयत, सूत्रेणैव सङ्गमाह-त एवं सङ्गिनो नराः सबाह्याभ्यन्तरैर्ग्रन्थैर्ग्रथिताअवबद्धाविषण्णा ग्रन्थसङ्गेनिमग्नाःकामैः-इच्छामदनरूपैराक्रान्ता अवष्टब्धा न निर्वान्ति, यद्येवं ततः किं कर्तव्यमित्याह-यस्मात्कामाद्यासक्तचेतसः स्वजनधनधान्यादिमूर्छिताः कामजैः शारीरमानसादिभिर्दुःखैरुपतापितास्तस्माद् रूक्षात्-संयमान्निःसङ्गात्मकात् ‘नोपरिवित्रसेत्' न संयमानुष्ठानाबिभीयात्, यतःप्रभूततरदुःखानुषङ्गिणोहि सङिन इति । कस्य पुनः संयमान परि वित्रसनं सम्भाव्यत इत्याह_ 'यस्य महामुनेरवगतसंसारमोक्षकारणस्येमे सङ्गाः-आरम्भा अनन्तरोक्ता अविगानतः सर्वजनाचरितत्वात्प्रत्यक्षासन्नावाचिनेदमाऽभिहिताः सर्वतः' सर्वात्मकतया सुपरिज्ञाता भवन्ति, किम्भूताआरम्भाः?-येष्विमेग्रन्थग्रथिता विषण्णाः कामभराक्रान्ताजना लूषिणो' लूषणशीलाः हिंसकाअज्ञानमोहोदयात् ‘नपरिवित्रसन्ति' नबिभ्यति, योह्येवम्भूतांश्चारम्भान्ज्ञपरिज्ञयापरिज्ञाय प्रत्याख्यानपरिज्ञयाच परिहरति तस्यैते सुपरिज्ञाता भवन्ति । यश्चारम्भाणां परिज्ञातास किमपरं कुर्यादित्याह ‘स' महामुनिः पूर्वव्यावर्णितस्वरूपो 'वान्त्वा' त्यक्त्वा क्रोधं च मानं च मायां च लोभं चेति, स्वगतभेदसंसूचनार्थो व्यस्तनिर्देशः, सर्वानुयायित्वात् क्रोधस्य प्रथमोपादानं तत्सम्बद्धत्वान्मानस्य लोभार्थं मायोपादीयत इत्यतस्तत्कारणत्वान्मायाया लोभस्यादावुपन्यासः ततः सर्वदोषाश्रयत्वात् सर्वगुरुत्वाच्च सर्वोपरि लोभस्य, क्षपणाक्रमं वाऽऽश्रित्यायमुपन्यास इति, चकारो हीतरेतरापेक्षया समुच्चयार्थः । स एवं क्रोधादीन् वान्त्वा मोहनीयं त्रोटयति, स चैषोऽपगतमोहनीयः संसारसन्ततेस्तुट्टः-अपसृतो व्याख्यातस्तीर्थकृदादिभिरितिरधिकार Page #269 -------------------------------------------------------------------------- ________________ २६६ आचारागसूत्रम् १/-/६/५/२०८ परिसमाप्तौ, ब्रवीमीत्येतत्पूर्वोक्तं यदि वैतद्वक्ष्यमाणमित्याह मू. (२०९) कायस्स वियाघाए एससंगामसीसे वियाहिएसेहुपारंगमेमुनी, अविहम्ममाणे फलगायवट्ठी कालोवणीए कंखिज्ज कालं जाव सरीरभेउ-त्तिबेमि॥ वृ. 'कायः' औदारिकादित्रयंघातिचतुष्टयं वा तस्य व्याघातो' विनाशः, अथवाचीयत इति कायस्तस्य विशेषेणाङ्गमर्यादयाऽऽयुष्कक्षयावधिलक्षणयाघातो व्याघातः-शरीरविनाशः एषसङ्गङग्रामशीर्षरूपतयाव्याख्यातो,यथा हिसङ्गाम शिरसिपरानीकनिशिताकृष्टकृपाणनिर्यत्प्रभासंवलितोद्यकत्सूर्यत्विडुद्भूतविद्युन्नयनचमत्कृतिकारिणि कृतकरणोऽपि सुभटश्चित्तविकारं विधत्ते, एवं मरणकालेऽपि समुपस्थिते परिकर्मितमतेरप्यन्यथाभावः कदाचित्स्याद् अतो यो मरणकाले नमुह्यति स पारगामी मुनिः संसारस्य कर्मणो वाउक्षिप्तभारस्य वा पर्यन्तयायीति। किं च-विविधं परीषहोपसर्गर्हन्यमानो विहन्यमानः न विहन्यमानोऽविहन्यमानः न निर्विण्णः सन् वैहानसं गार्द्धपृष्ठमन्यद्वा बालमरणं प्रतिपद्यत इति, यदिवा हन्यमानोऽपि सबाह्याभ्यन्तरतया तपः परीषहोपसर्गः, फलकवदवतिष्ठतेनकातरीभवति, तथा कालेनोपनीतः कालोपनीतो-मृत्युकालेनान्यवशतां प्रापितः सन् द्वादशवर्षसंलेखनयाऽऽत्मानं संलिख्य गिरिगह्वरादिस्थण्डिलपादपोपगमनेङ्गितमरणभक्तपरिज्ञान्यतरावस्थोपगतः कालं' मरणकालमायुष्कक्षयं यावच्छरीस्य जीवेन सार्द्ध भेदो भवति तावदाकाङ्केद्, अयमेव च मृत्युकालो यदुत शरीरभेदो, न पुनर्जीवस्यात्यन्तिको विनाशोऽस्तीति। इतिरधिकारपरिसमाप्ती, ब्रवीमीत्यादिकं पूर्ववदिति, अध्ययनं-६-उद्देशकः-५ समाप्तः अध्ययन-६-समाप्तम् मुनि दीपरलसागरेण संशोधिता-संपादिता शीलाका चार्यविरचिता प्रथमश्रुत स्कन्धेषष्ठंअध्ययनटीका परिसमाप्ता सप्तम् अध्ययनम् व्युच्छिन्नम् (अध्ययनं-८-विमोक्षं वृ. उक्तं षष्ठमध्ययनं, अथ सप्तमाष्टमाध्ययनमारभ्यते, अधुना सप्तमाध्ययनस्य महापरिज्ञाख्यस्यावसरः, तच्च व्यवच्छिन्नमितिकृत्वाऽतिलझ्याष्टमस्यसम्बन्धो वाच्यः, सचायम्इहानन्तराध्ययने निजकर्मशरीरोपकरणगौरवत्रिकोपसर्गसन्मानविधूननेन निःसङ्गताऽभिता, सा चैवं साफल्यमनुभवति यद्यन्तकालेऽपि सम्यग्निर्याणं स्यादित्यतः सम्यग्निर्याणप्रतिपादनायेदमारभ्यते, यदिवा निःसङ्गविहारिणा नानाविधाः परीषहोपसर्गाःसोढव्याइत्येतत्प्रतिपादितं, तत्र मारणान्तिकोपसर्गनिपाते सति अदीनमनस्केन सम्यग्निर्याणमेव विधेयमित्यस्यार्थस्य प्रतिपादनायेदमारभ्यतेइत्यनेनसम्बन्धेनायातस्यास्याध्ययनस्योपक्रमादीनिचत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमद्वारायातोऽर्थाधिकारो द्वेधा, तत्राप्यध्ययनार्थाधिका; प्रागभिहितः, उद्देशार्थाधिकारंतु नियुक्तिकारो बिभणिपुराह Page #270 -------------------------------------------------------------------------- ________________ २६७ श्रुतस्कन्धः-१, अध्ययनं-८, उपोद्घातः नि. [२५३] असमणुनस्स विमुक्खो पढमे बिइए अकप्पियवमिक्खो। पडिसेहणाय रुट्ठस्सचेव सब्मावकहणाय।। नि. [२५४] तइयंमि अंगचिट्ठाभासिय आसंकिए य कहणा य । सेसेसु अहीगारो उवगरणसरीरमुक्खेसु॥ नि. [२५५] उद्देसंमि चउत्थे वेहाणसगिद्धपिट्ठमरणंच। पंचमए गेलनं भत्तपरिन्नाय बोद्धव्वा॥ नि. [२५६] छटुंमि उ एगत्तं इंगिणिमरणंच होइबोद्धव्वं । सत्तमए पडिमाओ पायवगमणंच नायव्वं ॥ नि. [२५७] अणुपुब्विविहारीणं भत्तपरित्राय इंगिणीमरणं । पायवगमणंच तहा अहिगारोहोइ अट्ठमए। वृ.अत्राद्योद्देशकेऽयमधिकारः,तद्यथा-असमनुज्ञानामसमनोज्ञानांवात्रयाणांत्रिषष्ट्यधिकानांप्रावादुकशतानांविमोक्षः-परित्यागः कार्यः, तथातदाहारोपधिशय्यातष्टिपरित्यागश्च, पार्श्वस्थादयःपुनश्चारित्रतपोविनयेष्वसमनोज्ञाः, यथाच्छन्दास्तुपञ्चस्वपिज्ञानाचारादिष्वसमनोज्ञास्तेषांयथायोगत्यागोविधेय इति १॥ द्वितीयेतुअकल्पिकस्य-आधाकम्मदिविमोक्षः-परित्यागः कार्यो, यदिवाऽऽधाकर्मणा कश्चिनिमन्त्रयेत्, ततः प्रतिषेधो विधेयः, तत्प्रतिषेधे घ रुष्टस्य सतः सिद्धान्तसद्मावः कयनीयो यथैवम्भूतं दानं तवममच न गुणायेति २। तृतीयेतूद्देशकेऽयमर्थाधिकारः, तद्यथागोचरगतस्ययतेःशीतादिना कम्मपनादिकायामङ्गचेष्टायां सत्यां गृहस्थस्येयमारेका स्याद्यथा-ग्रामधÉरुद्बाध्यमानस्य श्रृंगारभावावेशादस्य यतेः कम्पनमित्येवं भाषिते आशङ्कितेवा तदाशङ्काव्युदासाय यथावस्थितार्थकथना क्रियत इति ३शेषेषुतूद्देशकेषुपञ्चस्वयमर्थाधिकारः, तद्यथा-उपकरणशरीराणां विमोक्षः-परित्यागस्तद्विषयः समासतोव्यासतस्तूच्यतेचतुर्थोद्देशकेत्वयमर्थाधिकारः, तद्यथा-वैहानसम्-उद्बन्धनंगार्द्धपृष्ठम्अपरमांसादिर्हृदयन्यासाद्गृद्धादिनाऽऽत्मव्यापादनम्, एतत् प्रकारद्वयं मरणं वाच्यं ४ । -पञ्चमकेतुग्लानता भक्तपरिज्ञाचबोद्धव्यापाषष्ठेत्वेकत्वम्-एकत्वभावनातथेगित्तमरणं च बोद्धव्यं ६ । सप्तमकेषु प्रतिमाः-भिक्षुप्रतिमा मासादिका वाच्याः, तथा पादपोपगमनं च ज्ञातव्यमिति७।अष्टमकेत्वयमाधिकारः, स्तद्यथा-अनुपूर्वविहारिणां-प्रतिपालितदीर्घसंयमानां शास्त्रार्थग्रहणप्रतिपादनोत्तरकालमवसीदत्संयमाध्ययनाध्यापनक्रियाणां निष्पादितशिष्याणामुसर्गतः द्वादशसंवत्सरसंलेखनाक्रमसंलिखितदेहानां भक्तपरिजेङ्गित मरणं पापपोपगमनं वा यथा भवति यथोच्यत इति गाथापञ्चकसमासार्थो, व्यासार्थस्तु प्रत्युद्देशकं वक्ष्यते । निक्षेपस्तु त्रिधा ओघनिप्पन्नोनामनिष्पन्नः सूत्रालापकनिष्पनश्चेति,तत्रौघनिष्पने निक्षेपेऽध्ययनं, नामनिष्पने तुविमोक्ष इति नाम, तत्र विमोक्षस्य निक्षेपं चिकीर्षुः नियुक्तिकार आहनि. [२५९] नामंठवणविमुक्खो दव्वे खित्तेय काल भावेय। एसो उविमुक्खस्सा निक्लेवोछविहो होइ। वृ. द्रव्यविमोक्षो वैधा-आगमतो नोआगमतश्च, आगमतो ज्ञाता तत्र चानुपयुक्तः, नोआगमतस्तुज्ञशरीरभव्यशरीरव्यतिरिक्तोनिगडादिकेषुविषयभूतेषुयोविमोक्षःसद्रव्यविमोक्षः, Page #271 -------------------------------------------------------------------------- ________________ २६८ आचारागसूत्रम् १/--1-[नि.२५९] सुब्यत्ययेन वा पञ्चम्यर्थे सप्तमी, निगडादिभ्यो द्रव्येभ्यः सकाशाद्विमोक्षो द्रव्यविमोक्षः, अपरकारकवचनसम्भवस्तु स्वयमभ्यह्यायोज्यः, तद्यथा द्रव्येणद्रव्यात्सचित्ताचित्तमिश्राद्विमोक्ष इत्यादि, क्षेत्रविमोक्षस्तुयस्मिन् क्षेत्रेचारकादिके व्यवस्थितो विमुच्यते क्षेत्रदानाद्वा यस्मिन्वा क्षेत्रे व्यावर्ण्यते स क्षेत्रविमोक्षः, कालविमोक्षस्तु चैत्यमहिमादिकेषुकालेष्वनाघातादिघोषणापादितोयावन्तंकालंमुच्यतेयस्मिन्वाकालेव्याख्यायते सोऽभिधीयते इति गाथार्थः॥भावविमोक्षप्रतिपादनायाहनि. [२६०] दुविहो भावविमुक्खो देसविमुक्खो यसव्वमुक्खोय। देसविमुक्खा साहू सव्वविमुक्खा भवे सिद्धा ।। वृ. भावविमोक्षो द्विधा-आगमतो नोआगमतश्च, आगमतो ज्ञाता तत्र चोपयुक्तो, नोआगमतस्तु द्विधा-देशतः सर्वतश्च, तत्र देशतोऽविरतसम्यग्भ्रष्टिनामाधकषायच-तुष्कायोपशमाद्देशविरतानामाद्याष्टकषायक्षयोपशमाद्भवति, साधूनां च द्वादशकषायक्षयोपशमात्, क्षपकश्रेण्यां च यस्य यावन्मानं क्षीणं तस्य तत्क्षयाद्देशविमुक्ततेत्यतः साधवो देशविमुक्ता, भवस्थकेवलिनोऽपि भवोपग्राहिसद्भावादेशविमुक्ता एव, सर्वविमुक्ताश्च सिद्धा भवेयुः इति गाथार्थः॥ननुबन्धपूर्वकत्वान्मोक्षस्यनिगडादिमोक्षवदित्याशङ्काव्यवच्छेदार्थबन्धाभिधानपूर्वक मोक्षमाहनि. [२६१] कम्मयदव्वेहि समं संजोगो होइ जो उ जीवस्स । सो बंधो नायव्दो तस्स विओगो भवेमुक्खो॥ वृ.कर्मद्रव्यैः' कर्मवर्गणाद्रव्यैः 'समं' सांर्द्ध यः संयोगो जीवस्य सबन्धः प्रकृतिस्थित्यनुभावप्रदेशरूपोबद्धस्पृष्टनिधत्तनिकाचनावस्थश्चज्ञातव्यः, तथैकैको ह्यात्मप्रदेशोऽनन्तानन्तैः कर्मपुद्गलैर्बद्धः, बध्यमानाअप्यनन्तानन्ता एव,शेषाणामग्रहणयोग्यत्वात्, कथंपुनरष्टप्रकार कर्मबध्नातीतिचेद, उच्यते, मिथ्यात्वोदयादिति, उक्तंच-“कहणंभंते!जीवाअट्ठकम्मपगडीओ बंधंति ?, गोअमा ! नाणावरणिजस्स कम्मस्स उदएणं दरिसणावरणिजं कम्मं नियच्छन्ति, दसणमोहणिज्जस्स कम्मस्स उदएणं मिच्छत्तं नियच्छन्ति, मिच्छत्तेणं उइन्नेणं एवं खलु जीवे अट्ठकम्मपगडीओ बंधइ" यदिवा॥१॥ "नेहतुप्पिअगत्तस्स रेणुओ लग्गई जहा अंगे। तह रागदोसनेहालियस्स कम्मपि जीवस्स" इत्यादि, तस्यैवम्भूतस्याटप्रकारस्य कर्मणःआम्रवनिरोधात्तपसाऽपूकरणक्षपकश्रेणिप्रक्रमेण शैलेश्यवस्थायांवायोऽसौ वियोगः-क्षयः समोक्षोभवेदितिगाथार्थः॥अस्यचप्रधानपुरुषार्थत्वात् प्रारब्धासिधाराव्रतानुष्ठानफलत्वात् तीर्थिकैः सह विप्रतिपत्तिसद्मावाच्च यथावस्थितमव्यभिचारि मोक्षस्य स्वरूपं दर्शयितुमाह, यदिवा पूर्व कर्मवियोगोद्देशेन मोक्षस्वरूपमभिहितं, साम्प्रतंजीववियोगोद्देशन मोक्षस्वरूपं दर्शयितुमाहनि. [२६२] जीवस्स अत्तजणिएहि चेव कम्मेहिं पुवबद्धस्स । सव्वविवेगो जो तेण तस्स अह इत्तिओ मुक्खो। वृ.जीवस्यासङ्घयेप्रदेशात्मकस्य स्वतोऽनन्तज्ञानस्वभावस्यात्मनैव-मिथ्यात्वाविरतिप्रमा Page #272 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-८, उपोद्घातः २६९ दकषाययोगपरिणतेन जनितानि-बद्धानि यानि कर्माणि तैः पूर्वबद्धस्यानादिबन्धबद्धस्य प्रवाहापेक्षयातेन कर्मणा सर्वविवेकः' सर्वाभावरूपतयायोविश्लेषस्तस्य-जन्तोः 'अर्थ'त्युपप्रदर्शन एतावन्मात्र एव मोक्षो नापरः परपरिकल्पितो निर्वाणप्रदीपकल्पादिक इति गाथार्थः । उक्तो भावविमोक्षः, सचयस्यभवति तस्यावश्यंभक्तपरिज्ञादिमरणत्रयान्यतरेणमरणेन भाव्यं, तत्र कार्ये कारणोपचारात् तन्मरणमेव भावविमोक्षो भवतीत्येतातिपादयितुमाहनि. [२६३] भत्तपरिन्ना इंगिणि पायवगमणंच होइ नायव्वं । जो मरइचरिममरणं भावविमुक्खं वियाणाहि ।। वृ. भक्तस्य परिज्ञा भक्तपरिज्ञाऽनशनमित्यर्थः, तत्र त्रिविधचतुर्विधाहारनिवृत्तिमान् सप्रतिकर्मशरीरो धृतिसंहननवान् यथा समाधिर्भवेत्तथाऽनशनं प्रतिपद्यते, तथेङ्गिते प्रदेशे मरणमिङ्गितमरणमिदंचतुर्विधाहारनिवृत्तिस्वरूपंविशिष्टसंहननवतः स्वतएवोद्वर्त्तनादिक्रियायुक्तस्यावगन्तव्यं, तथापरित्यक्तचतुर्विधाहारस्यैवाधिकृतचेष्टाव्यतिरेकेणचेष्टान्तरमधिकृत्यैकान्तनिष्प्रतिकर्मशरीरस्य पादपस्येवोप-सामीप्येन गमनं-वर्तनंपादपोपगमनमेतच ज्ञातव्यं भवति, -योहि भवसद्धिकश्चरमं-अन्तिममरणमाश्रित्य म्रियतेसएतत्पूर्वोक्तत्रयान्यतरेणमरणेन म्रियते, नान्येनवैहानसादिनाबालमरणनेत्येतच्चानन्तरोक्तंमरणंचेष्टाभेदोपाधिविशेषात् त्रैविध्यमनुभवद्मावमोक्षं विजानीहीतिगाथार्थः।।साम्प्रतमेतदेवमरणंसपराक्रमेतरभेदा द्विविधमिति दर्शयितुमाहनि. [२६४] सपरिक्कमेय अपरिक्कमएयवाधाय आणुपुव्वीए। सुत्तत्थजाणएणं समाहिमरणं तु कायव्वं ॥ वृ. पराक्रमः' सामर्थ्य सहपराक्रमेणवर्ततइतिसपराक्रमस्तस्मिंश्चमरणंस्यात, तद्विपर्यये चापराक्रमे-जवाबलपरिक्षीणे तद्भक्तपरिजेङ्गितमरणपादपोपगमनभेदात्रिविधमपि मरणं सपराक्रमेतरभेदात्प्रत्येकंद्वैविध्यमनुभवति, तदपिव्याघातिमेतरभेदाद्विधा भवेत्, तत्रव्याघातः सिंहव्याघ्रादिकृतोऽव्याघातस्तुप्रव्रज्यासूत्रार्थग्रहणादिकयाऽऽनुपूाविपक्रिममायुष्कक्षयमनुभवतोयो भवति सोऽव्याघात इहानुपूर्वीत्युक्तं, तत्र परमार्थोपक्षेपेणोपसंहरति___व्याघातेनानुपूर्व्या वा सपराक्रमस्यापराक्रमस्य वा मरणे समुपस्थिते सति सूत्रार्थज्ञेन कालज्ञतयासमाधिमरणमेवकर्तव्यं, भक्तपरिजेङ्गितमरणपादपोपगमनानामन्यतरद्यथासमाधि विधेयं, न वेहानसादिकं बालमरणं कर्तव्यमिति गाथार्थः॥ तत्र सपराक्रममरणं दृष्टान्तद्वारेण दर्शयितुमाहनि. [२६५] सपरक्कममाएसोजह मरणं होइ अजवइराणं । पायवगमणंच तहा एयं सपरक्कममरणं॥ वृ.सह पराक्रमेण वर्तत इति सपराक्रम, किं तत् ? - मरणं आदिश्यते-इत्यादेशः आचार्यपारम्पर्यश्रुत्यायातोवृद्धवादोयमैतिह्यमाचक्षते, सआदेशो 'यथे'त्युदाहरणोपन्यासार्थः, यथैतत्तथाऽन्यदप्यनया दिशा द्रष्टव्यं, 'आर्यवैरा' वैरस्वामिनो यथा तेषां मरणमभूत् तथा पादपोपगमनं च, एतच्च सपराक्रमं मरणमन्यत्राप्यायोज्यमिति गाथार्थः भावार्थस्तु कथानकादवसेयः, तच्च प्रसिद्धमेवयथाऽऽर्यवैरैविस्मृतकर्णाहितश्रृङ्गबेरैः प्रमादादवगतासन्नमृत्युभिः Page #273 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् १/-/८/-/- [नि. २६५ ] सपराक्रमैरेव रथावर्त्तशिखरिणि पादपोपगमनकारीति । साम्प्रतपराक्रमं दर्शयितुमाहनि. [२६६ ] अपरक्कममा सो जह मरणं होइ उदहिनामाणं । पाओवगमेऽवि तहा एयं अपरक्कमं मरणं ॥ वृ. न विद्यते पराक्रमः- सामर्थ्यमस्मिन्नित्यपराक्रमं किं तत् ? - मरणं, तच्च यथा जङ्घाबलपरिक्षीणानामुदधिनाम्नाम् आर्यसमुद्राणां मरणमभूद्, अयमादेशो ध्ष्टान्तो वृद्धवा-दायात इति, पादपोपगमनेऽपि तथैवादेशं जानीयाद् यथा पादपोपगमनेन तेषां मरणमभूदिति, एतद्अपराक्रमं मरणं यदार्यसमुद्राणां सञ्जातमेवमन्यत्राप्यायोज्यमिति गाथाऽक्षरार्थः ॥ भावार्थस्तु कथानकादवसेयः, तच्चेदम् आर्यसमुद्रा आचार्याः प्रकृतिकृशा एवासनू, पश्चाच तैर्जङ्घाबलपरिक्षीणैः शरीराल्लाभमनपेक्ष्य तत्तित्यक्षुभिर्गच्छस्थैरेवानशनं विधाय प्रतिश्रयैकदेशे निर्हारिमं पादपोपगमनकारि ॥ साम्प्रतं व्याघातिममाहवाघाइयमाएसो अवरद्धो हुज अन्नतरणं । तोसलि महिसी हओ एयं वाघाइयं मरणं ॥ नि. [२६७ ] वृ. विशेषेणेणाघातो व्याघातः सिंहादिकृतः शरीरविनाशस्तेन निर्वृत्तं तत्र वा भवं व्याघातिमं, कश्चित्सिहाद्यन्यतरेणापराद्धो भवेद् आरब्धो भवेत् तेन यन्मरणं तद्वयाघातिमं, तत्र वृद्धवादायात आदेशो- दृष्टान्तः, यथा - तोसलिनामाचार्यो महिष्याऽऽरब्धश्चतुर्विधाहारपरित्यागेन मरणमभ्युपग-तवान् एतद्व्याघातिमं मरणमिति गाथाऽक्षरार्थो, भावार्थस्तु कथानकादवसेयः, तच्चेदम्-तोसलिनामाचार्योऽरण्यमहिषीभिः प्रारब्धः, तोसलिदेशे वा बह्वयो महिष्यः सम्भवन्ति, ताभिश्चकदाचिदेक; साधुरटव्यन्तर्वत्यारब्धः, स च ताभिः क्षुद्यमानोऽनिर्वाहमवगम्य चतुर्विधाहारं प्रत्याख्यातवानिति ।। साम्प्रतमव्याघातिमप्रति - पादनेच्छयाऽऽह नि. [२६८ ] अनुपुव्विगमाएसो पव्वज्जासुत्तअत्थकरणं च । वीसज्जिओ (य) निन्तो मुक्को तिविहस्स नीयस्स ॥ २७० वृ. आनुपूर्वी-क्रमस्तं गच्छतीत्यानुपूर्वीगः, कोऽसौ ? - आदेशो- वृद्धवादः, स चायं, तद्यथापूर्वमुत्थितस्य प्रव्रज्यादानं, ततः सूत्रकरणं पुनरर्थग्रहणं, ततस्तदुभयनिर्मातः सुपात्रनिक्षिप्तसूत्रार्थः गुर्वादिनाऽनुज्ञातोभ्युद्यतो मरणत्रिकान्यतराय 'निर्यन्' निर्गच्छन् त्रिविधस्याहारोपधिशय्याख्यस्य नित्यपरिभोगान्नित्यस्य मुक्तो भवति, तत्र यद्याचार्यस्तदा शिष्यान्निष्पाद्याऽपरमाचार्यं विधायोत्सर्गेण द्वादशसांवत्सरिक्या संलेखनया संलिख्य ततो गच्छविसर्जित गच्छानुज्ञया स्वस्थापिताचार्यविसर्जितो वा अभ्युद्यतमरणायापराचार्यान्तिकमियात्, एवमुपाध्यायः प्रवर्त्तिः स्थविरो गणावच्छेदकः सामान्यसाधुर्वाऽऽचार्यविसर्जितः कृतसंलेखनापरिकर्म्मा भक्तपरिज्ञादिकं मरणमभ्युपेयात्, तत्रापि भावसंलेखनां कुर्यात् ॥ द्रव्यसंलेखनायां तु केवलायां दोपसम्भवादित्याह नि. [ २६९ ] पडिचोइओ य कुविओ रण्णो जह तिक्क सीयला आणा । तंबोले य विवेगो घट्टणया जा पसाओ य ॥ वृ. प्रतिचोदितः सन्नाचार्येण पुनरपि संलिखेत्येवमभिहितः 'कुपितः क्रुद्धो यथा च राज्ञः पूर्वं तीक्ष्णाज्ञा पश्चाच्छीतलीभवति एवमाचार्यस्यापि, 'तम्बोले ' नागवल्लीपत्रे च कुथिते शेषरक्षणाय Page #274 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं-८, उपोद्घातः २७१ 'विवेकः परित्यागः कार्यः, ततः 'घट्टना' कदर्थना कार्या, तत्सहिष्णोः पश्चाद्यावत् प्रसाद इति गाथाऽक्षरार्थः,भावार्थस्तुकथानकादवसेयः,तच्चेदम्-एकेनसाधुना द्वादशवर्षसंलेखनयाऽऽत्मानं संलिख्य पुनरभ्युद्यतमरणायाचार्यो विज्ञप्तः, तेनाप्यभाणि-यथाऽद्यापिसंलिख, ततोऽ,कुपितः त्वगस्थिशेषामङ्गुलीं भङ्कत्वा दर्शयति, किमत्राशुद्धमिति?,आचार्योऽपियेनाभिप्रायेणोक्तवांस्तमाविष्करोति-अत एवाशुद्धो भवान्, -यतो वचनसमनन्तरमेवाङ्गुलीभङ्गद्वारेण भावाशुद्धतामाविष्कृतवानित्युक्त्वाऽऽचार्यस्तत्प्रतिबोधनाय दृष्टान्तं दर्शयति, यथा-कस्यचिद्राज्ञो नित्यं निष्पन्दिनी लोचने, ते च स्ववैद्योपन्यस्तानुष्ठानव तोऽपिनस्वस्थतामियातां, पुनरागन्तुकेन वैद्येनाभिहितः-स्वस्थीकरोमि भवन्तं यदि मुहूर्त वेदनांतितिक्षसे वेदनातश्चनमांघातयसीति, राज्ञाचाभ्युपगतं,अजनप्रक्षेपान न्तरोमूततीव्रवेदनार्तेनापगते ममाक्षिणी इत्येवंवादिना व्यापादयितुमारेभे, ततो राज्ञस्तीक्ष्णाज्ञा, यतश्च पूर्वमव्यापादानमभ्युपगतमतः शीतलेति, मुहूर्ताच्चापगतवेदनः पटुनयनश्च पूजितवैद्यो मुमुदे राजेति, -एवमाचार्यस्यापि तीक्ष्णा प्रतिचोदनादिकाऽऽज्ञा परमार्थतस्तुशीतलेति, यदि पुनरेवं कथितेऽपि नोपशाम्यति ततः शेषसंरक्षणार्थं विकृतनागवल्लीपत्रस्येव विवेकः क्रियते, अथाचार्योपदेशंप्रतिपद्यते ततो गच्छ एव तिष्ठतोघटनादुर्वचनादिभिः कदर्थना क्रियते, यदिच तथापि न ज्वलति ततः शुद्ध इतिकृत्वाऽनशनदानेन प्रतिजागरणेन च प्रसादः क्रियत इति ॥ किम्भूतः पुनः कियन्तं वा कालं कथं वाऽऽत्मानं संलिखेदित्येतत् हृदि व्यवस्थाप्याहनि. [२७०] निष्फाईया य सीसा सउणी जह अंडगं पयत्तेणं। बारससंवच्छरियं सो संलेहं अह करेइ॥ नि. [२७१] चत्तारि विचित्ताइं विगईनिजूहियाइं चत्तारि। संवच्छरे यदुन्नि उ एगंतरियं तु आयामं ।। नि. [२७२] नाइविगिट्ठो उ तवो छम्मासे परिभियं तुआयामं । अन्नेऽविय छम्मासे होइ विगिढ़ तवोकम्मं ।। नि. [२७३] वासं कोडीसहियं आयामं काउ आनुपुव्वीए। गिरिकंदरंमि गंतुंपायवगमणं अह करेइ॥ वृ.सूत्रार्थतदुभयैः स्वशिष्याःप्रातीच्छका वा निष्पादिता' योग्यतामापादिताःशकुनिनेवाण्डकंप्रयत्नेन, ततोऽसौ 'अथ' अनन्तरं द्वादशसांवत्सरिकी संलेखनांकरोति, तद्यथा-चत्वारि वर्षाणि विचित्राणि विचित्रतपोऽनुष्ठानवन्तिभवन्ति, चतुर्थषष्ठाष्टमदशमद्वादशादिकेकृतेपारणकं सविकृतिकमन्यथा वेति, पञ्चमादारभ्य संवत्सरादपराणि चत्वारि वर्षाणि निर्विकृतिकमेव पारणकमिति, नवमदशमसंवत्सरद्वयं त्वेकान्तरितमाचाम्लमेकस्मिन्नहनिचतुर्थमपरेधुराचाम्लेन पारणकमिति, तत एकादशसंवत्सरं द्विधा विधत्ते-- -तत्राद्यं षण्मासं नातिविकृष्टं तपः करोति, चतुर्थं षष्ठं वा विधाय परिमितेनाचाम्लेन पारणकं विधत्ते, न्यूनोदरतां करोतीत्यर्थः, अपरषण्मासं तु विकृष्टतपश्चरणवतः पूर्वोक्तमेव पारणकं, द्वादशंतुसंवत्सरंकोटीसहितमाचाम्लं करोति, प्रतिदिनमाचाम्लेन भुङ्को आचाम्लस्य कोट्याः कोटिं मीलयत्यतः कोटीसहितमित्युक्तं, चतुर्मासावशेषे तु संवत्सरे तैलगण्डूषान ___ Page #275 -------------------------------------------------------------------------- ________________ २७२ __ आचाराङ्ग सूत्रम् 9/12/-/- [नि. २७३] स्खलितनमस्कारा-घध्ययनायापगतवातमुखयन्त्रप्रचारार्थं पौनःपुन्येन करोतीति, तदेवमनयाऽऽनुपूर्व्या सर्वं विधाय सति सामर्थ्य गुरुणाऽनुज्ञातो गिरिकन्दरं गत्वा स्थण्डिलं प्रत्युपेक्ष्य अथ' अनन्तरंपादपोपगमनं करोति, इङ्गितमरणंवा भक्तप्रत्याख्यानंवा यथासमाधि विधत्त इति गाथाचतुष्टयार्थः। अनयाचद्वादशसंवत्सरसंलेखनाऽऽनुपूर्व्याक्रमेण आहारंपरितनुंकुर्वत आहाराभिलाषोच्छेदो भवतीत्येतद्गाथाद्वयेन दर्शयितुमाहनि. [२७४] कह नाम सोतवोकम्मपंडिओजोन निच्चुजुत्तप्पा। लहुवित्तीपरिक्खेवं वच्चइजेमंतओ चेव? ॥ नि. [२७५] आहारेण विरहिओ अप्पाहारोय संवरनिमित्तं । हासंतो हासंतो एवाहारं निरुंभिज्जा। वृ. कथं नामासौ तपःकर्मणिपण्डितः स्यात्?,योन नित्यमुधुक्तात्मा सन् वर्तनवृत्तिःद्वात्रिंशत्कवलपरिमाणलक्षणा तस्याः परिक्षेपः-संक्षेपो वृत्तिपरिक्षेपः लघुर्वृत्तिपरिक्षेपोऽस्येति लघुवृत्तिपरिक्षेपः तद्भावं यो भुञ्जान एव न व्रजति कथमसौ तपःकर्मणि पण्डितः स्यात् ?, तथाऽऽहारेण विरहितो द्वित्रान् पञ्चषान्वावासरान् स्थित्वा पुनः पारयति तत्राप्यल्पाहारोऽसौ भवति, किमर्थं? – “संवरनिमित्तम् अनशननिमित्तं, एवमसावुपवासैःप्रतिपारणकमल्पाहारतया च हासयन् ह्रासयन्नाहारमुक्तविधिना पश्चान्निरुन्ध्याद्-भक्तप्रत्याख्यानं कुर्यादिति गाथाद्वयार्थः ।। उक्तो नामनिष्पन्नो निक्षेपस्तनियुक्तिश्च, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम् - -अध्ययन-८ उद्देशकः-१:मू. (२१०) से बेमिसमणुन्नस्स वा असमणुन्नस्स वा असणं वा पाणं वा खाइमंवा साइमं वा वत्यं वा पडिग्गहं वा कंबलं वा पायपुच्छणं वा नो पादेज्जा नो निमंतिजा नो कुञ्जा वेयावडियं परं आढायमाणे –त्तिबेमि। वृ.सोऽहंब्रवीमियोऽहं भगवतःसकाशात्ज्ञातज्ञेय इति, किं तद्बवीमि?-वक्ष्यमाणं, तद्यथा-'समनोज्ञस्य वा' वाशब्द उत्तरापेक्षया पक्षान्तरोद्योतकः, समनोज्ञोऽष्टितो लिङ्गतो नतु भोजनादिभिः तस्य,तद्विपरीतस्त्वसमनोज्ञः-शाक्यादिस्तस्यवा, अश्यतइत्यशनं-शाल्योदनादि, पीयत इति पानं-द्राक्षापानकादि, खाद्यत इति खादिम-नालिकेरादि, स्वाद्यत इति खादिमकर्पूरलवङ्गादि, तथावस्त्रंवापात्रंवापतग्द्रहं वाकम्बलंपादपुञ्छनंवा, नोप्रदद्यात्-प्रासुकमप्रासुकं वा तदन्येषां कुशीलानामुषभोगाय नो वितरेत, नापि दानार्थं निमन्त्रयेत, न च तेषां वैयावृत्त्यं कुर्यात्, परम्-अत्यर्थमाद्रियमाणइति, अत्यर्थमादरवानतेभ्यः किमपि दद्यात् नापि तानामन्त्रयेत् नच तेषां वैयावृत्त्यमुच्चावचं कुर्यादिति, ब्रवीमीत्यधिकार-परिसमाप्तौ ।। एतच्च वक्ष्यमाणमहं ब्रवीमीत्याह मू. (२११)धुवंचेयंजाणिज्जा असणंवा जावपायपुंछणं वालभियानो लभिया भुंजिया नोभुजिया पंथं विउत्ता विउक्कम्म विभत्तं धम्मजोसेमाणे समेमाणे चलेमाणे पाइजा वा निमंतिज वा कुजा वेयावडियं परं अणाढायमाणे-त्तिबेमि । Page #276 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - ८, उद्देशकः १ वृ. ते हि शाक्यादयः कुशीला अशनादिकमुपयैवं बूयुः, यथा ध्रुवं चैतज्जानीयात्नित्यमस्मदावसथे भवति लभ्यते वाऽतो भवद्भिरेतदशनादिकमन्यत्र लब्ध्वावाऽलब्ध्वा वा भुक्त्वा वाऽभुक्त्वा वा अस्मध्धृ तयेऽवश्यमागन्तव्यं, अलब्धे लाभाय लब्धेऽपि विशेषाय भुक्ते पुनः पुनर्भोजनाय भुक्तेऽपि प्रथमालिकार्थस्मध्धृ तये यथाकथञ्चिदागन्तव्यं, यद्यथा वा भवतां कल्पनीयं भवति तत्तथा दास्याम इति, अनुपम एवास्मदावसथो भवतां वर्त्तते, अन्यथाऽप्यस्मत्कृते पन्थानं व्यावत्त्यापि वक्रपथेनाप्यागन्तव्यमपक्रम्य वाऽन्यगृहाणि समागन्तव्यं, नात्रागमने खेदो विधेयः, किम्भूतोऽसौ शाक्यादिरिति दर्शयति - 'विभक्तं' पृथग्भूतं धर्म्यं 'जुषन्' आचरन्, एतच्च कदाचित्प्रतिश्रयमध्येन 'समेमाणे' त्ति समागच्छन् तथा ‘चलेमाणे 'त्ति गच्छन् ब्रूयाद् यदिवाऽशनादि प्रदद्यात् अशनादिदानेन वा निमन्त्रयेदन्यद्वा प्रश्नयवद्वैयावृत्त्यं कुर्यात्, तस्य कुशीलस्य नाभ्युपेयात् न तेन सह संस्तवमपि कुर्यात्, कथं परम्-अत्यर्थमनाद्रियमाणः - अनादरवान्, एवं हि दर्शनशुद्धिर्भवतीति ब्रवीमीत्येतपूर्वोक्तं ॥ यदि वैतद्वक्ष्यमाणमित्याह मू. (२१२) इहमेगेसिं आयारगोयरे नो सुनिसंते भवति ते इह आरंभट्टी अनुवयमाणा हण पाणे घायमाणा हणओयावि समणुजाणमाणा अदुवा अदिन्नमाययंति अदुवा वायाउ विउज्जंति, तंजहा- अत्थि लोए अपज्जवसिए लोए सुकडेत्ति वा दुक्क डेत्ति वा कल्लाणेत्ति वा पावेत्ति वा साहुत्ति वा असाहुत्ति वा सिद्धित्ति वा असिद्धित्ति वा निरएत्ति वा अनिरएत्ति वा, जमिणं विप्पडिवन्ना मामगं धम्मं पन्नवेमाणा इत्थवि जाणह अकस्मात् एवं तेसिं नो सुयक्खाए धम्मे नो सुपन्नत्ते धम्मे भवइ । - २७३ वृ. 'इह' अस्मिन्मनुष्यलोके 'एकेषां' पुरस्कृताशुभकर्म्मविपाकानामाचरणामाचारीमोक्षार्थमनुष्ठानविशेषस्तस्य गोचरो विषयः नो सुष्ठु निशान्तः परिचितो भवति ते चापरिणताचारगोचरा यथाभूताः स्युः तथा दर्शयितुमाह - 'ते' अनधीताचारगोचरा भिक्षाचर्याऽस्नानस्वेदमलपरीषहतर्जिताः सुखविहारिभिः शाक्यादिभिरात्मसात्परिणामिताः 'इह' मनुष्यलोके आरम्भार्थिनो भवन्ति, ते वा शाक्यादयोऽन्ये वा कुशीलाः सावद्यारम्भार्थिनः तथा विहारारामतडागकूपकरणाद्देशिकभोजनादिभिर्धर्म्म वदन्तोऽनुवदन्तः, तथा जहि प्राणिन इत्येवमपरैर्घातयन्तो घ्नतश्चापि समनुजानन्तः, अथवा अदत्तं परकीयं द्रव्यमगणितविपाका स्तिरोहितशुभाध्यवसायाः 'आददति' गृह्णन्तीति, किं च -तत्र प्रथमतृतीयव्रते अल्पवक्तव्यत्वात् पूर्वं प्रतिपाद्य ततो बहुतरवक्तव्यत्वात् द्वितीयव्रतोपन्यास इति, ‘अथवेति' पूर्वस्मात् पक्षान्तरोपक्षेपकः, तद्यथा अदत्तं गृह्णन्त्यथवा वाचो विविधं-नानाप्रकारा युञ्जन्ति, 'तद्यथे' त्युपक्षेपार्थः, अस्ति 'लोकः' स्थावरजङ्गमात्मकः, तत्र नवखण्डा पृथ्वी सप्तद्वीपा वसुन्धरेति वा, अपरेषां तु ब्रह्माण्डान्तर्वर्त्ती, अपरेषां तु प्रभूतान्येवम्भूतानि ब्रह्माण्डान्युदकमध्ये प्लवमानानि संतिष्ठिन्ते, तथा सन्ति जीवाः स्वकृतफलभुजः, अस्ति परलोकः, स्तो बन्धमोक्षौ, सन्ति पञ्च महाभूतानि इत्यादि, तथाऽपरे चार्वाका आहु: 118 Page #277 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् १/-/८/१/२१२ - -नास्ति लोको मायेन्द्रजालस्वप्नकल्पमेवैतत्सर्वं, तथा ह्यविचारितरमणीयतया भूताभ्युपगमोऽपि तेषामतो नास्ति परलोकानुयायी जीवो, न स्तः शुभाशुभे, किण्वादिभ्यो मदशक्तिद्भूतेभ्य एव चैतन्यमित्यादिना सर्वं मायाकारगन्धर्वनगरतुल्यम्, उपपत्त्यक्षमत्वादिति, उक्तं च"यथा यथाऽर्थाश्चिन्त्यन्ते, विविच्यन्ते तथा तथा । यद्येतत्स्वयमर्थभ्यो, रोचते तत्र के वयम् ? ॥ भौतिकानि शरीराणि, विषयाः करणानि च । तथापि मन्दैरन्यस्य, तत्त्वं समुपदिश्यते ॥" 11911 २७४ ॥२॥ 11911 इत्यादि, तथा साङ्ख्यादय आहुः - 'ध्रुवो' नित्यो लोकः, आविर्भावतिरोभावमात्रत्वादुत्पादविनाशयोः, असतोऽनुत्पादात् सतश्चावनाशात्, यदिवा 'ध्रुवः' निश्चलः, सरित्समुद्रभूभूधराभ्राणां निश्चलत्वात् शाक्यादयस्त्वाहुः - अध्रुवो लोकोऽनित्यः, प्रतिक्षणं विशरारुस्वभावत्वात्, विनाशहेतोर भावात् नित्यस्य च क्रमयौगपद्याभ्यामर्थक्रियायामसामर्थ्यात्, यदिवा 'अध्रुवः' चलः, तथाहिभूगोलः केषाञ्चिन्मतेन नित्यं चलन्नेवास्ते, आदित्यस्तु व्यवस्थित एव, तन्त्रादित्यमण्डलं दूरत्वाद्ये पूर्वतः पश्यन्ति तेषामादित्योदयः आदित्यमण्डलाधे व्यवस्थितानां मध्याह्नः ये तु दूरातिक्रान्तत्वान्न पश्यन्ति तेषामस्तमित इति, अन्ये पुनः सादिको लोक इति प्रतिपन्नाः, तथा चाहु:“आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् । अप्रतर्क्यमविज्ञेयं, प्रसुप्तमिव सर्वतः ॥ तस्मिन्नेकार्णवीभूते, नष्टस्थावरजङ्गमे । नष्टामरनरे चैव, प्रनष्टोरगराक्षसे ॥ केवलं गह्वरीभूते, महाभूतविवर्जिते । अचिन्त्यात्मा विभुस्तत्र, शयानस्तप्यते तपः ॥ तस्य तत्र शयानस्य, नाभेः पद्मं विनिर्गतम् । तरुणरविमण्डलनिभं हृद्यं काञ्चनकर्णिकम् ॥ तस्मिन् पद्मे तु भगवान् दण्डी यज्ञोपवीतसंयुक्तः । ब्रह्मा तत्रोत्पन्नस्तेन जगन्मातरः सृष्टाः ॥ अदितिः सुरसङ्घानां दितिरसुराणां मनुर्मनुष्याणाम् । विनता विहङ्गमानां माता विश्वप्रकाशणाम् ॥ कः सरीसृपाणां सुलसा माता तु नागजातीनाम् । सुरभिश्चतुष्पदानमिला पुनः सर्वबीजानाम् ॥" ॥२॥ ॥३॥ ॥४॥ ॥५॥ ॥६॥ ॥७॥ इत्यादि, अपरे तु पुनरनादिको लोक इत्येवं प्रतिपन्नाः, यथा शाक्या एवमाहुः - अनवदग्रोऽयं भिक्षवः ! संसारः, पूर्वा च कोटी न प्रज्ञायते, अविद्या निरावरणानां सत्त्वानां न विद्यते, न च सत्त्वोत्पाद इति, तथा सपर्यवसितो लोको जगत्प्रलये सर्वस्य विनाशसद्भावात्, तथाऽपर्यवसितो लोकः, सतः आत्यन्तिकविनाशासम्भवात्, 'न कदाचिदनीध्शं जगदिति वचनात्, तत्र येषां सादिकस्तेषां सपर्यवसितो येषां त्वनादिकस्तेषामपर्यवसित इति केषाञ्चित्तूभयमपीति, तथा चोक्तम् Page #278 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-८, उद्देशकः २७५ ॥१॥ "द्वावेव पुरुषौ लोके, क्षरश्चाक्षर एवच । क्षरः सर्वाणि भूतानि, कूटस्थोऽक्षर उच्यते॥" इत्यादि, तदेवं परमार्थमजानानाअस्तीत्याद्यभ्युपगमेन लोकं विवदमानाः नानाभूता वाचो नियुञ्जन्ति, तथाऽऽत्मानमपिप्रति विवदन्ते, तद्यथा-सुष्ठुकृतंसुकृतमितिवादुष्कृतमिति वेत्येवं क्रियावादिनः संप्रतिपद्यन्ते, तथा सुष्टु कृतं यत् सर्वसङ्गपरित्यागतो महाव्रतमग्राहि, तथाऽपरे दुष्कृतं भवता यदसौ मुग्धमृगलोचना पुत्रमनुत्पाद्योज्झितेति, तथा य एव कश्चित्प्रवज्योद्यतः कल्याण इत्येवमभिहितः स एवापरेण पाखण्डिकविप्रलब्धः क्लीबोऽयं गृहाश्रमपालनासमर्थोऽनपत्यः पाप इत्येवमभिधीयते, तथा साधुरिति वाअसाधुरिति वा स्वमतिविकल्पितरुचिभिरभिधीयते, तथासिद्धिरितिवाअसिद्धिरितिवानरकइतिवाअनरक इतिवा, एवमन्यदप्याश्रित्य स्वाग्रहग्रहिणो विवदन्तइति दर्शयति, 'यदिदं विप्रतिपन्ना' यत्पूर्वोक्तं लोकादिकं तदिदमाश्रित्य विविधं प्रतिपन्ना विप्रतिपन्नाः, तथा चोक्तम् - ॥१॥ "इच्छंति कृत्रिमंसृष्टिवादिनः सर्वमेव मितिलिङ्गम् । कृत्स्नं लोकंमाहेश्वरादयः सादिपर्यन्तम्॥ ॥२॥ नारीश्वरजं केचित् केचित्सोमाग्निसम्भवंलोकम् । द्रव्यादिषड्विकल्पंजगदेतत्केचिदिच्छन्ति । ॥३॥ ईश्वरप्रेरितं केचित्केचिद्बह्मकृतं जगत्। अव्यक्तप्रभवं सर्वं, विश्वमिच्छन्ति कापिलाः।। ॥४॥ ___ यादृच्छिकमिदं सर्वं, केचिद्भूतविकारजम्। केचिच्चानेकरूपंतु, बहुधा संप्रधाविताः॥" इत्यादि, तदेवमनवगाहितस्याद्वादोदन्वतामेकांशावलम्बिनां मतिभेदाः प्रादुष्प्यन्ति, तदुक्तम् - ॥१॥ “लोकोक्रियाऽऽत्मतत्त्वे विवदन्तेवादिनो विभिन्नार्थम् । अविदितपूर्व येषां स्याद्वादविनिश्चितं तत्त्वम् ।।" येषां तु पुनः स्याद्वादमतं निश्चितं तेषामस्तित्वनास्तित्वादेरर्थस्य नयाभिप्रायेण कथञ्चिदाश्रयणात् विवादाभाव एवेति, अत्र च बहु वक्तव्यं तत्तु नोच्यते, ग्रन्थविस्तरभयाद्, अन्यत्रचसूत्रकृतादौ विस्तरेणसुविहितत्वादिति।तेचविवदन्तः परस्परतोविप्रतिपन्नाः 'मामकम्' इत्यात्मीयं धर्मप्रज्ञापयन्तःस्वतोनष्टाः परानपिनाशयन्ति, तथाहि केचित्सुखेनधर्ममिच्छन्ति अपरे दुःखेनान्ये स्नानादिनेति, तथा मामक एवैको धर्मो मोक्षायानिर्वाच्यश्च नापर इत्येवं वदन्तोऽपुष्टधर्माणोऽविदितपरमार्थान् प्रतारयन्ति, तेषामुत्तरं दर्शयति___ -'अत्रापि' अस्ति लोको नास्ति वेत्यादौ जानीत यूयम् 'अकस्मादिति मागधदेशे आगोपालाङ्गनादिना संस्कृतस्यैवोच्चारणादिहापि तथैवोच्चारित इति, कस्मादिति हेतुर्न कस्मादकस्माद् हेतोरभावादित्यर्थः, तत्रास्ति लोक इत्युक्तेऽत्राप्येवं जानीत यक्षा न भवत्येवमकस्माद्, हेतोरभावादिति, तथाहि-यद्येकान्तेनैव लोकोऽस्ति ततोऽस्तिना सह समानाधिकरण्याद्यदस्ति तल्लोकः स्याद्एवंचतत्प्रतिपक्षोऽप्यलोकोऽस्तीतिकृत्वालोक एवालोकः स्याद्, व्याप्यसद्भावेव्यापकस्यापिसद्भावादलोकाभावः, तदभावेचतप्रतिपक्षमृतस्यतोकस्य Page #279 -------------------------------------------------------------------------- ________________ २७६ आचाराङ्ग सूत्रम् १/-/८/१/२१२ प्रागेवाभावः सर्वगतत्वं वा लोकस्य स्यादिति, अथवा लोकोऽस्ति, न च लोको भवति, लोकोऽपि नामास्ति, न च लोकोऽलोकाभाव इत्येवं स्याद्, अनिष्टं चैतत्, किंच अस्तेव्यार्पकत्वे लोकस्य घटपटादेरपि लोकत्वप्राप्तिः, व्याप्यस्य व्यापकसद्भावनान्तरीयकत्वात्, किं च-अस्ति लोकः इत्येषापि प्रतिज्ञा लोक इतिकृत्वा हेतोरप्यस्तित्वात्, प्रतिज्ञाहेत्वोरेकत्वावाप्तिः, तदेकत्वे हेत्वभावः, तदभावे किं केन सिद्धयतीति ?, उतास्तित्वादन्यो लोकइत्येवं च प्रतिज्ञाहानिः स्यात्, तदेवमेकान्तेनैव लोकास्तित्वेऽभ्युपगम्यमाने हेत्वभावः प्रदर्शितः, एवं नास्तित्वप्रतिज्ञायामपि वाच्यं, तथाहि - नास्ति लोक इति ब्रुवन्, वाच्यः - किं भवानस्तुयुत नेति ?, यद्यस्ति किं लोकान्तर्वर्त्ती न वेति, यदि लोकान्तर्गतः कथं नास्ति लोक इति ब्रवीषि ?, ― अथ बहिर्भूतस्ततः स्वरविषाणवदसद्भूत एवेति कस्य मयोत्तरं दातव्यम्, इत्यनया दिशैकान्तवादिनः स्वयमभ्यह्य प्रतिक्षेप्तव्या इति, 'एव' मिति यथाऽस्तित्वनास्तित्ववादस्तेषामाकस्मिको-निर्युक्तिकः, एवं ध्रुवानुवादयोऽपि वादा नियुक्तिकः एवेति, अस्माकंतु स्याद्वादवादिनां कथञ्चिदभ्युपगमान्न यथोक्तदोषानुषङ्गो, यतः स्वपरसत्ताव्युपदासोपादानापाद्यं हि वस्तुनो वस्तुत्वम्, अतः स्वद्रव्यक्षेत्रकालस्वभावतोऽस्ति परद्रव्यादिचतुष्टयान्नास्तीति, उक्तं च“सदेव सर्वं को नेच्छेत्, स्वरूपादिचतुष्टयात् ? । असदेव विपर्यासान्न चेन्न व्यवतिष्ठते ॥" 11911 इत्यादि, अलमतिप्रसङ्गेनाक्षरगमनिकार्थत्वात् प्रयासस्य, एवं ध्रुवाध्रुवादिष्वपि पञ्चावयवेन दशावयवेन वाऽन्यथा वैकान्तपक्षं विक्षिप्य स्याद्वादपक्षोऽभ्यह्यायोज्य इति । साम्प्रतमुपसंहरति - ‘एवं' उक्तनीत्या तेषामेकान्तवादिनां न स्वाख्यातो धर्म्मो भवति, नापि शास्त्रप्रणयनेन सुप्रज्ञापितो भवति ।। किं स्वमनीषिकिया भवतेदमभिधीयते ?, नेत्याह-यदिवा किम्भूतस्तर्हि सुप्रज्ञापितो धर्म्मो भवतीत्याह - मू. (२१३) से जहेयं भगवया पवेइयं आसुपत्रेण जाणया पासया अदुवा गुत्तीवओगोयरस्स त्तिबेमि सव्वत्य संमयं पावं, तमेव उवाइक्कम्म एस महं विवेगे वियाहिए, गामे वा अदुवा रणे नेव गामे नेव रण्णे धम्ममायाणह पवेइयं माहणेण मइमया, जामा तिन्नि उदाहिया जेसु इमे आयरिया संबुज्झमाणा समुट्ठिया, जे निव्वुया पावेहिं कम्मेहिं अनियाणाते वियाहिया ॥ वृ. तद्यथा 'इदं' स्याद्वादरूपं वस्तुनो लक्षणं समस्तव्यवहारानुयायि कचिदप्यप्रतिहतं 'भगवता ' श्रीवर्द्धमानस्वामिना प्रवेदितम्, एतद्वाऽनन्तरोक्तं भगवता प्रवेदितमिति, किम्भूतेनेति दर्शयति- आशुप्रज्ञेन, निरावरणत्वात्, सततोपयुक्तेनेत्यर्थः, किं यौगपद्येन ?, नेति दर्शयति'जानता' ज्ञानोपयुक्तेन, तथा 'पश्यता' दर्शनोपयुक्तेनैतत्प्रवेदितं यथा नैषामेकान्तवादिनां धर्म्मः स्वाख्यातो भवति, अथवा गुप्तिर्वाग्गोचरस्य - भाषासमितिः कार्येत्येतप्रवेदितं भगवता, यदिवा अस्ति नास्ति ध्रुवाध्रुवादिवादिनां वादायोत्थितानां त्रयाणां त्रिषष्टयधिकानां प्रावादुकशतानां वादलब्धिमतां प्रतिज्ञाहेतुदृष्टान्तोपन्यासद्वारेण तदुपन्यस्तदूषणोपन्यासेन च तत्पराजयापादनतः सम्यगुत्तरं देयम्, अथवा गुप्तिर्वाग्गोचरस्य विधेयेत्येतदहं ब्रवीमि वक्ष्यमाणं चेत्याह - तान् वादिनो वादायोत्थितानेवं ब्रूयाद् - यथा भवतां सर्वेषामपि पृथिव्यप्तेजोवायुवनस्पत्यारम्भः कृतकारितानुमतिभिरनुज्ञातोऽतः सर्वत्र 'सम्मतम्' अभिप्रेतमप्रतिषिद्धं 'पाप' Page #280 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं ८, उद्देशकः १ · २७७ पापानुष्ठानं, मम तु नैतत्सम्मतमित्येतद्दर्शयितुमाह- 'तदेव' एतत्पापानुष्ठानमुप- सामीप्येनातिक्रम्यअतिलङ्घ्य यतोऽहं व्यवस्थितोऽत एष मम विवेको व्याख्यातः, तत्कथमहं सर्वाप्रतिषिद्धस्रवदारैः संभाषणमपि करिष्ये ?, आस्ता तावद्वाद इत्येवमसमनुज्ञविवेकं करोतीति, अत्राह चोदक:कथं तीर्थिकाः सम्मतपापा अज्ञानिनो मिथ्यादृष्टयोऽचरित्रिणोऽतपस्विनो वेति ?, " - तथाहि तेऽप्यकृष्टभूमिवनवासिनो मूलकन्दाहारा वृक्षादिनिवासिनश्चेति, अत्राहाचार्य:नारण्यवासादिना धर्मः अपि तु जीवाजीवपरिज्ञानात् तत्पूर्वकानुष्ठानाच्च तच्च तेषां नास्तीत्यतोऽसमनोज्ञास्ते इति । किंच सदसद्विवेकिनो हि धर्म्मः, सच ग्रामे वा स्यात् अथवाऽरण्ये, नैवाधारो ग्रामो नैवारण्यं धर्म्मनिमित्तं यतो भगवता न वसिममितरद्वाऽऽश्रित्य धर्म्मः प्रवेदितः, अपि तु जीवादित्तत्त्वपरिज्ञानात् सम्यगनुष्ठानाञ्च्च, अतस्तं धर्ममाजानीत 'प्रवेदितं कथितं 'माहणेण 'त्ति भगवता, किम्भूतेन ? - - -‘मतिमता' मननं-सर्वपदार्थपरिज्ञानं मतिस्तद्वता मतिमता केवलिनेत्यर्थः । किंभूतो धर्म्मः प्रवेदित इत्याह – 'यामा' व्रतविशेषाः त्रय उदाहृताः, तद्यथा- प्राणातिपातो मृषावादः परिग्रहश्चेति, अदत्तादानमैथुनयोः परिग्रह एवान्तर्भावात् त्रयग्रहणं, यदिवा यामा-वयोविशेषाः, तद्यथा-अष्टवर्षादात्रिंशतः प्रथमस्तत उर्द्धवमाषष्टेः द्वितीयस्तत उर्द्धवं तृतीय इति अतिबालवृद्धयोर्म्युदासो, यदिवा यम्यते - उपरम्यते संसारभ्रमणादेभिरिति यामाः- ज्ञानदर्शनचारित्राणीति ते 'उदाहृता' व्याख्याताः, यदि नामैव ततः किमित्याह- 'येषु' अवस्थाविशेषेषु ज्ञानादिषु वा इमे देशार्या अपाकृतहेयधर्म्मा वा सम्बुध्यमानाः सन्तः समुत्थिताः, के ? - ये 'निर्वृताः' क्रोद्याद्यपगमेन शीतीभूताः पापेषु कर्म्मसु 'अनिदाना' निदानरहिताः ते 'व्याख्याताः' प्रतिपादिता इति ॥ कच पुनः पापकर्म्मस्वनिदाना इत्यत आह मू. (२१४) उड्ढं अहं तिरियं दिसासु सव्वओ सव्वावंति च णं पाडियक्कं जीवेहि कम्मसमारम्भे णं तं परिन्नाय मेहावी नेव सयं एएहिं काएहिं दंडं समारंभिज्जा नेवेने एएहिं काएहिं दंडं समारंभाविज्जा नेवेने एएहिं काएहिं दंडं समारंभंतेऽवि समनुजाणेज्जा जेवऽन्ने एएहिं काएहिं दंडं समारंभंति तेसिंपि वयं लज्जामो तं परिन्नाय मेहावी तं वा दंडं अन्नंवा नोदंड भी दंडं समारंभिज्जासि -त्तिबेमि ॥ वृ.उर्द्धवमधस्तिर्यग्दिक्षु ‘सर्वतः' सर्वैः प्रकारैः सर्वायाः काश्चन दिशः चशब्दादनुदिशश्च 'णम्' इति वाक्यालङ्कारे 'प्रत्येकं जीवेषु' एकेन्द्रियसूक्ष्मेतरादिकेषु यः कर्म्मसमारम्भः जीवानुद्दिश्य य उपमर्दरूपः क्रियासमारम्भः 'णम्' इति वाक्यालङ्कारे तं कर्म्मसमारम्भं ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया प्रत्याचक्षीत, कोऽसौ ? 'मेघावी' मर्यादाव्यवस्थित इति, कथं प्रत्याचक्षीतेत्याह नैव स्वयमात्मना 'एतेषु' चतुर्द्दशभूतग्रामावस्थितेषु 'कायेषु' पृथिवीकायादिषु 'दण्डम्' उपमर्दं समारभेत, न चापरेण समारम्भयेत्, नैवान्यान् समारभमाणान् समनुजानीयात्, ये चान्ये दण्डं समारभन्ते, सुब्व्यत्ययेन तृतीयार्थे षष्ठी, तैरपि वयं लज्जाम इत्येवं कृताध्यवसायः सन् तज्जीवेषु कर्म्मसमारम्भं महतेऽनर्थाय 'परिज्ञाय' ज्ञात्वा 'मेघावी' मर्यादावान्, तथा पूर्वोक्तं दण्डमन्यद्वा मृषावादादिकं दण्डाद्विभेतीति दण्डभीः सन्नो 'दण्डं' प्राण्युपमर्दादिकं समारभेताः, करणत्रिकयोगत्रिकेण परिहरेदिति, इतिरधिकारपरिसमाप्तौ ब्रवीमीति पूर्ववत् । अध्ययनं -८- उद्देशकः-१ समाप्तः Page #281 -------------------------------------------------------------------------- ________________ २७८ आचाराङ्ग सूत्रम् १/-/८/२/२१५ -: अध्ययन-८ - उद्देशक:-२ : बृ. उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोदेशकेऽनघसंयमप्रतिपालनाय कुशीलपरित्यागोऽभिहितः, स चैतावताऽकल्पनीयपरित्यागमृते न सम्पूर्णतामियाद् अतोऽकल्पनीयपरित्यागार्थमिदमुपक्रम्यत इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् - मू. (२१५) से भिक्खू परिक्कमिज्ज वा चिट्ठज्ज वा निसीइज्ज वा तुयट्टिज्ज वा सुसाणंसि वा सुन्नागारंसि वा गिरिगुहंसि वा रुक्खमूलंसि वा कुंभाराययणंसि वा हुरत्या वा कहिंचि विहरमाणं तं भिक्खु उवसंकमित्त गाहावई बूया - आउसंतो समणा ! अहं खलु तव अट्ठाए असणं वा पाणं वा खाइमं वा साइमं वा वत्थं वा पडिग्गहं वा कंबलं वा पायुपुच्छणं वा पाणाइं भूयाइं जीवाई सत्ताई समारम्भ समुद्दिस्स कीयं पामिच्चं अच्छिज्जं अनिसट्टं अभिहडं आहट्टु चेएमि आवसहं वा समुस्सिणोमि से भुंजह वसह, आउसंतो समणा ! भिक्खू तं गाहावई समणसं सवयसं पडियाइक्खे - आउसंतो ! गाहावई नो खलु ते वयणं आढामि नो खलु ते वयणं परिजाणामि, जो तुमं मम अट्ठाए असणं वा ४ वत्थं वा ४ पाणाई वा ८ समारम्भ समुद्दिस्स कीयं पामिच्चं अच्छिन्नं अनिसट्टं अभिहडं आहड्ड चएमि आवसहं वा समुस्सिणासि, से विरओ आउसो गाहावई ! एयस्स अकरणयाए । वृ. 'स' कृतसामायिकः सर्वसावद्याकरणतया प्रतिज्ञामन्दरमारूढो भिक्षणशीलो भिक्षुः भिक्षार्थमन्यकार्याय वा 'पराक्रमेत' विहरेत् तिष्ठेद्वा ध्यानव्यग्रो निषीदेद्वा अध्ययनाध्यापनश्रवणश्रवणाध्तः, तथा श्रान्तः क्वचिदध्वानादीत्वग्-वर्त्तनंवा विदध्यात् कैतानि विदध्यादिति दर्शयति-' श्मशाने वा' शबानां शयनं श्मशानं पितृवनं तस्मिन् वा, तत्र च त्वग्वर्त्तनंन सम्भवत्यतो यथासम्भवं पराक्रमणाद्यायोज्यं, तथाहि गच्छ्वासिनस्तत्र स्थानादिकंन कल्पते, प्रमादस्खलितादौ व्यन्तराद्युपद्रवात्, तथा जिनकल्पार्थं सत्त्वभावनां भावयतोऽपि न पितृवनमध्ये निवासोऽनुज्ञातः, प्रतिमाप्रतिपन्नस्य तु यत्रैव सूर्योऽस्तमुपयाति तत्रैव स्थानं, जिनकल्पिकस्य वा, तदपेक्षया श्मशानसूत्रम् - एवमन्यदपि यथासम्भवमायोज्यं, शून्यागारे वा गिरिगुहायां वा 'हुरत्या व'त्ति अन्यत्र वा ग्रामोदेर्बहिस्तं भिक्षं कचिद्विहरन्तं गृहपतिरुपसंक्रम्य विनेयदेशं गत्वा 'ब्रूयाद्' वदेदिति, यच्च ब्रूयात्तद्दर्शयितुमाह-साधुं श्मशानादिषु परिक्रमणादिकांक्रियां कुर्वाणमुपसङ्क्रम्य-उपेत्य पूर्वस्थितो गृहस्थः प्रकृतिभद्रकोऽभ्युपेतसम्यक्त्वो वा साध्वाचाराकोविदः साधुमुद्दिश्यैतद्ब्रूयात्-यथैते लब्धायलब्धभोजिनः त्यक्तारम्भाः सानुक्रोशाः सत्यशुचय एतेषु निक्षिप्तमक्षयमित्यतोऽहमेतेभ्यो दास्यामीत्यभिसन्धाय साधुमुत्पत्ठिते, वक्ति च - आयुष्मन् ! भोः श्रमण ! अहं संसारावर्णवं समुत्तितीर्षुः 'खलुः' वाक्यालङ्कारे 'तवार्थाय ' युष्मन्निमित्तं अशनं वा पानं वा खादिमं वा स्वादिमं वा तथा वस्त्रं वा पतद्ग्रहं वा कम्बलं वा पादपुञ्छनं वा समुद्दिश्य-आश्रित्य किं कुर्यादिति दर्शयति-पञ्चेन्द्रियोच्छ्वासनिश्वासादिस-मन्विताः प्राणिनस्तान्, अभूवन् भवन्ति भविष्यन्ति चेति भूतानि तानि, तथा जीवतवन्तो जीवन्ति जीविष्यन्तीति वा जीवाः तान्, सक्ताः सुखदुःखेष्विति सत्त्वास्तान् समारम्य - उपमर्द्य, तथाहि Page #282 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं-८, उद्देशक:२ २७९ अशनाद्यारम्भे प्राण्युपमर्दोऽवश्यंभावी, एतच्च समस्तं व्यस्तं वा कशअचिप्रतिपद्येत, इयं चाविशुद्धिकोटिर्गृहीता, सा चेमा॥१॥ “आहाकम्मुद्देसिअमीसज्जा बायरा य पाहुडिआ। पूइअअज्झोयरगो उग्गमकोडी अछब्भेआ॥" विशुद्धिकोटिंदर्शयति-'क्रीतं' मूल्येन गृहीतं पामच्चिं तिअपरस्मादुच्छिन्नमुद्यतकंगृहीतं, बलात्कारितया वाऽन्यस्मादाच्छिद्य राजोपसृष्टो वाऽन्येभ्यो गृहिभ्यः साधोर्दास्यामीत्याच्छिन्द्यात्, तथा अनिसृष्टं' परकीयं यत्तदन्तिके तिष्ठति नच परेण तस्य निसृष्टं-दत्तं तदनिसृष्टं, तदेवंभूतमपि साधोर्दानाय प्रतिपद्यते, तथा स्वगृहादाहृत्य 'चेएमि'त्ति ददामि तुभ्यं वितरामि, एवमशनादिकमुद्दिश्य ब्रूयात्, तथा 'आवसथं वा' युष्मदाश्रयं समुच्छृणोमि आदेरारभ्यापूर्वं करोमि संस्कारंवा करोमीत्येवंप्राञ्जलिरवनतोत्तमाङ्गः सन्अशनादिना निमन्त्रयेत्, यथा-भुश्वाशनादिकं मत्संस्कृतावसथेवसेत्यादि, द्विवचनबहुवचनेअप्यायोज्ये।साधुनातुसूत्रार्थविशारदेनादीनमनस्केन प्रतिषेधितव्यमित्याह आयुष्मन् ! श्रमण ! भिक्षो ! तं गृहपतिं समनसं सवयसमन्यथाभूतं वा प्रत्याचक्षीत, कथमितिचेद्दर्शयति-यथाआयुष्यमन! भोगृहपते! नखलुतवैवंभूतंवचनमहमाद्रियेखलुशब्दोऽपिशब्दार्थे, सच समुच्चये, नापितवैतद्वचनं परिजानामि' आसेवनपरिज्ञानेन परिविदधेऽहमित्यर्थः, यस्त्वं मम कृतेऽशनादि प्राण्युपमर्दैन विदधासि यावदावसथसमुच्छ्रयं विदधासि, भो आयुष्मन् गृहपते ! विरतोऽहमेवम्भूतादनुष्ठानात्, कथम् ?- एतस्य-भवदुपन्यस्तस्याकरणतयेत्यतो भवदीयमभ्युपगमं न जाने।ऽहमिति ॥ तदेवं प्रसह्याशनादिसंस्कारप्रतिषेधः प्रतिपादितो, यदि पुनः कश्चिद्विदितसाध्वभिप्रायः प्रच्छन्नमेव विदध्यात्तदपि कुतश्चिदुपलभ्य प्रतिषेधयेदित्याह - मू. (२१६) से भिक्खुं परिक्कमिज्ज वा जाव हुरत्था वा कहिंचि विहरमाणं तं भिक्खुं उवसंकमित्तुगाहावईआयगयाए पेहाए असणं वा ४ वत्थं वा ४ जाव आहट्टचेएइ आवसहंवा समुस्सिणाइ भिक्खू परिघासेठ, तं च भिक्खू जाणिज्जा सहसम्मइयाए परवागरणेणं अन्नेसिं वा सुच्चा-अयंखलु गाहावईमम अट्ठाए असणंवा ४ वत्थं वा ४ जाव आवसहंवा समुस्सिणाइ, तंच भिक्खू पडिलेहाए आगमित्ता आणविजा अणासेवणाए -त्तिबेभि ।। वृ. तं भिडुं क्वचित् श्मशानादौ विहरन्तमुपसङ्क्रम्य प्राञ्जलिर्वन्दित्वा गृहपतिः प्रकृतिभद्रकादिकः कश्चिदात्मगतया प्रेक्षयाऽनाविष्कृताभिप्रायःकेनचिदलक्ष्यमाणोयथाऽहमस्य दास्यामीत्यशनादिकंप्राण्युपमर्दैनारभेत, किमर्थमितिचेद्दर्शयति-तदशनादिकंभिक्षु परिघासयितुं भोजयितुं, साधुभोजनार्थमित्यर्थः, आवसथंच साधुभिरधिवासयितुमिति, तदशनादिकं साध्धर्थं निष्पादितं भिक्षुः 'जानीयात्' परिच्छिन्द्यात, कथमित्याह-स्वसन्मत्या परव्याकरणेन वा तीर्थकरोपदिष्टोपायेन वाअन्येभ्यो वा तत्परिजनादिभ्यः श्रुत्वाजानीयादिति वर्तते, यथाऽयंखलु गृहपतिर्मदर्थमशनादिकंप्राण्युपमर्दैन विधायमाददात्यावसथंच समुच्छृणोति, तद्भिक्षुः सम्यक् 'प्रत्युपेक्ष्य' पर्यालोच्यावगम्य च ज्ञात्वा 'ज्ञापयेत्' तं गृहपतिमनासेवनया यथाऽनेन विधानेनोपकल्पितमाहारादिकं नाहं भुजे एवं तस्य ज्ञापनं कुर्याद्, यद्यसौ श्रावकस्ततो लेशतः पिण्डनियुक्ति कथयेद्, अन्यस्य च प्रकृतिभद्रकस्योद्गमादिदोषानविर्भावयेत् प्रासुकदानफलं Page #283 -------------------------------------------------------------------------- ________________ २८० आचाराङ्ग सूत्रम् १/-1८/२/२१६ च प्ररूपयेत्, यथाशक्तितो धर्मकथां च कुर्यात्, तद्यथा॥१॥ "काले देशे कल्प्यं श्रद्धायुक्तेन शुद्धमनसा च । सत्कृत्य च दातव्यं दानं प्रयतात्मना सम्यः॥" (तथा) - ॥२॥ "दानं सत्पुरुषेषु स्वल्पमपि गुणाधिकेषु विनयेन। वटकणिकेव महान्तं न्यग्रोधं सत्फलं कुरुते॥ ॥३॥ दुःखसमुद्रं प्राज्ञास्तरन्ति पात्रार्पितेन दानेन। लघुनेव मकरनिलयं वणिजः सद्यानपात्रेण ॥" इत्यादि, इतिरधिकारपरिसमाप्ती, ब्रवीमीत्येतत्पूर्वोक्तं वक्ष्यमाणं चेत्याह मू. (२१७) भिक्खुं च खलु पुट्ठा वा अपुट्ठा वा जे इमे आहच्च गंथा वा फुसंति, से हंता हणह खणह छिंदह दहह परयह आलुपह विलुपह सहसाकारेह विप्परामुसह, ते फासे धीरो पुट्ठो अहियासएअदुवाआयारगोयरमाइक्खे, तक्कियानमणेलिसंअदुवावइगुत्तीए गोयरस्सअनुपुवेण संमं पडिलेहणं आयतगुत्ते बुद्धेहिं एयं एवेइयं।। वृ.'चः' समुच्चये 'खलुः' वाक्यालङ्कारे भिक्षणशीलो भिक्षुस्तं भिक्षु पृष्टवा कश्चिद्यथा भो भिक्षो ! भवदर्थमशनादिकमावसथं वा संस्करिष्येऽननुज्ञातोऽपि तेनासौ तत्करोत्यवश्यमयं चाटुभिर्बलात्कारेण वा ग्राहयिष्यते, अपरस्त्वीषत्साध्वाचारविधिज्ञोऽतोऽपृष्टैव छद्मना ग्राहयिष्यामीत्याभिसन्धायाशनादिकं विदध्यात्, सचतदपरिभोगेश्रद्धाभङ्गाच्चाटुशताग्र-हणाच्च रोषावेशानिःसुखदुःखतयाऽलोकज्ञाइत्यनुशयाच्च राजानुसृष्टतयाच न्यकारभावनातःप्रद्वेषमुपगतो हननादिकमपि कुर्यादिति दर्शयति-एकाधिकारे बह्वतिदेशाद्य इमे प्रश्नपूर्वक- मप्रश्नपूर्वकं वा आहारादिकं 'ग्रन्थात् महतो द्रव्यव्ययाद् ‘आहृत्य' ढौकित्वाआहृतग्रन्थावा-व्ययीकृतद्रव्यावा तदपरिभोगे 'स्पृशन्ति' उपतापयन्ति, कथमिति चेद्दर्शयति स' ईश्वरादिः प्रद्विष्टः सन् हन्ता स्वतोऽपरांश्च हननादौ चोदयति, तद्यथा-हतैनं साधु दण्डाभि-क्षणुत'व्यापादयत छिन्नहस्तपादादिकं दहत अग्न्यादिना पचत उरुमांसादिकं लुम्पत वस्त्रादिकं विलुम्पत सर्वस्वाः पहारेण सहसात् कारयत-आशुपञ्चत्वंनयत तथा विविधंपरामशतनानीपीडाकरणैर्बाधयत, तांश्चैवम्भूतान् ‘स्पर्शान्' दुःखविशेषान् ‘धीरः' अक्षोभ्यः तैः स्पर्शः स्पृष्टः सन्नधिसहेत, तथापरैः क्षुत्पिपासापरीषहैः स्पृष्टः सन्नधिसहेत, नतुपुनरुपसर्गः परीषहै तर्जितो विक्लवतामापन्नस्तदुद्देशिकादिकमभ्युपेयादनुकूलैर्वासान्त्ववादादिभिरुपसर्गितोनादद्याद्, अपितु सति सामर्थ्य जिनकल्पिकादन्यः आचारगोचरमाचक्षीतेत्याह-नानाविधोपसर्गजनितान् स्पर्शानधिसहेत, अथवासाधूनामाचारगोचरम्-आचारानुष्ठानविषयंमूलोत्तरगुणभेदभिन्नमाचक्षीत, न पुनर्नयैर्द्रव्यविचारं, तत्रापि मूलगुणस्थैर्यार्थमुत्तरगुणान् तत्रापि पिण्डैषणाविशुद्धिमाचक्षीत, अत्र च पिण्डैषणासूत्राणि पठितव्यानि, अपिच॥१॥ “यत्स्वयमदुःखितं स्यान्न च परदुःखे निमित्तभूतमपि । __ केवलमुपगर्हकरं धर्मकृते तद्भवेद्देयम् ॥" ... किंसर्वस्य सर्वंकथयेत् ?, नेति दर्शयति-'तक्कयित्वा' पर्यालोच्यपुरुषं, तद्यथा-कोऽयं पुरुषः कञ्चनतोऽभिगृहीतोऽनभिगृहीतोमध्यस्थप्रकृतिभद्रको वेत्येवमुपयुज्य यथार्हं यथाशक्ति Page #284 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - ८, उद्देशक:३ २८१ चावेदयेत, सत्यांचशक्तौ पञ्चावयवेनान्यथा वा वाक्येनानीदशम्-अनन्यसदृशंस्वपरक्षस्थापनाव्युदासद्वारेणावेदयेदिति, अथसामर्थ्यविकलः स्यात्कुप्यतिवाकथ्यमानेऽसावनुकूलप्रत्यनीकस्ततो वाग्गुप्तिर्विधेयेत्याह-सति सामर्थ्य श्रृण्वति वा दातरि आचारगोचरमाचक्षीत, 'अथवे'त्यन्यथाभावेतुवाग्गुप्तयाव्यवस्थितःसन्नात्महितमाचरन् ‘गोचरस्य पिण्डविशुद्धयादेराचारगोचरस्य 'आनुपूर्व्या' उद्गमप्रश्नादिरूपया सम्यगशुद्धिं प्रत्युपेक्षेत, किम्भूतः?-आत्मगुप्तः सन्, सततोपयुक्त इत्यर्थः, नैतन्मयोच्यतइत्याह-'बुद्धैः कल्प्याकल्प्यविधिज्ञैः ‘एतत् पूर्वोक्तं प्रवेदितम् ॥ एतद्वा वक्ष्यमाणमित्याह मू. (२१८) से समणुन्ने असमणुनस्सअसमणं वाजाव नो पाइज्जा नो निमंतिजा नो कुज्जा वेयावडियं परं आढायमाणे त्तिबेभि। वृ.न केवलं गृहस्थेभ्यः कुशीलेभ्यो वाअकल्प्यमितिकृत्वाऽऽहारादिकंन गृह्णीयात्, स समनोज्ञोऽसमनोज्ञाय तत् पूर्वोक्तमशनादिकं न प्रदद्यात्, नापि परम्-अत्यर्थमाद्रियमाणोऽशनादिनिमन्त्रणतोऽन्यथा वा तेषां वैयावृत्त्यं कुर्यादिति, ब्रवीमीतिशब्दावधिकारपरिसमाप्त्यर्थो। किम्भूतस्तर्हि किम्भूताय दद्यादित्याह - मू. (२१९) धम्ममायाणह पवेइयं माहणेण मइमया समणुन्ने समणुनस्स असणं वाजाव कुज्जा वेयावडियं परं आढायमाणे।-त्तिबेमि । वृ.'धर्मं दानधर्मांजानीत यूयं प्रवेदितं कथितं, केन?-श्रीवर्द्धमानस्वामिना, किम्भूतेन ‘मतिमता' केवलिना, किम्भूतं धर्ममिति दर्शयति-यथा समनोज्ञ;-साधुरुद्यक्तविहारीअपरस्मैसमनोज्ञाय चारित्रवते संविग्नाय साम्भोगिकायैकसामाचारीप्रविष्टयाशनादिकं चतुर्विधं तथा वस्त्रादिकमपिचतुर्द्धा प्रदद्यात्' प्रयच्छेत्, तथा तदर्थं च निमन्त्रयेत्, पेशलमन्यद्वा वैयावृत्त्यम्अङ्गमर्दनादिकं कुर्यात्, नैतद्विपर्यस्तेभ्योगृहस्थेभ्यः कुतीर्थिकेभ्यः पार्श्वस्थादिभ्योऽसंविग्नेभ्योऽसमनोज्ञेभ्यो वेत्येतत्पूर्वोक्तं कुर्यादिति, किन्तुसमनोज्ञेभ्य एवपरम्-अत्यर्थमाद्रियमाणस्तदर्थसीदनेपरमुत्तप्यमानः सम्यग्वैयावृत्त्यं कुर्यात्, तदेवंगृहस्थादयः कुशीलादयस्त्याज्या इतिदर्शितम्, अयंतुविशेषो-गृहस्थेभ्योयावल्लभ्यते तावद्गृह्यते, केवलमकल्पनीयं प्रतिषिध्यते, असमनोज्ञेभ्यस्तु दानग्रहणं प्रति सर्वनिषेध इति । इति ब्रवीमिशब्दौ पूर्ववद् । * अध्ययनं-८ - उद्देशक-२ -समाप्तः अध्ययन-८ - उद्देशकः३:वृ.उक्तो द्वितीयोद्देशकः, साम्प्रतंतृताय आरभ्यते, अस्यचायमभिसम्बन्ध;-इहानन्तरोद्देशकेऽकल्पनीयाहारादिप्रतिषेधोऽभिहितस्तत्प्रतिषेधकुपितस्यदातुर्यथावस्थितपिण्डदानप्ररूपणा च, तदिहाप्याहारादिनिमित्तं प्रविष्टेन शीताद्यङ्गोत्वकम्पदर्शनान्यथाभाववतो गृहपतेर्यथावस्थितपदार्थावेदनतोगीतार्थेन साधुनाऽसदारेकाऽपनेयेत्यनेन सम्बन्धनायातस्यास्योद्देशकस्यसूत्रानुगमे सूत्रमुच्चारयितव्यं, तच्चेदम् - Page #285 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् १/-/८/३/२२० मू. (२२०) मज्झिमेणं वयसावि एगे संबुज्झमाणा समुट्ठिया, सुच्चा मेहावी वयणं पंडियाणं निसामिया समियाए धम्मे आरिएहिं पवेइए ते अणवकंखमाणा अणइवाएमाणा अपरिग्गहेमाणा नो परिग्गहावंती सव्वावंति च णं लोगंसि निहाय दंडं पाणेहिं पावं कम्मं अकुव्वमाणे एस महं अगंथे वियाहिए, ओए जुइमस्स खेयन्ने उववायं चवणं च नच्चा । वृ. इह त्रीणि वयांसि युवा मध्यमवया वृद्धश्चेति, तत्र मध्यभवयाः परिपक्वबुद्धित्वाद्धमर्ह इत्यादौ दर्शयति-मध्यमेन वयसाऽप्येके सम्बुध्यमानाः धर्म्मचरणाय सम्यगुत्थिताः समुत्थिता इति, सत्यपि प्रथमचरमवयसोरुत्थाने यतो बाहुल्याद्योग्यत्वाच्च प्रायो विनिवृत्त भोगकुतूहल इति निष्प्रत्यूहधर्म्माधिकारीति मध्यमवयोग्रहणं । कथं सम्बुध्यमानाः समुत्थिता इत्याह-इह त्रिविधाः सम्बुध्यमानका भवन्ति, तद्यथा स्वयंबुद्धाः प्रत्येकबुद्धाः बुद्धबोधिताश्च, तत्र बुद्धबोधितेनेहाधिकार इति दर्शयति- 'मेधावी' मर्यादाव्यवस्थितः 'पण्डितानां' तीर्थकृदादीनां 'वचनं' हिताहितप्राप्तिपरिहारप्रवर्त्तकं 'श्रुत्वा' आकर्ण्य पूर्वं पश्चात् 'निशम्य' अवधार्य समतामालम्बेत, किमिति ? - यतः समतया-माध्यस्थ्येनार्यैः- तीर्थकृद्भिर्धम्मः श्रुतचारित्राख्यः 'प्रवेदितः' आदौ प्रकर्षेण वा कथित इति, ते च मध्यमे वयसि श्रुत्वा धर्मं सम्बुध्यमानाः समुत्थिताः सन्तः किं कुर्युरित्याहते निष्क्रान्ताः मोक्षमभि प्रस्थिताः कामभोगानभिकाङ्क्षन्तः तथा प्राणिनोऽनतिपातयन्तः परिग्रहमपरिगृह्णन्तः, आद्यन्तयोर्ग्रहणे मध्योपादानमपि द्रष्टव्यम्, तथा मृषावादमवदन्त इत्याद्यपि वाच्यम्, एवम्भूताः स्वदेहेऽप्यममत्वाः 'सव्वावंति' त्ति सर्वस्मिन्नपि लोके, चः समुच्चये सच भिन्नक्रमः, 'णम्' इति वाक्यालङ्कारे, नो परिग्रहवन्तश्च भवन्तीतियावत्, किंच- प्राणिनो दण्डयतीति दण्ड:परितापकारी तं दण्डं प्राणिषु प्राणिभ्यो वा 'निधाय' क्षिप्त्वा त्यक्त्वा 'पापं पापोपादानं 'कर्म्म' अष्टादशभेदभिन्नं तत् 'अकुर्वाणः' अनाचरन्नेषु महान् न विद्यते ग्रन्थः सबाह्याभ्यन्तरोऽस्येत्यग्रन्थः 'व्याख्यातः' तीर्थकरगणधरादिभिः प्रतिपादित इति । कश्चैवम्भूतः स्यादित्याह - 'ओजः' अद्वितीयो रागद्वेषरहितः 'द्युतिमान् ' संयमो मोक्षो वा तस्य 'खेदज्ञो' निपुणो देवलोकेऽप्युपपातं च्यवनं च ज्ञात्वा सर्वस्थानानित्यताहितमतिः पापकर्म्मवर्जी स्यादिति । केचित्तु मध्यमवयसि समुत्थिता अपि परीषहेन्द्रियैग्लानतां नीयन्त इति दर्शयितुमाह - मू. (२२१) आहारोवचया देहा परीसहपभंगुरा पासह एगे सव्विंदिएहिं परिगिलायमाणेहिं बृ. आहारेणोपचयो येषां ते आहारोपचयाः, के ते? - दिह्यन्त इति देहास्तदभावे तु म्लायन्ते म्रियन्ते वा, तथ 'परीषहप्रभञ्जिनः' परीषहैः सद्भिर्भरा देहा भवन्ति, ततश्चाहारोपचितदेहा अपि प्राप्तपरीषहा वातादिक्षोभेण वा पश्यत यूयमेके क्लीबाः सर्वैरिन्द्रियैग्लयमानैः क्लीबतामीयुः, तथाहि क्षुत्पीडितो न पश्यति न श्रृणोति न जिघ्रतीत्यादि, तत्र केवलिनोऽप्याहारमन्तरेण शरीरं ग्लानभावं यायाद् आस्तां तावदपरः प्रकृतिभङ्गुरशरीर इति, २८२ स्यान्मतं- अकेवल्यकृतार्थत्वात् क्षुद्वेदनीयसद्भावाच्चाहारयति दयादीनि व्रतान्यनुपालयति, केवली तु नियमात् सेत्स्यतीत्यतः किमर्थं शरीरं धारयति ? तद्धरणार्थं चाहारयतीति ?, अत्रोच्यते, तस्यापि चतुः कार्म्मसद्भावान्नैकान्तेन कृतार्थता, तत्कृते शरीरंबिभृयात्, तध्धरणंच नाहारमन्तरेण, क्षुद्वेदनीयसद्भावाच्चेति, तथाहि - वेदनीयसद्भावात्तत्कृता एकादशापि परीषहाः केवलिनो व्यस्तसमस्ताः प्रादुष्ष्यन्ति इत्यत आहारयत्येव केवलीति स्थितम्, अत आहारमृते Page #286 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-८, उद्देशकः३ २८३ ग्लानतेन्द्रियाणामिति प्रतिपादितं ॥ विदितवेद्यश्च परीषहपीडितोऽपि किं कुर्यादित्याह - मू. (२२२) ओए दयं दयइ, जे संनिहाणसत्थस्सखेयन्ने से भिक्खू कालन्ने बलन्ने मायन्ने खणने वियणन्ने परिग्गहं अममायमाणे कालेणुहाइाअपडिन्ने दुहओछइत्ता नियाई। वृ. 'ओजः' एको रागादिरहितः सन् सत्यपि क्षुत्पिसादिपरीषहे 'दयामेव दयते' कृपा पालयति, नपरीषहैः तर्जितो दयांखण्डयतीत्यर्थः। कः पुनर्दयां पालयतीत्याह-यो हि लघुकर्मा सम्यनिधीयते नारकादिगतिषु येन तत्सन्निधानकर्म तस्य स्वरूपनिरूपकंशास्त्रं तस्य खेदज्ञोनिपुणो, यदिवासनिधानस्य-कर्मणःशस्त्रं-संयमःसन्निधानशस्त्रंतस्यखेदज्ञः-सम्यक्संयमस्य वेत्ता, यश्च संयमविधिज्ञः स भिक्षुः। __कालज्ञः-उचितानुचितावसरज्ञः, एतानिच सूत्राणि लोकविजयपञ्चमोद्देशकव्याख्यानुसारेण नेतव्यानीति, तथा वलज्ञो मात्रज्ञः क्षणज्ञो विनयज्ञः समयज्ञः परिग्रहममत्वेन अचरन् कालेनोत्थायी अप्रतिज्ञः उभयतश्चेत्ता, सचैवम्भूताः संयमानुष्ठाने निश्चयेन यातिनिर्यातीति॥ तस्य च संयमानुष्ठाने परिव्रजतो यत्स्यात्तदाह - मू. (२२३) तंभिक्खं सीयफासपरिवेवमाणगायंउवसंकमित्ता गाहावईबूया-आउसंतो समणा! नोखलुतेगामधम्माउव्वाहंति?,आउसंतोगाहावई!नोखलु ममगामधम्माउवाहंति, सीयफासंचनोखलु अहं संचाएमिअहियासित्तए, नो खलु मे कप्पइअगणिकायंउज्जालित्तए वा कायं आयावित्तएवापयावित्तए वा अन्नेसिंवावयणाओ, सियास एवं वयंतस्सपरोअगणिकायं उज्जालित्ता पज्जालित्ता कायं आयाविज्ज वा पयाविज्ज वा, तं च भिक्खू पडिलेहाए आगमित्ता आणविज्जा अणासेवणाए -त्तिबेमि। वृ. 'तम्' अन्तप्रान्ताहारतया निस्तेजसं निष्किञ्चनं भिक्षणशीलं भिक्षुमतिक्रान्तसोष्मयौवनावस्थंसम्यकत्वक्राणाभावतयाशीतस्पर्शपरिवेपमानगात्रंउपसङक्रम्य-आसन्नतामेत्य गृहपतिः-ऐश्वर्योष्मानुगतोमृगनाभ्युनविद्धकश्मीरजबहलरसानुलिप्तदेहोमीनमदागुरुघनसारधूपितरल्लिकाच्छादितवपुःप्रौढसीमन्तिनीसन्दोहपरिवृत्तो वार्तीभूतशीतस्पर्शानुभवःस किमयं मुनिरुपहसितसुरसुन्दरीरूपसम्पदोमत्सीमन्तिनीरवलोक्यसात्त्विकभावोपेतःकम्पतेउतशीतेनेत्यवं संशयानो ब्रूयात्-भोआयुष्मन्! श्रमण! कुलीनतामात्मन आविर्भावयन्प्रतिषेधद्वारेण प्रश्नयतिनोभवन्तंग्रामधाः -विषयाउत्-प्राबल्येन बाधन्ते?,एवंगृहपतिनोक्तेविदिताभिप्रायःसाधुराहअस्य हिगृहपतेरात्मसंचित्त्याऽङ्गनावलोकनाऽऽविष्कृतभावस्यासत्याशङ्काऽभूदुअतोऽहमस्यापनयामीत्येवमभिसन्धाय साधुर्बभाषे-आयुष्मन् ! गृहपते! 'नो खलु' नैव ग्रामधा मामुद्बधन्ते, यत्पुनर्वेपमानगात्रयष्टिं मामीक्षांचकृषे तच्छीतस्पर्शविजृम्मितं, न मनसिजविकारः, शीतस्पर्शमहं न खलु शक्नोम्यधिसोढुं, एवमुक्तः सन् भक्तिकरुणासाक्षिप्तहृदयोब्रूयात्-सुप्रज्वलितमाशुशुक्षणि किमितिनसेवसे?,महामुनिराहभो गृहपते! न खलु मे कल्पतेऽग्निकायं मनाग ज्वालयितुं (उज्जवालयितुं) प्रकर्षेण ज्वालयितुं प्रज्वालयितुं स्वतो ज्वलितादौ 'कार्य' शरीरमीषत् तापयितुमातापयितुं वा प्रकर्षेण तापयितुं प्रतापयितुंवा, अन्येषां वावचनात्ममैत्कर्तुन कल्पते, यदिवाऽग्निसमारम्भायान्यो वा वक्तुंन कल्पते ममेति ।तंचैवंवदन्तं साधुमवगम्य गृहपतिः कदाचिदेतत्कुर्यादित्याह Page #287 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् १/-/८/३/२२३ स्यात्- कदाचित्स - परो गृहस्थ एवमुक्तनीत्या वदतः साधोरग्निकार्यमुज्वालय्य प्रज्वालय्य वा कायमातापयेत् प्रतापयेद्वा, तच्चोज्ज्वालनातापनादिकं भिक्षुः 'प्रत्युपेक्ष्य' विचार्य स्वसन्मत्या परव्याकरणेनान्येषां वाऽन्तिके श्रुत्वा - अवगम्य ज्ञात्वा तं गृहपतिमाज्ञापयेत् - प्रतिबोधयेत्, कया ? - अनासेवनया, यथैतत् ममायुक्तमासेवितुं भवता तु पुनः साधुभक्तयनुकम्पाभ्यां पुण्यप्राग्भारोपार्जनमकारीति, ब्रवीमितिशब्दावुक्तार्थौ । अध्ययनं - ८ - उद्देशकः ३ - समाप्तः २८४ -: अध्ययनं ८ - उद्देशक:- ४ : वृ. उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थं आरभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके गोचरादिगतेन शीताद्यङ्गविकारदर्शनान्यथाभावापन्नस्य गृहस्थस्यासदारेका व्युदस्ता, यदि पुनर्गृहस्थाभावे योषित एवान्यथाभावाभिप्रायेणोपसग्येयुः ततो वैहानसगार्द्धपृष्ठादिकं मरणमप्यवलम्बनीयं, कारणाभावे तु तन्न कार्यमित्येतत्प्रतिपादनार्थमिदमारभ्यत इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् मू. (२२४) जे भिक्खू तिहिं वत्थेहिं परिवुसिए पायचउत्थेहिं तस्स णं नो एवं भवइचउत्थं वत्थं जाइस्सामि, से अहेसणिज्जाइं वत्थाइं इज्जा अहापरिग्गहियाइं वत्थाइं धारिज्जा, नो धोइज्जानो धोयरत्ताइं वत्थाइं धारिज्जा, अपलिओवमाणे गामंतरेसु ओमचेलिए, एयं खुवत्यधारिस्स सामग्गियं । वृ. इह प्रतिमाप्रतिपन्नो जिनकल्पिको वा अच्छिद्रपाणिः, तस्य हि पात्रनिर्योगसमन्वितं पात्रं कल्पत्रयं चायमेवौघोपधिर्भवति नौपग्रहिकः, तत्र शिशिरादौ क्षौमिकं कल्पद्वयं सार्द्धहस्तद्वयायामविष्कम्मं तृतीयस्त्वौर्णिकः, स च सत्यपि शीते नापरमाकाङ्क्षतीत्येतद्दर्शयतियो भिक्षुः त्रिभिर्वस्त्रैः 'पर्युषितो' व्यवस्थितः, तत्र शीते पतत्येकं क्षौमिकं प्रावृणोति, ततोऽपि शीतासहिष्णुतया द्वितीयं क्षौमिकं पुनरपि अतिशीततया क्षौमिककल्पद्वयोपयर्णिकमिति, सर्वथौर्णिकस्य बाह्याच्छादनता विधेया, किम्भूतैस्त्रिभिर्वस्त्रैरिति दर्शयति-‘पात्रचतुर्थैः' पतन्तमाहारं पातीति पात्र, तद्ग्रहणेन च पात्रनिर्योगः सप्तप्रकारोऽ पिगृहीतः, तेन विना तद्गहणाभावात्, स चायम् 119 11 "पत्तं पत्ताबंधो पायट्टवणं च पायकेसरिआ । पडलाइ रयत्ताणं च गोच्छओ पायनिज्जोगो' 99 तदेवं सप्तप्रकारं पात्र कल्पत्रयं रजोहरणं १ मुखवस्त्रिका २ चेत्येवं द्वादशधोपधिः, स्तस्यैवम्भूतस्य भिक्षोः ‘णम्' इति वाक्यालङ्कारे 'नैवं भवति' नायमध्यवसायो भवति, तद्यथा-न ममास्मिन्काले कल्पत्रयेण सम्यक् शीतापनोदो भवत्यतश्चतुर्थं वस्त्रमहं याचिष्ये, अध्यवसायनिषेधे च तद्याचनं दूरोत्सादितमेव, यदि पुनः कल्पत्रयं न विद्यते शीतकाल - श्चापतितस्ततौऽसौ जिनकल्पिकादिर्यथैषणीयानि वस्त्राणि याचेत उत्कर्षणापकर्षण-रहितान्यपरिकर्माणि प्रार्थयेदिति, तत्र “उद्दिट्ठ १ पहे २ अंतर ३ उज्झियधम्मा ४ य" चतोतस्रोवस्त्रैषणा भवन्ति, तत्र चाधस्तन्योर्द्वयोरग्रह इतरयोस्तु ग्रहः, तत्राप्यन्यतरस्यामभिग्रह इति, याञ्चावाप्तानि च वस्त्राणि यथापरिगृहीतानी धारयेत्, न तत्रोत्कर्षणधावनादिकं परिकर्म्म कुर्याद् Page #288 -------------------------------------------------------------------------- ________________ २८५ श्रुतस्कन्धः-१, अध्ययनं-८, उद्देशक:४ एतदेवदर्शयितुमाह-नोधावेत्प्रासुकोदकेनापिनप्रक्षालयेत्, गच्छवासिनोह्यप्राप्तवर्षादौ ग्लानावस्थायांवाप्रासुकोदकेनयतनयाधावनमुज्ञातं, नतुजिनकल्पिकस्येति, तथा नधौतरक्तानि वस्त्राणिधारयेत्, पूर्वधौतानिपश्चाद्रक्तानीति, तथा ग्रामान्तरेषुगच्छन्वस्त्राण्यगोपयन्व्रजेद्, एतदुक्तं भवति-तथाभूतान्यसावन्तप्रान्तानि बिभर्ति यानि गोपनीयानि न भवन्ति, तदेवमसाववमचेलिकः, अवमंच तच्चेलं चावमचेलं प्रमाणतः परिमाणतो मूल्यतश्च, तद्यस्यास्त्यसाववमचेलिक इत्येतत्-पूर्वोक्तं 'खुः' अवधारणे, एतदेव वस्त्रधारिणः सामग्यं भवति-एषैव त्रिकल्पात्मिका द्वादशप्रकारौधिकोपध्यात्मिका वा सामग्री भवति, नापरेति ॥ शीतापगमे तान्यपि वस्त्राणि त्याज्यानीत्येतद्दर्शयितुमाह मू. (२२५) अह पुण एवं जाणिज्जा-उवाइक्कंते खलु हेमंते गिम्हे पडिवनअहापरिजुनाई वत्थाई परिविज्जा, अदुवा संतरुत्तरे अदुवा ओमचेले अदुवा एगसाडे अदुवा अचेले। १. यदि तानि वस्त्राण्यपरहेमन्तस्थितिसहिष्णूनि तत उभयकालं प्रत्युपेक्षयन् बिभर्ति, यदि पुनर्जीर्णदश्यानिजीर्णानीतिजानीयात् ततः परित्यजतीत्यनेन सूत्रेण दर्शयति, अथपुनरेवं जानीयाद्यथाऽपक्रान्तः खल्वयंहेमन्तोग्रीष्मःप्रतिपन्नःअपगताशीतपीडायथापरिजीर्णान्येतानि वस्त्राणि, एवमवगम्य ततः परिष्ठापयेत्-परित्यजेदिति, यदि पुनः सर्वाण्यपि न जीर्णानि ततो यद्यञ्जीर्णं तत्तत्परिष्ठापयेत्, परिष्ठाप्य च निस्सङ्गो विहरेत्, यदि पुनरतिक्रान्तेऽपि शिशिरे क्षेत्रकालपुरुषगुणाद्मवेच्छीतं ततः किं कर्तव्यमित्याह अपगते शीते वस्त्राणि त्याज्यानि, अथवा क्षेत्रादिगुणाद्धिमकणिनि वाते वाति सत्यात्मपरितुलनार्थं शीतपरीक्षार्थं च सान्तरोत्तरो भवेत्-सान्तरमुत्तरं-प्रावरणीयं यस्य स तथा, क्वचित्रावृणोतिक्वचित्पाववर्तिबिभर्ति, शीताशङ्कया नाद्यापिपरित्यजति, अथवाऽवमचेल एककल्पपरित्यागात् द्विकल्पधारीत्यर्थः, अथवा शनैः शनैः शीतेऽपगच्छति सति द्वितीयमपि कल्पंपरित्यजेत्ततएकशाटकः संवृतः,अथवाऽऽत्यन्तिकेशीताभावेतदपि परित्यजेदतोऽचेलो भवति, असौ मुखवस्त्रिकारजोहरणमात्रोपधिः। किमर्थसावेकैकं वस्त्रं परित्यजेदित्याह मू. (२२६) लाघवियं आगममाणे, तवे से अभिसमन्नागए भवइ वृ. लघोर्भावोलाघवंलाघवं विद्यतेयस्यासौलाघविक(स्त)मात्मानमागमयन्-आपादयन् वस्त्रपरित्यागं कुर्यात्, शरीररोपकरणकर्मणि वा लाघवमागमयन् वस्त्रपरित्यागं कुर्यादिति । तस्य चैवम्भूतस्य किं स्यादित्याह-'से' तस्य वस्त्रपरित्यागं कुर्वतः साधोस्तपो।ऽभिसमन्वागतं भवति, कायक्लेशस्य तपोभेदत्वात्, उक्तंच-"पंचहिं ठाणेहिंसमणाणं निग्गंथाणं अचेलगत्ते पसत्थे भवति, तंजहा-अप्पा पडिलेहा १ वेसासिए रूवे २ तवे अणुमए ३ लाघवे पसत्ये ४ विउले इंदियनिग्गहे ५"॥एतच्च भगवता प्रवेदितमिति दर्शयितुमाह मू. (२२७) जमेयं भगवया पवेइयं तमेव अभिसमिच्चा सबओ सव्वत्ताए सम्मत्तमेव समभिजाणिज्जा। वृ. यदेतद्मगवता-वीरवर्द्धमानस्वामिना प्रवेदितं तदेवाभिसमेत्य-ज्ञात्वा सर्वतः' सर्वैः प्रकारैः सर्वात्मतया सम्यकत्वमेव समत्वं वा-सचेलाचेलावस्थयोस्तुल्यतां समभिजानीयात्' आसेवनापरिज्ञया आसेवेतेति ॥ यः पुनरल्पसत्त्वतया भगवदुपदिष्टं नैव सम्यग् जानीयात्स Page #289 -------------------------------------------------------------------------- ________________ २८६ आचाराङ्गसूत्रम् १/-10/४/२२७ एतदध्यवसायी स्यादित्याह मू. (२२८) जस्स णं भिक्खुस्स एवं भवइ-पुट्ठो खलु अहमंसि नालमहमंसि सीयफासं अहियासित्तए, से वसुमंसव्वसमन्नागयपन्नाणेणं अप्पाणेणं केइअकरणयाए आउट्टे तवस्सिणो हु तं सेयं जमेगे विहमाइए तत्थावि तस्स कालपरियाए, सेऽवि तत्थ विअंतिकारए, इच्चेयं विमोहायतणं हियं सुहं खमंनिस्सेसं आणुगामियं-त्तिबेमि । वृ. णम्' इति वाक्यालङ्कारे यस्य भिक्षोर्मन्दसंहननतया एवम्भूतोऽध्यवसायो भवति, तद्यथा-स्पृष्टः खल्पहमस्मि रोगातः शीतस्पर्शादिभिर्वा स्त्रयाद्युपसगैर्वा, ततो ममास्मिन्नवसरे शरीरविमोक्षंकर्तुश्रेयो नालं नसमर्थोऽहमस्मि, 'शीतस्पर्श शीतापादितंदुःखविशेषंभावशीतस्पर्श वास्त्र्याधुपसर्गम् अध्यासयितुम् अधिसोढुमित्यतो भक्तपरिज्ञेङ्गितमरणपादपोपगमनमुत्सर्गतः कर्तुंयुक्तं,नचतस्यममास्मिन्नवसरेऽवसरोयतोमेकालक्षेपासहिष्णुरुपसर्गः समुस्थितोरोगवेदनां वा चिराय सोढुं नालमतो वेहानसं गार्द्धपृष्ठं वा आपवादिकं मरणमत्र साम्प्रतं, न पुनरुपसर्गितस्तदेवाभ्युपेयादित्याह स' साधुःवसु-द्रव्यंसचात्रसंयमःसविद्यतेयस्यासौ वसुमान्, सर्वसमन्वागतप्रज्ञानेना त्मनाकश्चिदर्द्धकटाक्षनिरीक्षणादुपसर्गसम्भवेसत्यपितदकरणतयाआसमन्तावृत्तो व्यवस्थित आवृत्तो, यदिवाशीतस्पर्शवातादिजनितंदुःखविशेषमसहिष्णुस्तचिकिसायाअकरणतयावसुमान् सर्वसमन्वागतप्रज्ञानेनात्मना आवृत्तो व्यवस्थितइति, सचोपसर्गितोवातादिवेदनांचासहिष्णुः किं कुर्यादित्याह-हुर्हेतौ यस्माच्चिराय वातादिवेदनां सोढुमसहिष्णुः, यदिवा यस्मात् सीमन्तनी उपसर्गयितुमुपस्थिता विषभक्षणोद्वन्धनाडुपन्यासेनापि न मुञ्चति ततस्तपस्विनः प्रभूततरकालनानाविधोपायोपार्जिततपोधनस्य तदैव श्रेयो यदैकः कश्चिनिजैः सपत्नीकोऽपवरके प्रवेशितः आरूढप्रणयप्रेयसीप्रार्थितस्तन्निर्गमोपायमलभमान आत्मोद्बन्धनाय विहायोगमनं तदाऽऽदद्याद्विषंवा भक्षयेत् पतनंवा कुर्याद्दीर्घकालं वाशीतस्पर्शादिकमसहिष्णुः सुदर्शनवत् प्राणान् जह्यात् । ननु च वेहानसादिकंबालमरणमुक्तं, तच्चानाय, तत्कथं तस्याभ्युपगमः?, तथाचागमः- "इच्चेएणंबालमरणेणंमरमाणेजीवेअनंतेहिं नेरइयभवग्गहणेहिंअप्पाणं संजोएइजावअणाइयंचणंअणवयग्गंचाउरंतंसंसारकंतारं भुजो भुञ्जो परियट्टईत्ति,अत्रोच्यते, नैषदोषोऽत्रास्माकमार्हतानां, नैकान्ततः किञ्चिप्रतिषिद्धमभ्युपगतंवा मैथुनमेकं विहाय, अपि तुद्रव्यक्षेत्रकालभावानाश्रित्यतदेव प्रतिषिध्यतेतदेवचाभ्युपगम्यते, उत्सर्गोऽप्यगुणायापवादोऽपि गुणायकालज्ञस्यसाधोरिति, एतद्दर्शयितुमाह-दीर्घकालंसंयमप्रतिपालनं विधायसंलेखनाविधिना कालपर्यायेण भक्तपरिज्ञादिमरणं गुणायेति, एवंविधे त्ववसरे तत्तापिवेहानसगार्द्धप्रष्ठादिमरणे अपि कालपर्याय एव, यद्वत्कालपर्यायमरणं गुणाय एवं वेहानसादिकमपीत्यर्थः, बहुनाऽपि कालपर्यायेणंयावन्मात्रंकमसिौक्षपयतितदसावल्पेनापिकालेन कर्मक्षयमवाप्नोतीति दर्शयति ____ “सोऽपि' वेहानसादेर्विधाता, न केवलमानुपूर्व्या भक्तपरिज्ञादेः कर्तेत्यपिशब्दार्थः, 'तत्र' तस्मिन् वेहानसादिमरणे 'विअंतिकारए'त्ति विशेषेणान्तिय॑न्तिः -अन्तक्रिया तस्याः कारको व्यन्तिकारकः, तस्यहितस्मिन्नवसे सदेहानसादिकमौत्सर्गिकमेवमरणं, यतोऽनेनाप्यापवादिकेन मरणेनानन्ताः सिद्धाः सेत्स्यन्ति च, उपसञ्जिहीर्षुराह-'इत्येतत्' पूर्वोक्तं वेहानसादिमरणं Page #290 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं - ८, उद्देशक:४ २८७ विगतमोहानामायतनम्आश्रयःकर्त्तव्यतया तथा हितम्अपायपरिहारतयातथासुखंजन्मान्तरेऽपि सुखहेतुत्वात्तथा क्षम' युक्तंप्राप्तकालत्वात्तथा निःश्रेसंकर्मक्षयहेतुत्वात् तथा आनुगामिकं तदर्जितपुण्यानुगमनात्, इतिब्रवीमिशब्दी पूर्ववत् । अध्ययनं-८ - उद्देशकः-४ समाप्तः अध्ययन-८, उद्देशकः-५:वृ.उक्तश्चतुर्थीद्देशकः, साम्प्रतंपञ्चमआरभ्यते, अस्यचायमभिसम्बन्धः,इहानन्तरोद्देशके बालमरणंगार्द्धपृष्ठादिकमुपन्यस्तम्, इह तुतद्विपर्यस्तंग्लानभावोपगतेन भिक्षुणाभक्तपरिज्ञाख्यं मरणमभ्युपगन्तव्यमित्येत प्रतिपाद्यते, तदनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् मू. (२२९) जे भिक्खू दोहिं वत्थेहिं परिवुसिए पायतइएहिं तस्सणं नो एवं भवइ-तइयं वत्थं जाइस्सामि, से अहेसणिज्जाइं वत्थाइंजाइजा जाव एवंखुतस्स भिक्खुस्स सामग्गियं, अह पुण एवं जाणिज्जा-उवाइक्वंते खलु हेमन्ते गिम्हे पडिवन्ने, अहापरिजुन्नाइं वत्थाइं परिहविज्जा, अहापरिजुन्नाइं परिट्ठवित्ता अदुवा संतरुत्तरे अदुवा ओमचेले अदुवा एगसाडे अदुवा अचेले लाघवियं आगममाणे तवे से अभिसमन्नागए भवइ जमेयं भगवया पवेइयंतमेव अभिसमिच्चा सव्वओसव्वत्ताएसम्मत्तमेव समभिजाणिया, जस्सणं भिक्खुस्स एवं भवइ-पुट्ठो अबलो अहमसि नालमहमंसि गिहतरसंकमणं भिक्खायरियं गमणाए, से एवं वयंतस्स परो अभिहडं असणं वा ४ आहटु दलइज्जा, से पुवामेव आलोइजाआउसंतो! नो खलु मे कप्पइ अभिहडं असणं ४ भुत्तए वा पायए वा अन्ने वा एयप्पगारे वृ. तत्र विकल्पपर्युषितः स्थविरकल्पिको जिनकल्पिको वा स्यात्, कल्पद्वयपर्युषितस्तु नियमाज्जिनकल्पिकपरिहारविशुद्धिकयथालन्दिकप्रतिमाप्रतिपत्रानामन्यतमः,अस्मिन्सूत्रेऽपदिष्टो योभिक्षुर्जिनकल्पिकादिभ्यिांवस्त्राभ्यांपर्युषितोवस्त्रशब्दस्य सामान्यवाचित्वादेकः क्षौमिकोऽपर और्णिकइत्याभ्यांकल्पाभ्यांपर्युषितः-संयमेव्यवस्थितः, किम्भूताभ्यांकल्पाभ्यां?-पात्रतृतीयाभ्यां पर्युषित इत्याद्यनन्तरोद्देशकवन्नेयं यावत् ‘नालमहमंसित्ति स्पृष्टोऽहं वातादिभी रोगैः ‘अबलः असमर्थः 'नालं' न समर्थोऽस्मिगृहाद्गृहान्तरं सङक्रमितुं, तथा भिक्षार्थचरणं चर्या भिक्षाचर्यां तद्गगमनाय नालं'; नसमर्थंइति, तमेवम्भूतंभिक्षुमुपलभ्य स्याद्गृहस्थ एवम्भूतामात्मीयामवस्था वदतः साधोरवदतोऽपि परो गृहस्थादिरनुकम्पाभक्तिरसार्द्रहृदयोऽभिहतं-जीवोपमर्दनिर्वृत्तं, किंतद्?-अशनंपानं खादिमंस्वादिमंचेत्यारादहृत्य तस्मै साधवे 'दलएज्ज';त्ति दद्यादिति।तेन चग्लानेनापि साधुना सूत्रार्थमनुसरताजीवितनिष्पिपासुनाऽवश्यं मर्तव्यमित्यध्यवसायिना किं विधेयमित्याह-सजिनकल्पिकादीनांचतुर्णामप्यन्यतमः पर्वमेव-आदावेव 'आलोचयेत् विचारयेत्, कतरेणोद्गमादिना दोषेणदुष्टमेतत्?,तत्राभ्याहृतमिति ज्ञात्वाऽभ्याहृतंचप्रतिषेधयेत्, तद्यथा आयुष्मन् गृहपते ! न खल्वेतन्ममाभिहतमभ्याहृतं च कल्पते अशनं भोक्तुं पानं पातुमन्यद्वैतप्रकारमाधाकादिदोषदुष्टंन कल्पते, इत्येवंतं गृहपतिं दानायोद्यतमाज्ञापयेदिति, पाठान्तरं वा “तं भिक्खुं केइ गाहावई उवसंकमित्तु बूया-आउसंतो समणा ! अहनं तव अटए असणं वा ४ अभिहडं दलामि, से पुव्वामेव जाणेजा-आउसंतो गाहावई! जन्नं तुमं मम अट्ठाए असणंवा ४ अभिहडं चेतेसि, नो यखलु मे कप्पइ एयप्पगारं असणं वा ४ भोत्तए वा पायए वा, Page #291 -------------------------------------------------------------------------- ________________ २८८ आचाराङ्ग सूत्रम् १/-1८/५/२२९ अन्नेवातहप्पगारे"त्ति,कण्ठ्यं, तदेवंप्रतिषिद्धोऽपिश्रावकसंज्ञिप्रकृतिभद्रकमिथ्याष्टीनामन्यतम् एवं चिन्तयेत्, तद्यथा-एष तावत् ग्लानो न शक्नोति भिक्षामटितुंन चापरं कञ्चन ब्रवीति तदस्मै प्रतिषिद्धोऽप्यहं केनचिच्छद्मना दास्यामीत्येवमभिसन्धायाहारादिकं ढोकयति, तत्साधुरनेषणीयमितिकृत्वा प्रतिषेधयेत् ॥ किंच मू. (२३०)जस्सणं भिक्खुस्स अयं पगप्पे-अहं च खलु पडिन्नत्तो अपडिन्नत्तेहिं गिलाणो अगिलाणेहिंअभिकंखसाहम्मिएहिं कीरमाणंवेयावडियंसाइजिस्सामि, अहंवाविखलुअप्पडिन्नत्तो पडिन्नत्तस्स अगिलाणो गिलाणस्स अभिकख साहम्मियस्स कुजा वेयावडियं करणाए आहटु परिनं अणुक्खिस्सामि आहडंच साइजिस्सामि १,, ___ आहट्ट परिनं आणक्खिस्सामि आहडं च नो साइजिस्सामि २, आहट्ट परिनं नो आणक्खिस्सामि आहडं च साइज्जिस्सामि ३, आह? परिन्नं नो आणक्खिस्सामि आहडं च नो साइजिस्सामि४ एवं से अहाकिट्टियमेव धम्मसमभिजाणमाणे संतेविरएसुसमाहियलेसेतत्थावि तस्स कालपरियाए से तत्थ विअंतिकारए, इच्चेयं विमोहायणं हियं सुहं खमंनिस्सेसं आनुगामियं -तिबेमि। वृ. “णम्' इति वाक्यालङ्कारे यस्यत भिक्षोः परिहारविशुद्धिकस्य यथालन्तिकस्य वाऽयंवक्ष्यमाणः प्रकल्पः' आचारो भवति, तद्यथा-अहंचखलु 'चः' समुच्चये 'खलुः' वाक्यालङ्कारे अहं क्रियमाणं वैयावृत्त्यमपरैः 'स्वादयिष्यामि' अभिलषिष्यामि, किम्भूतोऽहं ?-प्रतिज्ञप्तोवैयावृत्त्यकरणायापरैरुक्तः-अभिहितो यथा तव वयं वैयावृत्त्यं यथोचितं कुर्म इति, किम्भूतैः परेः?-अप्रतिज्ञप्तोः-अनुक्तेः, किम्भूतोऽहं-लानो-विकृष्टतपसाकर्तव्यताऽशक्तो वातादिक्षोभेण वाग्लान इति, किम्भूतैरपरैः?–अग्लानैः-उचितकर्तव्यसहिष्णुभिः, तत्रपरिहारविशुद्धिकस्यानुपारिहारिकः करोति कल्पस्थितां वा परो, यदि पुनस्तेऽपि ग्लानास्ततोऽन्ये न कुर्वन्ति, एवं यथालन्दिकस्यापीति, केवलं तस्य स्थविरा अपि कुर्वन्तीनि दर्शयति निर्जराम् 'अभिकाङ्ग्य उद्दिश्य 'साधर्मिकैः सशकल्पिकैरेककल्पस्थैरपरसाधुभिर्वा क्रियमाणंवैयावृत्त्यमहं 'स्वादयिष्यामि' अभिकाङ्क्षयिष्यामि यस्यायंय भिक्षोः प्रकल्पः-आचारः स्यात् स तमाचारमनुपालयन् भक्तपरिज्ञयाऽपिजीवितंजह्यात्, न पुनराचारखण्डनं कुर्यादिति भावार्थः ।तदेवमन्येन साधर्मिकेणवैयावृत्त्यं क्रियमाणमनुज्ञातं, साम्प्रतंस एवापरस्य कुर्यादिति दर्शयितुमाह-'चः' समुच्चये अपिशब्दः पुनःशब्दार्थे, स च पूर्वस्माद्विशेषदर्शनार्थः, 'खलुः' वाक्यालङ्कारे, अहंचपुनरप्रतिज्ञप्तः-अनभिहितःप्रतिज्ञत्पस्य-वैयावृत्यकरणायाभिहितस्यअग्लानो ग्लानस्वनिर्जरामभिकाङ्क्षय साधर्मिकस्य वैयावृत्त्यं कुर्यां, किमर्थं ? 'करणाय तदुपकरणाय तदुपकारायेत्यर्थः, तदेवंप्रतिज्ञांपरिगृह्यापिभक्तपरिज्ञयाप्राणान् जह्यात्, न पुनः प्रतिज्ञामिति सूत्रभावार्थः । इदानी प्रतिज्ञाविशेषद्वारेण चतुर्भङ्गिकामाह-एकः कश्चिदेवम्भूतां प्रतिज्ञांगृह्णाति, तद्यथा-ग्लानस्यापरस्य साधर्मिकस्याहारादिकमन्वेषयिष्यामि, अपरं वैयावृत्त्यं यथोचितं करिष्यामि, तथाऽपरेण च साधर्मिकेणाहृतमानीतमाहारादिकं स्वादयिष्यामि-उपभोक्ष्ये, एवम्भूतां प्रतिज्ञामाहृत्य-गृहीत्वा वैयावृत्त्यं कुर्यादिति १, तथाऽपर आहृत्य-प्रतिज्ञां गृहीत्वा यथाऽपरनिमित्तमन्वीक्षिष्ये आहारादिकमाहृतं चापरेण न Page #292 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं-८, उद्देशक-५ २८९ स्वादयिष्यामीतितथाऽपर आहृत्य प्रतिज्ञामेवम्भूतां, तद्यथा-नापरनिमित्तमन्वीक्षिष्याम्याहारादिकमाहतं चान्येन स्वादयिष्यामीति ३, तथाऽपर आहत्य प्रतिज्ञामेवम्भूतां, तद्यथानान्वीक्षिष्वेऽपरनिमित्तमाहारादिकं नाप्याहृतमन्येन स्वादयिष्यामीति ४, एवम्भूतांचनानाप्रकारांप्रतिज्ञांगृहीत्वाकुतश्चिद्ग्लायमानोऽपिजीवितपरित्यागंकुर्यात, न पुनः प्रतिज्ञालोपमिति । अमुमेवार्थमुपसंहारद्वारेण दर्शयितुमाह-एवम्' उक्तविधिना ‘स' भिक्षुरवगततत्त्वः शरीरादिनिष्पिपासुः यथाकीर्ततमेव धर्मम्-उक्तस्वरूपं सम्यगभिजानन्आसेवनापरिज्ञया आसेवमानः, तथा लाघविकमागमयनित्यादि यच्चतुर्थोद्देशकेऽभिहितं तदत्र वाच्यमिति, तथा शान्तः' कषायोपशमाच्छ्रान्तो वाअनादिसंसारपर्यटनाविरतः सावधानुष्ठानात् शोभनाः समाहृता-गृहीता लेश्याः-अन्तःकरणवृत्तयस्तैजसीप्रभृतयो वायेन स सुसमाहृतलेश्यः, एवम्भूतः सन् पूर्वगृहीतप्रतिज्ञापालनासमर्थो ग्लानभावोपगतस्तपसा रोगातङ्केन वा प्रतिज्ञालोपमकुर्वन् शरीरपरित्यागाय भक्तप्रत्याख्यानं कुर्यात्, 'तत्रापि' भक्तपरिज्ञायामपि तस्य' कालपर्यायेणानागतायामपिकालपर्याय एव निष्पादितशिष्यस्य संलिखितदेहस्य यःकालपर्यायोमृत्योरवसरोऽत्रापि ग्लानावसरेऽसावेव कालपर्याय इति, कर्मनिर्जराया उभयत्र समानत्वात्, स भिक्षुस्तत्र-ग्लानतयाऽनशनविधाने व्यन्तिकारकः-कर्मक्षयविधायीति । उद्देशकार्थमुप सञ्जिहीर्षुराह-सर्वं पूर्ववद् । अध्ययनं-८-उद्देशकः-५ समाप्तः अध्ययनं-८-उद्देशकः-६:वृ.उक्तः पञ्चमोद्देशकः, साम्प्रतंषष्ठ आरभ्यते, अस्यचामभिसम्बन्धः-इहानन्तरोद्देशके ग्लानतया भक्तप्रत्याख्यानमुक्तम्, इह धृतिसंहननादिबलोपेत एकत्वभावनांभावयनिङ्गितमरणं कुर्यादित्येतत्प्रतिपाद्यत इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादौ सूत्रानुगमे सूत्रमुचारणीयं, तच्चेदम् मू. (२३१) जे भिक्खू एगेण वत्येण परिवुसिए पायाबिईएण, तस्स णं नो एवं भवइबिइयं वत्थं जाइस्सामि, से अहेसणिज्जं वत्थं जाइज्जा अहापरिग्गहियं वत्थं धारिला जाव गिम्हे पडिवन्ने अहापरिजुनंवत्थं परिछिवि ज्जा २ ताअदुवाएगसाडेअदुवाअचेलेलाघवियं आगममाणे जावसम्मत्तमेव समभिजाणीया। वृ.गतार्थं ।। तस्यचभिक्षोरभिग्रहविशेषात्सपात्रमेकंवस्त्रंधारयतः परिकर्मितमतेर्लधुकर्मतया एकत्वभावनाऽध्यवसायः स्यादिति दर्शयितुमाह मू. (२३२) जस्स णं भिक्खुस्स एवं भवइ-एगे अहमंसि न मे अस्थि कोइ न याहमवि कस्सवि, एवंसे एगागिणमेवअप्पाणंसमभिजाणिज्जा, लाघवियंआगममाणेतवेसेअभिसमन्नागए भवइ जाव समभिजाणिया। वृ. 'णम्' इति वाक्यालङ्कारे, यस्य भिक्षोः “एव'मिति वक्ष्यमाणं भवति, तद्यथाएकोऽहमस्मि संसारे पर्यटतो न मे पारमार्थिक उपकारकर्तृत्वे द्वितीयोऽस्ति, न चाहमन्यस्य दुःखापनयनतः कस्यचिद् द्वितीय इति, स्वकृतकर्मफलेश्वरत्वाप्राणिनां, एवमसौ साधुरेकाकिनमेत्मानम्-अन्तरात्मानं सम्यगभिजानीयात्, नास्यात्मनो नरकादिदुःखत्राणतया 119 Page #293 -------------------------------------------------------------------------- ________________ २९० आचाराङ्ग सूत्रम् 9/-14/६/२३२ शरण्यो द्वितीयोऽस्तीत्येवंसंदधानो यद्यद्रोगादिकमुपतापकारणमापद्यतेतत्तदपरशरणनिरपेक्षो मयैवैतत्कृतं मयैव सोढव्यमित्येतदध्यवसायी सम्यगधिसहते । कुत एतदधिसहत इत्यत आहलाघवियमित्यादि, चतुर्थोद्देशकवदतार्थं, यावत् सम्मत्तमेवसमभिजाणिय'त्ति॥इह द्वितीयोद्देशके उद्गमोत्पादनैषणा प्रतिपादिता, तद्यथा-'आउफसंतो समणा!' अहं खलु तव अट्ठाए असणंवा ४ वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा पाणाइं भूयाइंजीवाइं सत्ताई समारंभ समुद्दिस्सं कीयं पामिचं अच्छेझं अणिसिटुंआहढचेएमि' इत्यादिना ग्रन्थेनेति, तथाऽनन्तरोद्देशके ग्रहणैषणा प्रतिपादिता, "सियाय से एवं वयंतस्सविपरोअभिहडं असणंवा ४ आहहुदलएज्जा" इत्यादिना ग्रन्थेना ततो ग्रासैषणाऽवशिष्यते, अतस्तप्रतिपादनायाह मू. (२३३) से भिक्खू वा भिक्षुणी वा असणं वा ४ आहारेमाणे नो वामाओ हणुयाओ दाहिणं हणुयं संचारिजा आसाएमाणे, दाहिणाओ वामं हणुयं नो संचारिजा आसाएमाणे, से अणासायमाणे लाघवियं आगममाणे तवे से अभिसमन्त्रागए भवइ, जमेयं भगवया पवेइयंतमेवं अभिसमिचा सव्वओ सम्मत्तमेव समभिजाणिया। वृ.'स' पूर्वव्यावर्णितो 'भिक्षुः साधुःसाध्वी वाअशनादिकमाहारमुद्गमोत्पादनैषणाशुद्धं प्रत्युत्पन्नं ग्रहणैषणाशुद्धंच गृहीतंसदङ्गारिताभिधूमितवर्जमाहारयेत्, तयोश्चाङ्गारिताभिधूमितयो रागद्वेषो निमित्तं, तयोरपि सरसनीरसोपलब्धिः, कारणाभावे च कार्याभाव इतिकृत्वा रसोपलब्धिनिमित्तपरिहारदर्शयति-सभिक्षुराहारमाहारयनोवामतोहनुतोदक्षिणांहनूरसोपलब्धये सञ्चारयेदास्वादयन्नशनादिकं, नापि दक्षिणतो वामां सञ्चारयेदास्वादयन, तत्सञ्चरास्वादनेन हि रसोपल्ब्धौरागद्वेषनिमित्तेअङ्गारित्वाभिधूमितत्वे स्यातमतोयत्किञ्चिदप्यास्वादनीयंनास्वादयेत, पाठान्तरं वा 'आढायमाणे' आदरवानाहारे मूर्छितो गृद्धो न सञ्चारयेदिति, हन्वन्तरसङक्रमवदन्यत्रापि नास्वादयेदिति दर्शयति-स ह्याहारं चतुर्विधमप्याहारयन् रागद्वैषो परिहरन्नास्वादयेदिति, तथा कुतश्चिनिमित्ताद्धन्वन्तरं सञ्चारयन्नप्यनास्वादयन् सञ्चारयेदिति । किमिति यत आह-आहारलाघवमागमयन्-आपादयन् नो आस्वादयेदित्यास्वादनिषेधेन चान्तप्रान्ताहाराभ्युपगमोऽभिहितोभवति, एवंचतपः से तस्य भिक्षोरभिसमन्वागतं भवतीत्यादि गतार्थं यावत् ‘सम्मत्तमेव समभिजाणिय'त्ति॥ तस्य चान्तप्रान्ताशितयाऽपचितमांसशोणितस्य जरदस्थिसन्ततः क्रियाऽवसीदत्कायचेष्टस्य शरीरपरित्यागबुद्धिः स्यादित्याह मू. (२३४) जस्स णं भिक्खुस्स एवं भवइ-से गिलामि चत खलु अहं इममि समए इमं सरीरंग अनुपुव्वेण परिवहित्तए, से अणुपुव्वेणं आहारं संवट्टिजा, अनुपुव्वेणं आहारं संवट्टित्ता कसाए पयणुए किच्चा समाहियच्चे फलगायवट्ठी उट्ठाय भिक्खू अभिनिवुडच्चे। वृ.'णम्' इति वाक्यालङ्कारे यस्यैकत्वभावनाभावितस्य भिक्षोराहारोपकरणलाघवंगतस्य “एव मिति वक्ष्यमाणोऽभिप्रायो भवति, ‘से' इति तच्छब्दार्थे तच्छब्दोऽपि वाक्योपन्यासार्थे, 'चः' शब्दसमुच्चये खलुः' अवधारणे, अहंचास्मिन् समये अवसरे संयमावसरेग्लायामिग्लानिमेव गतो रूक्षाहारतया तत्समुत्थेन वा रोगेण पीडितोऽतो न शक्नोमि रूक्षतपोभिरभिनिष्टतं शरीरकमानुपूर्व्या-यथेष्टकालावश्यकक्रियारूपया परिवोढुं-नालमहं क्रियासु व्यापारयितुम्, अस्मिन्नवसरे इदं प्रतिक्षणं शीर्यमाणत्वाच्छरीरकमिति मत्वा स भिक्षुरानुपूर्व्याचतुर्थषष्ठाचाम्लादिकयाआहारं संवर्तयेत्' संक्षिपेत्न पुनदशसंवत्सरसंलेखनाऽऽनुपूर्वीह गृह्यते, ग्लानस्य Page #294 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-८, उद्देशकः६ २९१ तावन्मात्रकालस्थितेरभावाद्, अतस्तत्कालयोग्ययाऽऽनुपूर्व्या द्रव्यसंलेखनार्थमा- हारं निरुन्ध्यादिति। द्रव्यसंलेखनया संलिख्य च यदपरं कुर्यात्तदाह-षष्ठाष्टमदशमद्वादशादिकयाऽऽनुपूर्व्याऽऽहारं संवर्त्य कषायान् प्रतनून् कृत्वा सर्वकालं हि कषायतानवं विधेयं विशेषतस्तु संलेखनावसरे इत्यतस्तान् प्रतनून् कृत्वा सम्यगाहिता-व्यवस्थापिता अर्चा-शरीरं येन स समाहितार्चः, नियमितकायव्यापार इत्यर्थः, यदिवाअर्चालेश्या सम्यगाहिता-जनिता लेश्या येन स समाहितार्चः, अतिविशुद्धाध्यवसाय इत्यर्थः, यदिवाऽर्चा-क्रोधाद्यध्यवसायात्मिका ज्वाला समाहिता-उपशमिताऽर्चा येन स तथा, 'फलं' कर्मक्षयरूपं तदेव फलकं तेनापदिसंसारभ्रमणरूपायामर्थः-प्रयोजनं फलकापदर्थः स विद्यते यस्यासौ फलकापदर्थी, यदिवा फलकवद्वास्यादिभिरुभयतो बाह्यतोऽभ्यन्तरतश्चावकृष्टः फलकावकृष्टइ त्येवं विगृह्यार्षत्वात् ‘फलगावयट्ठी' इत्युक्तं, यदिवा तक्ष्यमाणोऽपि दुर्वचनवास्यादिभिः कषायामावतया फलकवदवतिष्ठतेतच्छीलश्चेतिफलकावस्थायी, वासीचन्दनकल्प इत्यर्थः, स एवम्भूतःप्रतिदिनं साकारभक्तप्रत्याख्यायी बलवति रोगावेग उत्थाय-अभ्युद्यतमरणोद्यमं विधायाभिनिवृत्ताःशरीरसन्तापरहितो धृतिसंहननाद्युपेतो महापुरुषाचीर्णमार्गानुविधायीङ्गितमरणं कुर्यात् ।। कथं कुर्यादित्याह मू. (२३५) अनुपविसित्ता गामं वा नगरं वा खेडं वा कब्बडं वा मडंबं वा पट्टणं वा दोणमुहं वा आगारं वा आसमं वा सन्निवेसं वा नेगमं वा रायहाणिं वाला तणाइंजाइजा तणाई जाइत्ता से तमायाए एगंतमवक्कमिजा, एगंतमवक्कमित्ता अप्पंडे अप्पपाणे अप्पबीए अप्पहरिए अप्पोसेअप्पोदए अप्पुत्तिगपणगगमट्टियमक्कडासंताणएपडिलेहिय २ पमजिय२ तणाइंसंथरिज्जा, तणाई संथरित्ता इत्थवि समए इत्तरियं कुञ्जा, तं सच्चं सच्चवाई ओए तिने छिन्नकहकहे आईयढे अणाईए चिच्चाण भेउरं कायं संविहूय विरूवरूवे परीसहोवसग्गे अस्सिं विस्संभणयाए भेरवमणुचिन्ने तत्थावि तस्स कालपरियाए जाव अणुगामियं-तिबेमि। वृ.ग्रसति बुद्धयादीन् गुणानिति गम्यो वाऽष्टादशानांकराणामितिग्रामः, सर्वत्र वाशब्दः पक्षान्तरदर्शनार्थः, नात्रकरो विद्यतइति नकर, पांशुप्राकारबद्धंखेटं, क्षुल्लकप्राकारवेष्टितं कर्बर्ट, अर्द्धतृतीयगव्यतान्तामरहितंमडम्ब, पत्तनंतुद्विधा-जलपत्तनंस्थलपत्तनंच, जलपत्तनं यथा काननद्वीपः, स्थलपत्तनंयथामथुरा, 'द्रोणमुखं' जलस्थलनिर्गमप्रवेशं यथा भरुकच्छंतामलिप्ती वा, 'आकरो' हिरण्याकरादिः, 'आश्रमः' तापसावसथोपलक्षित आश्रयः, 'सन्निवेशः' यात्रासमागतजनावासो जनसमागतो वा 'नैगमः' प्रभूततरवणिग्वर्गावासः 'राजधानी' राजाधिष्ठानं राज्ञः पीठिकास्थानमित्यर्थः, एतेष्वेतानि वा प्रविश्य तृणानि संस्तारकाय प्रासुकानि दर्भवीरणादिकानिक्वचिद्ग्राभादौतृणस्वामिनमशुषिराणितृणानि याचित्वासतान्यादायैकान्तेगिरिगुहादावपक्रामेद-गच्छेदेकान्तं-रहोऽपक्रम्य च प्रासुकं महास्थण्डिलं प्रत्युपेक्षते, किम्भूतं तदर्शयति-अल्पान्यण्डानि कीटिकादीनां यत्र तदल्पाण्डं तस्मिन्, अल्पशब्दोऽत्राभावे वर्तते, अण्डकरहित इत्यर्थः, तथाऽल्पाःप्राणिनो-द्वीन्द्रियादयो यस्मिन् तत्तथा, तथा अल्पानि बीजानि नीवारश्यामाकादीनां यत्र तत्तथा, तथा अल्पानि हरितानि-दूर्बाप्रवालादीनि यत्र तत्तथा, Page #295 -------------------------------------------------------------------------- ________________ २९२ आचारागसूत्रम् H८/६/२३५ तथाऽल्पावश्ययाये अधस्तनोपरितनावश्यायविषुड्वर्जित, तथाऽल्पोदके मौमान्तरिक्षोदकरहिते, तथोत्तिङ्गपनकोदकमृत्तिकामईटसन्तानरहिते, तत्रोत्तिकः-पिपीलिकासन्तानकः पनकोभूम्यादावुल्लिविशेषःउदकमृत्तिका-अचिराप्कायार्दीकृतामृत्तिकामर्कटसन्तानको लूतातन्तुजालं, तदेवम्भूते महास्थण्डिले तृणानि संस्तरेत, किं कृत्वा?. तत् स्थण्डिलं चक्षुषा प्रत्युपेक्ष्य २, वीप्सया भृशभावमाह, एवं रजोहरणादिना प्रमृज्य २,अत्रापिवीप्सयाभृशार्थतासूचिता,संस्तीर्यचतॄणान्युचारप्रस्रवणभूमिचप्रत्युपेक्ष्यपूर्वाभिमुखसंस्तारकगतः करतलललाटस्पर्शिधृतरजोहरणः कृतसिद्धनमस्कारः आवर्तितपश्चनमस्कारोऽत्रापि समये अपिशब्दादन्यत्र वा समये 'इत्वर'मिति पादपोपगमनापेक्षया नियतदेशप्रचाराभ्युपगमादिङ्गितमरणमुच्यते, न तु पुनरित्वरं साकारं प्रत्याख्यानं, साकारप्रत्याख्यानस्यान्यस्मिन्नपिकाले जिनकल्पिकादेरसम्भवात, किंपुनर्यावत्कथिकभक्त-प्रत्याख्यानावसरइति, इत्वरं हि रोगातुरः श्रावको विधत्ते, तद्यथा-यद्यहमस्माद्रोगात् पञ्चटषैर-होभिर्मुक्तः स्यां ततो मोक्ष्ये, नान्यथेत्यादि, तदेवमित्वरम् इङ्गित्तमरणधृतिसंहननादिबलोपेतःस्वकृतत्वग्वर्तनादिक्रियो यावज्जीवं चतुर्विधाहारनियमं कुर्यादिति, उक्तंच॥१॥ “पञ्चक्खइआहारंचउन्विहं नियमओ गुरुसमीवे। __ इंगियदेसंमितहा चिटुंपिहु नियमओ कुणइ ॥२॥ उव्वत्तइ परिअत्तइकाइगमाईऽविअप्पणा कुणइ। सव्वमिह अप्पणचिअण अन्नजोगेण धितिबलिओ" तचेङ्गितमरणं किम्भूतं किम्भूतश्चप्रतिपद्यत इत्याह-तद् इङ्गित्तमरणंसम्यो हितंसत्यं, -सुगतिगमनाविसंवादनात्सर्वज्ञोपदेशाच्च सत्य-तथ्यं, तथा स्वतोऽपिसत्यं वदितुं शीलमस्येति सत्यवादी, यावजीवं यथोक्तानुष्ठानद्यथाऽऽरोपितप्रतिज्ञाभारनिर्वहणादित्यर्थः, तथा ओजः' रागद्वेषरहितः, तथा 'तीर्णः संसारसागरं, भाविनिमूतवदुपचारात्तीर्णवत्तीर्णइत्यर्थः, तथा छिना' अपनीता कयं कथमपिया 'कथा' रागकथादिका विकथारूपायेन स छित्रकयंकयः, यदिवा कथमहमिङ्गित्तमरणप्रतिज्ञां निर्वहिष्ये इत्येवंरूपा या कथा सा छिना येन स छिन्त्रकथंकयः, दुष्करानुष्ठानविधायी हि कथंकथी भवति, सतुपुनर्महापुरुषतया नव्याकुलतामियादिति, तथाआ-समन्तादतीवइताज्ञातापरिच्छिन्नाजीवादयोऽर्थायेनसोऽयमातीतार्थ आदत्तार्थी वा, यदिवाऽतीताः-सामस्त्येनातिक्रान्ताःअर्थाः-प्रयोजनानियस्यसतथा, उपरतव्यापारइत्यर्थः, तथा आ-समन्तादतीव इतो-गतोऽनाद्यनन्ते संसारे आतीतः न आतीतः अनातीतः, अनादत्तो वा संसारो येन स तथा, संसारार्णवपारगामीत्यर्थः स एवम्भूत इङ्गित्तमरणं प्रतिपद्यते, विधिना 'त्यक्त्वा प्रोज्झयस्वयमेव भिद्यते इति भिदुरं-प्रतिक्षणविशरारुं _ 'काय कर्मवशाद्गृहीतमौदारिकंशरीरंत्यक्त्वा, तथा संविधूय परीषहोपसर्गानप्रमथ्य 'विरूपरूपान्' नानाप्रकारान्सोढा 'अस्मिन् सर्वज्ञप्रणीत आगमे विम्भणतया विश्वासास्पदे तदुक्तार्थाविसंवादाध्यवसायेन भैरवं-भयानकमनुष्ठानं क्लीबैर्दुरध्यवसमिङ्गितमरणाख्यमनुचीर्णवानअनुष्ठितवानिति, तच्च तेन यद्यपि रोगातुरतया व्यधायि तथापि तत्कालपर्यायागततुल्यफलमितिदर्शयितुमाह-'तत्रापि रोगपीडाऽऽहितेङ्गितमरणाभ्युपगमेऽपि,नकेवलं Page #296 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-८, उद्देशक:प २९३ कालपर्यायेणेत्यपिशब्दार्थः, 'तस्य कालज्ञस्य भिक्षोरसावेव कालपर्यायः, कर्मक्षयस्योभयत्र समानत्वादिति, आहच-सेवितत्ववियंतिकारए' इत्यादिपूर्ववद्गतार्थम्, इतिब्रवीमिशब्दावपि क्षुण्णार्थावित्। अध्ययन-८ उद्देशकः-६समाप्तः -अध्ययनं-८ उद्देशकः-७ :वृ. उक्तः षष्ठोद्देशकः, साम्प्रतं सप्तमव्याख्या प्रतन्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके एकत्वमावनामावितस्य धृतिसंहननाद्युपेतस्येङ्गितरमणमभिहितम्, इह तु सैवैकत्वभावनाप्रतिमाभिनिष्पाद्यतइतिकृत्वाऽतस्ताःप्रतिपाद्यन्ते, तथा विशिष्टतरसंहननोपेतच पादपोपगमनमपि विदध्यादित्येतच्चेत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् मू. (२३६) जे भिक्खू अचेले परिवुसिए तस्स णं भिक्खुस्स एवं भवइ-चाएमि अहं तणफासं अहियासित्तए सीयफासं अहियासित्तए तेउफासं अहियासित्तए दंसमसगफासं अहियासित्तएएगयरेअनतरेविरुवरुवेफासेअहियासित्तए, हिरिपडिच्छायणंचऽहंनोसंचाएमि अहिआसित्तए, एवं से कप्पेइ कडिबंधणंधारित्तए। वृ.योभिक्षुःप्रतिमाप्रतिपन्नोऽभिग्रहविशेषादचेलो-ग्वासाः 'पर्युषितः' संयमेव्यवस्थितो 'णम्' इतिवाक्यालशाहारे तस्य' 'भिक्षोः एव मितिवक्ष्यमाणोऽभिप्रायोभवति, तद्यथा-शक्नोम्यहं तृणस्पर्शमपि सोढुं धृतिसंहननाद्युपेतस्य वैराग्यभावनामावितान्तःकरणस्यागमेन प्रत्यक्षीकृतनारकतिर्यग्वेदनाऽनुभवस्य न मे तृणस्पर्शो महति फलविशेषेऽभ्युद्यतस्य किञ्चित् प्रतिभासते, तथा शीतोष्णदंशमशकस्पर्शमधिसोदुमिति, तथा एकतरान् अन्यतरांश्चानुफूलप्रत्यनीकान् विरूपरूवान् ‘स्पर्शान्' दुःखविशेषानध्यासयितुं-सोदुमिति, किं त्वहं ही-लज्जा तया गुह्यप्रदेशस्य प्रच्छादनंहीप्रच्छादनं, तच्चाहं त्यक्तुं न शक्नोमि, एतच्च प्रकृतिलज्जालुकतया साधनविकृतरूपतयावास्यात्, एवमेभिः कारणेः 'स तस्य 'कल्पते' युज्यते कटिबन्धनं चोलपट्टकं कर्तु, सचविस्तरेणचतुरङ्गुलाधिको हस्तो दैर्येण कटिप्रमाण इति गणनाप्रमाणेनैकः, पुनरेतानि कारणानि न स्युः ततोऽचेल एव पराक्रमेत, अचेलतया शीतादिस्पर्श सम्यगधिसहेतेति ॥ एतप्रतिपादयितुमाह मू. (२३७) अदुवा तत्थ परक्कमंतं भुजो अचेलं तणफासा फुसन्ति सीयफासा फुसन्ति तेउफासा फुसन्ति दंसमसगफासा फुसन्ति एगयरे अन्नयरे विरूवरूवे फासे अहियासेइ, अचेले लाघवियं आगममाणे जाव समभिजाणिया। वृ.सएवंकारणसद्भावेसतिवस्त्रंबिभृयादथवानैवासौजिहेति, ततोऽचेलएवपराक्रमेत, तं च तत्र संयमेऽचेलं पराक्रममाणं भूयः-पुनस्तृणस्पर्शाः स्पृशन्ति-उपतापयन्ति, तथा शीतोष्णदंशमशकस्पर्शाःस्पृशन्तीति, तथैकतरानन्यतरांश्च विरूपरूवान् स्पर्शानुदीर्णाधिसहते असावचेलोऽचेललाघवमागयमयन्नित्यादि गतार्थं यावत् 'सम्मत्तमेव समभिजाणिय'त्ति॥ किं च-प्रतिमाप्रतिपन्नएव विशिष्टमभिग्रहंगृहीयात्, तद्यथा-अहमन्येषांप्रतिमाप्रतिपन्नानामेव किञ्चिद्दा स्यामि, तेभ्यो वा ग्रहीष्यामीत्येवमाकारं चतुर्मङ्गिकयाऽभिग्रहविशेषमाह मू. (२३८) जस्स णं भिक्खुस्स एवं भवइ-अहं च खलु अन्नेसि भिक्खूणं असणं वा ४ Page #297 -------------------------------------------------------------------------- ________________ २९४ आचाराङ्गसूत्रम् १/-1८/७/२३८ आहटु दलइस्सामिआहडंच साइजिस्सामि १ जस्सणं भिक्खुस्स एवं भवइ-अहं च खलु अन्नेसिं भिक्खूणं असणं वा ४ आहटु दलइस्सामि आहडं च नो साइस्सामि २ जस्स णं भिक्खुस्स एवं भवइ-अहं च खलु असणं वा ४ आहट्ट नो दलइस्सामि आहडं च साइजिस्सामि ३ जस्स णं भिक्खुस्स एवं भवइ-अहंच खलु अन्नेसिं भिक्खूणं असणं वा ४ आहटु नो दलइस्सामि आहडंच नो साइजिस्सामि४, अहं च खलु तेण अहाइरितेण अहेसणिज्जेण अहापरिग्गहिएणं असणेण वा ४ अभिकङ्ख साहम्मियस्सकुजावेयावडियंकरणाए, अहंवावितेणअहाइरित्तेणअहेसणिज्जेणअहापरिग्गहिएणं असणेण वा पाणेण वा ४ अभिकङ साहम्मिएहिं कीरमाणं वेयावडियं साइज्जिस्सामिलाघवियं आगममाणे जाव सम्मत्तमेव समभिजाणिया। वृ.एतच्चपूर्वव्याख्यातमेव, केवलमिहसंस्कृतेनोच्यते-यस्य भिक्षोरेवंभवति-वक्ष्यमाणम्, तद्यथा-अहं च खल्वन्येभ्योभिक्षुभ्योऽशनादिकमाहृत्य दास्यम्यपराहृतं च स्वादयिष्यामीत्येको भङ्गकः १,तथायस्यभिक्षोरेवंभवति, तद्यथा-अहंचखल्वन्येभ्योऽशनादिकमाहृत्यदास्याम्यपराहृतं चनोस्वादयिष्यामीतिद्वितीयः२ यस्यभिक्षोरेवंभवति, तद्यथाअहंचखल्वन्येभ्योऽशनादिकमाहृत्य नो दास्याम्यपराहृतं च स्वादयिष्यामीति तृतीयः ३ तथा यस्य भिक्षोरेवं भवति, तद्यथा-अहं च खल्वन्येभ्यो भिक्षुभ्योऽशनादिकमाहृत्य नो दास्याम्यपराहृतं च नो स्वादयिष्यामीति चतुर्थः ।। इत्येवं चतुर्णामभिग्रहाणामन्यतरमभिग्रहं गृह्णीयात्, ___ अथवाएतेषामेवाद्यानांत्रयाणांभङ्गानामेकपदेनैवकश्चिदभिग्रहंगृह्णीयादितिदर्शयितुमाहयस्य भिक्षोरेवंभूतोऽभिग्रहविशेषो भवति, तद्यथा-अहं च खलु तेन यथाऽतिरिक्तेनआत्मपरिभोगाधिकेन यथैषणीयेन यत्तेषां प्रतिमाप्रतिपन्नानामेषणीयमुक्तम्, तद्यथा-पञ्चसु प्राभृतिकासुअग्रहः द्वयोरभिग्रहःतथायथापरिगृहीतेनात्मार्थस्वीकृतेनाशनादिनानिर्जरामभिकाय साधर्मिकस्य वैयावृत्यं कुर्याद्, यद्यपि ते प्रतिमाप्रतिपन्नत्वादेकत्र न भुञ्जते तथाप्येकभिग्रहापादितानुष्ठानत्वात्साम्भोगिका भण्यन्ते, अतस्तस्य समनोज्ञस्य करणायउपकरणार्थं वैयावृत्यं कुर्यामित्येवंभूतमभिग्रहं कश्चिद्गृह्णति । तथाऽपरं दर्शयितुमाह-वाशब्दः पूर्वस्मात्पक्षान्तरमाहअपिशब्दः पुनःशब्दार्थे, अहं वा पुनस्तेन यथातिरिक्तेन यथैषणीयेन यथापरिगृहीतेनाशनेन ४ निर्जरामभिकाझ्यसाधर्मिकैः क्रियमाणंवैयावृत्त्यं स्यादयिष्यामि-अभिलषिष्यामि, यो वाऽन्यः साधर्मिकोऽन्यस्य करोतितं चानुमो दयिष्यामि-यथा सुष्ठु भवता कृतमेवंभूतया वाचा, तथा कायेन च प्रसन्नष्टिमुखेन तथा मनसाचेति, किमित्येवंकरोति?-लाघविकमित्यादि, गतार्थं ॥तदेवमन्यतराभिग्रहवान् क्षिक्षुरचेलः सचेलोवाशरीरपीडायांसत्यामसत्यांवाआयुःशेषतामवगम्योद्यतमरणंविदध्यादितिदर्शयितुमाह मू. (२३९)जस्सणंभिक्खुस्स एवं भवइ-से गिलामिखलु अहं इमम्मि समए इमंसरीरगं अनुपुव्वेणं परिवहित्तए, से अनुपुव्वेणं आहारं संवट्टिजा २ कसाए पयणुए किच्चा समाहियचे फलगावयट्ठी उट्ठाय भिक्खू अभिनिव्वुडचे अनुपविसित्ता गामं वा नगरं वा जाव रायहाणिं वा तणाइंजाइजा जावसन्थरिजा, Page #298 -------------------------------------------------------------------------- ________________ २९५ श्रुतस्कन्धः-१, अध्ययनं - ८, उद्देशक:७ इत्थविसमएकायंचजोगंचईरियंचपच्चक्खाइजा, तंसच्चंसच्चावाईओएतिन्नेछिन्त्रकहकहे आइयढे अणाईएचिच्चाणं भेउरंकायं संविहुणिय विरूवरूवे परीसहोवसग्गे अस्सिं विस्संभणाए भेरवमणुचिन्ने तत्थवि तस्स कालपरियाए, सेवि तत्थ विअन्तिकारए, इच्चेयं विमोहाययणं हियं सुहं खमं निस्सेसं आणुगामिय-त्तिबेमि । वृणमिति वाक्यालङ्कारे, यस्य भिक्षोरेवंभूतो-वक्ष्यमाणोऽभिप्रायो भवति, तद्यथा-ग्लायामि खल्वहमित्यादि यावत्तृ णानि संस्तरेत्, संस्तीर्य च तृणानि यदपरं कुर्यात्तदाह-अत्रापि समयेअवसरेन केवलमन्यत्रननुज्ञाप्यसंस्तारकमारुह्यसिद्धसमक्षस्वत एवपञ्चमहाव्रतारोपणं करोति, ततश्चतुर्विधमप्याहारं प्रत्याचष्टे, ततः पादपोपगमनाय कायं च-शरीरं प्रत्याचक्षीत, तद्योगंच - आकुञ्चनप्रसारणोन्मेनिषमेषादिकम्, तथैरणमीर्यातांचसूक्ष्मांकायवाग्गतांमनोगतांवाऽप्रशस्तां प्रत्याचक्षीत, तच्च सत्यं सत्यवादीत्यद्यनन्तरोद्देशकवनेयम् । इतिब्रवीमिशब्दावपि क्षुण्णार्थावित् अध्ययनं-८, उद्देशकः-७ समाप्तः अध्ययन-८, उद्देशक:-८:वृ.उक्तः सप्तमोद्देशक;, साम्प्रतमष्टमआरभ्यते, अस्यचायमभिसम्बन्धः-इहानन्तरोद्देशकेषु रोगादिसम्भवे कालपर्यायागतं परिज्ञेङ्गितमरणपादपोपगमनविधानमुक्तम्, इह तु तदेवानुपूर्वीविहारिणांकालपर्यायागतमुच्यतेइत्यनेनसम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रमुच्यतेमू. (२४०) अनुपुव्वेण विमोहाई, जाइं धीरा समासज्ज । वसुमन्तो मइमन्तो, सव्वं नच्चा अनेलिसं॥ वृ. आनुपूर्वी-क्रमः,तद्यथा-प्रव्रज्याशिक्षासूत्रार्थग्रहणपरिनिष्ठितस्यैकाकिविहारित्वमित्यादि, यदिवा आनुपूर्वी-संलेखनाक्रमश्चत्वारि विकृष्टानीत्यादि तया आनुपा यान्यभिहितानि, कानि पुनस्तानि ?- "विमोहानि' विगतो मोहो येषु येषां वा येभ्यो वा तानि तथा-भक्तपरिज्ञेङ्गितमरण-पादपोपगमनानियान्येवंभूतानि यथाक्रममायातानिधीराः-अक्षोभ्याः समासाद्य-प्राप्य वसु-द्रव्यं संयमस्तद्वन्तो वसुमन्तः, तथा मननं मतिः- हेयोपादेयहानोपादानाध्यवसायस्तद्वन्तोमतिमन्तः, तथा सर्वं कृत्यमकृत्यंच ज्ञात्वा यद्यस्यवाभक्तपरिज्ञानादिकं मरणविधानमुचितं धृतिसंहन- नाद्यपेक्षयाऽनन्यस शम्-अद्वितीयम्, सर्वं ज्ञात्वा समाधिमनुपालयेदिति मू. (२४१) दुविहंपि विइत्ताणं, बुद्धा धम्मस्स पारगा। अनुपुव्वीइ सङ्काए, आरम्भाओ तिउट्टई। वृ. किं च-द्वे विधे प्रकारावस्येति द्विविधं तपो बाह्यमभ्यन्तरं च, तद्विदित्वा-आसेव्य यदिवा मोक्षाधिकारे विमोक्तव्यं द्विविधं, तदपिबाह्यंशरीरोपकरणादिआन्तरंरागादि, तध्धेयतया विदित्वा त्यक्त्वेत्यर्थः, हेयपरित्यागफलत्वात् ज्ञानस्य, 'ण'मिति वाक्यालङ्कारे, के विदित्वा ?'बुद्धा' अवगततत्त्वाधर्मस्य-श्रुतचारित्राख्यस्य पारगाः-सम्यग्वेत्तारः, ते बुद्धा धर्मस्वरूपवेदिनः _ 'आनुपूर्व्या' प्रव्रज्यादिक्रमेण संयममनुपाल्य मम जीवतः कश्चिद्गुणो नास्तीत्यतः शरीरमोक्षावसरः प्राप्तः तथा कस्मै मरणायालमहमित्येवं 'संख्याय' ज्ञात्वा, आरम्भणमारम्भःशरीरधारणायानपानाद्यन्वेषणात्मकस्तस्मात् त्रुट्यति-अपगच्छतीत्यर्थः, सुब्यत्ययेन पञ्चम्यर्थे Page #299 -------------------------------------------------------------------------- ________________ २९६ आचारागसूत्रम् १/-12/८/२४१ चतुर्थी, पाठान्तरं वा 'कम्मुणाओ तिअट्टई' कर्माष्टभेदं तस्मात् त्रुटयिष्यतीति त्रुट्यति 'वर्तमानसामीप्ये वर्तमानवद्वे'त्यनेन भविष्यत्कालस्य वर्तमानता। मू. (२४२) कसाए पयणू किच्चा, अप्पाहारे तितिक्खए। अह भिक्खू गिलाइज्जा, आहारस्सेव अन्तियं वृ.सचाभ्युद्यतमरणायंसंलेखनांकुर्वन्प्रधानभूतां भावसंलेखनांकुर्यादित्येतद्दयितुमाहकषः-संसारस्तस्यायाः कषायाः-क्रोधादयश्चत्वारस्तान्प्रतनून कृत्वा ततो यत्किञ्चनाश्नीयात्, तदपिनप्रकाममितिदर्शयति-'अल्पाहारः' स्तोकाशीषष्ठाष्टमादिसंलेखनाक्रमायातंतपः कुर्वन् यत्रापि पारयेत्तत्राप्यल्पमित्यर्थः, अल्पाहारतया च क्रोधोद्मवः स्यादतस्तदुपशमो विधेय इति दर्शयति-तितिक्षते-असशजनादपि दुर्भाषितादि क्षमते, रोगातङ्कवा सम्यक् सहत इति, तथाच संलेखनांकुर्वन्नाहारस्याल्पतया अथे' त्यानन्तर्ये भिक्षुः' मुमुक्षुः ग्लायेत्' आहारेण विना ग्लानतां व्रजेत्, क्षणेमूर्छानाहारस्यैवान्तिकं-पर्यवसानं व्रजेदिति, चत्वारि विकृष्टानीत्यादिसंलेखनाक्रनं विहायाशनं विदध्यादित्यर्थः, यदिवा ग्लानतामुपगतः सन्नाहारस्यान्तिक-समीपं नव्रजेत्, तथाहि आहारयामितावत्कतिचिद्दिनानि पुनः संलेखनाशेष विधास्येऽहमित्येवंनाहारान्तिक-मियादिति मू. (२४३) जीवियं नाभिकंखिजा, मरणं नोवि पत्थए। दुहओऽविन सजिजा, जीविए मरणे तहा। वृ. किं च-तत्र संलेखनायां व्यवस्थितः सर्वदा वा साधुर्जीवितं-प्राणधारणलक्षणं नाभिकाङेक्षत्, नापिक्षुद्वेदनापरीषहमनधिसहमानोमरणं प्रार्थयेद् 'उभयतोऽपि' जीविते मरणे वा न सङ्ग विदध्यात् जीविते मरणे तथा॥ किं भूतस्तर्हि स्यादित्याहमू. (२४४) मज्झत्यो निजरापेही, समाहिमनुपालए। अन्तो बहिं विऊस्सिज्ज, अज्झत्थं सुद्धमेसए। वृ. रागद्वेषयोर्मध्ये तिष्ठतीति मध्यस्थः, यदिवा जीवितमरणयोर्निराकाङ्क्षतया मध्यस्थो निर्जरामपेक्षितुं शीलमस्येति निर्जरापेक्षी, स एवंभूतः समाधि-मरणसमाधिमनुपालयेत्जीवितमरणाशंसारहितः कालपर्यायेण यन्मरणमापद्यते तत्समाधिस्थोऽनुपालयेदिति भावः। अन्तः कषायान् बहिरपि शरीरोपकरणादिकं व्युत्सृज्यात्मन्यध्यध्यात्मम्-अन्तःकरणं तच्छुद्धं सकलद्वन्द्वोपरमाद्विोतसिकारहितमन्वेषयेत्-प्रार्थयेदिति मू. (२४५) जंकिंचुवकमंजाणे, आऊखेमस्समप्पणो। तस्सव अन्तरद्धाए, खिप्पं सिक्खिज पण्डिए॥ वृ.किंच-उपक्रमणमुपक्रमः-उपायस्तंयंकञ्चनजानीत, कस्योपक्रमः?-'आयुःक्षेमस्य' आयुषः क्षेम-सम्यक्पालनंतस्य, कस्यसम्बन्धितदायुः?-आत्मनः, एतदुक्तंभवति-आत्मायुषो यं क्षेमप्रतिपालनोपायं जानीतं तं क्षिप्रमेव शिक्षेत्-व्यापारयेत् पण्डितो-बुद्धिमान् 'तस्यैव' संलेखनाकालस्य अन्तरद्धाए'त्ति अन्तरकालेऽर्द्धसंलिखित एव देहे देही यदि कश्चित् वातादिक्षोभात् आतङ्क आशुजीवितापहारी स्यात् ततः समाधिमरणमभिकासन् तदुपशमोपायमेषणीयविधिनाऽभ्यङ्गादिकं विदध्यात्, पुनरपि संलिखेत्, यदिवाऽऽत्मनः आयुःक्षेमस्य-जीवितस्य यत्किमप्युपक्रमणम्-आयुःपुद्गलानां संवर्तनं समुपस्थितं तज्जानीत, Page #300 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः- १, अध्ययनं - ८, उद्देशक: २९७ ततस्तस्यैवसंलेखनाकालस्यमध्येऽव्याकुलितमतिःक्षिप्रमेवभक्तपरिज्ञानादिकं शिक्षेत-आसेवेत पण्डितो-बुद्धिमानिति। मू. (२४६) गामे वा अदुवा रण्णे, थंडिलं पडिलेहिया। अप्पापाणं तु विनाय, तणाइंसंयरे मुणि॥ वृ. संलेखनाशुद्धकायश्च मरणकालं समुपस्थितं ज्ञात्वा किं कुर्यादित्याह-ग्रामः-प्रतीतो, ग्रामशब्देनचात्रप्रतिश्रय उपलक्षितः,प्रतिश्रयएव स्थण्डिलं-संस्तारकभुवंप्रत्युपेक्ष्य, तथा अरण्ये वेत्यनेन चोपाश्रयाद्बहरित्येतदुपलक्षितम्, उद्यानेगिरिगुहायामरण्येवास्थण्डिलंप्रत्युपेक्ष्यविज्ञाय चाल्पप्राणंप्राणिरहितम्, ग्रामादियाचितानि प्रासुकानि दर्भादिमयानि तृणानि संस्तरेत् ‘मुनिः' यथोचितकालस्य वेत्तेति। मू. (२४७) अनाहारो तुयट्टिजा, पुट्ठो तत्थऽहियासए। नाइवेलं उवचरे, माणुस्सेहिं विपुट्ठवं ॥ वृ. संस्तीर्य च तृणानि यत्कुर्यात्तदाह-न विद्यते आहारोऽस्येत्यनाहारः तत्र यथाशक्ति यथासमाधानं च त्रिविधं चतुर्विधं वाऽऽहारं प्रत्याख्यायारोपितपञ्चमहाव्रतः क्षान्तःक्षामितसमस्तप्राणिगणः समसुखदुःखः आवर्जितपुण्यप्राग्भारतया मरणादबिभ्यत् संस्तारके त्वरवर्तनं कुर्यात्, तत्रच स्पृष्टः परीषहोपसर्गस्त्यक्तदेहता सम्यक्तानध्यासयेद्-अधिसहेत, तत्र मानुष्यैरनुकूलप्रतिकूलैः परीषहोपसर्गः स्पृष्टो-व्याप्तोनातिवेलमुपचरेत्-न मर्यादोल्लङ्घनं कुर्यात्, पुत्रकलत्रादिसम्बन्धानार्तध्यानवशगो भूयात्, प्रतिकूलैर्वा परीषहोपसर्गर्नक्रोधनिन्धः स्यादिति एतदेव दर्शयितुमाहमू. (२४८) संसप्पगा यजे पाणा, जे य उड्ढमहाचरा। भुञ्जन्ति मंससोणियं, नछणे न पमज्जए । वृ.संसर्पन्तीतिसंसर्पकाः-पिपीलिकाकोष्ट्रादयोयेप्राणाः-प्राणिनोयेचोवंचरा-गृध्रादयो ये चाधश्चराः बिलवासित्वात्सप्पादयस्त एवंभूता नानाप्रकाराः 'भुञ्जन्ते' अभ्यवहरन्ति मांसं सिंहव्याघ्रादयः तथा शोणितंमशकादयः, तांश्चप्राणिनआहारार्थिनः समागतानवन्तिसुकुमारवद्धस्तादिभित्र क्षणुयात्-न हन्यात् न च भक्ष्यमाणं शरीरावयवंरजोहरणादिना प्रमार्जयेदिति मू. (२४९) पाणा देहं विहिंसन्ति, ठाणाओन विउब्ममे। आसवेहिं विवित्तहिं, तिप्पमाणोऽहियासए ॥ वृ. किं च-प्राणाः-प्राणिनो देहं मम (वि)हिंसन्ति, न तु पुननिदर्शनचारित्राणीत्यतस्त्यक्तदेहाशिनस्तानन्तरायभयाननिषेधयेत, तस्माच्चस्थानान्नप्युदुममेत-नान्यत्रयायात, किंभूतः सन् ? - आश्रवैः-प्राणातिपातादिभिर्विषयकषायादिभिर्वा 'विविक्तैः' पृथग्भूतैरविद्यमानैः शुभाध्यवसायी तैर्भक्ष्यमाणोऽप्यमृतादिना तृप्यमाण इव सम्यक्तत्कृतां वेदनां तैस्तप्यमानो वाऽध्यासयेद्-अधिसहेत। मू. (२५०) गंथेहिं विवित्तेहिं, आउकालस्स पारए। पग्गहियतरगंचेयं, दवियस्स वियाणओ ॥ वृ. किं च-ग्रन्थैः सबाह्याभ्यन्तरैः शरीररागादिभिः 'विविक्तैः' त्यक्तैः सम्रिन्थैर्वा Page #301 -------------------------------------------------------------------------- ________________ २९८ आचाराङ्ग सूत्रम् 9/-12/८/२५० अङ्गानङ्गप्रविष्टैरात्मनं भावयन्धर्मशुक्लध्यानान्यतरोपेतः ‘आयुःकालस्य' मृत्युकालस्य पारगः' पारगामी स्यात्-यावदन्त्या उच्छ्वासनिश्वासास्तावत्तद्विदध्याद्, एतन्मरणविधानकारी सिद्धिं त्रिविष्टपं वा प्राप्नुयादिति गतंभक्तपरिज्ञामरणं।। साम्प्रतमिङ्गितमरणं श्लोकार्द्धदिनोच्यते तद्यथा-'प्रगृहीततरकं चेदं प्रकर्षण गृहीततरं प्रगृहीततरं तदेव प्रगृहीततरकम्, 'इद'मिति वक्ष्यमाणमिङ्गितमरणम्, एतद्धि भक्तप्रत्याख्यानात्सकाशानियमेनचतुर्विधाहारप्रत्याख्यानादिङ्गितप्रदेशसंस्तारकमात्रविहाराभ्युपगमाच्चविशिष्ट तरघृतिसंहननाद्युपेतेन प्रकर्षण गृह्यत इति, कस्यैतद्मवति? -द्रव्यं-संयमः स विद्यते यस्यासौ द्रविकस्तस्य 'विजानतो' गीतार्थस्य जघन्यतोऽपि नवपूर्वविशारदस्य भवति, नान्यस्येति, अत्रापिङ्गितमरणे यत्संलेखनातृणसंस्तारा दिकभिहितं तत्सर्वंवाच्यम् । मू. (२५१) अयं से अवरे धम्मे, नायपुत्तेण साहिए। आयवजं पडीयारं, विजहिजा तिहा तिहा॥ वृ.अयमपरोविधिरित्याह-'अयंस' इति सोऽयम् 'अपरः' अन्योभक्तप्रत्याख्यानामिन्न् इङ्गितमरणस्य धर्मोविशेषो ज्ञातपुत्रेण वीरवर्धमानस्वामिना सुश्ठ्वाहितः-उपलब्धः स्वाहितः, अस्य चानन्तरं वक्ष्यमाणत्वाप्रत्यक्षासन्नवाचिनेदमाऽभिधानं, अत्रापी ङ्गतमरणे प्रव्रज्यादिको विधिः संलेखनाचपूर्ववद्रष्टव्या, तथोपकरणादिकं हित्वास्थण्डिलं प्रत्युपेक्ष्यालोचितप्रतिक्रान्तः पञ्चमहाव्रतारूढश्चतुर्विधमाहारं प्रत्याख्याय संस्तारके तिष्ठति,। अयमत्र विशेषः-आत्मवर्जंप्रतिचारम्-अङ्गव्यापारं विशेषेण जह्यात्-त्यजेत् 'त्रिविधत्रिविधेने ति मनोवाक्कायैः कृतकारितानुमतिभिः स्वव्यापारव्यतिरेकेण परित्यजेत्, स्वयमेव चोद्वर्तनपरिवर्तनं कायिकायोगादिक विधत्ते सर्वथा प्राणिसंरक्षणं पौनःपुन्येन विधेयमिति दर्शयितुमाहमू. (२५२) हरिएसुन निवजिजा, थण्डिलं मुणिया सए। बिओसिज अनाहारो, पुट्ठो तत्थऽहियासए॥ वृ. हरितानि-दूर्वाङ्कुरादीनितेषुनशयीतस्थण्डिलमत्वाशयीततथासबाह्याभ्यन्तरमुपधिं व्युत्सृज्य-त्यकत्वाऽनाहारः सन् स्पृष्टः परीषहोपसर्गः 'तत्र' तस्मिन् संस्तारके व्यवस्थितः सन् सर्वमध्यासयेद्-अधिसहेत॥ मू. (२५३) इन्दिएहिं गिलायन्तो, समियं आहरे मुणी। तहावि से अगरिहे, अचले जे समाहिए। वृ. किं च - स ह्यनाहारतया मुनिग्लायमान इन्द्रियैः शमिनो भावः शमिता-समता तां साम्यवाआत्मन्याहारयेद्-व्यवस्थापयेत् नार्तध्यानोपगतोभूयादिति, यथासमाधानमास्ते, तद्यथासङ्कोचनिर्विण्णो हस्तादिकंप्रसारयेत् तेनापि निर्विण्ण उपविशेत्यथेङ्गितदेशे सञ्चरेद्वा, तथाप्यसौ स्वकृतचेष्टत्वादगहर्य एव, किंभूत इति दर्शयति अचलो यः समाहितः, यद्यप्यसाविङ्गितप्रदेशे स्वतः शरीरमात्रेण चलति तथाप्यभ्युद्यतमरणान्नचलतीत्यचलः सम्यगाहितं-व्यवस्थापितं धर्मध्याने शुक्लध्यानेवामनोयेनससमाहितः, भावाचलितश्चेगितप्रदेशे चङक्रमणादिकमपि कुर्यादिति। Page #302 -------------------------------------------------------------------------- ________________ २९९ ठाणे श्रुतस्कन्धः-१, अध्ययनं- ८, उद्देशक:८ मू. (२५४) अभिक्कमे पडिक्कमे, संकुचए पसारए। कायसाहारणट्ठाए, इत्थं वावि अचेयणे वृ.एतद्दर्शयितुमाह-प्रज्ञापकापेक्षयाऽभिमुखंक्रमणभिक्रमणं, संस्तारकाद्गमनमित्यर्थः, तथा प्रतीपं-पश्चादभिमुखं क्रमणं प्रतिक्रमणमागमनमित्यर्थः, नियतदेशे गमनागमने कुर्यादितियावत्, तथा निष्पन्नो निष्ण्णो वा यथासमाधानं भुजादिकं सङ्कोचयेप्रसारयेद्वा, किमर्थमेतदिति चेद्दर्शयति कायस्य-शरीरस्य प्रकृतिपेलवस्यसाधारणार्थं, कायसाधारणाचतत्पीडाकृतायुष्कोपक्रमपरिहारेण स्वायुःस्थितिक्षयान्मरणं यथा स्यात्, न पुनस्तेषां महासत्त्वतया शरीरपीडोत्थापितचित्तस्यान्यथाभावः स्यादिति भावः, ननु च निरुद्धसमस्तकायचेष्टस्य शुष्ककाष्ठवदचेतनतयापतितस्य प्रचुरतपुण्यप्राग्भारोऽभिहितइति, नायं नियमः, संविशुद्धाध्यवसायतया यथाशक्त्यारोपितभारनिर्वाहिणः तत्तुल्य एव कर्मक्षयः अत्राप्यसौ वाशब्दात्तत्र पादपोपगमनेऽचेतनवत्सक्रियोऽपि निष्क्रिय एव, यदिवा 'अत्रापि' इङ्गितमरणेऽचेतनवच्छुष्ककाष्ठवत्सर्वक्रियारहितो यथा पादपोपगमने तथा सति सामर्थ्य तिष्ठेद् । मू. (२५५) परिक्कमे परिकिलन्ते, अदुवा चिट्टे अहायए। ठाणे ण परिकिलन्ते, निसीइजा य अंतसो वृ.एतत्सामर्थ्यावभा चैतत्कुर्यादित्याह-यदि निषण्णस्यानिषण्णस्य वा गात्रभङ्गः स्यात्, ततः परिक्रामेत्-चक्रम्याद् यथानियमिते देशेऽकुटिलया गत्या गतागतानि कुर्यात्, तेनापि श्रान्तः सन् अथवोपविष्टस्तिष्ठेत, 'यथायतो' यथाप्रणिहितगात्र इति, यदा पुनः स्थानेनापि परिक्लममियात् तद्यथा-निषण्णो वा पर्यङ्केण वा अर्द्धपर्यङ्केण वोत्कुटुकासनो वा परिताम्यति तदा निषण्णः स्यात्, तत्राप्युत्तानको वा पार्श्वशायी वा दण्डायतो वा लगण्डशायी वा यथा समाधानमवतिष्ठेत्॥किंचमू. (२५६) आसीणेऽनेलिसं मरणं, इन्दियाणि समीरए। कोलावासं समासज्ज, वितहं पाउरे सए॥ वृ. 'आसीनः' आश्रितः किं तत् ? -मरणम्, किंभूतम्?–'अनीशम्' अनन्यसशमितरजनदुरध्यवसेयम्, तथाभूतश्च किं कुर्यादिति दर्शयति-इन्द्रियाणीष्टानिष्टस्वविषयेभ्यः सकाशाद्रागद्वेषाकरणतया सम्यगीरयेत्-प्रेरयेदिति, कोलाधुणकीटकास्तेषामावासः कोलावासस्तमन्तधुणक्षतमुद्देहिकानिचितं वा 'समासाद्य लब्ध्वा तस्माद्यद्वितथम्-आगन्तुकतदुत्थजन्तुरहितमवष्टम्भनाय प्रादुरेषयेत्-प्ररकटं प्रत्युपेक्षणयोग्यमशुषिरमन्वेषयेत् । मू. (२५७) जओ वजं समुप्पजे, न तत्थ अवलम्बए। तउ उक्कसे अप्पाणं, फासे तत्थऽहियासए॥ वृ. इङ्गितमरणे चोदनामभिधाय यनिवेध्यं तद्दर्शयितुमाह-'यतो' यस्मादनुष्ठानादवष्टम्भनादेर्वज्रवद्वजं-गुरुत्वात्कर्म अवद्यं वा-पापं वा तत्समुत्पद्येत प्रादुष्प्यात्, न तत्र धुणक्षतकाष्ठादाववलम्बेत-नावष्टम्भनादिकांक्रियांकुर्यात्, तथा ततः तस्मादुत्क्षेपणापक्षेपणादेः काययोगा(प्रणिहितवाग्योगादातध्यानादिमनोयोगाचावद्यसमुत्पत्तिहेतोरात्मनमुत्कर्षेद् Page #303 -------------------------------------------------------------------------- ________________ ३०० आचाराङ्गसूत्रम् H८/८/२५७ उत्क्रामयेत्, पापोपादानादात्मानंनिवर्तयेदितियावत्, तत्रचधृतिसंहननाद्युपेतोऽप्रतिकर्मशरीरः प्रवर्धमानशुभाध्यवसायकण्डकोऽपूर्वापूर्वपरिणामारोही सर्वज्ञप्रणीतागमानुसारेण पदार्थस्वरूपनिरूपणाहितमतिः अन्यदिदं शरीरं त्याज्यमित्येवंकृताध्यवसायः सर्वान् स्पर्शान् दुःखविशेषाननुकूलप्रतिकूलोपसर्गपरीषहापादितान् तथा वातपित्तश्लेष्मद्वन्द्वैतरप्रोमूतान् कर्मक्षयायोद्यतो मयैवैतदवद्यं कृतं सोढव्यंचेत्येतदध्यवसायी अध्यासयेद्-अधिसहेत, __ यतो यन्मया त्यक्तं शरीरमेतदेवोपद्रवन्ति न पुनर्जिधृक्षितं धर्माचरणमित्याकलय्य सर्वपीडासहिष्णुर्भवेदितिमू. (२५८) अयंचाययतरे सिया, जो एवमनुपालए। सव्वगायनिरोहेऽवि, ठाणाता नवि उब्ममे ।। वृ.गत इङ्गितमरणाधिकारः, साम्प्रतं पादपोपगमनमाश्रित्याह-अनन्तरमभिधास्यमानत्वाद्योऽयं प्रत्यक्षो मरणविधिः, स चाऽऽयततरो, न केवलं भक्तपरिज्ञाया इङ्गितमरणविधिरायततरः, अयं च तस्मादायततर इति चशब्दार्थः, आयततर इत्याङ्मिविधौ सामस्त्येन यतआयतः,अयमनयोरतिशयेनायतआयततरः,यदिवाऽयमनयोरतिशयेनात्तो-गृहीतआत्ततरः, यलेनाध्यवसित इत्यर्थः, तदेवमयं पादपोपगमनमरणविधिरात्ततरो-दृढतरः स्याद्मवेत् अत्रापि यदिङ्गितमरणेप्रव्रज्यासलेखनादिकमुक्तं तत्सर्वं द्रष्टव्यमिति, यद्यसावायततरः ततः किमितिदर्शयति-योभिक्षुः एवम् उक्तविधिनैवपादपोपगमनविधिमनुपालयेत् सर्वगात्रनिरोधेऽपि' उत्तप्यमानकायोऽपि मूर्च्छन्नपिमरणसमुद्घातगतोवा भक्ष्यमाणमांसशोणितोऽपि क्रोष्टुगृद्धपिपीलिकादिभिर्महासत्त्वतयाऽऽशंसितमहाफलविशेषः संस्तस्मात्स्थानात्-प्रदेशात् द्रव्यतो भावतोऽपिशुभाध्यवसायस्थानान्न व्युझमेत्-न स्थानान्तरंयायात्। मू. (२५९) अयं से उत्तमे धम्मे, पुवट्ठाणस्स पग्गहे। ____ अचिरंपडिलेहित्ता, विहरे चिट्ठ माहणे॥ वृ.किंच-'अय' मित्यन्तःकरणमनिष्पन्नत्वात्प्रत्यक्ष उत्तमः'प्रधानोमरणविधिः सर्वोत्तरत्वाद्धर्मो-विशेषः पादपोपगमनरूपो मरणविशेष इति, उत्तमत्वे कारणं दर्शयति-'पूर्वस्थानस्य प्रग्रह' इति पञ्चम्यर्थेषष्ठी पूर्वस्थानाद्मक्तपरिजेङ्गितमरणरूपाप्रकर्षेण ग्रहोऽत्रपादपोपगमने, प्रगृहीततरमेतदित्यर्थः, तथाहि-अत्र यदिङ्गितमरणानुमतं कायपरिस्पन्दनं तदपि निषेध्यते अच्छिन्नमूलपादपवनिश्चेष्टो निष्क्रियो दह्यामानश्छिद्यमानो वा विषमपतितो वा तथैवास्ते न तस्मात्स्थानाच्चलति, चिलातपुत्रवत,। एतदेवदर्शयति-अचिरंस्थानं, तच्चस्थण्डिलं तत्पूर्वविधिनाप्रत्युपेक्ष्यतस्मिन्प्रत्युपेक्षिते स्थण्डिले विहरेदिति, अत्र पादपोपगमनाधिकाराद्विहरणं तद्विधिपालनमुक्तं, तच्च स्थानात्स्थानान्तरसंक्रमणम्, एतदेव च दर्शयति-तिछेत् सर्वगात्रनिरोधेऽपि, स्थानान्तरासङक्रमणं कुर्यादित्यर्थः, कोऽसौ?-'माहणेत्तिसाधुः,सहि निषण्णोनिषण्णऊर्ध्वंस्थितोवानिष्प्रतिका यद्यथानि-क्षिप्तमङ्गमचेतन इव नचालयेदितियावत् एतदेव प्रकारान्तरेण दर्शयितुमाहमू. (२६०) अचित्तंतुसमासज्ज, ठावए तत्य अप्पगं। वोसिरे सव्वसो कायं, न मे देहे परीसहा॥ Page #304 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - ८, उद्देशक३८ ३०१ वृ. न विद्यते चित्तमस्मित्रित्यचित्तम्- अचेतनं जीवरहिमित्यर्थः, तच्च स्थण्डिलं फलकादि वा 'समासाद्य' लब्ध्वा फलकेऽपि समर्थः कश्चित्काष्ठे वाऽवष्टभ्य तत्रात्मानं स्थापयेत्, व्यवस्थाप्य च त्यक्तचतुर्विधाहारो मेरुरिव निष्प्रकम्पः कृतालोचनादिपरिकर्म्मा गुरुभिरनुज्ञातो व्युत्सृजेत्, 'सर्वशः' सर्वात्मना 'कार्य' देहं व्युत्सृष्टदेहस्य च यदि केचन परीषहोपसर्गाः स्युस्ततो भावयेत् 'न मे देहे परीषहाः' मत्सम्बन्धी देह एव न भवति, परित्यक्तत्वात्, तदभावे कुतः परीषहाः ?, यदिवा न मम देहे परीषहाः, सम्यक्करणेन सहमानस्य तत्कृतपीडयोद्वेगाभावात्, अतः परीषहान्कर्म्मशत्रुजयसहायानितिकृत्वाऽपरीषहानेव मन्यते । मू. (२६१) जावज्जीवं परीसहा, उवसग्गा य संखाय । संवुडे देहभेयाए, इय पत्रेऽहियासए ॥ वृ. ते पुनः कियन्तं कालं सोढव्या इत्याशङ्काव्युदासार्थमाह- 'यावज्जीवं' यावत्प्राणधारणं तावत्परीषहा उपसर्गाश्च सोढव्या इत्येतत् 'सङ्ख्याय' ज्ञात्वा तानध्यासयेदिति, यदि वा न मे यावज्जीवं परीषहोपसर्गाइत्येतत्सङ्ख्याय - ज्ञात्वाऽधिसहेत्, यदिवा यावज्जीवमिति यावदेव जीवितं तावत्परीषहोपसर्गजनिता पीडेति, तत्पुनः कतिपयनिमेषाऽवस्थायि एतदवस्थस्य ममात्यन्तमल्पमेवेत्यत एतत्सङ्ख्याय-ज्ञात्वा संवृतो यथानिक्षिप्तत्यक्तगात्रो 'देहभेदाय' शरीरत्यागायोत्थित इतिकृत्वा 'प्राज्ञः' उचितविधानवेदी, यद्यत्कायपीडाकार्युपतिष्ठते तत्तत्सम्यगधिसहेत । मू. (२६२) भेउरेसु न रज्जिज्जा, कामेसु बहुतरेसुवि । इच्छा लोभं न सेविज्जा, धुववन्नं सपेहिया ॥ वृ. एवंभूतं च साधुमुपलभ्य कश्चिद्राजादिर्भौगैरुपनिमन्त्रयेत्, तत्प्रतिविधानार्थमाहभेदनशीला भिदुराः- शब्दादयः कामगुणास्तेषु प्रभूततरेष्वपि 'न रज्येत्' न रागं रायात्, पाठान्तरं वा 'कामेसु बहुलेसुवि' इच्छामदनरूपेषु कामेषु बहुलेषु - अनल्पेष्वपीत्यर्थः, यद्यपि राजा राज्यकन्यादानादिनोपप्रलोभयेत् तथापि तत्र न गार्घ्यमियात्, तथा इच्छारूपो लोभ इच्छालोभःचक्रवर्तीन्द्रत्वाद्यभिलाषादिको निदानविशेषस्तमसौ निर्जरापेक्षी न सेवेत, सुरर्द्धिदर्शनमोहितो बह्मदत्तवन्निदानं न कुर्यादित्यर्थः, तथा चागमः-'इहलोगासंसप्पओगे १ परलोगासंसप्पओगे २ जीवियासंसप्पयोगे ३ मरणासंसप्पयोगे ४ कामभोगासंसप्पयोगे ५ इत्यादि, 'वर्णः 'संयमो मोक्षो वास चसूक्ष्मो दुर्ज्ञेयत्वात्, पाठान्तरं वा 'धुववत्रमित्यादि, ध्रुवः - अव्यभिचारी स चासौ वर्णश्च ध्रुववर्णस्तं संप्रेक्ष्य ध्रुवां वा शाश्वती यशःकीर्तिं पर्यालोच्य कामेच्छालोभविक्षेपं कुर्यादिति । यू. (२६३) सासएहिं निमन्तिज्जा, दिव्व मायं न सद्दहे । तं बुज्झमाणे, सव्वं नूमं विहूणिया ॥ वृ. किं च - शाश्वता यावज्जीवमपरिक्षयाप्रतिदिनदानादाऽर्थास्तैस्तथाभूतैर्विभवैः कश्चिन्मन्त्रयेत् तत्प्रतिबुध्यस्व यथा शरीरार्थं धनं मृग्यते तदेव शरीरमशाश्वतमिति, तथा दिव्यां मायां न श्रद्दधीत, तद्यथा यदिकश्चिदेवोमीमांसया प्रत्यनीकतया वा भक्त्या वाऽन्यथा वा कौतुकादिना नानर्द्धिदानतो निमन्त्रयेत्, तां च तत्कृतां मायां न श्रद्दधीत, तथा बुध्यस्व यथा देवमायैषा, अन्यथा - Page #305 -------------------------------------------------------------------------- ________________ ३०२ आचारागसूत्रम् १/-14/८/२६३ कुतोऽयमाकस्मिकः पुरुषो दुर्लभमेतद्रव्यं प्रभूततरमेवंभूते क्षेत्रे काले भावे च दद्यात् ?, एवं द्रव्यादिनिरूपणया देवमायां बुध्यस्व इति, तथा देवाङ्गना वा यदि दिव्यं रूपं विधाय प्रार्थयेत् तामपि बुध्यस्वेति, ‘माहणे'त्ति साधुः ‘सर्वम्' अशेषं 'नूमं ति कर्म मायां वा तत्तां वा 'विधूय' अपनीय देवादिमायां बुध्यस्वेति क्रिया ॥ किंचमू. (२६४) सव्वदे॒हिं अमुच्छिए, आउकालस्स पारए। तितिक्खं परमं नचा, विमोहन्नयरं हियं तिबेमि ॥ वृ.सर्वेचतेऽर्थाश्च सर्वार्थाः-पञ्चप्रकाराः कामगुणास्तत्सम्पादका वाद्रव्यनिचयास्तैस्तेषु वाअमूर्छितः-अनध्युपपन्नःआयुःकालस्य यावन्मात्रंकालमायुः संतिष्ठतेअसौआयुःकालस्तस्य पारम्-आयुष्कपुद्गलानां क्षयो मरणं तद्गच्छतीति पारगः, यथोक्तविधिना पादपोपगमनव्यवस्थितः प्रवर्द्धमानशुभाध्यवसायः स्वायुःकालान्तगः स्यादिति । तदेवं पादपोपगमनविधि परिसमापय्योपसंहारद्वारेणत्रयाणामपिमरणानांकालक्षेत्रपुरुषावस्थाश्रयणात्तुल्यकक्षतांपश्चार्द्धन दर्शयति -तितिक्षा-परीषहोपसर्गापादितदुःखविशेषसहनं। तत्रयाणामपि परम-प्रधानमस्तीति 'ज्ञात्वा' अवधार्य 'विमोहान्यतरंहित मिति विगतो मोहो येषु तानि विमोहानि-भक्तपरिज्ञेङ्गितमरणपादपोपगमनानि तेषामन्यतरत्कालक्षेत्रादिकमाश्रित्य तुल्यफलत्वाद्धितं अभिप्रेतार्थसाधनादतो यथाशक्ति त्रयाणामन्यतरतुल्यबलत्वाद्यथावसरं विधेयं,इतिअधिकारपरिसमाप्तौब्रवीमीतिपूर्ववत्, नयविचारादिकमनुगतं वक्ष्यमाणंच द्रष्टव्यमि अध्ययनं- ८ उद्देशकः-८ समाप्तः अध्ययनं-८ समाप्तम् मुनि दीपरलसागरेण संशोधिता-सम्पादिता शीलाचार्येण चिरचिता प्रथम श्रुतस्कन्धस्य अष्टमअध्ययनटीका परिसमाप्ता. (अध्ययन-९-उपधान श्रुतम् । वृ. उक्तमध्ययनमष्टमं, साम्प्रतंनवममारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययनेष्वष्टसुयोऽर्थोऽभिहितः सतीर्थकृतावीरवर्द्धमानस्वामिनास्वतएवाचीर्णइत्येतन्नवमेऽध्ययने प्रतिपाद्यते, अनन्तराध्ययनसम्बन्धस्त्वयम्-इहाभ्युद्यतमरणंत्रिप्रकारमभिहितं, तत्रान्यतरस्मिन्नपि व्यवस्थितोऽष्टाध्ययनार्थविधायिनमतिघोरपरीषहोपसर्गसहिष्णुमाविष्कृत-सन्मार्गावतारंतथा घातितघातिचतुष्टयाविभूतान्तातिशयाप्रमेयमहाविषयस्वपरावभासककेवलज्ञानं भगवन्तं श्रीवर्द्धमानस्वामिनंसमवसरणस्थं सत्त्वहितायधर्मदेशनांकुर्वाणंध्यायेदित्येतप्रतिपादनार्थमिदमध्ययनमुच्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमेऽधिकारो द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च, तत्राध्ययनार्थाधिकारो लेशतोऽभिहितस्तमेव नियुक्तिकारः स्पष्टतरं बिभणिपुराहनि. [२७६] जो जइया तित्थयरो सो तइया अप्पणो यतित्थम्मि। वण्णेइ तवोकम्मं ओहाणप्नुयंमि अज्झयणे॥ Page #306 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - ९, उपोद्घातः वृ. यो यदा तीर्थकृदुत्पद्यते स तदाऽऽत्मीये तीर्थे आचारार्थप्रणयनावसानाध्ययने स्वतपःकर्म्म व्यावर्णयतीत्ययं सर्वतीर्थकृतां कल्पः, इह पुनरुपधानश्रुताख्यं चरममध्ययनमभूत् अत उपधानश्रुतमित्युक्तमिति ॥ किमेकाकारं केवलज्ञानवत्सर्वतीर्थकृतां तपः कर्म्मोतान्यथेत्यारेका- व्युदासार्थमाह नि. [२७८ ] नि. [२७७] सव्वेसिं तवोकम्मं निरुवसग्गं तु वण्णिय जिणाणं । नवरं तु वद्धमाणस्स सोवसग्गं मुणेयव्वं ॥ तित्थयरो चउनाणी सुरमहिओ सिज्झियव्वय धुवम्मि । अणिगूहियबलविरिओ तवोविहाणंमि उज्जमइ ।। किं पुण अवसेसेहिं दुक्खक्खयकारणा सुविहिएहिं । होइन उज्जमियव्वं सपञ्चवायंमि माणुस्से ? ॥ नि. [२७९] वृ. गाथात्रयमप्युत्तानार्थम् । अध्ययनार्थाधिकारं प्रतिपाद्योद्देशार्थाधिकारं प्रतिपादयन्नाह नि. [ २८० ] चरिया १ सिज्जा य २ परीसहा य ३ आयंकिया (ए) चिगिच्छा ४ य । तवचरणेणऽहिगारो चउसुद्देसेसु नायव्वो । ३०३ वृ. चरणं चर्यत इति वा चर्या - श्रीवीरवर्द्धमानस्वामिनो विहारः, अयं प्रथमोद्देशकेऽर्थाधिकारः १, द्वितीयोद्देशके त्ययमर्थाधिकारः, तद्यथा - शय्या - वसतिः सा च या ग्भगवत आसीत् ताग्वक्ष्यते २ तृतीये त्वयमर्थाधिकारः - मार्गाच्यवननिर्जरार्थं परिषोढव्याः परीषहाः, उपलक्षणार्थत्वा-दुपसर्गाश्चानुकूलप्रतिकूला वर्द्धमानस्वामिनो येऽभूवन्तेऽत्र प्रतिपाद्यन्ते ३, चतुर्थे त्वयमर्थाधिकारः, तद्यथा - 'आतङ्किते' क्षुत्पीडायामातङ्गोत्पत्तौ विशिष्टाभिग्रहावाप्ताहारेण चिकित्सेदिति ४, तपश्चरणाधिकारस्तु चतुष्वप्युद्देशकेष्वनुयायीति गाथार्थः । निक्षेपस्त्रिधाओघनिष्पन्नो नामनिष्पन्नः सूत्रालापकनिष्पन्नश्च तत्रौघनिष्पन्ने निक्षेपेऽध्ययनं, नामनिष्पन्ने तूपधानश्रुतमिति द्विपदं नाम, तत्रोपधानस्य श्रुतस्य च यथाक्रमं निक्षेपः कर्तव्य इति न्यायादुपधाननिक्षेपचिकीर्षयाऽऽह नि. [ २८१] नामंठवणुवहाणं दव्वे भावे य होइ नायव्वं । एमेव य सुत्तरसवि निक्खेवो चउव्विहो होइ ॥ वृ. नामोपधानं स्थापनोपधानं द्रव्योपधानं भावोपधानंच, श्रुतस्याप्येवमेव चतुर्द्धा निक्षेपः, तत्र द्रव्यश्रुतमनुपयुक्तस्ययत् श्रुतं द्रव्यार्थं वा यत् श्रुतं कुप्रावचनिकश्रुतानि चेति द्रव्यश्रुतम्, भावश्रुतं त्वङ्गानङ्गप्रविष्टश्रुतविषयोपयोगः । तत्र सुगमनामस्थापनाव्युदासेनद्रव्याद्युपधानप्रतिपादनायाह नि. [२८२ ] दव्वहाणं सयणे भावुवहाणं तवो चरित्तस्स । तम्हा उ नाणदंसणतवचरणेहिं इहाहिगयं ॥ वृ. उप-सामीप्येन धीयते - व्यवस्थाप्यत इत्युपधानं द्रव्यभूतमुपधानं द्रव्योपधानं, तत्पुनः शय्यादौ सुखशयनार्थं शिरोऽवष्टम्भनवस्तु, 'भावोपधानमिति भावस्योपधानं भावोपधानं, तत्पुनर्ज्ञानदर्शनचारित्राणि तपो वा सबाह्याभ्यन्तरं, तेन हि चारित्रपरिणत भावस्योपष्टम्मनं क्रियते, यत एवं तस्मात् ज्ञानदर्शनतपश्चरणैरिहाधिकृतमितिगाथार्थः । किं पुनः कारणं चारित्रोपष्टम्भकतया Page #307 -------------------------------------------------------------------------- ________________ ३०४ तपो भावोपधानमुच्यते इत्याह नि. [ २८३] जह खलु मइलं वत्थं सुज्झइ उदगाइएहिं दव्वेहिं । एवं भावुवहाणेण सुज्झए कम्ममट्ठविहं ॥ आचाराङ्ग सूत्रम् १/-/९/-/- [नि. २८३ ] वृ. 'यथे' त्युदाहरणोपन्यासार्थः यथैतत्तथाऽन्यदपि द्रष्टव्यमित्यर्थः, खलुशब्दो वाक्यालङ्कारे, यथा मलिनं वस्त्रमुदकादिभिर्द्रव्यैः शुद्धिमपयाति एवं जीवस्यापि भावोपधानभूतेन सबाह्याभ्यन्तरेण तपसा अष्टप्रकारं कर्म्म शुद्धिमुपयातीति । अस्य च कर्म्मक्षयहेतोस्तपस उपधानश्रुतत्वेनात्रोपात्तस्य 'तत्त्वभेदपर्यायैर्व्याख्ये' तिकृत्वा पर्यायदर्शनायाह-यदिवा तपोऽनुष्ठानेनापादिता अवधूननादयः कर्म्मापगमविशेषाः सम्भवन्तीत्यतस्तान् दर्शयितुमाह नि. [ २८४] ओधूणण धुणण नासण विणासणं झवण खवण सोहिकरं । छेयण भेयण फेडण डहणं धुवणंच कम्माणं ॥ वृ. तत्रावधूननम् - अपूर्वकरणेन कर्म्मग्रन्थेर्भेदापादानं, तच्च तपोऽन्यतरभेदसामर्थ्याद्मवतीत्येषा क्रिया शेषेष्वप्येकादश सु पदेष्वायोज्या, तथा 'धूननं' भिन्नग्रन्थेरनिवर्त्तिकरणेन सम्यकत्वावस्थानं, तथा 'नाशनं' कर्म्मप्रकृतेः स्तिबुकसङक्रमेण प्रकृत्यन्तरगमनं, तथा 'नाशनं' शैलेश्यवस्थायां सामस्त्येन कर्म्माभावापादनं, तथा ध्यापनम् -उपशमश्रेण्यां कर्म्मानुदयलक्षणं विध्यापनं, तथा ‘क्षपणम्' अप्रत्याख्यानादिप्रक्रमेण क्षपकश्रेण्यां मोहाद्यभावापादनं, तथा 'शुद्धिकर' मित्यन्तानुबन्धिक्षयप्रक्रमेण क्षायिकसम्यकत्वापादानं, तथा 'छेदनम्' उत्तरोत्तरशुभाध्यवसायारोहणात्स्थितिहा जननं, तथा 'भेदनं' बादरसम्परायावस्थायां सजवलनलोभस्य खण्डशो विधानं, तथा 'फेडण'न्ति अपनयनं चतुःस्थानिकादीनामशुभप्रकृतीनां रसतस्त्र्यादिस्थानापादनं, तथा 'दहनं' केवलिसमुद्घातध्यानाग्निना वेदनीयस्य भस्मसात्करणं, शेषस्य च दग्धरज्जुतुल्यत्वापादनं, तथा 'धावनं ' शुभाध्यवसायान्मिथ्यात्वपुद्गलानां सम्यकत्वभावसंजननमिति, एताश्च कर्म्मणोऽवस्थाः प्रायश उपशमश्रेणिक्षपकश्रेणिकेवलिसमुद्घातशैलेश्यवस्थाप्रकटनेन प्रभूता आविर्भाविता भवन्तीत्यतस्तठप्रकटनाय प्रक्रम्यते, तत्रोपशमश्रेण्यामादावेवानन्तानुबन्धिनामुपशमना तावत्कथ्यते, इहासंयतसम्यग्धष्टिदेशविरतप्रमत्ताप्रमत्तानामन्यतरोऽन्यतरयोगे वर्त्तमान आरम्भको भवति, तत्रापि दर्शनसप्तकमेकेनोपशमयति, तद्यथा - अनन्तानुब्धिनश्चतुरः, उपरितनलेश्यात्रिके च विशुद्धे साकारोपयोग्यन्तःकोटीकोटीस्थितिसत्कर्म्मा परिवर्त्तमानाः शुभप्रकृतीरेव बध्नन् प्रतिसमयमशुभप्रकृतीनामनुभागमनन्तगुणहान्या हासयन् शुभानां चानन्तगुणवृद्धयाऽनुभागं व्यवस्थापयन् पल्योपमासङ्घयेयभागहीनमुत्तरोत्तरं स्थितिबन्धं कुर्वन् करणकालादपि पूर्वमन्तर्मुहूर्त्त विशुध्यमानः करणत्रयं विधत्ते, तच्च प्रत्येकमान्तर्मौहूर्त्तिकं, तद्यथा यथाप्रवृत्तकरणमपूर्वकरणमनिवृत्तिकरणं चेति, चतुर्य्युपशान्ताद्धा, तत्र यथाप्रवृत्तकरणे प्रतिसमयमनन्तगुणवृद्धया विशुद्धिमनुभवति, न तत्र स्थितिघातरसघातगुणश्रेणीगुणसङ्क्रमाणामन्यतमोऽपि विद्यते, तथा द्वितीयमपूर्वकरणं, किमुक्तं भवति ? -अपूर्वामपूर्वा क्रियां गच्छतीत्यपूर्वकरणं, तत्र च प्रथमसमय एव स्थितिघातरसघातगुणश्रेणिगुणसङक्रमा अन्यश्च Page #308 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - ९, उपोद्घात : ३०५ स्थितिबन्ध इत्येते पञ्चाप्यधिकारा यौगपद्येन पूर्वम् प्रवृत्ताः प्रवर्त्तन्त इत्यपूर्वकरणं, तथाऽनिवृत्तिकरणमित्यन्योऽन्यं नातिवर्त्तन्ते परिणामा अस्मिन्नित्यनिवृत्तिकरणं, एतदुक्तं भवति प्रथमसमयप्रतिपन्नानां तत्करणमसुमतां सर्वेषां तुल्यः परिणामः, एवंद्वितीयादिष्वप्यायोज्यं, अत्रापि पूर्वोक्ता एव स्थितिघातादयः पञ्चाप्यधिकारा युगपठावर्त्तन्त इति, तत एभिस्त्रिभिरपि करणैर्यथोक्तक्रमेणानन्तानुबन्धिनः कषायानुपशमयति, उपशमनं नाम यथा धूलिरुदकेन सिक्ता द्रुघणादिभिर्हता न वाय्वादिभिः प्रसर्पाणादिविकारभाग्भवति, एवं कर्म्मधूल्यपि विशुद्धयुदकार्द्रीकृता अनिवृत्तिकरणक्रियाहता सत्युदयोदीरणसङ्क्रमनिधत्तनिकाचनाकरणानामयोग्या भवति, तत्रापि प्रथमसमयोपशान्तं कर्म्मदलिकं स्तोकं द्वितियादिषु समयेष्वसङ्घयेयगुणवृद्धयोपशम्यमान- मन्तर्मुहूर्त्तेन सर्वमप्युपशान्तं भवति एवमेकीयमतेनानन्तानुबन्धिनामुपशमोऽभिहितः, अन्ये त्वन्तानुबन्धिनां विसंयोजनामेवाभिदधति, तद्यथा क्षायोपशमिकसम्यग्दृष्टयश्चतुर्गतिका अप्यनन्तानुबन्धिनां विसंयोजकाः, तत्र नारका देवा अविरतसम्यग्दृष्टयस्तिर्यञ्चोऽविरतदेशविरता मनुष्या अविरतदेशविरतप्रमत्ताप्रमत्ताः, एते सर्वेऽपि यथासम्भवं विशोधिविवेकेन परिणता अनन्तानुबन्धिविसंयोजनार्थं प्रागुक्तं करणत्रयकुर्वन्ति, तत्राप्यनन्तानुबन्धिनां स्थितिमपवर्त्तयन्नपवर्तयन् यावत्पल्योपमासङ्ख्येयभागमात्रा तावद्विधत्ते, तमपि पल्योपमासङ्क्रयेयभागं बध्यमानासु मोहप्रकृतिषु प्रतिसमयं सङ्क्रामयति, तत्रापि प्रथमसमये स्तोकं द्वितीयादिष्वसङ्क्र येयगुणं एवं यावच्चरमसमये सर्वसङ्क्रामेणावलिकागतं मुक्त्वा सर्वं सङ्क्रामयति, आवलिकागतमपि स्तिबुकसङ्क्रमेण वेद्यमानास्वपरप्रकृतिषु सङ्क्रामयति, एवमनन्तानुबन्धिनो विसंयोजिता भवन्ति । इदानीं दर्शनत्रिकोपशमना भण्यते तत्र मिथ्यात्वस्योपशमको मिध्यादृष्टिर्वेदकसम्यग्धष्टिर्वा सम्यकत्वसम्यग्मिथ्यात्वयोस्तु वेदक एवोपशमकः, तत्र मिथ्यात्वस्योपशमं कुर्वंस्तस्यान्तरं कृत्वा प्रथमास्थितिं विपाकेनानुभूयोपशान्तमिथ्यात्वः सन्नुपशमसम्यग्दृष्टिर्भवतीति । साम्प्रतं वेदकसम्यग्धष्टिरुपशमश्रेणि प्रतिपद्यमानोऽनन्तानुबन्धिनो विसंयोजय संयमे वर्त्तमानो दर्शनत्रिकमुपशमयत्यनेन विधिना, तत्र यथाप्रवृत्तादीनि प्राग्वत्रीणि करणानि कृत्वाऽन्तरकरणं कुर्वन् वेदकसम्यकत्वस्य प्रथमस्थितिमान्तर्मौहूर्त्तिकीं करोति, इतरां त्वावलिकामात्रां, ततः किञ्चिन्यूनमुहूर्तमात्रां स्थितिं खण्डयित्वा बध्यामानानां प्रकृतीनां स्थितिबन्धमात्रेण कालेन तत्कर्म्मदलिकं सम्यकत्वप्रथमस्थितौ प्रक्षिपन्नेत्येवमनया प्रक्रियया सम्यकत्वबन्धाभावादन्तरं क्रियमाणं कृतं भवति, मिथ्यात्वसम्यग्मिथ्यात्वप्रथमस्थितिदलिकमावलिकामात्रपरिमाणं सम्यकत्वप्रथमस्थितौ स्तिबुकसङ्क्रमेण सङ्क्रमयति, तस्यामपि सम्यकत्वप्रथमस्थितौ क्षीणायां सत्यामुपशान्तदर्शनत्रिको भवतीति । तदजनन्तरं चारित्रमोहनीयमुपशमयन् पूर्ववत् करणत्रयं करोति, नवरं यथाप्रवृत्तकरणमप्रमत्तगुणस्थान एव भवति, द्वितीयं त्वपूर्वकरणमष्टममेव गुणस्थानकं, तस्य च प्रथमसमय एव स्थितिघातरसघातगुणश्रेणिगुणसङ्क्रमापूर्वस्थितिबन्धा यौगपद्येन पञ्चाप्यधिकाराः प्रवर्त्तन्ते, तत्रापूर्वकरणसङ्घयेयभागे गते निद्राप्रचलयोर्बन्धव्यवच्छेदो भवति, ततोऽपि बहुषु 120 Page #309 -------------------------------------------------------------------------- ________________ ३०६ आचाराङ्ग सूत्रम् 9/-1९/-/- [नि. २८३] स्थितिकण्डकसहेषुगतेषुसत्सुपरभविकनाम्नांचरमसमये त्रिंशतो नामप्रकृतीनांबन्धव्यवच्छेदं विद्यते, ताश्चेमाः-देवगतिस्तदानुपूर्वी पञ्चेन्द्रियजातिक्रियाहारकशरीरतदङ्गोपाङ्गानि तैजसकार्मणशरीरेचतुरनसंस्थानं वर्णगन्धरसस्पर्शागुरुलघूपघातपराघातोच्छ्वासप्रशस्तविहायोगतित्रसबाद रपर्यायप्तकप्रत्येकस्थिरमशुभसुभगसुस्वरादेयनिर्माणतीर्थकरनामान चेति, ततोऽपूर्वकरणचरमसमये हास्यरतिभयजुगुप्सानां बन्धव्यवच्छेदः, हास्यादिषट्कस्य तूदयव्यवच्छेदश्च, सर्वकर्मणामप्रशस्तोपशमनानिधत्तनिकाचनाकरणानि च व्यवच्छिद्यन्ते, तदेवमसंयतसम्यग्दृष्टयादिष्वपूर्वकरणान्तेषु सप्त कण्युिपशान्तानि लभ्यन्ते, तत ऊध्वमनिवृत्तिकरणं, सच नवमोगुणः, तत्रव्यवस्थित एकविंशतीनां मोहप्रकृतीनामन्तरं कृत्वा नपुंसकवदमुपशमयति, तदनन्तरंस्त्रीवेदं, ततोहास्यादिषट्कं,पुनः पुंवेदस्यबन्धोदयव्यवच्छेदः, तत ऊर्ध्वं समयोनावलिकाद्वयेन पुंवेदोपशमः, ततः क्रोधद्वयस्य पुनः सञ्जवलनक्रोधस्यैवं मानत्रिकस्यमायात्रिकस्यचततः सञ्जवलनलोभंसूक्ष्मखण्डानि विधत्ते, तत्करणकालचरमसमये लोभद्वयमुपशमयति, एवं चानिवृत्तिकरणान्ते सप्तविंशतिरुपशान्ता भवति, ततः सूक्ष्मखण्डान्यनुभवन् सूक्ष्मसम्परायो भवति, ___ तदन्ते ज्ञानान्तरायदशकदर्शनावरणचतुष्कयशःकीर्युच्चैौत्राणां बन्धव्यवच्छेदः, तदेवमष्टाविंशतिमोहप्रकृत्युपशमे सत्युपशान्तवीतरागो भवति, स च जघन्यत एकं समयमुत्कृष्टतोऽन्तर्मुहूर्तत, तत्प्रतिपातश्च भवक्षयेणाद्धाक्षयेण वा स्यात्, स च यथाऽऽरूढो बन्धादिव्यच्छेदं च यथा कृतवांस्तथैव प्रतिपतन्विधत्ते, कश्चिच्च मिथ्यात्वमपि गच्छेदिति, यस्तु भवक्षयेण प्रतिपतति तस्य प्रथमसमय एव सर्वकरणानि प्रवर्तन्ते, एकभव एव कश्चिद् वारद्वयमुपशमं विदध्यादिति। साम्प्रतंक्षपक श्रेणियावर्ण्यते-अस्याश्चमनुष्य एवाष्टवर्षोपरिवर्त्तमान आरम्भको भवति, सच प्रथममेव करणत्रयपूर्वकमनन्तानुबन्धिनोविसंयोजयति, ततःकरणत्रयपूर्वकमेव मिथ्यात्वं तच्छेषंचसम्यग्मिथ्यात्वे प्रक्षिपन्क्षपयति, एवंसम्यग्मिथ्यात्वं, नवरंतच्छेषं सम्यकत्वेप्रक्षिपति, एवं सम्यकत्वमपि, तच्चरमसमये च वेदकसम्यग्दृष्टिर्भवति, तत ऊर्ध्वं क्षायिकसम्यग्दृष्टिरिति, एताश्च सप्तापि कर्मप्रकृतीरसंयतसम्यग्दृष्ट्याद्यप्रमत्तान्ताः क्षपयन्ति, बद्धायुष्कश्चात्रैवावतिष्ठते, श्रेणिकवद्, अपरस्तुकषायाष्टकंक्षपयितुंकरणत्रयपूर्वकमारभते, तत्रयथाप्रवृत्तकरणमप्रमत्तस्यैव, अपूर्वकरणे तु स्थितिघातादिकं प्राग्वन्निद्राद्विकस्य देवगत्यादीनां च त्रिंशतां हास्यादिचतुष्कस्य (च) यथाक्रमंबन्धव्यवच्छेद उपशमश्रेणिक्रमेण वक्तव्यः, अनिवृत्तिकरणेतुस्त्यानद्धित्रिकस्य नरकतिर्यग्गतितदानुपूर्वेकेन्द्रियादिजातिचतुष्टयातपोद्योतस्थावरसूक्ष्मसाधारणानांषोडशप्रकृतीनां क्षयः, ततः कषायाष्टकस्यापि, अन्येषां तु मतं-पूर्वं कषायाष्टकं क्षप्यते, पश्चात् षोडशेति, ततो नपुंसकवेदं, तदनन्तरं हास्यादिषट्कं, पुनः पुंवेदं, ततः क्रमेण क्रोधादीन् सञ्जवलनान् क्षपयति, लोभं च खण्डशः कृत्वा क्षपयति, तत्र बादरखण्डानिक्षपयन्ननिवृत्तिबादरः सूक्ष्मानितु सूक्ष्मसम्पराय इति, तदन्ते चज्ञानावरणीयादीनांषोडशप्रकृतीनांबन्धव्यवच्छेदं विधत्ते, ततः क्षीणमोहोऽन्तर्मुहूर्तस्थित्वा तदन्ते द्विचरमसमये निद्राद्वयं क्षपयति, अन्तसमये च ज्ञानान्तरायदशकदर्शनावरणचतुष्कं च Page #310 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - ९, उपोद्घातः क्षपयित्वा निरावरणज्ञानदर्शनसमन्वितः केवली भवति, सच सातावेदनीयमेवैकं बध्नाति यावत्सयोग इति, स चान्तर्मुहूर्त देशोनां पूर्वकोटिं वा यावद्भवति, ततोऽसावन्तर्मुहूर्त्तावशेषमायुर्ज्ञात्वा वेदनीयं च प्रभूततरमतस्तयोः स्थितिसाम्यापादनार्थं समुद्घातमेतेन क्रमेण करोति, तद्यथा - औदारिककाययोगी आलोकान्तादूर्ध्वाधःशरीरपरिणाहप्रमाणं प्रथमसमये दण्डं करोति, पुनर्द्वितीयसमये तिरश्चीनमालोकान्तात्कायप्रमाणमेवदारिककार्म्मणशरीरयोगी कपाटवत्कपाटंविधत्ते, तृतीयसमये त्वपरदिक्तिरश्चीनमेव कार्म्मणशरीरयोगी मन्थानवन्मन्थां करोति, अनुश्रेणिगमनाच्च लोकस्य प्रायशो बहु पूरितं भवति, ततश्चतुर्थसमये कार्मणकाययोगेनैव मन्धानन्तरालव्यापनात्सह निष्कुटैर्लोकः पूरितो भवति, पुनरनेनैव क्रमेण पश्चानुपूर्व्या समुद्घातावस्थां चतुर्भिरेव समयैरुपसंहरंस्तद्यापारवांस्तत्तद्योगो भवति, केवलं षष्ठसमये मन्थानमपसंहरन्नौदारिकमिश्रयोगी स्यादिति, तदेवं केवली समुद्घातं संहृत्य प्रत्यप्य च फलकादिकं ततो योगनिरोधं विधत्ते, तद्यथापूर्वं मनोयोगं बादरंनिरुणद्धि, पुनर्वाग्योगं काययोगं च बादरमेवेति, पुनरनेनैव क्रमेण सूक्ष्ममनोयोगं निरुणद्धि, ततः सूक्ष्मवाग्योगं निरुणद्धि, ततः सूक्ष्मकाययोगं निरुन्धन् सूक्ष्मक्रियमप्रतिपाति तृतीयं शुक्लध्यानभेदमारोहति, तन्निरोधे च व्युपरतक्रियमनिवर्त्ति चतुर्थं शुक्लध्यानमारोहति, तदारूढश्चायोगिकेवलिभावमुपगतः सन्नन्तर्मुहूर्त्त यावत्कालमजघन्योत्कृष्टमास्ते, तत्र चासौ येषां कर्म्मणामुदयो नास्ति तानि स्थितिक्षयेण क्षपयन् वेद्यमानासु चापराप्रकृतिषु सङ्क्रामयन् क्षपयंश्च तावद्गतो यावद्गिचरमसमयं, तत्र च द्विचरमसमये देवगतिसहगताः कर्म्मप्रकृतीः क्षपयति, ताश्चेमाः देवगतिस्तदानुपूर्वी वैक्रियाहारकशरीरतदङ्गोपाङ्गचतुष्टयमेतद्बन्धनसङ्घाताविति च, तथा तत्रैवापरा इमाः क्षपयति, तद्यथा - औदारिकतैजसकार्मणानि शरीराणि एतद्बन्धनानि त्रीणि सङ्घातांश्च षट् संस्थानानि षट् संहननानि औदारिकशरीराङ्गोपाङ्ग वर्णगन्धरसस्पर्शा मनुष्यानुपूर्व्यागुरुलघूपघातपराघातोच्छ्वासप्रशस्ताप्रशस्तविहायोगतयस्तथाऽपर्याप्तकप्रत्येकस्थिरास्थिराशुभाशुभसुभगदुर्भगसुस्वरदुः स्वरानादेयायशः कीर्त्तिनिर्माणानि तथा नीचैर्गोत्रन्यतरद्वेदनीयमिति, चरमसमये तु मनुष्यगतिपञ्चेन्द्रियजातित्रसबादरपर्याप्तकसुभगादेययशः कीर्त्तितीर्थकरत्वान्यतरद्वेदनीयायुष्को त्राण्येता द्वादशतीर्थकृत् केषांचिन्मतेनानुपूर्वीसहितास्त्रयोदश अतीर्थकृच्च द्वादशैकादश वा क्षपयति, अशेषकर्म्मक्षयसमनन्तरमेव चास्पर्शवद्गत्या ऐकान्तिकात्यन्तिकानाबाधलक्षणं सुखमनुभवन् सिद्धाद्धयाख्यं लोकाग्रमुपैतीत्ययं गाथातात्पर्यार्थः ॥ साम्प्रतमुपसंहरस्तीर्थक- रासेवनतः प्रपोचनतां दर्शयितुमाह नि. [ २८४ ] एवं तु समणुचिन्नं वीरवरेणं महानुभावेणं । जं अणुचरित्तु धीरा सिवमचलं जन्ति निव्वाणं ।। वृ. 'एवम् उक्तविधिना भावोपधानं ज्ञानादि तपो वा वीरवर्द्धमानस्वामिना स्वतोऽनुष्ठितमतोऽन्येनापि मुमुक्षुणैतदनुष्ठेयमिति गाथार्थः ।। समाप्ता ब्रह्मचर्याध्ययननियुक्तिः साम्प्रतं सूत्रानुगमे सूत्रमुच्चारणीयं तच्चेदम् Page #311 -------------------------------------------------------------------------- ________________ आचाराङ्गसूत्रम् 9/-/९/१/२६५ अध्ययनं-९-उद्देशक:-१:मू. (२६५) अहासुयं वइस्सामि जहा से समणे भगवं उठाए। संखाए तंसि हेमंते अहुणो पव्वइए रीइत्या। वृ. आर्यसुधर्मस्वामी जम्बूस्वामिने पृच्छते कथयति, यथाश्रुतं यथासूत्रं वा वदिष्यामि, तद्यथा-स श्रमणो भगवान् वीरवर्द्धमानस्वाम्युत्थाय-उद्यतविहारंप्रतिपद्य सर्वालङ्कारं परित्यज्य पञ्चमुष्टिकं लोचं विधायैकेन देवदूष्येणेन्द्रक्षिप्तेन युक्तः कृतसामायिकप्रतिज्ञ आविर्भूतमनःपर्यायज्ञानोऽटप्रकारकर्मक्षयार्थं तीर्थप्रवर्तनार्थं चोत्थाय 'संख्याय' ज्ञात्वा तस्मिन् हेमन्ते मार्गशीर्षदशम्यांप्राचीनगामिन्यांछायायांप्रव्रज्याग्रहणसमनन्तरमेव रीयतेस्म' विजहार, तथा चकिल कुण्डग्रामान्मुहूर्तशेषेदिवसेकारग्राममाप, तत्रचभगवानित आरभ्यनानाविधाभिग्रहोपेतो घोरान्परीषहोपसर्गानधिसहमानोमहासत्त्वतयाम्लेच्छानप्युपशमनयन्द्वादशवर्षाणिसाधिकानि छद्मस्थोमौनव्रतीतपश्चचार,अत्रचसामायिकारोपणसमनन्तरमेवसुरपतिनाभगवदुपरिदेवदूष्यं चिक्षिपे, तत् भगवताऽपि निःसङ्गाभिप्रायेणैव धर्मोपकरणमृते न धर्मोऽनुष्ठातुं मुमुक्षुभिरपरैः शक्यतइति कारणापेक्षयामध्यस्थवृत्तिनातथैवावधारितं, नपुनस्तस्य तदुपभोगेच्छाऽस्तीति॥ मू. (२६६) नोचेविमेण वत्येण पिहिस्सामि तंसि हेमंते। से पारए आवकहाए, एयंखु अनुघम्मियं तस्स॥ वृ. एतद्दर्शयितुमाह-न चैवाहमनेन वस्त्रेणेन्द्रप्रक्षिप्तेनात्मानं पिधास्यामि-स्थगयिष्यामि तस्मिन् हेमन्तेतद्वा वस्त्रं त्वक्त्राणीकरिष्यामि, लज्जाप्रच्छादनं वा विधास्यामि, किंभूतोऽसाविति दर्शयति-'स' भगवान्प्रतिज्ञायाः परीषहाणांसंसारस्यवापारंगच्छतीतिपारगः, कियन्तंकालमिति दर्शयति-यावत्कथं यावज्जीवमित्यर्थः, किमर्थं पुनरसौ बिभर्तीति चेद्दर्शयति-खुरवधारणे सच भिन्नक्रमः, एतद्वावज्ञाधारणं तस्य भगवतोऽनु-पश्चाद्धार्मिकमनुधार्मिकमेवेति, अपरैरपि तीर्थकृद्मिः समाचीर्णमित्यर्थः, तथा चागमः “से बेमिजे य अईया जेयपडुप्पन्नाजे यआगमेस्सा अरहंता भगवन्तो जेयपव्वयन्ति जे अपव्वइस्सन्ति सव्वे ते सोवही धम्मो देसिअव्वोत्तिकट्ठ तित्यधम्मयाए एसाऽणुधम्मिगत्ति एगं देवदूसमायाए पव्वइंसुवा पव्वयंति वा पव्व इस्सन्तिव"त्ति, अपि च 'गरीयस्त्वात्सचेलस्य, धर्मास्यान्यैस्तथागतैः । शिष्यस्य प्रत्ययाच्चैव, वस्त्रंदने न लज्जया॥" मू (२६७) चत्तारि साहिए मासे बहवे पाणजाइया आगम्म। ___ अभिरुज्झकायं विहरिंस. आरुसियाणंतत्थ हिंसिंस॥ वृ. इत्यादि।।तथा भगवतः प्रव्रजतो ये दिव्याः सुगन्धिपटवासा आसंस्तद्गन्धाकृष्टाश्च भ्रमरादयः समागत्य शरीरमुपतापयन्तीति, एतद्दर्शयितुमाह-चतुरः समधिकान् मासान् बहवः प्राणिजातयो-भ्रमरादिकाः समागत्य आरुह्य च 'कायं शरीरं' 'विजहुः' काये प्रविचारं चक्रुः:, तथामांसशोणितार्थितयाऽऽरुह्य तत्र काये णमितिवाक्यालसरे, हिंसिंसुइतश्चेतश्चविलुम्पन्ति स्मेत्यर्थः॥ मू. (२६८) संवच्छरं साहियं मासंजंन रिक्कासि वत्यगंभगवं। अचेलए तओ चेइ तं वोसिज्ज वत्थमनगारे। Page #312 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-९, उद्देशक ३०९ वृ. कियन्मात्रं कालं तद्देवदूष्यं भगवति स्थितमित्येतद्दयितुमाह-तदिन्द्रोपाहितं वस्त्रं संवत्सरमेकं साधिकं मासं 'जंन रिक्कासिति यन्न त्यक्तवान् भगवान्तत्स्थितकल्प इतिकृत्वा, तत ऊध्वं तद्वस्त्रपरित्यागी, व्युत्सृज्य च तदनगारो भगवानचेलोऽभूदिति, तच्च सुवर्णवालुकानदीपूराहतकण्टकावलग्नं धिग्जातिना गृहीतमिति ॥ किंचमू. (२६९) अदु पोरिसिं तिरियं भित्तिं चक्खुमासज्ज अन्तसो झायइ। अह चक्षुभीया संहिया ते हन्ता हन्ता बहवे कंदिसुं॥ वृ. 'अथ' आनन्तर्येपुरुषप्रमाणापौरुषी-आत्मप्रमाणावीथीतांगच्छन्ध्यायतीसिमितो गच्छति, तदेव चात्र ध्यानं यदीर्यासमितस्य गमनमिति भावः, किंभूतां तां ?-तिर्यग्भित्तिंशकटोर्द्धिवदादौ सङ्कटामग्रतोविस्तीर्णामित्यर्थः, कथंध्यायति?,-'चक्षुरासाद्य चक्षुर्दत्त्वाऽन्तःमध्ये दत्तावधानो भूत्वेति, तं च तथा रीयमाणं दृष्ट्वाकदाचिदव्यक्तवयसः कुमारादय उपसर्गयेयुरितिदर्शयति-'अथ' आनन्तर्येचक्षुःशब्दोऽत्रदर्शनपर्यायो, दर्शनादेवभीतादर्शनभीताः संहिता-मिलितास्ते बहवो डिम्भादयः पांसुमुष्टयादिभिर्हत्वा हत्वा चक्रन्दुः, अपरांश्च चुक्रुशुःपश्यत यूयं नग्नो मुण्डितः, तथा कोऽयं कुतोऽयं किमीयो वा अयमित्येवं हलबोलं चक्रुरिति । मू. (२७०) सयणेहिं वितिमिस्सेहिं इथिओ तत्थ से परिन्नाय। सागारियं न सेवेइ य, से सयं पवेसिया झाइ । वृ. किं च-शय्यत एष्विति शयनानि-वसतयस्तेषु कुतश्चिन्निमित्ताद्व्यतिमिश्रेषु गृहस्थतीर्थिकैः, तत्र व्यवस्थितः सन् यदि स्त्रीभिः प्रार्थ्यते ततस्ताः शुभमार्गिला इति ज्ञात्वा ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया परिहरन्सागारिकं-मैथुनंनसेवेत,शून्येषुच भावमैथुनंन सेवेत, इत्येवंस भगवान्स्वयम्-आत्मना वैराग्यमार्गमात्पमानप्रवेश्यधर्मध्यानंशुक्लध्यानंवाध्यायति मू. (२७१) जे के इमे अगारत्था मीसीभावं पहाय से झाई। पुट्ठो नाभिभासिंसु गच्छइ नाइवत्तइ अंजू वृ. तथा-ये केचन इमेऽगारं-गृहं तत्र तिष्ठन्तीति अगारस्थाः-गृहस्थास्तैर्मिश्रीभावमुपगतोऽपिद्रव्यतोभावतश्चतंमिश्रीभावंप्रहाय-त्यक्त्वा स भगवान्धर्मध्यानध्यायति, तथा कुतश्चिनिमित्ताद्गृहस्थैः पृष्टोऽपृष्टो वा न वक्ति, स्वकार्याय गच्छत्येव, न तैरुक्तो मोक्षपथमतिवर्तते ध्यानं वा, अंजुत्तिऋजुः ऋजोः संयमस्यानुष्ठानात्, नागार्जुनीयास्तुपठन्ति'पुट्ठो व सो अपुट्ठो व नो अणुनाइ पावगं भगवं' कण्ठयम् मू. (२७२) नो सुकरमेयमेगेसिं नाभिभासे य अभिवायमाणे। हयपुब्वे तत्थ दण्डेहिं लूसियपुब्वे अप्पपुण्णेहिं । वृ. किं च-नैतद्वक्ष्यमाणमुक्तं वा एकेषाम्-अन्येषां सुकरमेव, नान्यैः “प्राकृतपुरुषैः कर्तुमलं, किंतत्तेन कृतमितिदर्शयति-अभिवादयतो नाभिभाषते, नाप्यनभिवादयम्यः कुप्यति, नापि प्रतिकूलोपसगैरन्यथाभावं यातीति दर्शयति - दण्डैर्हतपूर्वः 'तत्र' अनार्यदेशादौ पर्यटन् तथा लूषितपूवो' हिंसितपूर्वः केशलुञ्चनादिभिरपुण्यैः-अनार्यः पापाचारैरिति ॥ किंचमू. (२७३) फरुसाइंदुत्तितिक्खाइ अइअच्च मुणी परक्कममाणे । आघायनट्टगीयाइंदण्डजुद्धाइं मुट्ठिजुद्धाइं॥ Page #313 -------------------------------------------------------------------------- ________________ ३१० आचाराङ्गसूत्रम् 9/-/९/१/२७३ वृ. 'परुषाणि' कर्कशानि वाग्दुष्टानि तानि चापरैर्दुःखेन तितिक्ष्यन्त इति दुस्तितिक्षाणि तान्यतिगत्य-अविगणय्य 'मुनिः' भगवान् विदितजगत्स्वभावः पराक्रममाणः सम्यक्तितिक्षते, तथाआख्यातानिचतानिनृत्यगीतानिचआख्यातनृत्यगीतानितानिउद्दिश्य नकौतुकंविदधाति, नापि दण्डयुद्धमुष्टियुद्धान्याकर्ण्य विस्मयोत्फुल्ललोचन उधूषितरोमकूपो भवति,। मू. (२७४) गढिए मिहुकहासु समयंमि नायसुए विसोगे अदक्खु । एयाइं से । उरालाइंगच्छइ नायपुत्ते असरणयाए॥ वृ. तथा 'ग्रथितः' अवबद्धो 'मिथः' अन्योऽन्यं कथासु' स्वैरकथासु समये वा कश्चिदवबद्धस्तंस्त्रीद्वयंवा परस्य कथायांगृद्धमपेक्ष्यतस्मिन्नवसरे 'ज्ञातपुत्रो' भगवान् विशोको विगतहर्षश्च तान्मिथःकथाऽवबद्धान् मध्यस्थोऽद्राक्षीत्, एतान्यन्यानि चानुकूलप्रतिकूलानि परीषहोपसर्गरूपाण्युरालानि दुष्प्रधृष्याणि दुःखान्यस्मरन् ‘गच्छति संयमानुष्ठाने पराक्रमते, ज्ञाताः-क्षत्रियास्तेषांपुत्रः-अपत्यंज्ञातपुत्रः-वीरवर्द्धमानस्वामीसभगवान्नैतदुःखस्मरणाय गच्छतिपराक्रमत इति सम्बन्धः, यदिवा शरणं गृहं नात्र शरणमस्तीत्यशरणंः-संयमस्तस्मै अशरणाय पराक्रमत इति, तथाहि-किमत्र चित्रं यद्भगवानपरिमितबलपराक्रमः प्रतिज्ञामन्तरमारूढः पराक्रमतेइति?, स भगवानप्रव्रजितोऽपिप्रासुकाहारानुवत्यासीत्, श्रूयतेच किल पञ्चात्वमुपगते मातापितरि समाप्तप्रतिज्ञोऽभूत, ततःप्रविव्रजिषुःज्ञातिभिरभिहितो, यथा-भगवन् ! मा कृथाः क्षते क्षारावसेचनमित्येवमभिहितेन भगवताऽवधिना व्यज्ञायि, यथा-मय्यस्मिन्नवसरे प्रव्रजति सतिबहवो नष्टचित्ता विगतासवश्वस्युरित्यवधार्यतानुवाच-कियन्तंकालंपुनरत्रमया स्थातव्यमिति?, ते ऊचुः-संवत्सरद्वयेनास्माकं शोकापगमो भावीति, भट्टारकोऽप्योमित्युवाच, किं त्वाहारादिकंमया स्वेच्छया कार्य, नेच्छाविघाताय भवद्भिरुपस्थातव्यं, तैरपियथाकथञ्चिदयं! तिष्ठत्वितिमत्वा तैः सर्वैस्तथैव प्रतिपेदे ॥ मू. (२७५) अवि साहिए दुवे वासे सीओदं अभुच्चा निक्खन्ते। एगत्तगए पिहियच्चे से अहिन्नायदंसणे सन्ते। वृ.ततो भगवांस्तद्वचनमनुचात्मीयंचनिष्क्रमणावसरमवगम्य संसारासारतां विज्ञाय तीर्थप्रवर्तनायोद्यत इति दर्शयितुमाह-अपि साधिके द्वे वर्षे शीतोदकमभुक्त्वाअनभ्यवहृत्यापीत्वेत्यर्थः,अपराअपिपादधावनादिकाः क्रियाःप्रासुकेनैवप्रकृत्यततोनिष्कान्तो, यथा च प्राणातिपातं परिहतवान् एवं शेषव्रतान्यपि पालितवानिति, तथा “एकत्व मिति तत एकत्वभावनाभावितान्तःकरणः पिहिता-स्थगिताऽर्चा-क्रोधज्वालायेनसतथा, यदिवापिहितार्चागुप्ततनुः स भगवान् छद्मस्थकालेऽभिज्ञातदर्शनः-सम्यकत्वभावनया भावितःशान्तः इन्द्रियनोइन्द्रियैः ।सएवंभूतोभगवान्गृहवासेऽपिसावद्यारम्मत्यागी,किंपुनःप्रव्रज्यायामितिदर्शयितुमाहमू. (२७६) पुढविंच आउकायं च तेउकायं च वाउकायंच। पणगाइंबीयहरियाइंतसकायं च सव्वसो नचा । मू. (२७७) एयाइं सन्ति पडिलेहे, चित्तमन्ताइसे अभिन्नाय। परिवज्जिय विहरित्या इय संखाए से महावीरे ॥ वृ.श्लोकद्वयस्याप्यसमर्थ:-एतानिपृथ्व्यादीनिचित्तमन्त्यभिज्ञायतदारम्भपरिवर्जविहरति Page #314 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं- ९, उद्देशक: ३११ स्म, क्रियाकारकसम्बन्धः, तत्र पृथिवी सूक्ष्मबादरभेदेन द्विधा, सूक्ष्मा सर्वगा, बादराऽपि श्लक्ष्णकठिनभेदेन द्विधैव, तत्र श्लक्ष्णा शुक्लादिपञ्चवर्णा, कठिना तु पृथ्वीशर्करावालुकादि षट्त्रिंशभेदा शस्त्रपरिज्ञानुसारेण द्रष्टव्या, अप्कायोऽपि सूक्ष्मबादरभेदाद्विधा, तत्र सूक्ष्मः पूर्ववतद्बदरस्तुशुद्धोदकादिभेदेन पञ्चधा, तेजःकायोऽपि पूर्ववत् नवरंबादरोऽङ्गारादिपञ्चधा, वायुरपि तथैव, नवरं बादर उत्कलिकादिभेदेन पञ्चधा, वनस्पतिरपि सूक्ष्मबादरभेदेन द्विधा, तत्र सूक्ष्मः सर्वगोबादरोऽप्यग्रमूलस्कन्धपर्वबीजसम्मूर्छनभेदात्सामान्यतः षोढा, पुनर्द्विधा-प्रत्येकः साधारणश्च, तत्रप्रत्येकोवृक्षगुच्छादिभेदाद्वादशधा, साधारणस्त्वनेकविधइति, स एवं भेदभिन्नोऽपि वनस्पतिः सूक्ष्मस्य सर्वगतत्वादतीन्द्रियत्वाच्च तद्वयुदासेन बादरो भेदत्वेन संगृहीतः, तद्यथापनकग्रहणेन बीजाङ्कुरभावरहितस्य पनकादेरुल्यादिविशेषापन्नस्य ग्रहणं, बीजग्रहणेन त्वग्रबीजादेरुपादानं, हरितशब्देन शेषस्येत्येतानि पृथिव्यादीनि भूतानि सन्ति' विद्यन्त इत्येवं प्रत्युपेक्ष्य तथा 'चित्तवन्ति' सचेतनान्यभिधाय-ज्ञात्वा 'इति' एतत्सङ्ख्याय-अवगम्य स भगवान्महावीरस्तदारम्भं परिवर्ण्य विहृतवानिति ॥ मू. (२७८) अदु थावरा यतसत्ताए, तसा य थावरत्ताए। अदुवा सव्वजोणिया सत्ता कम्मुणा कप्पिया पुढो बाला ॥ वृ. पृथिवीकायादीनां जन्तूनां त्रसस्थावरत्वेन भेदमुपदश्य साम्प्रतमेषां परस्परतोऽनुगमनमप्यस्तीत्येतद्दर्शयितुमाह-'अथ' आनन्तर्ये 'स्थावराः' पृथिव्यप्तेजोवा-युवनस्पतयः ते 'त्रसतया' द्वीन्द्रियादितया 'विपरिणमन्ते' कर्मवशाद् गच्छन्ति, चशब्द उत्तरापेक्षया समुच्चयार्थः, तथा 'त्रसजीवाश्च' कृम्यादयः ‘स्थावरतया' पृथिव्यादित्वेन कर्मनिघ्नाः समुत्पद्यन्ते, तथा चान्यत्राप्युक्तम् “अयण्णं भन्ते ! जीवे पुढविक्काइयत्ताए जाव तसकाइयत्ताए उववण्णपुव्वे ?, हन्ता गोअमा! असइंअदुवाऽनंतखुत्तोजाव उववण्णपुवे'त्ति, अथवा सर्वायोनयः-उत्पत्तिस्थानानि येषां सत्त्वानां ते सर्वयोनिकाः सत्त्वाः सर्वगतिभाजः, ते च 'बाला रागद्वेषाकलिताः स्वकृतेन कर्मणा पृथक्तया सर्वयोनिभाक्त्वेन च ‘कल्पिताः' व्यवस्थिता इति, तथा चोक्तम्॥१॥ “नथि किर सो पएसो लोए वालग्गकोडिमित्तोऽवि। जम्मणमरणाबाहा अनेगसो जत्थ नवि पत्ता" ॥२॥ (अपिच)-“रङ्गभूमिर्न सा काचिच्छुद्धा जगति विद्यते । विचित्रैः कर्मनेपथ्यैर्यत्र सत्त्वैर्न नाटितम् " (इत्यादि) मू. (२७९) भगवं च एवमन्नेसिं सोवहिए हु लुप्पई बाले। कम्मंच सव्वसो नच्चा तं पडियाइक्खे पावगं भगवं ॥ वृ. किंच-भगवांश्च-असौ वीरवर्द्धमानस्वाम्येवममन्यत-ज्ञातवान् सह उपधिना वर्तत इति सोपधिकः-द्रयभावोपधियुक्तः, हुरवधारणे, लुप्यत एव-कर्मणा क्लेशमनभवत्येव 'अज्ञो' बाल इति, यदिवा हुर्हेतौ यस्मात्सोपधिकः कम्मर्ण लुप्यते बालस्तस्मात्कर्म च सर्वशो ज्ञात्वा तत्कर्म प्रत्याख्यातवांस्तदुपादानंच पापकमनुष्ठानं भगवान् वर्द्धमानस्वामीति ॥ मू. (२८०) दुविहं समिच्च मेहावी किरियमक्खायऽणेलिसं नाणी। आयाण सोयमइवाय सोयं जोगं च सव्वसो नच्चा । Page #315 -------------------------------------------------------------------------- ________________ ३१२ आचाराङ्ग सूत्रम् १/-/९/१/२८० वृ. किं च-द्वे विधे-प्रकारावस्येति द्विविधं, किं तत् ? - कर्म, तच्चेर्याप्रत्ययं साम्परायिक च, तद्विविधमपि ‘समेत्य' ज्ञात्वा 'मेधावी सर्वभावज्ञः, 'क्रियां' संयमानुष्ठानरूपांकर्मोच्छेत्रीमनीशीम्-अनन्यसहशीमाख्यातवान्, किंभूतो ?-ज्ञानी, केवलज्ञानवानित्यर्थः, किं चापरमाख्यातवानितिदर्शयति-आदीयते कनिनेतिआदानं-दुष्प्रणिहितमिन्द्रियमादानंच तत् स्रोतश्चादानतस्तत ज्ञात्वातथाऽतिपातोतश्च उपलक्षणार्थत्वादस्यमषावादादिकमपिज्ञात्वा तथा 'योगं च' मनोवाक्कायलक्षणं दुष्प्रणिहितं सर्वशः' सर्वैः प्रकारैः कर्मबन्धायेति ज्ञात्वा क्रियां संयमलक्षणामाख्यातवानिति सम्बन्धः ॥ किंचमू. (२८१) अइवत्तियं अनाउटिं सयमन्नेसिं अकरणयाए। जस्सिस्थिओ परिन्नाया सव्वकम्मावहा उसे अदक्षु ॥ वृ. आकुट्टिः-हिंसा नाकुट्टिरनाकुटिरहिंसेत्यर्थः, किंभूताम् ?-अतिक्रान्ता पातकादतिपातिका-निर्दोषा तामाश्रित्य, स्वतोऽन्येषां चाकरणतया-अव्यापारतया प्रवृत्त इति, तथा यस्य स्त्रियः स्वरूपतस्तद्विपाकतश्च परिज्ञाता भवन्ति, सर्वं कविहन्तीति सर्वकविहाःसर्वपापोपादानभूताः स एवाद्राक्षीत्-स एव यथावस्थितं संसारस्वभावं ज्ञातवानिति, एतदुक्तं भवति-स्त्रीस्वभावपरिज्ञानेन तत्परिहारेण च स भगवान् परमार्थदयभूदिति॥ मू. (२८२) अहाकडंन से सेवे सव्वसो कम्मुणा य अदक्खू । जंकिंचि पावगं भगवंतं अकुव्वं वियर्ड जित्था । वृ. मूलगुणानाख्यायोत्तरगुणप्रचिकटयिषुराह-'यथा' येनप्रकारेण पृष्ट्वा वाऽपृट्वा वा कृतंयथाकृतम्-आधाकादिनासौ सेवते, किमिति?-यतः सर्वशः' सर्वैःप्रकारैस्तदासेवनेन कर्मणाऽष्टप्रकारेण बन्धमद्राक्षीत्-दृष्ट्वान्, अन्यदप्येवंजातीयकं न सेवत इति दर्शयतियत्किञ्चित्पापकं-पापोपादानकारणं तद्मगवानकुर्वन् ‘विकटं' प्रासुकमभुङ्कत-उपभुक्तवान्। मू. (२८३) नो सेवइ य परवत्थं परपाएवी से न भुञ्जित्था। परिवज्जियाण उमाणं गच्छइ संखडिं असरणयाए॥ वृ.किंच-नो सेवतेच-नोपभुकतेच परवस्त्रं-प्रधानं वस्त्रं परस्य वा वस्त्रं परवस्त्रंनासेवते, तथापरपात्रेऽप्यसौन भुङ्कते,तथापरिवज्यार्पमानम्-अवगणय्यगच्छतिअसावाहाराय सङ्खण्डयन्ते प्राणिनो।ऽस्यामिति सङ्खण्डिस्तामाहारपाकस्थानभूतामशरणायशरणमनालम्बमानोऽदीनमनस्कः कल्प इतिकृत्वा परीषहविजयार्थं गच्छतीति मू. (२८४) मायन्ने असनपानस्स नाणुगिद्धे रसेसु अपडिन्ने । अzिपिनो पमजिजा नोवि य कंडूयए मुनी गायं वृ.किंच-आहारस्य मात्रांजानातीतिमात्राज्ञः, कस्य? अश्यत इत्यशनं-शाल्योदनादि पीयत इति पानं-द्राक्षापानकादिः तस्य च, तथा नानुगृद्धो ‘रसेषु' विकृतिषु, भगवतो हि गृहस्थभावेऽपिरसेषु गृद्धिरनासीत्, किं पुनः प्रव्रजितस्येति?, तथा रसेष्वेव ग्रहणंप्रत्यप्रतिज्ञो, यथा--मयाऽद्यसिंहकेसरामोदकाएव ग्राह्याइत्येवंरूपप्रतिज्ञारहितोऽन्यत्र तुकुल्माषादौसप्रतिज्ञ एव, तथाऽक्ष्यपिरजःकणुकाद्यपनयनायनोप्रमार्जयेन्नापिच गात्रंमुनिरसौ कण्डूयते-काष्ठादिना गात्रस्य कण्डूव्यपनोदं न विधत्त इति॥ किंच Page #316 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - ९, उद्देशक : १ यू. (२८५) ३१३ अप्पं तिरियं पेहाए अप्पिं पिट्ठओ पेहाए । अप्पं बुइएs पडिभाणी पंथपेहि चरे जयमाणे ॥ वृ. अल्पशब्दोऽभावे वर्त्तते, अल्पं तिर्यक्-तिरश्चीनं गच्छन् प्रेक्षते, तथाऽल्पं पृष्ठतः स्थित्वोत्प्रेक्षते, तथा मार्गादि केनचित्पृष्टः सन्नप्रतिभाषी सन्नल्पं ब्रूते, मौनेन गच्छत्येव केवलमिति दर्शयति-पथिप्रेक्षी 'चरेद्' गच्छेद्यतमानः प्राणिविषये यत्नवानिति । मू. (२८६) सिसिरंसि अद्धपडिवन्ने तं वोसिज्जं वत्थमनगारे । पसारितु बाहुं परक्क मे नो अवलम्बियाण कंधमि ।। किंच-अध्वप्रतिपन्ने शिशिरे सति तद्देवदूष्यं वस्त्रं व्युत्सृज्यानगारो भगवान् प्रसार्य बाहू पराक्रमते, न तु पुनः शीतार्दितः सन् सङ्कोचयति, नापि स्कन्धेऽवलम्ब्य तिष्ठती ति । मू. (२८७) एस विही अणुक्क न्तो माहणेण मईमया । बहुसो अपडिन्नेण भगवया एवं रियंति ॥ त्तिबेमि वृ. साम्प्रतमुपसजिहीर्षुराह-एष चर्याविधिरनन्तरोक्तोऽनुक्रान्तः - अनुचीर्णः 'माहणेण त्ति श्रीवर्द्धमानस्वामिना ‘मतिमता' विदितवेद्येन 'बहुशः' अनेकप्रकारमप्रतिज्ञेन-अनिदानेन 'भगवता ' एश्वर्यादिगुणोपेतेन, ‘एवम्' अनेन पथा भगवदनुचीर्णेनान्ये मुमुक्षवोऽशेषकर्म्मक्षयाय साधवो 'रीयन्ते' गच्छन्तीति । इतिरधिकारपरिसमाप्तौ ब्रवीमीति पूर्ववद् । अध्ययनं - ९ उद्देशकः १ समाप्तः -: अध्ययनंः ९ - उद्देशकः २ : वृ. उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धःइहानन्तरोद्देशके भगवतश्चर्याऽभिहिता, तत्र चावश्यं कयाचिच्छय्यया वसत्या भाव्यमतस्तव्यतिपादनायायमुद्देशकः प्रक्रम्यते इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादि सूत्रम्मू. (२८८) चरियासणाई सिज्जाओ एगइआओ जाओ बुइआओ । आइक्ख ताई सयणासणाइं जाई सेवित्था से महावीरे वृ. चर्यायामवश्यंभावितया यानि शय्यासनान्याभिहितानि सामर्थ्यायातानि तानि शयनासनानि शय्याफलकादीन्याचक्ष्व सुधर्म्मस्वामी जम्बूनाम्नाऽभिहितो यानि सेवितवान् महावीरो - वर्द्धमनस्वामीति, अयं च श्लोकश्चिरन्तरनटीकाकारेण न व्याख्यतः, तत्र किं सुगमत्वादुताभावात्, सूत्रपुस्तकेषु तु दृश्यते, तदभिप्रायं च वयं न विद्म इति ॥ आवेसणसभापवासु पणियसालासु एगया वासो । मू. (२८९) अदुवा पलियठाणेसु पलालपुञ्जेसु एगया वासो ।। वृ. प्रश्नप्रतिवचनमाह - भगवतो ह्याहाराभिग्रहवत् प्रतिमाव्यतिरेकेण प्रायशो न शय्याऽभिग्रह आसीत्, नवरं यत्रैव चरमपौरुषी भवति तत्रैवानुज्ञाप्य स्थितवान्, तद्दर्शयतिआ-समन्ताद्विशन्ति यत्र तदावेशनं- शून्यगृहं सभा नाम ग्रामनगरादीनां तद्वासिलोकास्थाविकार्थमागन्तुकशयनार्थं च कुड्याद्याकृतिः क्रियते, 'प्रपा' उदकदानस्थानम् आवेशनं च सभा च प्रपा च आवेशनसभाप्रपास्तासु, तथा 'पण्यशालासु' आपणेषु 'एकदा ' कदाचिद्वासो भगवतोऽथवा 'पलिय 'न्ति कर्म्म तस्य स्थानं कर्म्मस्थानं-अयस्कारवर्द्धकिकुड्यादिकं, तथा पलालपुञ्जेषु मञ्जोपरि व्यवस्थितेष्वधो, न पुनस्तेष्वेव, झुषिरत्वादिति ।। Page #317 -------------------------------------------------------------------------- ________________ ૧૪ यू. (२९०) आगन्तारे आरा मागारे तह य नगरे व एगया वासो । सुसाणे सुन्नगारे वा रुक्खमूले व एगया वासो । वृ. किं च-प्रसङ्गायाता आआगत्य वा यत्र तिष्ठन्ति तदागन्तारं तत्पुनर्ग्रामान्नगराद्वा बहिः स्थानं तत्र, तथा अरामेऽगारं-गृहमारामागारं तत्र वा तथा नगरे वा एकदा वासः, तथा श्मशाने शून्यागारे वा, आवेशनशून्यागारयोर्भेदः सकुड्यकृतो, वृक्षमूले वा एकदा वास इति ॥ यू. (२९१) एएहिं मुणी सयणेहिं समणे आसि पतेरसवासे । राई दिवंपि जयमाणे अपमत्ते समाहिए झाइ ॥ आचाराङ्ग सूत्रम् १/-/९/२/२९० वृ. किं च- 'एतेषु ' पूर्वोक्तेषु 'शयनेषु' वसतिषु स 'मुनिः' जगत्त्रयवेत्ता ऋतुबद्धेषु वर्षासु वा 'श्रमणः ' तपस्युद्युक्तः समना वाऽऽसीत् निश्चलमना इत्यर्थः कियन्तं कालं यावदिति दर्शयति- 'पतेलसवासे' त्ति प्रकर्षेण त्रयोदशं वर्षं यावत्समस्तां रात्रिं दिनमपि यतमानः संयमानुष्ठान उद्युक्तवान् तथाऽप्रमत्तो- निद्रादिप्रमादरहितः 'समाहितमनाः' विस्रोतसिकारहितो धर्म्मध्यान शुक्लध्यानं वा ध्यायतीति ॥ किं च - मू. (२९२) निद्दपि नो पगामाए, सेवइ भगवं उट्ठाए । जग्गावइ य अप्पाणं इसिं साई य अपडिन्ने ।। वृ. निद्रामप्यसावरपरप्रमादरहितो न प्रकामतः सेवते, तथा च किल भगवतो द्वादशसु संवत्सरेषु मध्येऽस्थिकग्रामे व्यन्तरोपसर्गान्ते कायोत्सर्गव्यवस्थितस्यैवान्तर्मुहूर्त्त यावत्स्वप्नदर्शनाध्यासिनः सकृन्निद्राप्रमाद आसीत्, ततोऽपि चोत्थायात्मानं 'जागरयति' कुशलानुष्ठाने प्रवर्त्तयति, यत्रापीषच्छय्याऽऽसीत् तत्राप्यप्रतिज्ञः प्रतिज्ञारहितो, न तत्रापि स्वापाभ्युपगमपूर्वकं शयति इत्यर्थः । पू. (२९३) संबुज्झमाणे पुनरवि आसिंसु भगवं उट्ठाए । निक्खम्म एगया राओ बहि चंकमिया मुहुत्तागं ।। वृ. किं च- स मुनिर्निद्राप्रमादाद् व्युत्थितचित्तः 'संबुध्यमानः' संसारपातायायं प्रमाद इत्येवमवगच्छन् पुनरप्रमत्तो भगवान् संयमोत्थानेनोत्थाय यदि तत्रान्तर्व्यवस्थितस्य कुतश्चिन्निद्राप्रमादः स्यात् ततस्तस्मान्निष्क्रम्यैकदा शीतकालरात्रादी बहिश्चङ्क्रम्य मुहूर्तमात्रं निद्राप्रमादापनयनार्थं ध्याने स्थितवानिति । मू. (२९४) सयणेहिं तत्थुवसग्गा भीमा आसी अनेगरूवा । संसप्पगा य जे पाणा अदुवा जे पक्खिणो उवचरन्ति ।। वृ. किं च - शय्यते - स्थीयते उत्कुटुकासनादिभिर्येष्विति शयनानि - आश्रयस्थानानि तेषु तैर्वा तस्य भगवत उपसर्गा 'भीमा' भयानका आसन् अनेकरूपाश्च शीतोष्णादिरूपतयाऽनुकूलप्रतिकूलरूपतया वा, तथा संसर्पन्तीति संसर्पकाः-शून्यगृहादावह्निकुलादयो ये प्राणिनः ‘उपचरन्ति’उप-सामीप्येन मांसादिकमश्नन्ति अथवा श्मशानादौ पक्षिणो गृध्रादय उपचरन्तीति वर्त्तते । मू. (२९५) अदु कुचरा उवचरन्ति गामरक्खा य सत्तिहत्था य । अदु गामिया उवसग्गा इत्थी एगइया पुरिसा य ।। Page #318 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - ९, उद्देशक - २ ३१५ वृ. किं च - 'अथ' अनन्तरं कुत्सितं चरन्तीति कुचराः- चौरपारदारिकादयस्ते च क्वचिच्छून्यगृहादौ 'उपचरन्ति' उपसर्गयन्ति, तथा ग्रामरक्षादयश्च त्रिकचत्वरादिव्यवस्थितं शक्तिकुन्तादिहस्ता उपचरन्तीति, अथ 'ग्रामिका' ग्रामधम्र्म्माश्रिता उपसर्गा एकाकिनः स्युः, तथाहि काचित्स्त्री रूपदर्शनाध्युपपन्ना उपसर्गयेत्, पुरुषो वेति । किंच मू. (२९६) इहलोइयाइं परलोइयाइं भीमाइं अनेगरूवाइं । अवि सुम्मि दुब्मिगन्धाई सद्दाई अनेगरूवाई ॥ वृ. इहलोके भवा ऐहलौकिकाः मनुष्यकृताः केते ? 'स्पर्शाः' दुःखविशेषा दिव्यास्तैरश्चाश्च पारलौकिकास्तानुपसर्गापादितान् दुःखविशेषानध्यासयति-अधिसहते, यदिवा इहैव जन्मनि ये दुःखयन्ति दण्डप्रहारादयः प्रतिकूलोपसर्गास्त ऐहलौकिकाः, तद्विपर्यस्तास्तु पारलौकिकाः, 'भीमा' भयानका ‘अनेकरूपाः’नानाप्रकाराः, तानेव दर्शयति-अपि सुरभिगन्धाः प्रक्चन्दनादयो दुर्गन्धाःकुथितकडेवरादयः, तथा शब्दाश्चानेकरूपा वीणावेणुमृदङ्गादिजनिताः, मू. (२९७) अहियासए सया समिए फासाइं विरूवरूवाइं । अरई रई अभिभूय रीयइ माहणे अबहुवाई ॥ वृ. तथाक्रमेलकरसिताद्युत्थापितास्तांश्चाविकृतमना 'अध्यासयति' अघिसहते, 'सदा' सर्वकालं सम्यगितः समितः पञ्चभिः समितिभिर्युक्तः, तथा स्पर्शान्- दुःखविशेषानरतिं संयमे रतिं चोपभोगाभिष्वङ्गेऽभिभूयतिरस्कृत्य 'रीयते' संयमानुष्ठाने व्रजति, 'माहणे' त्ति पूर्ववद् 'अबहुवादी' अबहुभाषी, एकद्विव्याकरणं कचिन्निमित्ते कृतवानिति भावः । मू. (२९८) सजणेहिं तत्थ पुच्छिंसु एगचरावि एगया राओ । अव्वाहिए कसाइत्था पेहमाणे समाहिं अपडिन्ने । वृ. 'स' भगवानर्द्धत्रयोदश पक्षाधिकाः समा एकाकी विचरन् तत्र शून्यगृहादौ व्यवस्थितः सन् 'जनैः' लोकैः पृष्टः, तद्यथा को भवान् ? किमत्र स्थितः ? कुतस्त्यो वेत्येवं पृष्टोऽपि तूष्णींभावमभजत्, तथोपपत्याद्या अप्येकचरा-एकाकिन एकदा-कदाचिद्रात्रावह्नि वा पप्रच्छुः, अव्याहृते च भगवता कषायिताः ततो ज्ञानावृतध्ष्टयो दण्डमुष्टयादिताडनतोऽनार्यत्वमाचरन्ति, भगवांस्तु तत् समाधिं प्रेक्षमाणो धर्म्मध्यानोपगतचित्तः सन् सम्यक्तितिक्षते किंभूतः ? - 'अप्रतिज्ञो' नाय वैरनिर्यातनप्रतिज्ञा विद्यत इत्यप्रतिज्ञः । मू. (२९९) अयमंतरंसि को इत्थ ? अहमंसित्ति भिक्खु आहट्टु | अयमुत्तमे से धम्मे तुसिणीए कसाइए झाइ । वृ. कथं ते पप्रच्छुरिति दर्शयितुमाह-अयमन्तः मध्ये कोऽत्र व्यवस्थितः ?, एवं सङ्केतागता दुश्चारिणः पृच्छन्ति कर्म्मकरादयो वा, तत्र नित्यवासिनो दुष्प्रणिहितमानसाः पृच्छन्ति, तत्र चैवं पृच्छतामेषां भगवांस्तूष्णीभावमेव भजते, क्वचिद्बहुतरदोषापनयनाय जल्पत्यपि, कथमिति दर्शयति- अहं भिक्षुरस्मीति, एवमुक्ते यदि तेऽवधारयन्ति ततस्तिष्ठत्येव, अथाभिप्रेतार्थव्याघातात् कषायिता मोहान्धाः साम्प्रतेक्षितयैवं ब्रूयः, यथा- तूर्णमस्मात्स्थानान्निर्गच्छ, ततो भगवानचियत्तावग्रह इतिकृत्वा निर्गच्छत्येव, यदिवा न निर्गच्छत्येव भगवान् किंतु सोऽयमुत्तमः प्रधानो धर्म्म आचार इतिकृत्वा स कषायितेऽपि तस्मिन् गृहस्थे तूष्णीभावव्यवस्थितो यद्भविष्यत्तया ध्यायत्येव-न ध्यानात्प्रच्यवते । किं च Page #319 -------------------------------------------------------------------------- ________________ ३१६ आचाराङ्ग सूत्रम् १/-/९/२/३०० जंसिप्पेगे पवेयन्ति सिसिरे मारुए पवायन्ते । तंसिप्पेगे अनगारा हिमवाए निवायमेसन्ति ।। मू. (३००) वृ. यस्मिन् शिशिरादावप्येके त्वक्त्राणाभावतया 'प्रवेपन्ते दन्तवीणादिसमन्विताः कम्पन्ते, यदिवा 'प्रवेदन्यन्ति' शीतजनितं दुःखस्पर्शमनुभवन्ति, आर्त्तध्यानवशगा भवन्तीत्यर्थः, तस्मिंश्च शिशिरे हिमकणिनि मारुते च प्रवाति सत्येके न सर्वे 'अनगाराः' तीर्थिकप्रव्रजिता हिमवाते सति शीतपीडितास्तदपनोदाय पावकं प्रज्वालयन्ति-अङ्गारशकटिकामन्वेषयन्ति, प्रावारादिकं याचन्ते, यदिवाऽनगारा इति पार्श्वनाथतीर्थप्रव्रजिता गच्छ्वासिन एव शीतार्दिता निवातमेषन्तिघङ्खशालादिकावसतीर्वातायनादिरहिताः प्रार्थयन्ति । मू. (३०१) संघाडीओ पवेसिस्सामो एहा य समादहमाणा । पिहिया व सक्खामो अइदुक्खे हिमगसंफासा ।। वृ. किंच - इहसङ्घाटीशब्देन शीतापनोदक्षमं कल्पद्वयं त्रयं वा गृह्यते, ताः सङ्घाटीः शीतार्दिता वयं प्रवेक्ष्यामः, एवं शीतार्दिता अनगारा अपि विदधति, तीर्थिकप्रव्रजितास्त्वेधाः-समिधः काष्ठानीतियावद् एताश्च समादहन्तः शीतस्पर्शं सोढुं शक्ष्यामः, तथा संघाट्या वा पिहिताः स्थगिताः कम्बलाद्यावृताशरीरा इति, किमर्थमेतत्कुर्वन्तीति दर्शयति-यतोऽतिदुःखमेतद्-अतिदुःसहमेतद्यदुत हिमसंस्पर्शाः शीतस्पर्शवेदना दुःखेन सह्यन्त इतियावत । मू. (३०२) तंसि भगवं अपडिने अहे विगडे अहीयासए । दविए निक्खम्म एगया राओ ठाइए भगवं समियाए ॥ वृ. तदेवमेवंभूते शिशिरे यथोक्तानुष्ठाननवत्सु च स्वयूथ्येतरेष्वनगारेषु यद्भगवान् व्यघात्तद्दर्शयितुमाह- 'तस्मिन्' एवंभूते शिशिरे हिमवाते शीतस्पर्शे च सर्वंकषे 'भगवान्' ऐश्वर्यादिगुणोपेतस्तं शीतस्पर्शमध्यासयति- अधिसहते, किंभूतोऽसौ ? – 'अप्रतिज्ञो' न विद्यते निवातसतिप्रार्थनादिका प्रतिज्ञा यस्य स तथा, काध्यासयति ? - 'अधोविकटे' अधः-कुड्यादिरहिते छन्नेऽप्युपरि तदभावेऽपि चेति, पुनरपि विशिनष्टि-रागद्वेषविरहाव्यभूतः कर्म्मग्रन्थिद्रावणाद्वा द्रवः-संयमः सविद्यते यस्मासौ द्रविकः, स च तथाऽध्यासयन् यद्यत्यन्तं शीतेन बाध्यते ततस्तस्मात् छन्नाष्क्रिम्य बहिरेकदा रात्रौ मुहूर्तमात्रं स्थित्वा पुनः प्रविश्य स भगवान् शमितया सम्यग्वा समतया वा व्यवस्थितः सन् तं शीतस्पर्शं रासभष्टान्तेन सोढुं शक्नोति अधिसहत इति मू. (३०३) एस विही अनुक्तो माहणेण मईमया । बहुसो अडिनेण भगवया एवं रीयन्ति ॥ -त्तिबेमि । वृ. एतदेवोद्देशकार्थमुपसंजिहीर्षुराह - एस विही इत्याद्यनन्तरोद्देशकवन्नेयमिति । इतिब्रवीमीतिशब्दौ पूर्ववद् । अध्ययनं-९ उद्देशकः-२ समाप्तः -: अध्ययनं - ९ - उद्देशकः ३ : वृ. उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धःइहानन्तरोद्देशके भगवतः शय्याः प्रतिपादिताः, तासु च व्यवस्थितेन ये यथोपसर्गाः परीषहाश्च सोढास्तप्रतिपादनार्थमिदमुपक्रम्यत इत्येन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् - Page #320 -------------------------------------------------------------------------- ________________ ३१७ श्रुतस्कन्धः-१, अध्ययनं-९, उद्देशक:३ मू. (३०४) तणफासे सीयफासे यतेउफासे यदंसमसगे य। अहियासएसया समिए फासाइं विरूवरूवाई॥ वृ. तृणानां-कुशादीनां स्पर्शास्तृणस्पर्शाः तथा शीतस्पर्शाः तथा तेजःस्पर्शाउष्णस्पर्शाश्चातापनादिकाले आसन् यदिवा गच्छतः किल भगवतस्तेजःकाय एवासीत्, तथ दंशमशकादयश्च, एतान्तृणस्पर्शादीन् 'विरूपरूपान् नानाभूतान् भगवानध्यासयति, सम्यगितःसम्यग्भावंगतः समितिभिः समितो वेति। मू. (३०५) अह दुचरलाढमचारी वजभूमिंच सुब्मभूमिंच। पंतं सिजं सेविंसु आसणगाणि चेव पंताणि ॥ वृ.किंच-'अर्थ' आनन्तर्येदुःखेनचर्यतेऽस्मिन्नितिदुश्चरः सचासौलाढश्च-जनपदविशेषो दुश्चरलाढस्तंचीर्णवान-विहृतवान्, सचद्विरूपो-वज्रभूमिःशुभ्रभूमिश्च,तंद्विरूपमपि विहृतवान्, तत्रचप्रान्तां शय्यां वसतिशून्यगृहादिकामनेकोपद्रवोपद्रुतासेवितवान्, तथाप्रान्तानिचासनानिपांशूत्करशर्करालोष्टाद्युपचितानिच काष्ठानि च दुर्घटितान्यासेवितवानिति। मू. (३०६) लादेहिं तस्सुवसग्गा बहवे जाणवया लूसिंसु। अह लूहदेसिए भत्ते कुक्कुरा तत्य हिंसिंसु निवइंसु॥ वृ. किंच-लाढा नाम जनपदविशेषास्तेषुच द्विरूपेष्वपि लाढेषु तस्य भगवतो बहव उपसर्गाःप्रायशःप्रतिकूलाआक्रोशश्वभक्षणायआसन्, तानेव दर्शयति-जनपदे भवाजानपदाअनार्याऽऽचारिणो लोकाः ते भगवन्तं लूषितवन्तो-दन्तभक्षणोल्मुकदण्डप्रहारादिभिर्जिहिंसुः, अथशब्दोऽपिशब्दार्थे, सचैवंद्रष्टव्यः, भक्तमपितत्र रूक्षदेश्यं रूक्षकल्पमन्तप्रान्तमितियावत, तेचानार्यतया प्रकृतिक्रोधनाःकासाद्यभावत्वाच्च तृणप्रावरणाःसन्तोभगवति विरूपमाचरन्ति, तथा तत्र 'कुर्कुराः' श्वानस्तेच जिहिंसुः, उपरिच निपेतुरिति। मू. (३०७) अप्पेजणे निवारेइ लूसणए सुणए दसमाणे। छुच्छुकारिति आहंसि समणं कुक्कुरा दसंतुत्ति॥ वृ.किंच-'अल्पः' स्तोकः सजनोयदिपरंसहाणामेको यदिवानास्त्येवासावितियस्तान् शुनोलूषकान्दशतो निवारयति' निषेधयति, अपितुदण्डप्रहारादिभिर्भगवन्तंहत्वातप्रेरणाय सीत्कुर्वन्ति, कथं नामैनं श्रमणं कुर्कुराः श्वानोदशन्तु-भक्षयन्तु?, तत्रचैवंविधेजनपदे भगवान् षण्मासावधिकालं स्थितवानिति ॥ किंच- । मू. (३०८) एलिक्खए जणा भुजो बहवे वजभूमि फरुसासी। लडिंगहाय नालियं समणा तत्थ य विहरिंसु॥ वृ. 'इक्षः' पूर्वोक्तस्वभावो यत्र जनस्तं तथाभूतं जनपदं भगवान् 'भूयः' पौन-पुन्येन विहृतवान्, तस्यां च वज्रभूमौ बहवो जनाः परुषाशिनो-रूक्षाशिनो रूक्षाशितया च प्रकृतिक्रोधनास्ततो यतिरूपमुलपलभ्य कदर्थयन्ति, ततस्तत्रान्ये श्रमणाः शाक्यादयो यष्टिंदेहप्रमाणां चतुरङ्गुलाधिकप्रमाणां वा नालिकांगृहीत्वा श्वादिनिषेधनाय विजहुरिति। “मू. (३०९) एवंपितत्य विहरन्ता पुट्ठपुव्वाअहेसि सुणिएहिं । ___ संलुचमाणा सुणएहिं दुचराणि तत्थ लादेहिं। Page #321 -------------------------------------------------------------------------- ________________ ३१८ आचाराङ्गसूत्रम् १/-/९/३/३०९ ___ वृ. किं च-एवमपि यष्ट्यादिकया सामण्या श्रमणा विहरन्तः ‘स्पृष्टपूर्वा' आरब्धपूर्वाः श्वभिरासन्, तथा संलुच्यमाना' इतश्चेतश्च भक्ष्यमाणाः श्वभिरासन, दुर्निवारत्वात्तेषां, 'तत्र' तेषुलाढेष्वार्यलोकानांदुःखेन चर्यन्त इति दुश्चराणि-ग्रामादीनीति। मू. (३१०) निहाय दण्डं पाणेहिं तं कायं वोसज्जमणगारे। अह गामकण्टए भगवन्ते अहिआसए अभिसमिच्चा।। वृतदेवंभूतेष्वपिलाढेषुकथं भगवान्विहृतवानितिदर्शयितुमाह-प्राणिषुयोदण्डनाद्दण्डोमनोवाक्कायादिकस्तंभगवान् निधाय त्यक्त्वा, तथातच्छरीरमप्यगारोव्युत्सृज्याथ ग्रामकण्टकान् नीचवनरूक्षालापानपि भगवांस्तांस्तान् सम्यक्करणतयानिर्जरामभिसमेत्य-ज्ञात्वाऽध्यासयतिअधिकसहते। मू. (३११) नागो संगामसीसेवा पारए तत्थ से महावीरे। एवंपि तत्थ लादेहिं अलद्धपुव्वोवि एगया गामो ॥ वृ.कथमधिसहत इति दृष्टान्तद्वारेणदर्शयितुमाह-'नागो हस्तीयथाऽसौसंग्राममूर्द्धनि परानीकं जित्वा तत्पारगो भवति, एवं भगवानपि महावीरस्तत्र लाढेषु परीषहानीकं विजित्य पारगोऽभूत, किंच-तत्र' लाढेषु विरलत्वाद्राग्माणां क्वचिदेकदावासायालब्धपूर्वो ग्रामोऽपि भगवता ।। किंचमू. (३१२) उवसंकमन्तमपडिनंगामंतियम्मि अप्पत्तं । ___पडिनिक्खमित्तु लूसिंसु एयाओ परं पलेहित्ति । वृ. 'उपसझमन्तं' भिक्षायै वासाय वा गच्छन्तं, किंभूतम् ? – 'अप्रतिज्ञं नियतनिवासादिप्रतिज्ञारहितं ग्रामान्तिकं प्राप्तमप्राप्तमपि तस्माद्ग्रामा प्रतिनिर्गत्य ते जना भगवन्तमलूषिषुः, एतच्चोचुः-इतोऽपिस्थानात्परं दूरतरं स्थानं पर्येहि' गच्छेति । मू. (३१३) हयपुव्वो तत्य दण्डेण अदुवा मुट्ठिणा अदु कुन्तफलेण। अदु लेलुणा कवालेण हन्ता हन्ता बहवे कन्दिंसु॥ वृ. किंच-तत्रग्रामादेर्बहिर्व्यवस्थितः पूर्वंहतोहतपूर्वः, केन? – 'दण्डेनाथवामुष्टिनाऽथवा कुन्तादिफलेनाथवा लेष्टुना कपालेन-घटखपरादिना हत्वा हत्वा बहवोऽनार्याश्चक्रन्दुः-पश्यत यूयं किंभूतोऽयमित्येवं कलकलं चक्रुः । मू. (३१४) मंसाणि छिन्नपुव्वाणि उटुंभिया एगया कायं। परीसहाई लुंचिंसु अदुवा पंसुणा उवकरिसु॥ वृ. किं च - मांसानि च तत्र भगवतच्छिन्नपूर्वाणि एकदा कायमवष्टभ्य-आक्रम्य तथा नानाप्रकाराः प्रतिकूलपरीषहाश्च भगवन्तमलुञ्चिषुः, अथवा पांसुनाऽवकीर्णवन्त इति । मू. (३१५) उच्चालइय निहणिंसु अदुवा आसणाउ खलइंसु। वोसट्टकायपणयाऽऽसी दुक्खसहे भगवं अपडिन्ने । वृ. किं च - भगवन्तमूर्ध्वमुक्षिप्य भूमौ 'निहतवन्तः' क्षिप्तवन्तः, अथवा 'आसनात्' गोदोहिकोत्कुटुकासनवीरासनादिकात् स्खलितवन्तो निपातितवन्तः, भगवास्तुपुनर्तुत्सृष्टकायः परीषहसहनं प्रति प्रणत आसीत्, परीषहोपसर्गकृतं दुःखं सहत इति दुःखसहोभगवान्, नास्य Page #322 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - ९, उद्देशक : ३ दुःखचिकित्साप्रतिज्ञा विद्यत इत्यप्रतिज्ञः ॥ कथं दुःखसहो भगवानित्येतद्द ष्टन्तद्वारेण दर्शयितुमाह मू. (३१६) सूरो सङ्गामसीसे वा संवुडे तत्थ से महावीरे । पडिसेवमाणे फरुसाइं अचले भगवं रीयित्था । वृ. यथा हि संग्रामशिरसि 'शूरः' अक्षोभ्यः परैः कुन्तादिभिर्भिद्यमानोऽपि वर्म्मणा संवृताङ्गो न भङ्गमुपयातीति, एवं स भगवान्महावीर ः 'तत्र' लाढादिजनपदे परीषहानीकतुद्यमानोऽपि प्रतिसेवमानश्च 'परुषान्' दुःखविशेषान् मेरुरिवाचलो- निष्प्रकम्पो धृत्या संवृताङ्गो भगवान् 'रीयते स्म' ज्ञानदर्शनचारित्रात्मके मोक्षाध्वनि पराक्रमते स्मेति । मू. (३१७) एस विही अणुक्कन्तो० जाव कासवेण महेसिणा ।। तिबेमि । वृ. उद्देशकार्थमुपसंजिहीर्षुराह - 'एस विही' त्यादि पूर्ववद् । अध्ययनं - ९ - उद्देशकः - ३ - समाप्तः ३१९ -: अध्ययन-९ उद्देशकः-४ : वृ. उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः इहानन्तरोद्देशके भगवतः परीषहोपसर्गादिसहनं प्रतिपादितं तदिहापि रोगातपीडाचिकित्साव्युदासेन सम्यगधिसहते ततुद्पत्तौ च नितरां तपश्चरणायोद्यच्छतीत्येतत्प्रतिपाद्यते, तदनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् - मू. (३१८) ओमोयरियं चाएइ अपुट्ठेऽवि भगवं रोगेहिं । पुट्ठे वा अपुट्ठे वा नो से साइजई तेइच्छं । वृ. अपि शीतोष्णदंशमशकाक्रोशताडाद्याः शक्याः परीषहाः सोढुं न पुनरवमोदरतां, भगवांस्तु पुना रोगैरस्पृष्टोऽपि वातादिक्षोभाभावेऽप्यवमौदर्यं न्यूनोदरतां शक्नोति कर्तुं, लोको हि रोगैरभिद्रुतः संस्तदुपशमनायावमोदरतां विधत्ते भगवांस्तु तदभावेऽपि विधत्त इत्यपिशब्दार्थः, अथवाऽस्पृष्टोऽपि कासश्वासादिभिर्द्रव्यरोगैः अपिशब्दात्स्पृष्टोऽप्यसद्वेदनीयादिभिर्भावरोगैर्न्यनोदरतां करोति, । अथ किं द्रव्यरोगातङ्का भगवतो न प्रादुष्ष्यन्ति येन भावरोगैः स्पृष्ट इत्युक्तं ?, तदुच्यते, भगवतो हि न प्राकृतस्येव देहजाः कासश्वासादयो भवन्ति, आगन्तुकास्तु शस्त्रप्रहारजा भवेयुः, इत्येतदेव दर्शयति-स च भगवान् स्पृष्टो वा श्वभक्षणादिभिरस्पृष्टो वा कासश्वासादिभिर्नासौ चिकित्सामभिलक्षति, न द्रव्यौषधाद्युपयोगतः पीडोपशमं प्रार्थयतीति । मू. (३१९) संसोहणं च वमणं च गायब्भंगणं च सिणाणं च । संबाहणं च न से कप्पे दन्तपक्खालणं च परिन्नाए । वृ. एतदेव दर्शयितुमाह- गात्रस्य सम्यक् शोधनं संशोधनं-विरेचनं निःसोत्रादिभिः तथा वमनं मदनफळलदिभिः, चशब्द उत्तरपदसमुच्चयार्थी, गात्राभ्यङ्गनं च सहस्रपाकतैलादिभिः स्नानं चोद्वर्त्तनादिभिः संबाधनं च हस्तपादादिभिस्तस्य भगवतो न कल्पते, तथा सर्वमेव शरीरमशुच्यात्मकमित्येवं 'परिज्ञाय' ज्ञात्वा दन्तकाष्ठादिभिर्दन्तप्रक्षालनं च न कल्पत इति । मू. (३२०) विरए गामधम्मेहिं रीयइ माहणे अबहवाई । सिसिरंमि एगया भगवं छायाए झाइ आसीय । Page #323 -------------------------------------------------------------------------- ________________ ३२० आचाराङ्गसूत्रम् 9/-/९/४/३२० वृ किं च - 'विरतो' निवृत्तः केभ्यो ? - 'ग्रामधर्मेभ्यो' यथास्वमिन्द्रियाणां शब्दादिभ्यो विषयेभ्यो 'रीयते' संयमानुष्ठाने पराक्रमते, 'माहणे'त्ति, किंभूतो भगवान् ? असावबहुवादी, सकृद्व्याकरणभावाद्बहुशब्दोपादानम्, अन्यथा हि अवादीत्येव ब्रूयात्, तथैकदा शिशिरसमये स भगवांच्छायायां धर्मशुक्लध्यानध्याय्यासीच्चेति। मू. (३२१) आयावइ य गिम्हाणं अच्छइ उक्कुडुए अभित्तावे। अदुजाव इत्य लूहेणं ओयणमंथुकुम्मासेणं । वृ. किं च - सुब्यत्ययेन सप्तम्यर्थे षष्ठी, ग्रीष्मेष्वातापयति, कथमिति दर्शयतितिष्ठत्युत्कुटुकासनोऽभिताप-तापाभिमुखमिति, अथ' आनन्तर्ये धमाधारंदेहंयापयति स्मरूक्षणस्नेहरहितेन केन?-'ओदनमन्थुकुल्माषेण' ओदनंच-कोद्रदवीदनादिमन्थुच-बदरचूर्णादिकं कुल्माषाश्च-माषविशेषा एवोत्तरापथे धान्यविशेषभूताः पर्युषितमाषा वा सिद्धमाषा वा ओदनमन्थुकुल्माषमिति समाहारद्वन्द्वः तेनात्मानं यापयतीति सम्बन्ध इति । एतदेव कालावधिविशेषणतो दर्शयितुमाहम. (३२२) एयाणि तिनि पडिसेवे अट्ठ मासे अजावयं भगवं। अपि इत्थ एगया भगवं अद्धमासं अदुवा मासंपि ॥ वृ. "एतानि' ओदनादीन्यनन्तरोक्तानि प्रतिसेवते, तानि च समाहारद्वन्द्वेन तिरोहितावयवसमुदायप्रधानेन निर्देशात्कस्यचिन्मन्दबुद्धेः स्यादारेका यथा-त्रीण्यपिसमुदितानि प्रतिसेवतइति, अतस्तद्वयुदासाय त्रीणीत्यनया सङ्घयया निर्देश इति, त्रीणिसमस्तानि व्यस्तानि वा यथालाभं प्रतिसेवत इति, कियन्तं कालमिति दर्शयति-अष्टौ मासान् ऋतबद्धसंज्ञकानात्मानं अयापयद्-वर्तितवान् भगवानिति, तथा पानमप्यर्द्धमासमथवा मासं भगवान् पीतवान् । मू. (३२३) अवि साहिए दुवे मासे छप्पि मासे अदुवा विहरित्या। . राओवरायं अपडिने अनगिलायमेगया भुजे॥ वृ. अपि च मासद्वयमपि साधिकम् अथवा षडपि मासान् साधिकान् भगवान्पानकमपीत्वाऽपि रात्रोपरात्र मित्यहर्निशं विहतवान्, किंभूतः? – 'अप्रतिज्ञः पानाभ्युपगमरहित इत्यर्थः, तथा 'अनगिलायन्ति पर्युषितं तदेकदा भुक्तवानिति । मू. (३२४) छटेण एगया भुजे अदुवा अट्ठमेण दसमेणं। दुवालसमेण एगया भु पेहमाणे समाहिं अपडिन्ने । वृ.किंच-षष्ठेनैकदा भुङ्को, षष्ठंहिनामैकस्मिन्नहन्येकमक्तं विधायपुनर्दिनद्वयभुक्त्वा चतुर्थेऽह्नयेकभक्तमेव विधत्ते, ततश्चाद्यन्तयोरेकभक्तदिनयोक्तद्वयं मध्यदिवसयोश्च भक्तचतुष्टयमित्येवंषण्णांभक्तानांपरित्यागात्षष्ठंभवति, एवं दिनादिवृद्धयाऽष्टमाद्यायोज्यमिति, अथाष्टमेनदशमेनाथवाद्वादशमेनैकदाकदाचिद्भुक्तवान्, 'समाधि शरीरसमाधानं प्रेक्षमाणः' पालोचयन् न पुनर्भगवतः कथंचिद्दौर्मनस्यं समुत्पद्यते, तथाऽप्रतिज्ञः-अनिदान इति । मू. (३२५) नचाणं से महावीरे नोऽविय पावगं सयमकासी। अन्नेहिं वा न कारित्या कीरंतंपि नाणुजाणित्था । वृ.किंच-ज्ञात्वाहेयोपादेयंसमहावीरः कर्मप्रेरणसहिष्णुपिचपापकंकर्मस्वयमकार्षीत् नचाप्यन्यैरचीकरत्नच क्रियमाणमपरैरनुज्ञातवानिति॥ किंच Page #324 -------------------------------------------------------------------------- ________________ ---- ........ ३२१ श्रुतस्कन्धः- १, अध्ययनं - ९, उद्देशक:४ मू. (३२६) गामं पविसे नगरं वा घासमेसे कडं परछाए। सुविसुद्धमेसियाभगवं आयतजोगयाए सेवित्था । वृ. ग्रामं नगरं वा प्रविश्य भगवान् ग्रासमन्वेषयते, परार्थाय कृतमित्युद्गमदोषरहितं, तथा सुविशुद्धमुत्पादनादोषरहितं, तथैषणादोषपरिहारेणैषित्वा-अन्वेष्य भगवानायतः-संयतो योगो-मनोवाक्कायलक्षणः आयतश्चासौ योगचायतयोगोज्ञानचतुष्टयेन सम्यग्योगप्रणिधानमायतयोगस्य भावआयतयोगता तया सम्यगाहारंशुद्धंग्रासैषणादोषपरिहारेण सेवितवानिति। मू. (३२७) अदु वायसा दिगिछत्ताजे अन्ने रसेसिणो सत्ता। घासेसणाए चिट्ठन्ति सययं निवइए यहाए॥ वृ.किंच-अथंभिक्षांपर्यटतोभगवतः पथिवायसाः-काका दिगिंछत्तिबुभुक्षा तयाऽऽर्ता बुभुक्षात्ता ये चान्ये रसैषिणः-पानार्थिनः कपोतपारापतादयः सत्त्वाः तथा ग्रासस्यैषणार्थम्अन्वेषणार्थंचयेतिष्ठन्ति तान्सततम्-अनवरतंनिपतितान्भूमौ प्रेक्ष्य' दृष्ट्वा तेषांवृत्तिव्यवच्छेद वर्जयन्मन्दमाहारार्थी पराक्रमते। मू. (३२८) अदुवा माहणं च समॆवा गामपिण्डोलगं च अतिहिं वा। सोवागमूसियारिं वा कुकुरं वावि विट्ठियं पुरओ। वृ. किं च-अथ ब्राह्मणं लाभार्थमुपस्थितं दृष्ट्वा तथा श्रमणं शाक्याजीवकपरिव्राट्तापसनिर्ग्रन्थानामन्यतमं 'ग्रामपिण्डोलक' इति भिक्षयोदरभरणार्थंग्राममाश्रिस्तुन्दपरिमृजो द्रमक इति, तथाऽतिथिं वा-आगन्तुकम्तथा श्वपाकं-चाण्डालं मार्जारी वा कुकुरं वापि-श्वानं विविधं स्थितं 'पुरतः' अग्रतः मू. (३२९) वित्तिच्छेयं वजन्तो तेसिमप्पत्तियं परिहरन्तो। मन्दं परक्कमे भगवं अहिंसमाणो घासमेसित्था ।। वृ. समुपलभ्य तेषां वृत्तिच्छेदं वर्जयन् मनसो दुष्प्रणिधानं च वर्जयन् मन्द-मनाकं तेषां त्रासमकुर्वन् भगवान् पराक्रमते, तथा परांश्च कुन्थुकादीन् जन्तून् अहिंसन् ग्रासमन्वेषितवानिति ।। किंचमू. (३३०) अवि सूइयं वा सुक्क वा सीयं पिंडं पुराणकुम्मासं । अदु बुक्कसं पुलागं वा लद्धे पिंडे अलद्धे दविए। वृ. 'सूइयं'त्तिदध्यादिना भक्तमार्दीकृतमपितथाभूतं शुष्कं वा-बल्लचनकादि शीतपिण्डं वा-पर्युषितभक्तम् तथा 'पुराणकुल्माषं वा' बहुदिवससिद्धस्थितकुल्माषं, 'बुक्कसं'ति चिरन्तनधान्यौदनं, यदिवापुरातनसक्तुपिण्डं, यदिवा बहुदिवससम्भृतगोरसंगोधमण्डकंचेति, तथा 'पुलाकं' यवनिषअपावादि, तदेवम्भूतं पिण्डमवाप्य रागद्वेषविरहाद् द्रविको भगवान् तथाऽन्यस्मिन्नपि पिण्डे लब्धेऽलब्धेवा द्रविक एव भगवानिति, तथाहि-लब्धे पर्याप्ते शोभनेवा नोत्कर्ष याति, नाप्यलब्धेऽपर्याप्तेऽशोभने वाऽऽत्मानमाहारदातारं वा जुगुप्सते। मू. (३३१) अवि आइ से महात्ये महावीरे आसणत्ये अकुयूए झाणं । ___ उडे अहे तिरियं च पेहमाणे समाहिमपडित्रे॥ वृ. किं च - तस्मिंस्तथाभूत आहारे लब्ध उपभुक्तेऽलब्धे चापि ध्यायति स महावीरो, 121 Page #325 -------------------------------------------------------------------------- ________________ ३२२ आचाराङ्ग सूत्रम् १/-/९/४/३३१ दुष्प्रणिधानादिना नापध्यानं विधत्ते, किमवस्थो ध्यायतीति दर्शयति - आसनस्थः-उत्कुटुकगोदोहिकावीरासनाद्यवस्थोऽकौत्कुचः सन् मुखविकारदिरहितो ध्यानं धर्म्मशुक्लयोरन्यतरदारोहति किं पुनस्तत्र ध्येयं ध्यायतीति दर्शयितुमाह- ऊध्र्वमधस्तिर्यग्लोकस्य ये जीवपरमाण्वादिका भावा व्यवस्थितास्तन् द्रव्यपर्यायनित्यानित्यादिरूपतया ध्यायति, तथा समाधिम्अन्तःकरणशुद्धिं च प्रेक्षमाणोऽप्रतिज्ञो ध्यायतीति । मू. (३३२) अकसाई विगयगेही य सद्दरूवेसु अमुच्छइए झाई । छउमत्थोऽवि परक्कममाणो न पमायं सइंपि कुव्वित्था ॥ वृ. किंचन कषाय्यकषायी तदुदयापादितभ्रुकुटयादिकार्याभावात्, तथा विगता गृद्धिःगार्ध्य यस्यासौ विगतगृद्धिः, तथा शब्दरूपादिष्विन्द्रियार्थेष्वमूर्च्छितो ध्यायति, मनोऽनुकूलेषु न रागमुपयाति नापीतरेषु द्वेषवशघोऽभूदिति, तथा छद्मनि ज्ञानदर्शनावरणीयमोहनीयान्तरागात्मके तिष्ठतीति छद्मस्थ इत्येवंभूतोऽपि विविधम्-अनेकप्रकारं सदनुष्ठाने पराक्रममाणो न प्रमादंकषायादिकं सकृदपि कृतवानिति । मू. (३३३) सयमेव अभिसमागम्म आयतजोगमायसोहीए । अभिनिव्वुडे अमाइल्ले आवकहं भगवं समियासी ॥ वृ. किं च - स्वयमेव - आत्मना तत्त्वमभिसमागम्य विदितसंसारस्वभावः स्यंयबुद्धः संस्तीर्थप्रवर्त्तनायोद्यतवान्, तथा चोक्तम् 11911 “आदित्यादिर्विबुधविसरः सारमस्यां त्रिलोक्यामास्कन्दन्तं पदमनुपमं यच्छिवं त्वामुवाच । तीर्थं नाथो लघुभवभयच्छेदि तूर्णं विधत्स्वेत्येतद्वाक्यं त्वदधिगतये नो किमु स्यान्नियोगः ? ॥ इत्यादि, कथं तीर्थप्रवर्त्तनायोद्यत इति दर्शयति- 'आत्मशुद्धया' आत्मकर्म्मक्षयोपशमोपशमक्षयलक्षणवाऽऽयतयोगं सुप्रणिहितं मनोवाक्कायात्मकं विधाय विषयकषायाद्युपशमादिभिर्निवृत्तः-शीतीभूतः, तथा अमायावी मायारहित उपलक्षणार्थत्वादस्याक्रोधाद्यपि द्रष्टव्यं, 'यावत्कथ'मितियावज्जीवं भगवान् पञ्चभिः समितिभिः समितः तथा तिसृभिर्गुप्तिभिर्गुप्तश्चासीदिति मू. (३३४) एस विही अणु० जाव कासवेण महेसिणा ।। त्तिबेमि ॥ , वृ. श्रुतस्कन्धाध्ययनोद्देशकार्थमुपसंजिहीर्षुराह एषः - अनन्तरोक्तः शस्त्रपरिज्ञादेरारभ्य योऽभिहितः सोऽनुक्रान्तः - अनुष्ठित आसेवनापरिज्ञया सेवितः केन ? श्री वर्द्धमानस्वामिना 'मतिमता' ज्ञानचतुष्टयान्वितेन बहुशः - अनेकशोऽप्रतिज्ञेन - अनिदानेन भगवता-ऐश्वर्यादिगुणोपेतेन, अतोऽपरोऽपि मुमुक्षुनेनैव भगवदाचीर्णेन मोक्षप्रगुणेन पथाऽऽत्महितमाचरन् रीयतेपराक्रमते, इतिरधिकारपरिसमाप्तौ, ब्रवीमीति सुधर्मस्वामी जम्बूस्वामिने कथयति-सोऽहं ब्रवीमि येन मया भगवद्वदनारविन्दादर्थजातं निर्यातमवधारितमिति ।। अध्ययनं-९ उद्देशकः-४ समाप्त : उक्तोऽनुगमः सूतरालापकनिष्पन्ननिक्षेपश्च ससूत्रस्पर्शनियुक्तिकः, साम्प्रतं नयाः, ते च नैगमसङ्गग्रहव्यवहारऋजुसूत्र शब्दसमभिरूढैवंभूतभेदभिन्नाः सामान्यतः सप्त, ते चान्यत्र Page #326 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं:९ ३२३ सम्मत्यादौ लक्षणतो विधानतश्च न्यक्षेणाभिहिता इति । अध्ययनं-९ समाप्तम् इह पुनस्त एव ज्ञानक्रियानयान्तर्भावद्वारेण समासतः प्रोच्यन्ते, अधिकृताचाराङ्गस्य ज्ञानक्रियात्मकतयोभयरूपत्वात् ज्ञानक्रियाधीनत्वान्मोक्षस्य तदर्थं च शास्त्रप्रवृत्तेरिति भावः, अत्रच परस्पररतः सव्यपेक्षावेव ज्ञानक्रियानयौ विवक्षितकार्यसिद्धयेऽलं नान्योऽन्यनिरपेक्षावित्येतत्प्रपञ्चयते, तत्रज्ञाननयाभिप्रायोऽयम्-यथा ज्ञानमेवप्रधानंन क्रियेति, समस्तहेयोपादेयहानोपादानप्रवृत्तेख़नाधीनत्वात्, तथा हि-सुनिश्चितात् सम्यग्ज्ञानात्प्रवृत्तोऽर्थक्रियार्थी न विसंवाद्यते, तथा चोक्तम्॥१॥ "विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा मता। मिथ्याज्ञानात् प्रवृत्तस्य, फलासंवाददर्शनाद् ।।" इत्यादि, संविनिष्ठत्वाच्च विषयव्यवस्थितीनां तत्पूर्वकसकलदुःखप्रहीणत्वाचान्वयव्यतिरेकदर्शनाच्च ज्ञानस्य प्राधान्यं, तथाहि – ज्ञानाभावेऽनर्थपरिहाराय प्रवर्त्तमानोऽपि तत्करोति येन नितरां पतङ्गवदनर्थेन संयुज्यते, ज्ञानसद्भावे च समस्तानप्यानर्थसंशयांश्च यथाशक्तिः परिहरति, तथा चागमः - ‘पढमं नाणं तओ' इत्यादि, एवं तावत्क्षायोपशमिकं ज्ञानमाश्रित्योक्तं, क्षायिकमप्याश्रित्य तदेव प्रधानं, यस्माद्भगवतः प्रणतसुरासुरमुकुटकोटिवेदिकाङ्कितचरणयुगलपीठस्य भवाम्भोधितटस्थस्य प्रतिपन्नदीक्षस्य त्रिलोकबन्धोस्तपश्चरणवतोऽपि न तावदपवर्गप्राप्तिः सजायते यावज्जीवाजीवाद्यखिलव स्तुपरिच्छेदरूपं घनघातिकर्मसंहतिक्षयात्केवलज्ञानंनोत्पन्नमित्यतोज्ञानमेवप्रधानमैहिकामुष्मिकफलप्राप्तिकारणं, युक्तियुक्तत्वादिति। अधुना क्रियानयाभिप्रायोऽभिधीयते, तद्यथा-क्रियैव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणं, युक्तियुक्तत्वात्, यस्माद्दर्शितेऽपि ज्ञानेनार्थक्रियासमर्थेऽर्थे प्रमाता प्रेक्षापूर्वकारी यदिहानोपादानरूपांप्रवृत्तिक्रियां न कुर्यात्ततो ज्ञानं विफलतामियात्, तदर्थत्वात्तस्येति, यस्य हि यदर्थं प्रवृत्तिस्तत्तस्य प्रधानमितरप्रधानमिति न्यायात्, संविदात विषयव्यवस्थानस्याप्यर्थक्रियार्थ त्वाक्रियायाः प्राधान्यम्, अन्वयव्यतिरेकावपि क्रियायां समुपलभ्येते, यतः-सम्यक् चिकित्साविधिज्ञोऽपि यथार्थोषधावाप्तावपि उपयोगक्रियारहितो नोल्लाघतामेति, तथाचोक्तम् ॥१॥ “शास्त्राण्यधीत्यापि भवन्ति मूर्खा, यस्तु क्रियावान् पुरुषः स विद्वान् । संचिन्त्य तामौषधमातुरं हि, किं ज्ञानमात्रेण करोत्यरोगम् ? ॥" ॥१॥ (तथा) "क्रियेव फलदा पुसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत् ।।" इत्यादि, तक्रियायुक्तस्तुयथाऽभिलषितार्थभाग्भवत्यपि, कुत इतिचेत्न हि दृष्टेऽनुपपन्नं नाम, न च सकललोकप्रत्यक्षसिद्धेऽर्थेऽन्यत्प्रमाणान्तरं मृग्यत इति, तथाऽऽमुष्मिकफलप्राप्त्यर्थिनाऽपि तपश्चरणादिका क्रियैव कर्तव्या, मौनीन्द्रं प्रवचनमप्येवमेव व्यवस्थितं, यत उक्तं ॥१॥ चेइयकुलगणसङ्के आयरियाणंच पवयण सुए य। सब्वेसुऽवि तेण कयं तवसअममुज्जमन्तेणं ।' Page #327 -------------------------------------------------------------------------- ________________ ३२४ आचारागसूत्रम् १/-/९/-/इतश्चैतदेवमङ्गीकर्तव्यं, यतस्तीर्थकृदादिभिः क्रियारहितंज्ञानमप्यफलमुक्तं, उक्तंच॥॥ 'सुबहुं पिसुअमधीतं किं काहि चरणविपहूण(मुक्क)स्स?। अंधस्सजह पलित्ता दीवसतसहस्सकोडीवि। दृशिक्रियापूर्वकक्रियाविकलत्वात्तस्येति भावः, न केवलं क्षायोपशमिकाज्ज्ञानाक्रिया प्रधाना, क्षायिकादपि,यतःसत्यपिजीवाजीवाद्यखिलवस्तुपरिच्छेदके ज्ञाने समुल्लसितेन व्युपरतक्रियानिवर्तिध्यानक्रियामन्तरेण भवधारणीयकोच्छेदः, तदच्छेदाच न मोक्षावाप्तिरित्यतो न ज्ञानप्रधानं, चरणक्रियायं पुनरैहिकामुष्मिकफलावाप्तिरित्यतः सैव प्रधानभावमनुभवतीति, तदेवं ज्ञानमृते सम्यक्रियाया अभावः, तदभावाश्च तदर्थप्रवृत्तस्य ज्ञानस्य वैफल्यम्। एवमादीनांयुक्तीनामुभयत्राप्युपलब्धेव्याकुलितमतिः शिष्यपृच्छति-किमिदानीतत्त्वमस्तु?,आचार्यआह-नन्वभिहितमेव विस्मरणशीलो देवानांप्रियो यथाज्ञानक्रियानयौ परस्परसव्यपेक्षौ सकलकर्मकन्दोच्छेदात्मकस्य मोक्षस्य कारणभूताविति, प्रदीप्तसमस्तनगरान्तर्वतिपरस्परोपकार्योपकारकभावावाप्तानाबाधस्थानो पङ्वन्धाविवेति, तथा चोक्तम् - "संजोयसिद्धीऍफलंवदन्ती'त्यादि,स्वतन्त्रप्रवृत्तीतुनविवक्षितकार्यसाधयतइत्येतच्च प्रसिद्धमेव, यथा 'हयं नाण'मित्यादि, आगमेऽपि सर्वनयोपसंहारद्वारेणायमेवार्थोऽभिहितो, यथा॥१॥ 'सव्वेसिपि नयाणंबहुविहवत्तवयं निसामेत्ता। तंसव्वणयविसुद्धं जंचरणगुणट्ठिओ साहू॥त्ति', तदेतदाचाराङ्गं ज्ञानक्रियात्मकं अधिगतसम्यक्पथानां कुश्रुतसरित्कषायझषकुलाकुलं प्रियविप्रयोगाप्रियसंप्रयोगाद्यनेकव्यसनोपनिपातमहावत मिथ्यात्वपवनेरणोपस्थापितभयशोकहास्यत्यरत्यादितरङ्गं विश्रसावेलाचितंव्याधिशतनक्रचक्रालयंमहागम्भीररंभयजननंपश्यतां त्रासोत्पादकंमहासंसारार्णवंसाधूनामुत्तितीर्षतांतदुत्ततरणसमर्थमव्याहतंयानपात्रमिति, अतो मुमुक्षुणाऽऽत्यन्तिकैकान्तिकानाबाधंशाश्वतमनन्तमजरममरमक्षयमव्याबाधमुपरतसमस्तुद्वन्द्वं सम्यग्दर्शनज्ञानव्रतचरणक्रियाकलापोपेतेन परमार्थपरमकार्यमनुत्तमं मोक्षस्थानं लिप्सुना समालम्बनीयमिति तदात्मकस्य ब्रह्मचर्याख्यश्रुतस्कन्धस्य निर्वृतिकुलीनश्रीशीलाचार्येण तत्त्वादित्यापरनाम्ना वाहरिसाधुसहायेन कृता टीका परिसमाप्तेति॥ द्वासप्तत्यकेषु हि शतेषु सप्तसु गतेषु गुप्तानाम् । संवत्सरेषु मासिच भाद्रपदे शुक्लपञ्चम्याम् ॥२॥ शीलाचार्येण कृता गम्भूतायां स्थितेन टीकैषा। सम्यगुपयुज्य शोध्यं मात्सर्यविनाकृतैरायेंः ॥३॥ कुत्व: ।ऽचारस्य मया टीकां गत्किमपि संचितं पुण्यम्। नाप्नुयाज्जगदिदं निर्वृतिमतुलां सदाचारम् ॥४॥ वर्णः पदमथ वाक्यं पद्यादिच यन्मया परित्यक्तम् । । तच्छोधनीयमत्रच व्यामोहः कस्य नो भवति? - प्रथम श्रुतस्कन्धः समाप्तः मुनिदीपरलसागरेण संशोधिता-सम्पादिता शीलाशचार्यविरचिता नवमअध्ययनटीका एवं प्रथम श्रुतस्कन्धस्य टीका परिसमाप्ता॥ ॥१॥ Page #328 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-२, उपोद्घातः . ३२५ Hश्रुतस्कन्धः-२ नि. [२८५] जयत्यनादिपर्यन्तमनेकगुणरलमृत् । न्यत्कृताशेषतीर्थेशं तीर्थं तीर्थाधिपैर्नुतम् ।। नि. [२८६] नमः श्रीवर्द्धमानाय, सदाचारविधायिने । प्रणताशेषगीर्वाणचूडारलार्चितांहये। नि. [२८७]आचारमेरोगदितस्य लेशतः, प्रवच्मि तच्छेषिकचूलिकागतम् । आरिप्सितेऽर्थे गुणवान् कृती सदा, जायेत, निशेषमशेषितक्रियः।। वृ. उक्तो नवब्रह्मचर्याध्ययनात्मक आचारश्रुतस्कन्धः, साम्प्रतं द्वितीयोऽग्रश्रुतस्कन्धः समारभ्यते, अस्य चायमसिसम्बन्ध- उक्तंप्रागाचारपरिमाणं प्रतिपादयता, तद्यथा। ॥१॥ “नवबंभचेरमइओ अट्ठारसपयसहस्सिओ वेओ। हवइये सपंचचूलो बहुबहुअयरोपयग्गेणं" तत्राद्येश्रुस्कन्धे नवब्रह्मचर्याध्ययनानिप्रतिपादितानि,तेषचनसमस्तोऽपि विवक्षितोऽर्थोऽभिहितः अभिहितोऽपि सङ्केपतोऽतोऽनभिहितार्थाभिधानाय सङ्ग्रेपोक्तस्य च प्रपञ्चाय तदग्रभूताश्चतम्रचूडाउक्तानुक्तार्थसमाहिकाःप्रतिपाद्यन्ते, तदात्मकश्चद्वितीयोऽग्रश्रुतस्कन्धः इत्यनेन सम्बन्धेनायातस्यास्य व्याख्या प्रतन्यते, तत्र नामस्थापने अनात्य द्रव्याग्रनिक्षेपार्थ नियुक्तिकृदाहनि. [२८८] दव्वोगाहण आएस काल कमगणणसंचए भावे। अग्गं भावे उ पहाणबहुय उवगारओ तिविहं॥ वृ.तत्रद्रव्याग्रंद्विधा-आगमतोनोआगमतइत्यादि भणित्वाव्यतिरिक्तंत्रिधा-सचिताचित्तमिश्रद्रव्यस्य वृक्षकुन्तादेर्यदग्रमिति, अवगाहनाग्रंयद्यस्य द्रव्यस्याधस्तादवगाढंतदवगाहनाग्रं, तद्यथा-मनुष्यक्षेत्रे मन्दरवर्जानां पर्वतानामुच्छ्रचतुर्भागो भूभाववगाढइति मन्दराणां तुयोजनसहमिति, आदेशाग्रम् आदिश्यत इत्यादेशः-व्यापारनियोजना, अग्रशब्दोऽत्र परिमाणवाची, ततश्च यत्र परिममतानामादेशो दीयते तदादेशाग्रं, तद्यथा-त्रिभि पुरुषैः कर्म रयति तान् वा भोजयतीति, कालाग्रम्-अधिकमासकः, यदिवाऽग्रशब्दः परिमाणवाचकस्तत्रातीत-कालोऽनादिरनागतोऽनन्तः सर्वाद्धावा, क्रमागंतुक्रमेण–परिपाट्याऽग्रंक्रमाग्रं, एतद्र्व्यादि चतुर्विधं, तत्र द्रव्याग्रमेकाणुकाद् द्वय[क द्वयणुकाद्वयणुकमित्येवमादि। क्षेत्राग्रम्-एकप्रदेशावगाढाद् द्विप्रदेशावगाढं, द्विप्रदेशावगाढात्रिप्रदेशावगाढमित्यादि। कालाग्रमेकसमयस्थितिकाद् द्विसमयस्थितिकं द्विसमयस्थितिकात्रिसमयस्थित्कमित्यादि, भावाग्रमेकगुणकृष्णाद्विगुणकृष्णं द्विगुणकृष्णात्रिगुणकृष्णमित्यादि, गणनाग्रंतुसङ्ख्याधर्मस्थानात्स्थानं, दशगुणमित्यर्थ, तद्यथा-एको दशशतं सहस्रमित्यादि, सञ्चयाग्रंतुसञ्चतस्य द्रव्यस्य यदुपरि तत्सञ्चयाग्रं, यथा ताम्रोपस्करस्य सञ्चितस्योपरि शङ्खः । भावाग्रं तु त्रिविधं-प्रधानाग्रं १ प्रभूताग्रम् २ उपकाराग्रं ३च, तत्र प्रधानाग्रं सचितादि त्रिधा, सचित्तमपि द्विपदादिभेदात्रिधैव, For Priva Page #329 -------------------------------------------------------------------------- ________________ ३२६ आचाराङ्ग सूत्रम् २/-///- [नि. २८८ ] तत्र द्विपदेषु तीर्थकरश्चतुष्पदेषु सिंहः अपदेषु कल्पवृक्ष, अचित्तं वैडूर्यादि मिश्रं तीर्थकर एवालङकृत इति, प्रभूताग्रं त्वापेक्षिकं तद्यथा । 119 11 "जीवा पोग्गल समया दव्व पएसा य पज्जवा चेव । थोवाऽनंतानंता विसेसमहिया दुवे नंता " अत्र च यथोत्तरमग्रं, पर्यायाग्रं तु सर्वाग्रमिति, उपकाराग्रंतु यत्पूर्वोक्तस्य विस्तरतोऽनुक्तस्य च प्रतिपादनादुपकारे वर्त्तते तद् यथा दशवैकालिकस्य चूडे, अयमेव वा श्रुतस्कन्ध आचारस्येत्यातोऽत्रोपकाराग्रेणाधिकार इति । आह च नियुक्तिकारः नि. [ २८९ ] उवयारेण उ पगयं आयारस्सेव उवरिमाइं तु । रुक्खस्स य पव्वयस्स य जह अग्गाई तयाइं ॥ वृ. उपकाराग्रेणात्र प्रकृतम-अधिकारः, यस्मादेतान्याचारस्यैवोपरि वर्त्तन्ते, तदुक्तविशेषवादितया तत्संबद्धानि, यथा वृक्षपर्वतादेरग्राणीति । शेषाणि त्वग्राणि शिष्यमतिव्युत्पत्यर्थमस्य चोपकाराग्रस्य सुखप्रतिपत्त्यर्थमिति, तदुक्तम् ॥ 119 11 “उञ्चारि अस्स सरिसं जं केणइ तं परुवए विहिणा । जेहिगारो तंमि उपरुविए होइ सुहगेज्झं " तत्रेदमिदानी वाच्यं केनैतानि निर्यूढानि ? किमर्थ ? कुतो पेति ?, अत आहनि. [२९० ] थेऽणुगट्ठा सीसहिअं होउ पागडत्थं च । आयाराओ अत्थो आयारंगेसु पविभत्तो ॥ वृ. 'स्थविरैः' श्रुतवृद्धैश्चतुर्दशपूर्वविद्भिर्निर्यूढानीति, किमर्थं ? शिष्यहितं भवत्वितिकृत्वाऽनुग्रहार्थ, तथाऽप्रकटोऽर्थ प्रकटो यथा स्यादित्येवमर्थं च, कुतो निर्यूढानि ?, आचारात्सकाशात्मस्तोऽप्पर्थ आचाराग्रेषु विस्तरेण प्रविभक्त इति ॥ साम्प्रतं यद्यस्मान्निर्यूढं तद्विभागेनाचष्ट इतिनि. [२९१] नि. [२९२] नि. [२९३] नि. [२९४] बिइअस्स य पंचमए अट्ठमगस्स बिइयंमि उद्देसे । भणिओ पिंडो सिज्जा वत्थं पाउग्गहो चेव ॥ पंचभगस्स चउत्थे इरिया वण्णिज्जई समासेणं । छट्ठस्स य पंचमए भासज्जायं वियाणाहि । सत्तिक्क गाणि सत्तवि निज्जूढाई महापरिन्नाओ । सत्थपरिन्ना भावण निज्जूढा उ धुय विभुत्ती ॥ आयारपकप्पो पुण पञ्चक्खाणस्स तइयवत्थूओ । आयारनामधिज्जा वीसइमा पाहुडच्छेया बृ. ब्रह्मचर्याध्ययनानां द्वितीयमध्ययनं लोकविजयाख्यं तत्रपञ्चमोद्देशक इदं सूत्रम्“सव्वामगंधं परिन्नाय निरामगंधो परिव्वए" तत्रामग्रहणेन हननाद्यास्तिः कोट्यो गृहीता गन्धोपादानदपरास्तिः, एताः षडप्यविशोधिकोट्यो गृहीताः, ताश्चेमाः - स्वतो हन्ति धातयति ध्नन्तमन्यमनुजानीते, तथा पचति पाचयति पचन्त (मन्य) मनुजानीत इति तथा तत्रैव सूत्रम् Page #330 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, उपोद्घात : ३२७ “अदिस्समाणो कयविक्क एहिं "ति, अनेनापि तिनो विशोधिकोट्यो गृहीताः, ताश्चेमाः - क्रीणाति क्रापयति क्रीणन्तमन्यमनुजानीते, तथाऽष्टमस्य-विमोहाध्ययनस्य द्वितीयोद्देशक इदं सूत्रम् - " भिक्खू परक्क मेज्जा चिद्वेज वा निसीएज वा तुयट्टिज्ज वा सुसाणंसि वे" त्यादि यावद् "बहिया विहरिजा तं भिक्खु गाहावती उवसंकमित्तु वएज्जा अहमाउसंतो समणा ! तुब्मट्ठाए असणं वा पाणं वा खाइमं वा साइमं वा पाणाई भूयाइं जीवाई सत्ताइं समारब्य समुद्दिस्स कीयं पामिञ्च" मित्यादि, एतानि सर्वाण्यपि सूत्राण्याश्रित्यैकादश पिण्डैषणा निर्यूढाः । तथा तस्मिन्नेव द्वितीयाध्ययने पञ्चमोद्देशके सूत्रम्- “से वत्थं पडिग्गहं कंबलं पायपुंछणं उग्गहं च कडासण” मिति, तत्र वस्त्रंकम्बलंपादपुञ्छनं-ग्रहणाद् वस्त्रैषणा निर्यूढा, पतद्ग्रहपदात् पात्रैषणा निर्यूढा, अवग्रह इत्येतस्मादवग्रहप्रितमा निर्यूढा, कटासनमित्येतस्मच्छय्येति, तथा पञ्चमाध्ययनावन्त्याख्यस्य चतुर्थोद्देशके सूत्रम् - "गामाणुगामं दूइजमाणस्स दुज्जयंदुष्परिक्कं तं" इत्यादिनेर्या सङ्क्षेपेण व्यावर्णितेत्यत एव ईर्याध्ययनं निर्यूढम्, तथा षष्ठाध्ययनस्य धूताख्यस्य पञ्चमोद्देशके सूत्रम् - " आइक्खइ विहयइ किट्टइ धम्मकामी" त्येतस्माद्भाषाजाताध्ययनमकृष्टमित्येवं विजानीयास्त्वमिति । तथा महापरिज्ञाध्ययने सप्तोदेशकास्तेभ्यः प्रत्येकं सप्तापि सप्तैकका निर्यूढाः, तथा शस्त्रपरिज्ञाध्ययनाद्भावना निर्यूढा, तथा धूताध्ययनस्य द्वितीयचतुर्थोद्देशकाभ्यां विमुक्त्यध्ययनं निर्यूढमिति, तथा 'आचारप्रकल्पः 'निशीथः, स च प्रत्याख्यानपूर्वेस्य यत्त तीयं वस्तु तस्यापि यदाचाराख्यं विंशतितमं प्राभृतं ततो निर्यूढ इति । ब्रह्मचर्याध्ययनेभ्य आचाराग्राणि निर्यूढान्यतो निर्यूहनाधिकारादेव तान्यपि शस्त्रपरिज्ञाध्ययनान्निर्यूढानीति दर्शयतिअव्वोast उ भणिओ सत्यपरिन्नाय दंडनिक्खेवो । विभजमाण तहा तहा होइ नायव्वो । नि. [२९५ ] सो वृ. 'अव्याकृतः' अव्यक्तोऽपरिस्फुट इतियावत् 'भणितः' प्रतिपादितः, कोडसी ? - 'दण्डनिक्षेपः' दण्डः-प्राणिपीडालक्षणस्तस्य निक्षेपः परित्यागः संयम इत्यर्थ, सच शस्त्रपरिज्ञायामव्यक्तोऽभिहितो यतस्तेन पुनः विभज्यमानः अष्टस्वप्यध्ययनेष्वसावेव तथा तथा अनेकप्रकारो ज्ञातव्यो भवतीति । कथं पुनरयं संयमः सङ्क्षेपाभिहितो विस्तार्यते य इत्याहनि. [२९६] एगविहो पुण सो संजमुत्ति अज्झत्थबाहिरो यदुहा । मणवयणकाय तिविहो चउव्विहो चाउजामोउ नि. [२९७] पंच य महव्वयाइं तु पंचहा राइभोअणे छट्ठा । सीलिंगसहस्साणि य आयारस्सप्पवीभागा अविरतिनिवृत्तिलक्षण एकविधः संयमः, स एवाध्यात्मिकबाह्यभेदाद् द्विधा भवति, पुनर्मनोवाक्काययोगभेदात्त्रिविधः, स ए चतुर्यामभेदाश्चतुर्धा, पुनः पञ्चमहाव्रतभेदात्पञ्चधा, रात्री - भोजन - विरतिपरिग्रहाञ्च षोढा, इत्यादिकया प्रक्रियया भिद्यमानो यावदष्टादशशीलाङ्गसहनपरिमाणो भवतीति । किं पुनरसै संयमस्तत्र तत्र प्रवचने पञ्चमहाव्रतरूपतया मिद्यते य इत्याह Page #331 -------------------------------------------------------------------------- ________________ ३२८ नि. [२९८ ] आचाराङ्ग सूत्रम् २/१/१/१/३३५ आइक्खिउं विभइउं विन्नाउं चेव सुहतरं होइ । एएण कारणेणं महव्वया पंच पन्नत्ता ॥ वृ. संयमः पञ्चमहाव्रतरूपतया व्यवस्थापितः सन्नाख्यातुं विभक्तुं विज्ञातुं च सुखेनैव भवतीत्यतः कारणात्पञ्चमहाव्रतानि प्रज्ञाप्यन्ते । एतानि च पञ्च महाव्रतानि अस्खलितानि फलवन्ति भवन्त्यतो रक्षायन्तो विधेयस्तदर्थमाह नि. [२९९] तेसिं च रक्खणट्ठा य भावणा पंच पंच इक्किक्के । ता सत्यपरिन्नाए एसो अब्भितरो होइ ॥ 'तेषां च' महाव्रतानामेकैकस्य तद्वृत्तिकल्पाः पञ्च भावना भवन्ति, ताश्च द्वितीयाग्रश्रुतस्कन्धे प्रतिपाद्यन्तेऽतोऽयं शस्त्रपरिज्ञाध्ययनाभ्यन्तरो भवतीति । साम्प्रतं चूडानां यथास्वं परिमाणमाह चूडा - १ नि. [३००] जावोग्गहपडिमाओ पढमा सत्तिक्क गा बिइअचूला । भावण विमुत्ति आयारपक्क प्पा तिन्नि इअ पंच वृ. पिण्डेषणाध्ययनादारभ्यावग्रहप्रतिमाध्ययनं यावदेतानि सप्ताध्ययनानि प्रथमा चूडा, सप्तसप्तैकका द्वितीया, भावना तृतीया, विमुक्तिश्चतुर्थी, आचारप्रकल्पो निशीथः, साच पञ्चमी चूडेति । तत्र चूडाया निक्षेपो नामादि, षडिधः, नाम स्थापने क्षुण्णे, द्रव्यचूडा व्यतिरिक्ता सचित्ता कुर्कुटस्य अचित्ता मुकुटस्य चूडामणि मिश्रा मयूरस्य, क्षेत्रचूडा लोकनिष्कुटरूपा, कालचूडाऽधिकमासकस्वभावा, भावचूडा त्वियमेव, क्षायोपशमिकभाववर्त्तितत्वात् । -: चूडा १ अध्ययनं -१ : • इयं च सप्ताध्ययनात्मिका, तत्राद्यमध्ययनं पिण्डैषणा, तस्य चत्वार्यनुयोगद्वाराणि भवन्ति, यावन्नामनिष्पन्ने निक्षेपे पिण्डैषणाऽध्ययनं, तस्य निक्षेपद्वारेण सर्वा पिण्डनिर्युक्तिरत्र भणनीयेति -: चूडा - 9 अध्ययनं -१ उद्देशक : १ :साम्प्रतं सूत्रानुगमेऽ स्खलितादिगुणोपेतं सूत्रमुञ्चारणीयं, तञ्चेदम् मू. (३३५) से भिक्खू वा भिक्खुणी वा गाहावइकुलं पिंडवायपडियाए अणुपविट्टे समाणे से जं पुण जाणिज्जा असणं वा पाणं वा खाइमं वा साइमं वा पाणेहिं वा पणगेहिं वा बीएहिं वा हरिएहिं वा संसत्तं उम्मिस्सं सीओदएण वा ओसित्तं रयसा वा परिघासियं वा तहप्पगारं असणं वा पाणं वा खाइमं वा साइमं वा परहत्थंसि वा परपायंसि वा अफासुयं अनेसणि जंति मन्त्रमाणे लाभेऽवि संते नो पडिग्गाहिज्जा । से य आहञ्च पडिग्गहे सिया से तं आयाय एगंतमवक्कमिज्जा, एगंतमवक्क मित्ता अहे आरामंसि वा अहे उवस्सयंसि वा अप्पंडे अप्पपाणे अप्पबीए अप्पहरिए अप्पोसे अप्पुदए अप्पुत्तिंगपण- गदगमट्टियमक्क डासंताणए विगिंचिय २ उम्मीसं विसोहिय २ तओ संजयामेव भुंजिज्ज वा पीइज्ज वा, जंच नो संचाइजा भुत्तए वा पायए वा से तमायाय एगंतमक्कमिज्जा, अहे झामथंडिलंसि वा अट्ठिरासिंसि वा किट्टरासिंसि वा तुसरासिंसि वा गोमयरासिंसि वा अन्नयरंसि वा तहप्पगारंसि थंडिलंसि पडिलेहिय पडिलेहिय पमज्जिय पमज्जिय तओ संजयामेव परिट्ठविज्जा Page #332 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-२, चूडा-१, अध्ययनं-१, उद्देशक:१ ३२९ वृ. 'से' इति मागधदेशीवचनतः प्रथमान्तो निर्देशे वर्तते, यः कश्चिभिक्षणशीलो भावभिक्षुर्मूलोत्तरगुणधारी विविधाभिग्रहरतः 'भिक्षुणी वा' साध्वी, स मावभिक्षुर्वेदनादिभिः कारणैराहारग्रहणं करोति, तानिचामूनि॥१॥ "वेअण वेआवञ्चे इरियट्ठाएय संजमट्ठए। तह पाणवत्तियाए छटुं पुण धम्मचिंताए" इत्यादि, अमीषां मध्येऽन्यतमेनापि कारणेनाहारार्थी सन् गृहपति-गृहस्थस्तस्य कुलंगृहं तदनुप्रविष्टः, किमर्थं ? - ‘पिंडवायपडियाए' त्ति पिण्डपातो-भिक्षालाभस्तप्रज्ञया-अहमत्र भिक्षांलप्स्य इति,सप्रविष्टः सन्यपुनरशनादि जानीयात्, कथमिति दर्शयति-प्राणिमि रसजादिभि ‘पनकैः' उल्लीजीवैः संसक्तं बीजैः' गोधूमादिभि हरितैः' दूर्वाऽङकुरादिभि उन्मिश्र' शबलीभूतं, तथाशीतोदकेनवा अवसिक्तम् आद्रीकृत रजसा वा सचित्तेन परिघासियं तिपरिगुण्डितं, कियद्वा वक्ष्यति? 'तयाप्रकारम् एवंजातीयमशुद्धमशनादिचतुर्विधमप्याहारं परहस्ते' दातृहस्ते परपात्रेवा स्थितम् अप्रासुकं सचित्तम् अनेषणीयम् आधाकर्मादिदोषदुष्टम् 'इति' एवंमन्यमानः 'स' भावभिक्षु सत्यपि लाभेन प्रतिगृह्णीयादित्युत्सर्गतः, ____ अपवादतस्तु द्रव्यादि ज्ञात्वा प्रतिगृह्णीयादपि, तत्र द्रव्यं दुर्लभद्रव्यं क्षेत्रं साधारण द्रव्यलामरहितं सरजस्कादिभावितं वा कालो दुर्भिक्षादि भावो ग्लानतादि, इत्यादिभि कारणैरुपस्थितैरल्पबहुत्वं पर्यालोच्य गीतार्थो गृह्णीयादिति । अथ कथञ्चिदनाभोगा संसक्तमागामिसत्त्वोन्मिश्रं वा गृहीतं तत्र विधिमाह ‘से आहञ्चे' त्यादि सच भावभिक्षु 'आहश्चेति सहसा संसक्तादिकमाहारजातं कदाचिदनाभोगाप्रतिगृह्यीयात्, स चानाभोगो दातृप्रतिगृहीतृपदद्वयाच्चतुर्धा योजनीय इति, ‘तम्' एवंभूतमशुद्धमाहारमादायैकान्तम् ‘अपक्रामेत्' गच्छेत्, तं 'अपक्रम्य, गत्वेति। __यत्र सागारिकाणामनालोकमसम्पातं च भवति तदेकान्तमनेकधेति दर्शयति अथारामे वा अथोपाश्रये वा अथशब्दोऽनापातविशिष्टप्रदेशोपसङ्गहार्थ, वाशब्दो विकल्पार्थ शून्यगृहाद्युपसङग्रहार्थो वा, तद्विशिनष्टि-'अल्पाण्डे' अल्पशब्दोडभाववचनः, अपगताण्ड इत्यर्थ, एवमल्पबीजेऽल्पहरिते अल्पावश्याये' अवश्याय उदकसूक्ष्मतुषारः, अल्पोदके, तथा 'अल्पो त्तिङ्गपनकदगमृत्तिकाम-कटसन्तानके तत्रोत्तिङ्गस्तृणाग्रउदकबिन्दुः, भुञ्जीतेत्युत्तरक्रियया सम्बन्ध पनकः-उल्लीविशेषः, उदकप्रधानामृत्तिका उदकमृत्तिकेति, मर्कट:-सूक्ष्मजीवविशेषस्तेषांसन्तानः, यदिवा मर्कटकसन्तानः-कोलियकः, तदेवमण्डादिदोषरहिते आरामादिके स्थण्डिले गत्वा प्राग्गृहीताहारस्ययत्संसक्त्तद् 'विविच्य विविच्य' त्यक्त्वा त्यक्त्वा, क्रियाऽभ्यावृत्त्याऽशुद्धस्य परित्यागनिशेष-तामाह, उन्मिभंवा' आगामुकसत्त्वसंवलितंसक्तुकादिततःप्राणिनः 'विशोध्य विशोध्य' अपनीयापनीय 'ततः तदन्तरं शेषं शुद्धं परिज्ञाय सम्यग्यत एव भुञ्जीत पिबेद्वा रागद्वेषविप्रमुक्तः सन्निति, उक्तञ्च॥१॥ "बायालीसेसणसंकडंमि गहणंमिजीव ! णहुछलिओ। इण्हि जहन छलिज्जसि भुंजतो रागदोसेहिं ॥२॥ रागेण सइंगालं दोसेण सधूमगं वियाणाहि। रागद्दोसविमुक्के मुंजेज्जा निजरापेही" Page #333 -------------------------------------------------------------------------- ________________ ३३० आचाराङ्ग सूत्रम् २/१/१/१/३३५ __ यश्चाहारादिकं पातुं भोक्तुंवा न शक्नुयायाचुर्यादशुद्ध पृथक्करणासम्भवाद्वा स भिक्षु 'तद्' आहारजातमादायैकान्तमपक्रामेत, अपक्रम्य च तदाहारजातं परिष्ठापयेत् 'त्यजेदिति सम्बन्धः, यत्र च परिष्ठापयेत्तदर्शयति-'अथ' आनन्तर्यार्थे वाशब्द उत्तरापेक्षया विकल्पार्थ : 'झामे' ति दग्धं तस्मिन् वा स्थण्डिलेऽस्थिराशी वा किट्टो-लोहादिमलस्तद्राशी वा तुषराशौ वा गोमयराशौ वा, कियद्वा वक्ष्यते इत्युपसंहरति-अन्यतरराशी वा तयाप्रकारे पूर्वसशे प्रासुके स्थण्डिले गत्वा तत्प्रत्युपेक्ष्य प्रत्युपेक्ष्यअक्षणाप्रमृज्य २ रजोहरणादिना, अत्रापिद्विवचनमादरख्यापनार्थमिति, प्रत्युपेक्षप्रमार्जनपदाभ्यांसप्तभङ्गका भवन्ति, तद्यथा।अप्रत्युपेक्षितमप्रमार्जितम् १, अप्रत्युपेक्षितं प्रमार्जितं २, प्रत्युपेक्षितमप्रमार्जितं ३, तत्राप्यपयुपक्ष्य प्रमृजन् स्थानात्स्थानसङक्रमणेन त्रसान् विराधयति, प्रत्युपेक्ष्याप्यप्रमृजनागन्तुकपृथ्वीकायादीन् विराधयतीति, चतुर्थभङ्गकेतु चत्वारोऽमी, तद्यथा-दुष्प्रत्युपेक्षितंदुष्प्रमार्जितं ४, दुष्प्रत्युपेक्षितं सुप्रमार्जितं५, सुप्रत्युपेक्षितंदुष्प्रमार्जित ६, सुप्रत्युपेक्षतंसुप्रमार्जितमिति७, स्थापना।तत्रैवंभूते सप्तभमझायाते स्थण्डिले संयत एव' सम्यगुपयुक्त एव शुद्धाशुद्धपुअभागपरिकल्पनया परिष्ठापयेत् ॥ साम्प्रतमौषधि-विषयं विधिमाह 'मू. (३३६) से भिक्खू वा भिक्खूणी वा गाहावइ जाव पविढे समाणे से जाओ पुण ओसहीओजाणिज्जा-कसिणाओ सासिवाना अविदलकडाओआतेरिच्छच्छिन्नाओअवुच्छिन्नाओ तरुणियं वा छिवाडिं अणभिकंतभजियं पेहाए अफासुयं अणेसणिजंति मन्त्रमाणे लाभे संते नो पडिग्गाहिजा ॥सेभिक्खूवा० जावपविढेसमाणेसेजाओपुण ओसहीओजाणिज्जा-अकसिणाओ असासियाओ विदलकडाओ तिरिच्छछिन्नाओ वुच्छिन्नाओ तरुणियं वा छिवाडिं अभिक्वंतं भज्जियं पेहाए फासुयं एसणिजंति मन्त्रमाणे लाभे संते पडिग्गाहिज्जा ॥ वृ.सभावभिक्षुर्गृहपतिकुलंप्रविष्टःसन्याः पुनः “औषधीः" शालिबीजादिकाः एवंभूता जानीयात्, तद्यथा-'कसिणाओ'त्ति 'कृत्स्नाः ' सम्पूर्णा अनुपहताः, अत्र च द्रव्यभावाभ्यां चतुर्भङ्गिका, तत्र द्रव्यकृत्स्ना अशस्त्रोपहताः, भावकृत्स्नाः सचित्ताः, तत्र कृत्स्ना इत्यनेन चतुर्भङ्गकेष्वाद्यं भङ्गत्रयमुपात्तं, 'सासियाओ ति, जीवस्य स्वाम्-आत्मीयामुत्पत्तिं प्रत्याश्रयो यासु ताः स्वाश्रयाः, अविनष्टयोनय इत्यर्थ, आगमे च कासाश्चिदौषधीनामविनष्टो योनिकालः पठ्यते, तदुक्तम्-“एतेसिणंभंते! सीलाणं केवइअंकालं जोणी संचिट्ठइ?" इत्याद्यालापकाः _ 'अविदलकडाओ तिनद्विदलकृताःअद्विदलकृताः, अनूपाटिता इत्यर्थः ‘अतिरिच्छच्छिन्नाओ'त्ति तिरश्चीनं छिनाः- कन्दलीकृतास्तप्रतिषेधादतिरश्चीनच्छिन्नाः, एताश्च द्रव्यतः कृत्स्ना भावतो भाज्याः, 'अव्वोच्छिन्नाओ' ति व्यवच्छिन्ना-जीवरहिता न व्यवच्छिन्नाः अव्यवच्छिन्नाः, भावतः कृत्स्ना इत्यर्थ, तथा 'तरुणियंवा छिवार्डि'ति, 'तरुणीम्' अपरिपक्वां 'छिवाडि' न्तिमुद्गादेःफलिं, तामेव विशिनष्टि-'अनभिक्कंतभज्जिय'न्ति, नाभिक्रान्ता जीविताद् अनभिक्रान्ता, सचेतनेत्यर्थ, 'अभज्जियं' अभग्नाम्-अमर्दितामविराधितामित्यर्थ, इति प्रेक्ष्य' दृष्ट्वा तदेवंभूत-माहारजातमप्रासुकमनेषणीयं वा मन्यमानो लाभे सति न प्रतिगृह्णीयात। ___साम्प्रतमेतदेव सूत्रं विपर्ययेणाह-स एव भावभिक्षुर्याःपुनरौषधीरेवंजानीयात्, तद्यथा'अकृत्स्नाः' असम्पूर्णा द्रव्यतो भावतश्चपूर्ववचर्चः 'अस्वाश्रयाः विनष्टयोनयः, 'द्विदलकृताः' Page #334 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-२, चूडा-१, अध्ययनं-१, उद्देशक: ३३१ उर्ध्वपाटिताः 'तिरश्चीनच्छिन्नाः कन्दलीकृताःतथा तरुणिकांवाफलींजीवितादपक्रान्तां भग्नां चेति, तदेवंभूतमाहारजातं प्रासुकमेषणीयं च मन्यमानो लाभे सति कारणे गृह्णीयादिति । ग्राह्याग्राह्याधिकार एवाहार विशेषमधिकृत्याह मू. (३३७) से भिक्खू वा० जाव समाणे से जंपुण जाणिज्जा-पिहुयंबहुरयंवा जियंवा मंथु वा चाउलं वा चाउलपलंबं वा सइं संभजियंसफासुयं जाव नो पडिगाहिज्जा ॥ से भिक्खू वा० जाव समाणे सेजंपुण जाणिज्जा-पिहुयं वाजाव चाउलपलंबं वाअसई भजियंदुक्खुत्तो वा तिक्षुत्तो वा भज्जियं फासुयं एसणिज्जंजाव पडिगाहिज्जा॥ वृ. स भावभिक्षुर्गृहपतिकुलं प्रविष्टः सन् इत्यादि पूर्ववद्यावत् 'पिहुयं वत्ति पृथुकं जातावेकवचनं नवस्य शालिव्रीह्यादेरग्ना ये लाजाः क्रियन्ते त इति, बहु रजः- तुषादिकं यस्मिंस्तद्बहुरजः, 'भुज्जियन्ति अग्न्यर्द्धपक्वंगोधूमादेः शीर्षकमन्यद्वा तिलगोधूमादि, तथा गोधूमादेः “मन्थु चूर्णं तथा 'चाउलाः' तन्दुलाः शालिव्रीह्यादेः त एव चूर्णीकृतास्तत्कणिका वा चाउलपलंबंति, तदेवंभूतं पृथुकाद्याहारजातं । सकृद्एकवारं संभज्जियंतिआमर्दितंकिञ्चिदग्निना किञ्चिदपरशस्त्रेणाप्रासुकमनेषणीयं मन्यमानो लाभे सति न प्रतिगृह्णीयात् । एतद्विपरीतं ग्राह्यमित्याह-पूर्ववत्, नवरं यदसकृद्अनेकशोऽग्यादिना पक्वमामर्दितं वा दुष्पक्वादिदोषरहितं प्रासुकं मन्यमानो लाभे सति गृहणीयादिति ॥साम्प्रतं गृहपतिकुलप्रवेशविधिमाह मू. (३३८) सेभिक्खूवा भिक्खूणी वा गाहावइकुलंजाव पविसिउकामे नो अन्नउत्थिएण वागारथिएणवा परिहारिओवाअप्परिहारिएणं सद्धिंगाहावइकुलं पिंडवायपडियाएपविसिज वा निक्खमिज्ज वा ।। से भिक्खू वा० बहिया वियारभूमि वा विहारभूमि वा निक्खममाणे वा पविसमाणे वा नो अन्नउत्थिएण वा गारथिएण वा परिहारिओ वा अपरिहारिएण सद्धिं बहिया वियारभूमिं वाविहारभूमिं वानिक्खमिज्ज वा पविसिज्ज वा ॥से भिक्खूवा गामाणुगामंदूइज्जमाणे नो अनउत्थिएण वा जाव गामाणुगामं दूइजिज्जा ॥ वृ. स भिक्षुर्यावद्गृहपतिकुलं प्रवेष्टुकाम एभिर्वक्ष्यमाणैः सार्द्धन प्रविशेत् प्राक् प्रविष्टो वाननिष्कामेदितिसम्बन्धः ।यैः सहनप्रवेष्टव्यंतान्स्वनामग्राहमाह-तत्रान्यतीर्थिकाः-सरजस्कादयः 'गृहस्थाः' पिण्डोपजीविनो धिग्जातिप्रभृतयः, तैः सह प्रविशताममी दोषाः, तद्यथा-ते पृष्ठतो वा गच्छेयुरग्रतो वा, तत्राग्रतो गच्छन्तो यदि साध्वनुवृत्त्या गच्छेयुस्ततस्तत्कृतईप्रित्ययः कर्मबन्धः प्रवचनलाघवंच, तेषां वा स्वजात्याद्युत्कर्षइति, अथ पृष्ठतस्ततस्तप्रद्वेषो दातुर्वाऽभद्रकस्य, लाभंच दाता संविभज्य दद्यात्तेनावमौदर्यादौ दुर्भिक्षादौ प्राणवृत्तिर्न स्यादित्येवमादयो दोषाः, तथापरिहरणं-परिहारस्तेनचरतिपारिहारिकः-पिण्डदोषपरिहरणादुद्युक्तविहारीसाधुरित्यर्थ सएवंगुणकलितंसाधुः 'अपरिहारिकेण पार्श्वस्थावसन्नकुशीलसंसक्तयथाच्छन्दरूपेण नप्रविशेत, तेन सह प्रविष्ठानामनेषणीय भिक्षाग्रहणाग्रहणकृता दोषाः, तथहि-अनेषणीयग्रहणे तत्प्रवृत्तिरनुज्ञाता भवति, अग्रहणे तैः सहा सङ्खडादयो दोषाः, तत एतान् दोषान् ज्ञात्वा साधुगृहपतिकुलं पिण्डपा-तप्रतिज्ञयातैःसहनप्रविशेनापि निष्कामेदिति॥तैः सह प्रसङ्गतोडन्य त्रापिगमन प्रतिषमाह Page #335 -------------------------------------------------------------------------- ________________ ३३२ आचाराङ्ग सूत्रम् २/१/१/१/३३८ स भिक्षुर्बहि 'विचारभूमि' सज्ज्ञाजाव्युत्सर्गभूमिं तथा 'विहारभूमि' स्वाध्यायभूमि तैरन्यतीर्थिकादिभिः सह दोषसम्भवान्न प्रविशेदिति सम्बन्धः, तथाहि-विचारभूमौ प्रासुकोदकस्वच्छास्वच्छबह्वल्पनिर्लेपनकृतोपधातसद्भावाद, विहारभूमौ वा सिद्धान्तालापकविकत्यनमयात्सेहायसहिष्णुकलहसम्भवाञ्चसाधुस्तांतैः सहनप्रविशेत्रापिततो निष्क्रामेदिति।तथा-स भिक्षुर्दामाद्ग्रामो ग्रामान्तरमुपलक्षणार्थत्वान्नगरादिकमपि 'दूइज्जमाणो' त्ति गच्छन्नेभिरन्यतीर्थिकादिभिसह दोषसम्भवान्न गच्छेत. तथाहि-कायिक्यादिनिरोधेसत्यात्मविराधना, व्युत्सर्गेच प्रासुकाप्रासुकग्रहणादावुपधातसंयमविराधने भवतः, एवं भोजनेऽपि दोषसम्भवो भावनीयः सेहादिविप्रतारणादिदोषश्चेति । साम्प्रतं तद्दानप्रतिषेधार्थमाह मू (३३९)सेभिक्खूवाभिक्खूणीवाजावपवितुसमाणेनोअन्नउत्थियस्सवागारत्थियस्स वा परिहारिओ वा अपरिहारियस्स असणं वा पाणं वाखाइमंवा साइमंवा दिजा वा अनुपइज्जा वा॥ वृ स भिक्षुर्यावद्गृहपतिकुलं प्रविष्टः सन्नुपलक्षणत्वादुपाश्रयस्थो वा तेभ्योडन्यतीथिकादिभ्यो दोषसम्भवादशनादिकं ४ न दद्यात् स्वतो न प्यनुप्रदापयेदपरेण गृहस्थादिनेति, तथाहि-तेभ्यो दीयमानं दृष्ट्वा लोकोऽभिमन्यते-एते ह्येवावधानामपि दक्षिणार्हा, अपि चतदुपष्टम्मादसंयमप्रवर्तनादयो दोषो जायन्त इति।। पिण्डाधिकार एवानेषणीयविशेषप्रतिषेधमधिकृत्याह मू. (३४०) से भिक्खू वा० जाव समाणे असणं वा ४ अस्सिंपडियाए एगं साहम्मियं समुद्दिस्स पाणाइं भूयाइं जीवाइं सत्ताई समारब समुद्दिस्स कीयं पाभिचं अच्छिज्जं अणिसटुं अभिहडं आह१ चेएइ, तंतहप्पगारं असणं वा ४ पुरिसंतरकडं वा अपुरिसंतरकडं वा बहिया नीहडंवाअनीहडंवा अत्तट्ठियंवाअणत्तद्वियंवा परिभुत्तंवाअपरिभुत्तंवाआसेवियंवा अणासेवियं वा अफासुयंजाव नो पडिग्गाहिज्जा, एवं बहवे साहम्मिया एगंसाहम्मिणिबहवे साहम्मिणीओ समुद्दिस्स चत्तारि आलावगा भाणियव्वा ॥ वृ.स-भिक्षुर्यावद्गृहपतिकुलंप्रविष्टः सन्नेवंभूतमाहारजातंनोप्रतिगृहीयादितिसम्बन्धः, 'अस्संपडियाए'त्ति, न विद्यते स्वं-द्रव्यमस्यसोऽयमस्वो-निर्ग्रन्थइत्यर्थ, तप्रतिज्ञयाकश्चिद्गृहस्थः प्रकृतिभद्रकएकं साधर्मिकं साधु 'समुद्दिश्य' अस्वोऽयमित्यभिसन्धाय प्राणिनोभूतानजीवाः सत्त्वाश्च एतेषांकिञ्चिद्भेदाभेदः, तान्समारभ्येत्यनेन मध्यग्रहणात्संरम्भसमारम्भारम्भागृहीताः, एतेषांचस्वरूपमिदम्। ॥१॥ "संकप्पो संरंभो परियावकरोभवेसमारंभो। आरंभो उद्दवओ सुद्धनाणं तु सव्वेसिं" इत्येवं समारम्भादि ‘समुद्दिश्य' अधिकृत्याधाकर्म कुर्यादिति, अनेन सर्वाऽविशुद्धिकोटिगृहीता, तथा क्रीतं' मूल्यगृहीतं पामिञ्च उछिन्नकम् ‘आच्छेद्य' परस्मादब्अलादाच्छिन्नम् 'अणिसिटुं'ति ‘अनिसृष्टं' तत्स्वामिनाडजनुत्सङ्कलितं चोल्लकादि 'अभ्याहृतं' गृहस्थेनानीतं, तदेवंभूतंक्रीताद्याहृत्य 'चेएइत्तिददाति, अनेनापि समस्ता विशुद्धिकोटिर्गृहीता, 'तद् आहारजातंचतुर्विधमपि तथाप्रकारम् आधाकर्मादिदोषदुष्टं योददाति तस्मात्पुरुषादपरः Page #336 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-२, चूडा-१, अध्ययनं-१, उद्देशक:१ ३३३ पुरुषान्तरं तत्कृतं वा अपुरुषान्तरकृतं वा। तथा तेनैव दात्रा कृतं, तथा गृहानिर्गतमनिर्गतंवा, तथा तेनैव दात्रा स्वीकृतमस्वीकृतं वा, तथा तेनैव दात्रा तस्माद्बहुपरिभूक्तमपरिभूक्तं वा, तथा स्तोकमास्वादितमनास्वादितं वा, तदेवमप्रासुकमनेषणीयं च मन्यमानो लाभे सति न प्रतिगृह्णीयादिति । एतञ्च प्रथमचरमतीर्थकृतोरकल्पनीयं,मध्यमतीर्थकराणांचान्यस्यकृतमन्यस्यकल्पतइति एवंबहून्साधर्मिकान समुद्दिश्य प्राग्वञ्चर्च। तथा साध्वीसूत्रमप्येकत्वबहुत्वाभ्यां योजनीयमिति॥ पुनरपि प्रकारान्तरेणाविशुद्धिकोटिमधिकृत्याह मू. (३४१) से भिक्खू वा० जाव समाणे से जंपुण जाणिज्जा असणं वा ४ बहवे समणा माहणाअतिहि किवणवणीमएपगणिय२ समुद्दिस्स पाणाइंवा ४ समारब्भजावनोपडिग्गाहिजा वृ. स भावभिक्षुर्यावद्गृहपतिकुलं प्रविष्टस्तद्यत्पुनरेवंभूतमशनादि जानीयात्, तद्यथाबहून् श्रमणानुद्दिश्य, ते च पञ्चविधाः-निर्ग्रन्थशाक्यतापसगैरिकाजीविका इति, ब्राह्मणान् भोजनकालोपस्थाप्यपूर्वो वाडतिथिस्तानिति कृपणा दरिद्रास्तान् वणीमका-बन्दिप्रायास्तानपि श्रमणादीन् बहून् ‘उद्दिश्य' प्रगणय्य प्रगणय्योद्दिशति, तद्यथा-द्वित्राः श्रमणाः पञ्चषाः ब्राह्मणा इत्यादिना प्रकारेण श्रमणादीन् परिसङख्यातानुद्दिश्य, तथा प्राण्यादीन् समारभ्य यदशनादि संस्कृतं तदासेवितमनासेवितं वाऽप्रासुकमनेषणीयमाधाकर्म, एवं मन्यमानो लाभेसतिनप्रतिगलीयादिति विशोधिकोटिमधिकृत्याह मू. (३४२) से भिक्खू वा० भिक्खूणी वा जाव पविढे समाणे सेजंपुण जाणिज्जा-असणं वा ४ बहवे समणा माहणा अतिहिं किवणवणीमए समुद्दिस्स जावचेएइतंतहप्पगारंअसणंवा ४ अपुरिसंतरकडं वाअबहियानीहडं अणत्तट्ठियं अपरिभुतंअणासेवियं अफासुयं अणेसणिणं जाव नो पडिग्गाहिज्जा । अह पुण एवं जाणिज्जा पुरिसंतरकडं बहिया नीहडं अत्तट्ठियं परिभुत्तं आसेवियं फासुयं एसणिजंजावपडिग्गाहिज्जा ॥ वृ. स भिक्षुर्यत्पुनरशनादि जानीयात्, किंभूतमिति दर्शयति-बहून् श्रमणब्राह्मणातिथिकृपणवणीमकान्समुद्दिश्यश्रमणाद्यर्थमिति यावत्, प्राणादींश्च समारभ्ययावदाहृत्य कश्चिद् गृहस्थो ददाति, तत्तथाप्रकारमशनाद्यपुरुषान्तरकृतमबहिर्निर्गतमनात्मीकृतमपरिभुक्तमनासेवितमप्रासुकमनेषणीयं मन्यमानो लाभे सतिन प्रतिगृह्णीयात् । इयं च “जावंतिया भिक्ख" त्ति, एतद्गत्ययेन ग्राह्यमाह-अथशब्दःपूवपिक्षीपुनःशब्दोविशेषणार्थअथसभिक्षु पुनरेवंजानीयात्, तद्यथा-'पुरुषान्तरकृतम्' अन्यार्थकृतंबहिर्निर्गतमात्मीकृतंपरिभुक्तमासेवितंप्रासुकमेषणीयं च ज्ञात्वा लाभे सति प्रतिगृह्णीयात्, इदमुक्तं भवति-अविशोधिकोटिर्यथा तथा न कल्पते, विशोधिकोटिस्तु पुरुषान्तरकृतात्मीयकृतादिविशिष्टा कल्पत इति ॥ विशुद्धि-कोटिमधिकृत्याह मू. (३४३) से भिक्खू वाभिक्खुणी वा गाहावइकुलं पिंडवायपडियाएपविसिउकामे से जाइं पुण कुलाइं जाणिज्जा-इमेसु खलु कुलेसु निइए पिंडे दिज्जइ अग्गपिंडे दिज्जइ नियए माए दिज्जइ नियए अवड्ढभाए दिज्जइ, तहप्पगाराई कुलाई निइयाइं निइउमाणाइं नो भत्ताए वा Page #337 -------------------------------------------------------------------------- ________________ ३३४ आचाराङ्ग सूत्रम् २/१/१/१/३४३ पाणाए वा पविसिज्ज वा निक्खमिज्ज वा । एयं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गियं जं सव्वट्ठेहिं समिए सया जए ॥ - त्तिबेमि ॥ वृ. स भिक्षुर्यावद्गृहपतिकुलं प्रवेष्टुकामः से- तच्छब्दार्थे स च वाक्योपन्यासार्थ, यानि पुनरेवंभूतानि कुलानि जानीयात्, तद्यथा-इमेषु कुलेषु 'खलु' वाक्यालङ्कारे 'नित्यं' प्रतिदिनं ‘पिण्डः’दोषो दीयते, तथा अग्रपिण्डः - शाल्योदनादेः प्रथममुध्धृत्य मिक्षार्थं व्यवस्थाप्ये सोऽग्रपिण्डो नित्यं भाग:- अर्धपोषो दीयते, तथा नित्यमुपार्द्धभागः - पोषचतुर्थभागः, तथाप्रकाराणि कुलानि 'नित्यानि ' नित्यदानयुक्तानि नित्यदानादेव । 'निइउमाणाइ' न्ति नित्यम् 'उमाणं' ति प्रवेशः स्वपक्षपरपक्षयोर्येषु तानि तथा, इदमुक्तं भवति - नित्यलाभात्तेषु स्वपक्ष-संयतवर्ग परपक्षः - अपरभिक्षाचरवर्ग सर्वो भिक्षार्थं प्रविशेत्, तानि च बहुभ्यो दातव्यमिति तथाभूतमेव पाकं कुर्यु, तत्र च षटायवधः, अल्पे च पाके तदन्तरायः कृतः स्यादित्यतस्यानि नो भक्तार्थं पानार्थं वा प्रविशेन्निष्क्रामेद्वेति ॥ सर्वोपसंहारार्थमाह 'एतदिति यदादेरारभ्योक्तं खलुशब्दो वाक्यालङ्कारार्थ, एतत्तस्य भिक्षोः 'सामग्र्यं' समग्रता यदुद्गमोत्पादनग्रहणैषणासंयोजनाप्रमाणेङगालधूमकारणैः सुपरिशुद्धस्य पिण्डस्योपादानं क्रियते तज्ज्ञानाचारसामग्र्यं दर्शनचारित्रतपोवीर्याचारसंपन्नता चेति, अथवैतत्सामग्र्यं सूत्रेणैव दर्शयतियत् 'सर्वाथैः' सरसविरसादिभिराहारगतैः यदिवा रूपरसगन्धस्पर्शगतैः सभ्यगितः समितः, संयत इत्यर्थ, पञ्चभिर्वा समितिभिः समितः शुभेतरेषु रागद्वेषविरहित इतियावत्, एवंभूतश्च सह हितेन वर्त्तत इति सहितः सहितो वा ज्ञानदर्शनचारित्रैः, एवंभूतश्च सदा 'यतेत' संयमयुक्तो भवेदित्युपदेशः, ब्रवीमीति जम्बूनामानं सुधर्मस्वामीदमाह-भगवतः सकाशाच्छ्रुत्वाऽहं ब्रवीमि, न तु स्वेच्छयेति । शेषं पूर्ववदिति । चूडा-१ अध्ययन : १ उद्देशकः -१ समाप्तः -: चूडा-१ अध्ययन : १ उद्देशक-२ : बृ. उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धःइहानन्तरोद्देशके पिण्डः प्रतिपादितस्तदिहापि तद्गतामेव विशुद्धकोटिमधिकृत्याह मू. (३४४) से भिक्खू वा भिक्खुणी वा गाहावइकुलं पिंडवायपडियाए अनुपविट्ठे समाणे से जंपुर्ण जाणिज्जा असणं वा ४ अट्ठमि-पोसहिएसु वा अद्धमासिएसु वा मासिएसु वा दोमासिएसु वा तेमासिएसु वा चाउम्मासिएसु वा पंचमासिएसु वा छम्मासिएसु वा उऊसु वा उउसंधीसु वा उउपरियट्टेसु वा बहवे समणमाहणअतिहिकिवणवणीमगे । एगाओ उक्खाओ परिएसिजमाणे पेहाए दोहिं उक्खाहिं परिएसिजमाणे पेहाए तिहिं उक्खाहिं परिएसिजमाणे पेहाए कुंभीमुहाओ वा कलोवाइओ वा संनिहिसंनिचयाओ वा परिएसिज्रमाणे पेहाए तहप्पगारं असणं वा ४ अपुरिसंतरकडं जाव अणासेवियं अफासुयं जाव नो पडिग्गाहिज्जा । अह पुण एवं जाणिज्जा पुरिसंतरकडं जाव आसेवियं फासूयं पडिग्गाहिज्जा ॥ वृ. स भावभिक्षुर्यत्पुनरशनादिकमाहारभेवंभूतं जानीयात्, तद्यथा- अष्टम्यां पौषधःउपवासादिकोऽष्टमीपौषधः स विद्यते येषा तेऽष्टमीपौषधिका उत्सवाः तथाऽर्द्धमासिकादयश्च ऋतुसन्धि-ऋप्तोः पर्यवसानम् ऋतुपरिवर्त्ताः - ऋत्वन्तरम्, इत्यादिषु प्रकरणेषु बहून् श्रमणब्राह्म Page #338 -------------------------------------------------------------------------- ________________ ३३५ श्रुतस्कन्धः-२, चूडा-१, अध्ययनं-१, उद्देशकार णातिथिकृपणवणीमगानेकस्मापिठरकाद्गृहीत्वाकूरादिकं परिएसिज्जमाणे'त्ति तद्दीयमानाहारेण भोज्यमानान् प्रेक्ष्य' दृष्ट्वा, एवं द्विकादिकादपि पिठरकाद् गृहीत्वेत्यायोजनीयमिति, पिठरक एव सङ्कटमुखः। कुम्भी, 'कलोवाइओ वत्ति पिच्छी पिटकं वा तस्माद्वैकस्मादिति, सन्निधैः-गोरसादेः संनिचयस्तस्माद्वेति, 'तओ एवंविहं जावंतियं पिंडं समणादीणं परिएसिज्जमाणं पेहाए' त्ति, एवंभूतं पिण्डं दीयमानं ष्ट्वा अपुरुषान्तरकृतादिविशेषणमप्रासुकमनेषणीयमिति मन्यमानो लाभेसतिनप्रतिगृह्णीयादिति। एतदेवसविशेषणंग्राह्यमाह अथपुनः स भिक्षुरेवंभूतंजानीयात्तत्तो गृह्णीयादिति सम्बन्धः, तद्यथा-पुरुषान्तरकृतमित्यादि ।। साम्प्रतं येषु कुलेषु भिक्षार्थं प्रवेष्टव्यं तान्यधिकृत्याह मू. (३४५) सेभिक्खूवार जाव समाणे सेजाइंपुण कुलाइंजाणिज्जा, तंजहा-उग्गकुलाणि वा भोगकुलाणि वा राइनकुलाणि वा खत्तियकुलाणि वा इक्खागकुलाणि वा हरिवंसकुलाणि वा एसियकुलाणि वा वेसियकुलाणि वा गंडागकुलाणिवाकोट्टागकुलाणिवा गामरक्खकुलाणि वा बुक्कासकुलाणि वा अन्नयरेसु वा तहप्पगारेसु कुलेसु अदुगुंछिएसु अगरहिएसु असणं वा ४ फासुयं जाव पडिग्गाहिज्जा ॥ वृ स भिक्षुर्भिक्षार्थं प्रवेष्टुकामो यानि पुनरेवंभूतानि कुलानि जानीयात्तेषु प्रविशेदिति सम्बन्धः, तद्यथा-उग्रा-आक्षिकाः, भोगा-राज्ञपूज्यस्थानीयाः, राजन्याः सखिस्थानीयाः, क्षत्रियाः राष्ट्रकूटादयः, इक्ष्वाकवः-ऋषभस्वामिवंशिकाः, हरिवंशाः-हरिवंशजाःअरिष्टनेमिवंशस्थानीयाः, ‘एसिअ'त्ति गोष्ठाः, वैश्या-वणिजः, गण्डको-नापितः, यो हि ग्राम उदघोषयति। कोट्टागाः-काष्ठतक्षका वर्द्धकिन इत्यर्थ, बोकशालियाः-तन्तुवायाः, कियन्तो वावक्ष्यन्ते इत्युपसंहरति-अन्यतरेषु वा तथा प्रकारेष्वजुगुप्सितेषु कुलेषु, नानादेशविनेयसुखप्रतिपत्त्यर्थं पर्यायान्तरेण दर्शयति-अगषेषु, यदिवाजुगुप्सितानि चर्मकारकुलादीनि गाणि-दास्यादिकुलानि तद्विपर्यभूतेषु कुलेषुलभ्यमानमाहारादिकंप्रासुकमेषणीयमितिमन्यमानो गृह्णीयादिति॥तथा मू. (३४६) से भिक्खू वा २ जाव समाणे से जंपुण जाणिज्जा-असणं वा ४ समवाएसुवा पिंडनिरेसुवा इंदमहेसु वा खंदमहेसु वा एवं रुद्दमहेसुवा मुगुंदमहेसु वा भूयमहेसु वाजक्खमहेसु वानागमहेसुवाथूभमहेसुवा चेइयमहेसुवा रुक्खमहेसुवागिरिमहेसुवादरिमहेसुवाअगडमहेसु वा तलागमहेसुवा दहमहेसु वा नइमहेसु सरमहेसुवा सागरमहेसु वा आगरमहेसु वा अन्नयरेसु वातहफपगारेसुविरूवरेसुमहाहमेसु वट्टमाणेसुबहवे समणमाहणअतिहि-किणवणीमगेएगाओ उक्खाओपरिएसिज्जमाणे पेहाए दोहिंजाव संनिहिसंनिचयाओवा परिएसिजमाणे पेहाएतहप्पगारं असणं वा ४ अपरिसंतरकडं जाव नो पडिग्गाहिज्जा। अह पुण एवं जाणिज्जा दिन्नं जंतेसिं दायव्वं, अह तत्थ भुंजमाणे पेहाए गाहावइभारियं वा गाहावइभगिणिं वा गाहावइपुत्तं वा धूयं वा सुण्हं वा धाइं वा दासं वा दासिं वा कम्मकरं वा कम्मकरि वा से पुव्वामेव आलोइजा-आउसित्ति वा भगिणित्ति वा दाहिसि मे इत्तो अन्नयर भोयणजायं, से सेवं वयंतस्स परो असणं वा ४ आहटु दलइज्जा तहप्पगारं असणं वा ४ सयंवा पुण जाइजा परो वा से दिज्जा फासुयं जाव पडिग्गाहिज्जा । Page #339 -------------------------------------------------------------------------- ________________ ३३६ आचारागसूत्रम् २/१/१/२/३४६ . वृ. स भिक्षुर्यत्पुनरेवंभूतमाहारादिकं जानीयात्तदपुरुषान्तरकृतादिविशेषणमप्रासुकमनेषणीयमिति मन्यमानो नो गृह्णीयादिति सम्बन्धः, तत्र समवायो-मेलकः शङ्खच्छेदश्रेण्यादेः पिण्डनिकरः-पितृपिण्डोमृतकभक्तमित्यर्थ, इन्द्रोत्सवः-प्रतीतः स्कन्दः-स्वामिकार्तिकेयस्तस्य महिमा-पूजाविशिष्टेकालेक्रियते, रुद्रादयः-प्रतीताःनवरंमुकुन्दो बलदेवः, तदेवंभूतेषुनानाप्रकारेषु प्रकरणेषुसत्सुतेषुचयदि यः कश्चिच्छ्रमणब्राह्मणातिथिकृपणवणीमगादिरापततितस्मैसर्वस्मै दीयतइति मन्यमानोऽपुरुषान्तरकृतादिविशेषणविशिष्टमाहारादिकंन गृह्णीयात, अथापि सर्वस्मै न दीयते तथाऽपि जनाकीर्णमिति मन्यमान एवंभूते सङ्घडिविशेषे न प्रविशेदिति ॥ एतदेव सविशेषणं ग्राह्यमाह अथ पुनरेवंभूतमाहारादिकं जानीयात्, तद्यथा-दत्तं यत्तेभ्यः श्रमणादिभ्यो दातव्यम्, 'अथ' अनन्तरं तत्र स्वत एव तान् गृहस्थान भुआनान 'प्रेक्ष्य' दृष्ट्वाऽऽहारार्थी तत्र यायात्, तान् गृहस्थान्स्वनामग्राहमाह, तद्यथा-गृहपतिमार्यादिकं भुनानं पूर्वमेव 'आलोकयेत्' पश्येत् प्रमुंप्रभुसंदिष्टं वाब्रूयात्, तद्यथा-आयुष्मति! भगिनि! इत्यादि, दास्यसि मह्यमन्यतरभोजनजातमिति, एवं वदते साधवे परो-गृहस्थ आहृत्याशनादिकं दद्यात्, तत्र चजनसङ्खलत्वात्सति वाऽन्यस्मिन् कारणे स्वतएव साधुर्याचेत्, अयाचितो वागृहस्थोदद्यात्, तत्प्रासुकमेषणीयमिति मन्यमानो गृह्णीयादिति ॥अन्यग्रामचिन्तामधिकृत्याह मू. (३४७) से भिक्खू वा २ परं अद्धजोयणमेराए संखडिं नचा संखडिपडियाए नो अभिसंधारिज्जा गमणाए ॥से भिक्खू वा २ पाईणं संखडिं नचा पडीणं गच्छे अणाढायमाणे, पडीणं संखडिंनचापाईणंगच्छेअणाढायमाणे, दाहिणं संखडिं नञ्चाउदीणंगछे अणाढायमाणे, उईणं संखडिं नञ्चा दाहिणं गच्छे अणाढायमाणे, जत्येव सा संखडि सिया, तंजहा। -गामंसि वा नगरंसि वा खेडंसि वा कव्वडंसि वा मडंबंसि वा पट्टणंसि वा आगरंसि वा दोणमुहंसिवानेगमंसिवा आसमंसिवासंनिवेसंसिवाजावरायहाणिसिवा संखडिंसंखडिपडियाए नो अभिसंधारिजा गमणाए केवली बूया-आयाणमेयं संखडिं संखडिपडियाए अभिधारेमाणे आहाकम्मियं वा उद्देसियं वा मीसजायं वा कीयगडं वा पामिञ्चं वा अच्छिज्जं वा अनिसिटुं वा अभिहडंवा आहढदिजमाणं मुंजिज्जा ॥ अस्संजए भिक्खुपडियाए खुडियदुवारियाओ महल्लियदुवारियाओ कुजा, महल्लियदुवारियाओखुड्डियदुवारियाओ कुजा, समाओ सिजाओ विसमाओ कुजा, विसमाओ सिजाओ समाओ कुज्जा, पवायाओसिज्जाओनिवायाओ कुजा, निवायाओसिजाओ पवायाओ कुजा, अंतोवा बहिं वा उवस्सयस्सहरियाणि छिंदिय छिंदिय दालियदालिय संथारगंसंथारिजा, एस विलुंगयामो सिज्जाए, तम्हा से संजएनियंठे तहप्पगारं पुरेसंखडिं वा पच्छासंखडिं वा संखडिं संखडिपडियाए नो अभिसंधारिजा गमणाए, एवं खलु तस्स भिक्खुस्स जाव सया जए। वृ.स भिक्षु 'परं' प्रकर्षेणार्द्धयोजनमात्रे क्षेत्रे संखण्डयन्ते-विराध्यन्ते प्राणिनो यत्र सा सङ्खडिस्तां ज्ञात्वा तत्प्रतिज्ञया 'नाभिसंधारयेत्' न पर्यालोचयेत्तत्र गमनमिति, न तत्र गच्छेदितियावत्।यदि पुनमिषुपरिपाट्या पूर्वप्रवृत्तं गमनें तत्रच सङ्घडिं परिज्ञाय यद्विधेयं तद्दर्शयितुमाह Page #340 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, चूडा-१, अध्ययनं -१, उद्देशकः२ ३३७ स भिक्षुर्यदि 'प्राचीनां' पूर्वस्यां दिशि संखडिं जानीयात्ततः 'प्रतीचीनम्' अपरदिग्भागं गच्छेत्, अथ प्रतीचीनां जानीयात्ततः प्राचीनं गच्छेत्, एवमुत्तरत्रापि व्यत्ययो योजनीयः, कथं गच्छेत् ? - ‘अनाद्रियमाणः' सङ्खडिमनादरयन्नित्यर्थ, एतदुक्तं भवति-यत्रैवासी सङ्घडि स्यात्तत्रर न गन्तव्यमिति, क व चासौ स्यादिति दर्शयति, तद्यथा-ग्रामे वा प्राचुर्येण ग्रामधर्मोपेतत्वात्, करादिगम्यो वा ग्रामः, नास्मिन् करोऽस्तीति नकरं, धूलिप्राकारोपेतं खेटे, कर्बर्ट-कुनगरं, सर्वतोऽर्द्धयोजन-परेण स्थितग्रामंमडम्बंपत्तनं-यस्यजलस्थलपथयोरन्यतरेणपर्याहारप्रवेशः, आकरः-ताम्रा-देरुत्पत्तिस्थानं, द्रोणमुखं-यस्य जलस्थलपथावुभावपि, निगमा वणिजस्तेषां स्थानं नैगमम्, आश्रमं यत्तीर्थस्थानं, राजधानी-यत्र राजा स्वयंतिष्ठति, सन्निवेशोयत्रप्रभूतानांभाण्डानां प्रवेश इति। तत्रैतेषुस्थानेषुसङ्घडिं ज्ञात्वा सङ्घडिप्रतिज्ञया नगमनम् अभिसंधारयेत्' न पर्यालोचयेत्, किमिति?,यतः केवली ब्रूयात् ‘आदानमेतत् कर्मोपादानमेतदिति, पाठान्तरंवा 'आययणमेयंति आयतनं-स्थानमेतद्दोषाणां यत्सङ्खडीगमनमिति, कथं दोषाणामायतनमिति दर्शयति-'संखडिं संखडिपडियाए'त्ति, या या सङ्खिडस्तांताम् 'अभिसन्धारयतः'तप्रतिज्ञया गच्छतःसाधोरवश्यमे तेषां मध्येऽन्यतमो दोषः स्यात्, तद्यथा-आधाकर्म वा औद्देशिकं वा मिश्रजातं वा क्रीतकृतं वा उद्यतकं वा आच्छेद्यं वा अनिसृष्टमभ्याहृतमि एतेषां दोषाणामन्यतमदोषदुष्टं भुञ्जीत, स हि प्रकरणकत्तैवमभिसंधारयेत्-यथाऽयं यतिर्मत्प्रकरणमुद्दिश्येहायातः, तदस्य मया येन केनचित्प्रकारेण देयमित्यभिसन्धायाधाकर्मादि विदध्यादिति, यदिवा यो हि लोलुपतया सङ्खडिप्रतिज्ञया गच्छेत् स तत एवाधाकर्माद्यपि भुञ्जीतेति । किञ्च-सङ्खडिनिमित्तमागच्छतः साधूनुद्दिश्य गृहस्थ एवंभूता वसतीः कुर्यादित्याह 'असंयतः' गृहस्थःसच श्रावकः प्रकृतिभद्रकोवास्यात्, तत्रासौ साधुप्रतिज्ञयाक्षुद्रद्वाराःसङ्कटद्वाराः सत्यस्ता महाद्वाराः कुर्यात्, व्यत्ययं वा कार्यापेक्षया कुर्यात्, तथा सभाः शय्यावसतयो विषमाः सागारिकापातभयात् कुर्यात्, साधुसमाधानार्थंवा व्यत्ययं कुर्यात्, तथाप्रवाताः शय्याः शीतथभयान्निवाताः कुर्यात्, ग्रीष्मकालापेक्षया वा व्यत्ययं विदध्यादिति, तथाऽन्तःमध्ये उपाश्रयस्य बहिर्वा हरितानि छित्त्वा छित्त्वा विदार्य विदार्य उपाश्रयं संस्कर्यात्, संस्तारकं वा संस्तारयेत्, गृहस्थश्चानेनाभिसन्धानेन संस्कर्याद् । यथैषः- साधुः शय्यायाः संस्कारे विधातव्ये 'विलुंगयामो त्तिनिर्ग्रन्थः अकिञ्चन इत्यतः सगृहस्थः कारणेसंयतो वा स्वयमेव संस्कारयेदित्युपसंहरति-तस्मात् तथाप्रकाराम्' अनेकदोषदुष्टां सङ्घडिं विज्ञाय सा पुरःसङ्घडि पश्चात्सङ्घडिर्वा भवेत्, जातनामकरणविवाहादिका पुरःसङ्खडि तथा मृतकसङ्खडिपश्चात्सङ्खडिरिति, यदिवापुरः अग्रतः सङ्खडिर्भविष्यतिअतोऽनागतमेवयायात्, वसतिंवा गृहस्थः संस्कुर्यात्, वृत्ता वा सङ्घडिरतोऽत्रतच्छेषोपभोगाय साधवः समागच्छेयुरिति, सर्वथा सर्वां सङ्ग्रडिं सङ्घडिप्रतिज्ञया 'नोऽमिसंधारयेत् न पर्यालोचयेद्गमनक्रियामिति, एवं तस्यभिक्षोः सामग्यं - सम्पूर्णतया भिक्षुभावस्य यत्सर्वथा सङ्खडि वर्जनमिति ॥ चूडा-१, अध्ययनं-१, उद्देशक :२ समाप्तः 1122 Page #341 -------------------------------------------------------------------------- ________________ ३३८ आचाराङ्ग सूत्रम् २/१/१/२/३४७ -: -: चूडा-१, अध्ययन-१, उद्देशक-३ : बृ. उक्तो द्वितीयः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्ध - इहानन्तरोद्देशके दोषसंभवात्सङ्घडिगमनं निषिद्धं, प्रकारान्तरेणापि तद्गतानेव दोषानाह मू. (३४८) से एगइओ अन्नयरं संखडिं आसित्ता पिबित्ता छड्डिज वा वमिज्ज वा भुत्ते वा से नो सम्मं परिणमिज्जा अन्नयरे वा से दुक्खे रोगायंके समुप्पज्जिज्जा केवली बूया आयाणमेयं ॥ वृ. सभिक्षु 'एकदा ' कदाचिद् एकचरो वा 'अन्यतरां' काञ्चित्पुरः सङ्घडिं पश्चात्सङ्घडिं वा ‘सङ्घडि’मिति सङ्घडिमत्कम् 'आस्वाद्य' भुक्त्वा तथा पीत्वा शिखरिणीदुग्धादि, तञ्चातिलोलुपतया रसगुद्धयाऽऽहारितं सत् 'छड्डेज वा' छर्दि विदध्यात्, कदाचिञ्चापरिणतं सद्विशूचिकां कुर्यात्, अन्यतरो वा रोगः- कुष्ठादिकः आतङ्कस्त्वाशुजीवितापहारी शूलादिकः समुत्पद्येत, केवली - सर्वज्ञो बूयात्, यथा 'एतत्' सङ्खडीभक्तम् 'आदानं' कर्मोपादानं वर्त्तत इति । यथैतदादानं भवति तथा दर्शयति । मू. (३४९) इह खलु भिक्खू गाहावईहि वा गाहावईणीहिं वा परिवायएहिं वा परिवाईयाहिं वा एगज्जं सद्धिं सुंडं पाउं जो वइमिस्सं हुरत्था वा उवस्सयं पडिलेहेमाणो नो लभिज्जा तमेव उवस्सयं संमिस्सीभावभावज्जिज्जा, अन्नमणे वा से मत्ते विप्परियासियभूए इत्थिविग्गहे वा क्लिवे वा तं भिक्खु उवसंकमित्तु बूया । आउसंतो समणा ! अहे आरामंसि वा अहे उवस्सयंसि वा राओ वा वियाले वा गामधम्मनियंतियं कड्ड रहस्सियं मेहुणधम्मपरियारणाए आउट्टामो, तं चेवेगईओ सातिज्जिज्जाअकरणिज्जं चेयं संखाए एए आयाणा (आयतणाणि) संति संविजमाणा पञ्चवाया भवंति, तम्हा से संजए नियंठे तहप्पगारं पुरेसंखडिं वा पच्छासंखडिं वा संखडिं संखडिपडियाए नो अभिसंधारिजा गमणाए ॥ बृ. 'इहे' ति सङ्घडिस्थानऽस्मिन् वा भवेऽमी अपायाः आमुष्मिकास्तु दुर्गतिगमनादयः, खलुशब्दोवाक्यालङ्कारे, भिक्षणशीलो भिक्षु गृहपतिभिस्तद्भार्याभिर्वापरिव्राजकैः परिव्राजिकाभिर्वा सार्द्धमेकद्यम-एक-वाक्यतया संप्रधार्य 'सोंडं' ति सीधुमन्यद्वा प्रसन्नादिकं 'पातुं' पीत्वा ततः 'हुरवत्था वा' बहिर्वा निर्गत्योपाश्रयं याचेत, यदा च प्रत्युपेक्षमाणो विवक्षितमुपाश्रयं न लभेत ततस्तमेवोपाश्रयं यत्रासौ सङ्घडिस्तत्रान्यत्र वा गृहस्थपरिव्राजिकादिभिर्मिश्रीभावमापद्येत, तत्र घासावन्यमना मत्तो गृहस्थादिको विपर्यासीभूत आत्मानं न स्मरति, स वा भिक्षुरात्मानं न स्मरेत्, अस्मरणाञ्चैवं चिन्तयेद्-यथाऽहं गृहस्थ एव, यदिवा स्त्रीविग्रहे शरीरे 'विपर्यासीभूतः ' अध्युपपन्नः 'क्लीबे वा' नपुंसके वा, सा च स्त्री नपुंसको वा, तं भिक्षुम् 'उपसङक्रम्य' आसन्नीभूय ब्रूयात्, तद्यथा - आयुष्मन् ! श्रमण ! त्वया सहैकान्तमहं प्रार्थयामि, तद्यथा - आरामे वोपाश्रये वा कालश्च रात्रौ वा विकाले वा, तं भिक्षु ग्रामधर्मै- विषयोपभोगगतैव्यापरिर्नियन्त्रितं कृत्वा, तद्यथा-मम त्वया विप्रियं न विधेयं, प्रत्यहमहमनुसर्पणीयेति, एवमादिभिर्नियम्य ग्रामासन्ने वा कुत्रचिद्रहसि मिथुनं - दाम्पत्यं तत्र भवं मैथुनम् - अब्रह्मेति तस्य धर्मा-तद्गता व्यापारास्तेषा परियारणा- आसेवना तया 'आउट्टामो' त्ति प्रवर्त्तामहे, इदमुक्तं भवति । साधुमुद्दिश्य रहसि मैथुनप्रार्थनां काचित्कुर्यात्, तां चैकः कश्चिदेकाकी वा 'आयतनानि' कर्म्मपादानकारणानि 'सन्ति' भवन्ति 'संचीयमानानि ' प्रतिक्षणमुपचीयमानानि, इदमुक्तं भवति Page #342 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-२, चूडा-१, अध्ययनं-१, उद्देशक:३ ३३९ अन्यान्यपि कर्मोपादानकारणानि भवेयुः, यत एवमादिकाःप्रत्यपाया भवन्तितस्मादसौ संयतो निर्ग्रन्थस्तथाप्रकारांसङ्घडिंपुरःसङ्घडिंपश्चात्सङ्घडिंवासङ्घडिंज्ञात्वा सङ्घडिप्रतिज्ञया नामिसंधारयेद् गमनाय' गन्तुंन पर्यालोचयेदित्यर्थ ॥तथा मू. (३५०)सेभिक्खूवार अन्नयरिंसंखडिंसुच्चानिसम्मसंपहावइउस्सुयमूएणअप्पाणेणं, धुवासंखडी, नो संचाएइतत्थ इयरेयरेहिं कुलेहिं सामुदाणियंएसियंवेसियंपिंडवायंपडिग्गाहित्ता आहारंआहारित्तए, माइट्ठाणंसंफासे, नोएवं करिज्जा । सेतत्यकालेणअनुपविसित्तातस्थियरेयरेहिं कुलेहिं सामुदाणियं एसियं वेसियं पिंडवायं पडिगाहित्ता आहारं आहारिजा॥ १.सभिक्षुरन्यतरापुरःसङ्घडिंपश्चात्सङ्घडिंवाश्रुत्वाऽन्यतः स्वतो वा निशम्य' निश्चित्य कुतश्चिद्धेतोस्ततस्तदभिमुखं संप्रधावत्युत्सुकभूतेनात्मना-यथाममात्र भविष्यत्यद्भुतभूतंभोज्यं, यतस्तत्र 'ध्रुवा' निश्चिता सङ्खडिरस्ति, नो संचाएइ'त्तिनशक्नोति 'तत्र सङ्खडिग्रामे इतरेतरेभ्यः कुलेभ्यः सङ्खडिरहितेभ्यः 'सामुयाणियंतिभैक्षं, किम्मूतम्य-‘एषणीयम् आधाक-मादिदोषरहितं 'वेसियंतिकेवलकरजोहरणादिवेषाल्लब्धमुत्पादनादिदोषरहितम्, एवंभूतंपिण्डपातम्-आहारं परिगृह्याभ्यवहर्तुनशक्नोतीतिसम्बन्धः, तत्रचासौमातृस्थानंसंस्पृशेत्, तस्य मातृस्थानंसंभाव्येत, कथं? - यद्यपीतरकुलाहारप्रतिज्ञयागतो, नचासौतमभ्यवहर्तुमलंपूर्वोक्तया नीत्या, ततोऽसौ सङ्खिडिमेवगच्छेत्, एवंच मातृस्थानंतस्यसंभाव्येत, तस्मान्नैवंकुर्याद्-ऐहिकामुष्मिकापायभयात् सङ्खडिग्रामगमनं न विदध्यादिति ॥ यथा च कुर्यात्तथाऽऽह 'सः' भिक्षु तत्र' सङ्घडिनिवेशे कालेनानुप्रविश्य तत्रेतरेतरेभ्यो गृहेभ्यः उग्रकुलादिभ्यः “सामुदानिकं' समुदान-भिक्षा तत्रभवं सामुदानिकम् “एषणीयं' प्रासुकं 'वैषिकं' केवलवेषावाप्तं धात्रीपिण्डादिरहितं पिण्डपातं प्रतिगृह्याहारमाहारयेदिति । पुनरपि सङ्घडिविशेषमधिकृत्याह मू. (३५१) से भिक्खू वा २ सजंपुण जाणिज्जा गामंवा जाव रायहाणिं वा इमंसिखलु गामंसि वा जाव रायहाणिसिं वा संखडी सिया तंपि य गामं वा जाव रायहाणिं वा संखडिं संखडिपडियाए नो अभिसंधारिजागमणाए। केवली बूया आयाणमेयं आइन्नाऽवमाणंसंखडिं अनुपविस्समाणस्स-पाएण वा पाए अकंतपुब्वे भवइ, हत्येण वा हत्थे संचालियपुव्वे भवेइ, पाएण वा पाए आवडियपुव्वे भवइ, सीसेण वा सीसे संघट्टियपुवे भवइ, काएण वा काए संखोभियपुब्वे भवइ। दंडेण वा अट्टीणवामुट्ठीणवालेलुणावाकवालेणवाअभिहयपुव्वेणवाभवइ, सीओदएण वा उस्सित्तपुव्वे भवइ, रयसा वा परिघासियपुवे भवइ, अणेसणिज्जे वा परिभुत्तपुव्वे भवइ, अनेसि वा दिजमाणे पडिग्गाहियपुव्वे भवइ तम्हा से संजए नियंठे तहप्पगारं आइन्नावमा णं संखडिं संखडिपडियाए नो अभिसंधारिजा गमणाए। वृ.स भिक्षुर्यदिपुनरेवंभूतंग्रामादिकंजानीयात्, तद्यथा-ग्रामेवानगरेवायावद्राजधान्यां वासङ्घडिर्भविष्यति, तत्रच चरकादयोऽपरेवा भिक्षाचराः स्युरतस्तदपिग्रामादिकंसङ्खडिप्रतिज्ञया 'नाभिसन्धरयेद्भमनाय' न तत्र गमनं कुर्यादित्यर्थ ॥ तद्गताश्च दोषान् सूत्रेणैवाह-केवली ब्रूयायथैतदादानं-कर्मोपादानंवर्ततइतिदर्शयति-साच सङ्घडिआकीर्णा वाभवेत्-चरकादिमि सङ्खला अवमा हीनाशतस्योपस्कृतपञ्चशतोपस्थानादिति, तां चाकीर्णाभवमांचानुप्रविशतोऽमी Page #343 -------------------------------------------------------------------------- ________________ ३४० आचाराङ्ग सूत्रम् २/१/१/३/३५१ दोषाः, तद्यथा- पादेनापरस्य पाद आक्रान्तो भवेत्, हस्तेन वा हस्तः संचालितो भवेत्, 'पात्रेण वा' भाजनेन वा 'पात्रं ' भाजनमापतितपूर्वं भवेत्, शिरसा वा शिरः सङ्घट्टितं भवेत् कायेनापरस्यचरकादेः कायः सङ्क्षोभितपूर्वो भवेदिति, स च चरकादिरारुषितः कलहं कुर्यात्, कुपितेन च तेन दण्डेनास्था वा मुष्टिना वा लोष्ठेन वा कपालेन वा साधुरभिहतपूर्वो भवेत्, तथा शीतोदकेन वा कश्चित्सिञ्चेत्, रजसा वा परिघर्षितो भवेत् । एते तावत्सङ्कीर्णदोषाः, अवमदोषाश्चामीअनेषणीयपरिभोगो भवेत्, स्तोकस्य संस्कृतत्वात्प्रभूतत्वाञ्चार्थिनां, प्रकरणकारस्यायमाशयः स्याद् । यथा मत्प्रकरणमुद्दिश्यैते समायातास्तत एतेभ्यो मया यथाकथञ्चिद्देयमित्यभिसन्धिनाऽऽधाकर्माद्यपि कुर्याद्, अतोऽनेषणीयपरिभोगः स्यादिति, कदाचिद्वा दात्राऽन्यस्मै दातुमभिवाञ्छितं तच्चान्यस्मै दीयमानमन्तराले साधुगृह्णीयात, तस्मादेतान् दोषानभिसंप्रधार्य संयतो निर्ग्रन्थस्तथाप्रकारामाकीर्णाभवमा वा सङ्घडिं विज्ञाय सङ्घडिप्रतिज्ञया नाभिसंधारयेद् गमनायेति ॥ साम्प्रतं सामान्येन पिण्डशङ्कामधिकृत्याह मू. (३५२) से भिक्खू वा २ जाव समाणे से जं पुण जाणिज्झा असणं वा ४ एसणिजे सिया अनेसणिज्जे सिया वितिगिंछसमावन्त्रेण अप्पाणेण असमाहडाए लेसाए तहप्पगारं असणं वा ४ ला संते नो पडिगाहिज्जा ।। वृ. स भिक्षुर्गृहपतिकुलं प्रविष्टः सन् यत्पुनराहारजातमेषणीयमप्येवं शङ्केत, तद्यथाविचिकित्सा - जुगुप्सा वाऽनेषणीयाशङ्का तया समापन्नः - शङ्कागृहीत आत्मा यस्य स तथा तेन शङ्कासमापन्नेनात्मना ‘असमाहडाए' अशुद्धया लेश्यया- उद्गमादिदोषदुष्टमिदमित्येवं चित्तविप्लुत्याऽशुद्धा लेश्या-अन्तःकरणरूपोपजायते तया सत्या ' तथाप्रकारम्' अनेषणीयं शङ्कादोषदुष्टमाहारादिकं सति लाभे "जं संके तं समावज्रे" इति वचनान्न प्रतिगृह्णीयादिति ।। साम्प्रतं गच्छनिर्गतानधिकृत्य सूत्रमाह मू. (३५३) से भिक्खू गाहावइकुलं पविसिउकामे सव्वं भंडगमायाए गाहावइकुलं पिंडवायपडियाए पविसिज्ज वा निक्खमिज्ज वा ॥ से भिक्खू वा २ बहिया विहारभूमिं वा वियारभूमिं वा निक्खममाणे वा पविसमाणे वा सव्वं भंडगमायाए बहिया विहारभूमिं वा वियारभूमिं वा निक्खमिज्ज वा पविसिज्ज वा ।। सेभिक्खूवा २ गामाणुगामं दूइजमाणे सव्वं भंडगमायाए गामाणुगामं दूइज्जिज्जा ।। वृ. स भिक्षुर्गच्छनिर्गतो जिनकल्पिकादिर्गुहपतिकुलं प्रवेष्टुकामः 'सर्वं' निरवशेषं 'भण्डकं' धर्मोपकरणम् 'आदाय' गृहीत्वा गृहपतिकुलं पिण्डपातप्रतिज्ञया प्रविशेद्वा ततो निष्क्रामेद्वा । तस्य चोपकरणमनेकधेति, तद्यथा - "दुग तिग चउक्क । पंचग नव दस एक्कारसेव बारसहे" त्यादि । तत्र जिनकल्पिको द्विविधः - छिद्रपाणिरच्छिद्रपाणिश्च तत्राच्छिपाणेः शक्त्यनुरुपाभिग्रहविशेषाद् द्विविधमुपकरणं, तद्यथा-रजोहरणं मुखवस्त्रिका च, कस्यचित्त्वकूत्राणार्थ क्षौमपटपरिग्रहात्रिविधम्, अपरस्योदकबिन्दुपरितापादिरक्षणार्थमौणिकपटपरिग्रहाच्चतुर्धा, तथाऽसहिष्णुतरस्य द्वितीय- क्षौमपटपरिग्रहात्पञ्चधेति । छिद्रपाणेस्तु जिनकल्पिकस्य सप्तविधपात्रिनिर्योगसमन्वितस्य रजोहरणमुखवस्त्रिकादिग्रहणक्रमेणे यथायोगं नवविधो दशविध Page #344 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-२, चूडा-१, अध्ययनं-१, उद्देशक:३ ३४१ एकादशविधो द्वादशविधश्चोपधिर्भवति, पात्रिनर्योगश्च । ॥१॥ “पत्तं १ पत्ताबंधो २ पायट्ठवणं ३ च पायकेसरिया ४ । पडलाइ ५ रयत्ताणं ६च गोच्छओ७ पायनिज्जोगो" अन्यत्रापिगच्छता सर्वमुपकरणं गृहीत्वा गन्तव्यमित्याह-स भिक्षुामादेबहिर्विहारभूमि स्वाध्यायभूमिं वा तथा 'विचारभूमिं विष्ठोत्सर्गभूमिं सर्वमुपकरणमादायप्रविशेनिष्कामेद्वा, एतद्दिवतीयं, एवं ग्रामान्तरेऽपी तृतीयं सूत्रम्॥ साम्प्रतं गमनाभावे निमित्तमाह मू. (३५४) से भिक्खूअह पुणएवंजाणिज्जा-तिब्वदेसियंवासंवासेमाणं पेहाएतिव्वदेसियं महियं संनिचयमाणं पेहाए महवाएण वा रयं समुद्धयं पेहाए तिरिच्छसंपाइमा वा तसा पाणा संथडा संनिचयमाणा पेहाए से एवं नञ्चा नो सव्वं भंडगमायाए गाहावइकुलं पिंडवायपडियाए पविसिज वा निक्खमिज्जा वा बहिया विहारभूमि वा वियारभूमिंवा निस्खमिज्ज वा पविसिज्ज वा गामाणुगामंदूइजिज्जा ॥ वृ. स भिक्षुरथ पुनरे, विजानीयात्, तद्यथा-तीव्र-बृहद्वारोपेतं देशिकं-बृहत्क्षेत्रव्यापि तीव्र च तद्देशिकं चेति समासः, बृहद्वारं महति क्षेत्रे वर्षन्तं प्रेक्ष्य, तथा तीव्रदेशिकां-महति देशेऽन्धकारोपेतां महिकांवा' धूमिकांसंनिपतन्ती प्रेक्ष्य' उपलभ्य, तथा महावातेनावासमृध्ध्तं रजः प्रेक्ष्य तिरश्चीनं वा संनिपततो-गच्छतः 'प्राणिनः' पतङ्गादीन् ‘संस्कृतान्' धनान् प्रेक्ष्य स भिक्षुरेवं ज्ञात्वा गृहपतिकुलादौ सूत्रत्रयोद्दिष्टं सर्वमादाय न गच्छेन्नापि निष्कामेद्वेति इदमुक्तं भवति सामाचार्येवैषा यथा गच्छता साधुना गच्छनिर्गतेन तदन्तर्गतेने वा उपयोगो दातव्यः, तत्र यदि वर्षमहिकादिकं जानीयात्ततो जिनकल्पिको न गच्छत्येव, यतस्तस्य शक्तिरेषा यया षण्मासं यावत्पुरीषोत्सर्गनिषे घं विदध्यात्, इतरस्तु सति कारणे यदि गच्छेत् न सर्वमुपकरणं गृहीत्वा गच्छेदिति तात्पर्यार्थ ॥अधस्ताज्जुगुप्सितेषु दोषदर्शनाप्रवेशप्रतिषेधउक्तः, साम्प्रतमजुगुप्सितेष्वपि केषुचिद्दोषदर्शनात्प्रवेशप्रतिषेधंदर्शयितुमाह मू. (३५५) से भिक्खूवा २ से जाइंपुण कुलाइंजाणिज्जातंजहा-खत्तियाण वा राईण वा कुराईण वा रायपेसियाण वा रायवंसट्ठियाण वाअंतो वा बाहिं वा गच्छंताण वा संनिविट्ठाण वा निमंतेमाणाण वा अनिमंतेमाणाण वा असणं वा ४ लाभे संते नो पडिगाहिज्जा ॥ वृ.सभिक्षुर्यानिपुनरेवंभूतानि कुलानिजानीयात्, तद्यथा-क्षत्रियाः-चक्रवर्तिवासुदेवबलदेवप्रभृतयस्तेषां कुलानि, राजानः-क्षत्रियेभ्योऽन्ये, कुराजानः-प्रत्यन्तराजानः, राजप्रेष्याःदण्डपाशिकप्रभृतयः, राजवंशे स्थिता-राज्ञो मातुलभागिनेयादयः, एतेषां कुलेषु संपातभयान प्रवेष्टव्यं, तेषाच गृहान्तर्बहिर्वा स्थितानां 'गच्छतां' पथि वहतां 'संनिविष्टानाम्' आवासितानां निमन्त्रयतामनिमन्त्रयतां वाऽशनादि सति लाभे न गृह्णीयादिति । चूडा-१, अध्ययनं-१ उद्देशक-३ :समाप्त : -:चूडा-१, अध्ययन-१ उद्देशक-४:वृ.उक्तस्तृतीयोद्देशकः, साम्प्रतंचतुर्थआरभ्यते, अस्यचायमभिसम्बन्ध-इहानन्तरोद्देशके सङ्खडिगतो विधिरभिहितस्तदिहापि तच्छेषविधेः प्रतिपादनार्थमाह Page #345 -------------------------------------------------------------------------- ________________ ३४२ आचारागसूत्रम् २/9/9/४/३१६ मू. (३५६) से भिक्खूवा (२) जाव समाणे से जंपुण जाणेजा मंसाइयंवा मच्छाइयंवा मंसखलं वा मच्छखलं वा आहेणं वा पहेणं वा हिंगोलं वा संमेलं वा हीरमाणं पेहाए अंतरा से मग्गाबहुपाणा बहुवीया बहुहरियाबहुओसा बहुउदया बहुउत्तिंगपणगदगमट्टीयमक्कडासंताणया बहवे तत्थ समणमाहणअतिहिकिवणवणीमगा उवागया उवागमिस्संति तत्थाइन्ना वित्ती नो पत्रस्स निक्खमणपवेसाए नो पन्नस्स वायणपुच्छणपरियट्टणाणुप्पेहधम्माणुओगचिंताए, से एवं नचा तहप्पगारंपुरेसंखडिंवा पच्छासंखडिंवा संखडिंसंखडिपडिआएनोअभिसंधारिजागमणाए॥ से भिक्खू वा (२) से जंपुण जाणिजा मंसाइयं वा मच्छाइयंवा जाव हीरमाणवा पेहाए अंतरासे मग्गा अप्पा पाणा जावसंताणगानो जत्थ बहवेसमण जाव उवागमिस्संतिअप्पाइन्ना वित्ती पन्नस्स निक्खमणपसेवाए पन्नस्स वायणपुच्छणपरियट्टणुप्पेहधम्मानुओगचिंताए, सेवं नश्चातहप्पगारंपुरेसंखडिं वा अभिसंधारिज गमणाए॥ वृ.सभिक्षुक्वचिद्ग्रामादौ भिक्षार्थप्रविष्टःसन्यद्येवंभूतासङ्घडिंजानीयात्तप्रतिज्ञया नाभिसंधारयेद् दमनायेत्यन्ते क्रिया, याद्दगभूतां च सङ्घडिं न गन्तव्यं तां दर्शयति-मांसमादौ प्रधानंयस्यांसामांसादिकातामिति,इदमुक्तं भवति-मांसनिवृत्तिं कर्तुकामाः पूर्णायांवा निवृत्ती मांसप्रचुरांसङ्घडिं कुर्युः तत्र कश्चित्स्वजनादिस्तदनुरूपमेव किञ्चिन्नयेत, तञ्चनीयमानं दृष्ट्वान तत्रगन्तव्यं, तत्रदोषान्वक्ष्यतीति, तथामस्याआदौप्रधानंयस्यांसा तथायएवंमांसखलमिति, यत्र सङ्खडिनिमित्तं मांसं छित्त्वा छित्त्वा शोष्यते शुष्कंवा पुञ्जीकृतमास्ते तत्तथा, क्रिया पूर्ववत्, एवंमत्स्यखलमपीति, तथा आहेणं तियद्विवारोत्तरकालवधूप्रवेशेवरगृहे भोजनंक्रिते, पहेणंति वध्वानीयमानाया यत्पितृगृहभोजन समिति, हिंगोलं'तिमृतकभक्तंयक्षादियात्राभोजनंवा, संमेलं तिपरिजनसन्मानभक्तं गोष्ठीभक्तं वा,तदेवंभूतांसङ्घडिं ज्ञात्वातत्रचकेनचित्स्वजनादिनातन्निमित्तमेव किञ्चिद् हियमाणं' नीयमानं प्रेक्ष्य तत्र भिक्षार्थं न गच्छेद, यतस्तत्र गच्छतो गतस्य च दोषाः संभवन्ति, तांश्च दर्शयतिगच्छतस्तावदन्तरा-अन्तराले 'तस्य भिक्षोः 'मार्गा पन्थानोबहवःप्राणाः-प्राणिनः-पतङ्गादयो येषु ते तथा, तथा बहुबीजा बहुहरिता बह्नवश्याय बहूदका बहूत्तिङ्गपनकोदकमृत्तिकामकटसन्तानकाः,प्राप्तस्यचतत्रसङ्खतिस्थानेबहवः श्रमणब्राह्मणातिथिकृपणवणीमगा उपागता उपागमिमष्यन्त तथोपागच्छन्ति च, तत्राकीर्णा चरकादिभिः। _ 'वृत्ति वर्तनम् अतो न तत्र प्राज्ञस्य निष्क्रमण प्रवेशाय वृत्ति कल्पते, नापि प्राज्ञस्य वाचनाप्रच्छनापरिवर्तनाऽनुप्रेक्षाधर्मानुयोगचिन्तायैवृत्ति कल्पते, नतत्रजनाकीर्णेगीतवादित्रसम्भवातस्वाध्यायादिक्रियाः प्रवर्तन्त इतिभावः,भिक्षुरेवंगच्छगतापेक्षयाबहुदोषातथा प्रकारां मांसप्रधानादिकां पुरःसङ्खडिं पश्चात्सङ्घडिं वा ज्ञात्वा तत्प्रतिज्ञया नाभिसन्धारयेद्गमनयेति॥ साम्प्रतमपवादमाहस भिक्षुरध्वानक्षीणो ग्लानोत्थितस्तपश्चरणकर्षितो वाऽवमौदर्यवा प्रेक्ष्य दुर्लभद्रव्यार्थीवासयदि पुनरेवंजानीयात्-मांसादिकमित्यादिपूर्ववदालापकायावदन्तराअन्तराले ‘से' तस्य भिक्षोर्गच्छतो मार्गा अल्पप्राणा अल्पबीजा अल्पहरिता इत्यादि व्यत्ययेन पूर्ववदालापकः, तदेवमल्पदोषां सङ्घडिं ज्ञात्वा मांसादिदोषपरिहरण समर्थ सति कारणे तप्रतिज्ञयाऽभिसंधारयेद्गमनायेति॥पिण्डाधिकारेऽनुवर्तमानेभिक्षागोचरविशेषमधिकृत्याह Page #346 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, चूडा-१, अध्ययनं १, उद्देशक : ४ - ३४३ मू. (३५७) से भिक्खू वा २ जाव पविसिउकामे से जं पुण जाणिज्जा खीरिणियाओ गावीओ खीरिजमाणीओ पेहाए असणं वा ४ उवसंखडिज्ज्रमाणं पेहाए पुरा अप्पजूहिए सेवं नञ्चा नो गाहावइकुलं पिंडवायपडियाए निक्खमिज्ज वा पविसिज्ज वा ॥ से तमादाय एगंतमवक्क मिज्जा अणावायमसंलोए चिट्टिज्जा, अह पुण एवं जाणिज्जाखीरिणियाओ गावीओ खीरियाओ पेहाए असणं वा ४ उवक्खडियं पेहाए पुराए जूहिए सेवं नञ्चा तअ संजयामेव गाहा निक्खमिज्ज वा ।। वृ. स भिक्षुर्गृहपतिकुलं प्रवेष्टुकामः सन्नथ पुनरेवं विजानीयाद्, यथा क्षीरिण्यो गावोऽत्र दुह्यन्ते, ताश्च दुह्यमानाः प्रेक्ष्य तथाऽशनादिकं चतुर्विधमप्याहारमुपसंस्क्रियमाणं प्रेक्ष्य तथा 'अप्पजूहिए' त्ति सिद्धेऽप्योदनादिके 'पुरा' पूर्वमन्येषामदत्ते सति प्रवर्त्तमानाधिकरणापेक्षी पूर्वत्र च प्रकृतिभद्रकादि कश्चिद्यतिं दृष्ट्वा श्रद्धावान् बहुतरं दुग्धं ददामीति वत्सकपीडां कुर्यात्त्रसेयुर्वा दुह्यमाना गावस्तत्र संयमात्मविराधना, अर्द्धपक्वोदने च पाकार्थं त्वरयाऽधिकं यत्नं कुर्यात् ततः संयमविराधनेति, तदेवं ज्ञात्वा स भिक्षुर्गृहपतिकुलं पिण्डपातप्रतिज्ञया न प्रविशेन्नापि निष्क्रामेदिति । यञ्च कुर्यात्तद्दर्शयितुमाह ‘सः’भिक्षु ‘तम्’ अर्थं गोदोहनादिकम् 'आदाय' गृहीत्वाऽवगम्येत्यर्थ, तत एकान्तमपक्रामेद्, अपक्रम्य च गृहस्थानामनापातेऽसंलोके च तिष्ठेत्, तत्र तिष्ठन्नथ पुनरेवं जानीयाद् यथा क्षीरिण्यो गावो दुग्धा इत्यादि पूर्वव्यत्ययेनालापका नेया यावन्निष्कामेत्प्रिविशेद्वेति ॥ पिण्डाधिकार एवेदमाह मू. (३५८) भिक्खागा नामेगे एवमाहंसु-समाणा वा वसमाणा वा गामाणुगामं दूइज्जमाणे खुड्डा खलु अयं गामे संनिरुद्धाए नो महालए से हंता भयंतारो बाहिरगाणि गामा भिक्खायरियाए वयह, संति तत्थेगइयस्स भिक्खुस्स पुरेसंथुया वा पच्छासंधुवा वा परिवसंति, तंजहा- गाहावई वा गाहावइणीओ वा गाहावइपुत्ता वा गाहावइधूयाओ वा गाहावईसुण्हाओ वा धाइओवा दासा वादासीओ वा कम्मकरा वा कम्मकरीओ वा, तहप्पगाराइं कुलाइं पुरेसंथुयाणि वा पच्छासंथुयाणि वा पुव्वामेव भिक्खायरियाए अनुपविसिस्सामि । अविय इत्थ लभिस्सामि पिंडं वा लोयं वा खीरं वा दहिं वा नवनीयं वा घयं वा गुल्लं वा तिल्लं वा महुं वा मज्जं वा सक्कु लिं वा फाणियं वा पूयं वा सहिरिणं वा, तं पुव्वामेव भुञ्चा पिच्चा पडिग्गहं च संलिहिय संमज्जिय तओ पच्छा भिक्खूहिं सद्धिं गाहा पविसिस्सामिमवा निक्खमिस्सामि वा, माइट्ठाणं संफासे, तं नो एवं करिजा ।। से तत्थ भिक्खुहिं सद्धिं कालेन अनुपविसित्ता तत्थियरेयरेहिं कुलेहिं सामुदाणियं एसियं वेसियं पिंडवायं पडिगाहित्ता आहारं आहारिजा, एयं खलु तस्स भिक्खुस्स वा भिक्खुणी वा सामग्गियं ० ॥ वृ. भिक्षणशीला भिक्षुका नामैके साधवः केचनैवमुक्तवन्तः, किम्भूतास्ते इत्याह- 'समानाः ' इति जङ्घाबलपरिक्षीणतयैकस्मिन्नैव क्षेत्रे तिष्ठन्तः, तथा 'वसमानाः' मासकल्पविहारिणः, त एवंभूताः प्राघूर्णकान् समायातान् ग्रामानुग्रामं दूयमानान् गच्छत एवमूचुः यथा क्षुल्लकोऽयं ग्रामोऽल्पगृहभिक्षादोवा, तथा संनिरुद्धः सूतकादिना, नो महानिति पुनर्वचनमादरख्यापनार्थम्, अतिशयेन क्षुल्लक इत्यर्थ, ततो हन्त ! इत्यामन्त्रणं यूयं भवन्तः पूज्या बहिर्ग्रामेषु भिक्षाचर्यार्थं Page #347 -------------------------------------------------------------------------- ________________ ३४४ आचाराङ्ग सूत्रम् २/१/१/४/३५८ व्रजतेत्येवं कुर्यात्, यदिवा तत्रैकस्य वास्तव्यस्य भिक्षोः 'पुरःसंस्तुताः ' भ्रातृव्यादयः 'पश्चात्संस्तुताः' श्वशुरकुलसंबद्धाः परिवसन्ति, तान् स्वनामग्राहमाह । " तद्यथा-गृहपतिर्वेत्यादि सुगमं यावत्तथाप्रकाराणा कुलानि पुरः पश्चात्संस्तुतानि पूर्वमेव भिक्षाकालादहमेतेषु भिक्षार्थं प्रवेक्ष्यामि, अपि चैतेषु स्वजनादिकुलेष्वभिप्रेतं लाभं लप्स्ये तदेव दर्शयति-‘पिण्डं’ शाल्योदनादिकं 'लोयम्' इतीन्द्रियानुकूलं रसाद्युपेतमुच्यते, तथा क्षीरं वेत्यादि सुगमं यावत्सिहरिणीं वेति, नवरं मद्यमांसे छेदसूत्राभिप्रायेण व्याख्येये, अथवा कश्चिदतिप्रमादावष्टब्धोऽत्यन्तगृध्नुतया मधुमद्यमांसान्यप्याश्रयेद तस्तदुपादानं, 'फाणियं 'ति उदकेन द्रवीकृतो गुडः क्वथितोऽक्वथितो वा शिखरिणी मार्जिता, तल्लब्धं पूर्वमेव भुक्त्वा पेयं च पीत्वा पतद्ग्रहं संलिह्य निरवयवं कुत्वा संमृज्य च वस्त्रादिनाऽऽर्द्रतामपनीय ततः पश्चादुपागते भिक्षाकालेऽविकृतवदनः प्राधूर्णकभिक्षुमि सार्द्धं गृहपतिकुलं पिण्डपातप्रतिज्ञया प्रवेक्ष्यामि निष्क्रमिष्यामि चेत्यभिसन्धिना मातृस्थानं संस्पृशेदसावित्यतः प्रतिषिध्यते नैवं कुर्यादिति ॥ कथं च कुर्यादित्याह 'सः' भिक्षु तत्र 'ग्रामादी प्राधूर्णकभिक्षुमि सार्द्धं 'कालेन' भिक्षावसरेण प्राप्तेन गृहपतिकुलमनुप्रविश्य तत्र 'इतरेतरेभ्यः' उञ्चावचेभ्यः कुलेभ्यः 'सामुदानिकं' भिक्षापिण्डम् 'एषणीयम्' उद्गमादिदोषरहितं 'वैषिकं' केवलवेषावाप्तंधात्रीदूतनिमित्तादिपिण्डदोषरहितं 'पिण्डपातं ' भैक्षं प्रतिगृह्य प्राघूर्णकादिभिः सह ग्रासैषणादिदोषरहितमाहारमाहारयेद्, एतत्तस्य भिक्षोः 'सामग्र्यं' संपूर्णो भिक्षुभाव इति । चूडा-१, अध्ययन नं-१, उद्देशक- ४ समाप्त : चूडा-१, अध्ययन नं-१, उद्देशक - ५ वृ. उक्तश्चतुर्थोद्देशकः, अधुना पञ्चमः समारभ्यते, अस्य चायमभिसम्बन्धःइहानन्तरोद्देशके पिण्डग्रहणविधिरभिहितः, अत्रापि स एवाभिधीयत इत्याह मू. (३५९) से भिक्खू वा २ जाव पविट्टे समाणे से जं पुण जाणिज्जा-अग्गपिंडंउक्खिप्पमाणं पेहाए अग्गपिंडं निक्खिप्पमाणं पेहाए अग्गपिंडं हीरमाणं पेहाए अग्गपिंडं परिभाइजमाणं पेहाए अग्गपिंडं परिभुंजमाणं पेहाए अग्गपिंडं परिट्ठविजमाणं पेहाए पुरा असिणाइ वा अवहाराइ वा पुरा जत्थऽण्णे समण वणीमगा खद्धं २ उवसंकमंति से हंता अहमवि खद्धं २ उवसंकमामि, माइट्ठाणं संफासे, नो एवं करेजा ।। वृ. समिक्षुर्गृहपतिकुलं प्रविष्टः सन् यत्पुनरेवं जानीयात्तद्यथा - अग्रपिण्डो- निष्पन्नस्य शाल्योदनादेराहारस्य देवताद्यर्थं स्तोकस्तोकोद्धारस्तमुत्क्षिप्यमाणं दृष्ट्वा, तथाऽन्यत्र निक्षिप्यमाणं, तथा 'ह्रियमाणं' नीयमानं देवतायतनादौ, तथा 'परिभज्यमानं' विभज्यमानं स्तोकं स्तोकमन्येभ्यो दीयमानं, तथा परिभुज्यमानं, तथा परित्यज्यमानं देवायतनाच्चतुर्दिक्षुक्षिप्यमाणं, तथा 'पुरा असिणाइ व' त्ति- 'पुरा' पूर्वमन्ये श्रमणादयो येऽमुमग्रपिण्डमशितवन्तः । तथा पूर्वमपहतवन्तो व्यवस्थायऽव्यवस्थया वा गृहीतवन्तः, तदभिप्रायेण पुनरपि पूर्वमिव वयमत्र लप्स्यामह इति यत्राग्रपिण्डादौ श्रमणादयः 'खद्धं खद्धं' ति त्वरितं त्वरितमुप- संक्रामन्ति, स भिक्षुरेतदपेक्ष्य कश्चिदेवं 'कुर्याद्' आलोचयेद्, यथा 'हन्त' इति वाक्योपन्या सार्थं अहमपि Page #348 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-२, चूडा-१, अध्ययनं-१, उद्देशक:५ ३४५ त्वरितमुपसंक्रमामि, एवं च कुर्वन् भिक्षुर्मातृस्थानं संस्पृशेदित्यतो नैवं कुर्यादिति । साम्प्रतं भिक्षाटनविधिप्रदर्शनार्थमाह मू. (३६०) से भिक्खूवा (२) जावसमाणे अंतरासेवप्पाणि वा फलिहाणि वा पागाराणि वा तोरणाणि वा अग्गलाणि अग्गलपासगाणि वा सति परक्कमे संजयामेव परिकमिजा, नो उज्जुयं गच्छिज्जा, केवली बूया आयाणमेयं, से तत्थ परक्कममाणे पयलिज्ज वा पक्खलेज वा पवडिज वा, से तत्थ पयलमाणे वा पक्खलेजमाणे वा पवडमाणे वा, तत्थ से काए उच्चारेण वा पासवणेण वा खेलेण वा सिंघाणेण वा वंतेण वा पित्तेण वा पूएण वा सुक्केण वा सोणिएए वा उवलित्ते सिया, तहप्पगारंकायंनोअनंतरहियाए पुढवीएनोससिणिद्धाएपुढवीएतोससरक्खाए पुढवीए नो चित्तमंताए सिलाए नो चित्तमंताए लेलूए कोलावासंसि वा दारुए जीवपइट्ठिए सअंडे सपाणे जाव ससंताणए नो आमज्जिज्ज वा पमज्जिज्ज वा संलिहिज वा निलिहिज्ज वा उव्वलेज वा उव्वट्टिज वा आयाविज वा पयाविज वा, से पुव्वामेव अप्पससरक्खं तणं वा पत्तं वा कर्ट वा सकरवा जाइज्जा, जाइत्ता सेतमायायएगंतमवक्कमिज्जा २ अहे झामथंडिलंसिवाजाव अन्नयरंसि वा तहप्पगारंसि पडिलेहिय पडिलेहिय पमञ्जिय तओ संजयामेव आमजिज्ज वा जाव पयाविज्ज वा॥ वृ. स भिक्षुर्भिक्षार्थ गृहपतिकुलं-पाटकं रथ्यां ग्रामादिकं वा प्रविष्टः सन् मार्ग प्रत्युपेक्षेत, तत्र यदि 'अन्तरा' अन्तराले ‘से तस्य भिक्षोर्गच्छत एतानि स्यु, तद्यथा- “वप्राः' समुन्नता वाऽर्गलपाशका वा-यत्रार्गलाऽग्राणिनिक्षिपन्ते,एतानि चान्तराले ज्ञात्वाप्रक्रम्यतेऽनेनेति प्रक्रमोमार्गस्तस्मिन्नयस्मिन् सति संयत एव तेने ‘पराक्रमेत' गच्छेत्, नैवर्जुना गच्छेत्, किमिति ?, यतः 'केवली' सर्वज्ञो ब्रूयाद् ‘आदानं' कर्मादानमेतत्, संयमात्मविराधनातः, तामेव दर्शयति । स' भिक्षु 'तत्र' तस्मिन् वप्रादियुक्ते मार्गे 'पराक्रममाणः' गच्छन् विषमत्वान्मार्गस्य कदाचित् 'प्रचलेत् कम्पेत् प्रस्खलेद्वा तथाप्रपतेद्वा, सतत्रप्रस्खलन्प्रपतन्वाषण्णांकायानामन्यतमं विराधयेत्, तथा तत्र 'से' तस्य काय उच्चारेण वा प्रवणेन वा श्लेष्मणा वा सिङ्घानकेन वा वान्तेन वा पित्तेन वा पूतेन वा शुक्रेण वा शोणितेन वा उपलिप्तः स्यादित्यत एवंभूतेन पथा न गन्तव्यम्, अथ मार्गान्तराभावात्तेनैव गतः प्रस्खलितः सन् कर्दमाधुपलिप्तकायो नैवं कुर्यादिति दर्शयति-स यतिस्तथाप्रकारम्-अशुचिकर्दमाधुपलिप्तंकायमनन्तर्हितया-अव्यवहितया पृथिव्या तथा 'सस्निग्धया' आर्द्रया एवं सरजस्कया वा, तथा 'चित्तवत्या' सचित्तया शिलया,चित्तवता ‘लेलुना' पृथिवीशकलेन वा, एवं कोलाधुणास्तदावासभूते दारुणिजीवप्रतिष्ठितेसाण्डे सप्राणिनि यावत्ससन्तानके __ 'नो' नैव सकृदामृज्यानापि पुनः पुनः प्रमृज्यात्, करदमादिशोधयेदित्यर्थ, तथा तत्रस्थ एव 'नसंलिहेजा न संलिखेत, नोद्वर्तनादिनोद्वलेत्, नापि तदेवेषच्छुष्कमुद्वर्तयेत्, नापितत्रस्थ एव सकृदातापयेत्, पुनः पुनर्वाप्रतापयेत्, यत्कुर्यात्तदाह-सभिक्षु पूर्वमेव तदनन्तरमेवाल्परजस्कं तृणादि याचेत, तेन चैकान्तस्थण्डिले स्थितः सन् गात्रं 'प्रमृज्यात्' शोधयेत्, शेषं सुगममिति॥ किञ्च Page #349 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् २/१/१/५/३६१ मू. (३६१) से भिक्खू वा से जं पुण जाणिज्जा गोणं वियालं पडिपहे पेहाए महिसं वियालं पडिप पेहाए, एवं मणुस्सं आसं हत्थि सीहं वग्धं विगं दीवियं अच्छं तरच्छं परिसरं सियालं बिरालं सुणयं कोलसुणयं कोकंतियं चित्ताचिल्लडयं वियालं पडिपहे पेहाए स परक्कमे संजयामेव परक्क मेज्जा, नो उज्जुयं गच्छिज्जा। से भिक्खू वा समाणे अंतरा से उवाओ वा खाणुए वा कंटए वा घसी वा भिलगा वा विसमे वा विज्जले वा परियावज्जिज्जा, सइ परक्कमे संजयामेव, नो उज्जुयं गच्छिज्जा ॥ ३४६ वृ. स भिक्षुर्भिक्षार्थ प्रविष्टः सन् पथ्युपयोगं कुर्यात्, तत्र च यदि पुनरेवं जानीयाद् यथाऽत्र किञ्चिद्गवादिकमास्त इति स तन्मार्ग सन्धानं 'गां' बलीवर्दं 'व्यालं' दृप्तं दुष्टमित्यर्थ, पन्थानं प्रति प्रतिपथस्तस्मिन् स्थितं प्रत्युपेक्ष्य, शेषं सुगमं यावत्सति पराक्रमे मार्गान्तरे ऋजुना पथाऽऽत्मवि- राधनासम्भवान्न गच्छेत्, नवरं 'विगं'ति वृकं 'द्वीपिनं' चित्रकम् ' अच्छं' ति ऋक्षं 'परिसर'न्ति सरभं 'कोलसुणयं' महासूकरं 'कोकंतिय' न्ति श्रृ गालाकृतिर्लोमटको रात्रो को को इत्येवं रारटीति, 'चित्ताचिल्लडयं' ति आरण्यो जीवविशेषस्तमिति ॥ तथा स भिक्षुर्भिक्षार्थं प्रविष्टः सन्मार्गोपयोगं दद्यात्, तत्रान्तराले यद्येतत्पर्यापद्येत-स्यात्, तद्यथा'अवपातः' गतः स्थाणुर्वा कण्टको वा घसी नाम - स्थल' दधस्तादवतरणं 'मिलुग’त्ति स्फुटितकृष्णभूराजि विषमं निम्नोन्नतं विज्जलं-कर्दमः तत्रात्मसंयमविराघनासम्भवात् 'पराक्रमे' मार्गान्तरे सति ऋजुना पथा न गच्छेदिति ।। तथा मू. (३६२) से भिक्खू वा (२) गाहावइकुलस्स दुवारबाहं कंटगबुंदियाए परिपिहियं पेहाए तेसिं पुव्वामेव उग्गहं अणणुन्नविय अपडिलेहिय अप्पमजिय नो अवंगुणिजजज वा पविसिज्ज वा निक्खमिज्ज वा, तेसिं पुव्वामेव उग्गहं अणुन्नविय पडिलेहिय पडिलेहिय पमजिय पमज्जिय तओ संजयामेव अवंगुणिज्ज वा पविसेज्ज वा निक्खमेज्ज वा ।। वृस भिक्षुर्भिक्षार्थं प्रविष्टः सन् गृहपतिकुलस्य 'दुवारबाहं' ति द्वारभागस्तं कण्डकशाखया 'पिहितं' स्थगितं प्रेक्ष्य येषां तद्गृहंतेषामवग्रहं पूर्वमेव 'अननुज्ञाप्य' अयाचित्वा, तथा अप्रत्युपेक्ष्य चक्षुषाऽप्रमृज्य च रजोहरणादिना 'नोऽवंगुणेज्ज' त्ति नैवोदघाटयेद्, उद्घाट्य च न प्रविशेन्नापि निष्क्रामेत्, दोषदर्शनात्, तथाहि - गृहपति प्रद्वेषं गच्छेत्, नष्टे च वस्तुनि साधुविषया शङ्कोत्पद्येत, उद्घाटद्वारे चान्यत् पश्वादि प्रविशेदित्येवं च संयमात्मविराधनेति । सति कारणेऽपवादमाह स भिक्षुर्येषां तद्गृहं तेषां सम्बन्धिनमवग्रहम् 'अनुज्ञाप्य' याचित्वा प्रत्युपेक्ष्य प्रमृज्य च गृहोद्घाटनादि कुर्यादिति, एतदुक्तं भवति - स्वतो द्वारमुद्घाट्य न प्रवेष्टव्यमेव, यदि पुनर्लानाचार्यादिप्रायोग्यं तत्र लभ्ये वैद्यो वा तत्रास्ते दुर्लभं वा द्रव्यं तत्र भविष्यति अवमौदर्ये वा सत्येभि कारणैरूपस्थितैः स्थगितद्वारि व्यवस्थितः सन शब्दं कुर्यात्, स्वयं वा यथाविध्युदघाट्य प्रवेष्टव्यमिति ॥ तत्र प्रविष्टस्य विधिं दर्शयितुमाह मू. (३६३) से भिक्खू वा २ से जं पुण जाणिज्जा समणं वा माहणं वा गामपिंडोलगं वा अतिहिं वा पुव्वपविट्टं पेहाए नो तेसिं सं लोए सपडिदुवारे चिट्ठिज्जा, से तमायाय एगंतमवक्क मिज्जा २ अणावायमसंलोए चिट्ठिजा, से से परो अणावायमसंलोए चिट्ठमाणस्स असणं वा ४ आहड्ड दलइज्जा, सेय एवं वइज्जा आउसंतो समणा ! इमे मे असणे वा ४ सव्वजणाए निसट्टे तं भुंजह वा Page #350 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-२, चूडा-१, अध्ययनं-१, उद्देशक:५ ३४७ गंपरिमाएह वाणं, तंचेगइओ पडिगाहित्ता तुसिणीओउवेहिज्जा, अवियाईएवं मममेव सिया, माइट्ठाणं संफासे, नो एवं करिजा, सेतमायाए तत्थ गच्छिज्जा २ से पुवामेव आलोइज्जा ___ आउसंतोसमणा! इमे मे असणेवा४ सव्वजणाएनिसिढेतंभुजहवाणंजाव परिभाएह वाणं, सेणमेवं परो वइजा-आउसंतो समणा! तुमंचेवणं परिभाएहि, सेतत्थ परिभाएमाणे नो अप्पणो खद्धं २ डायं २ ऊसढं २ रसियं २ मणुन्नं २ निद्धं २ लुक्खं २, सेतस्थ अमुच्छए अगिद्धे अगढिएअणज्झोववन्ने बहुसममेवपरिभाइजा, सेणंपरिभाएमाणं परोवइजा-आउसंतोसमणा ! माणं तुमं परिमाएहि सब्वे वेगइआ ठिया उ भुक्खामो वा पाहामो वा, से तत्थ भुंजमाणे नो अप्पणा खलुखद्धंजाव लुक्खं, से तत्थ अमुच्छिए४ बहुसममेव मुंजिजा वा पाइजा वा ।। वृ. स भिक्षुर्दामादौ भिक्षार्थं प्रविष्टो यदि पुनरेवं विजानीयाद् यथाऽत्र गृहे श्रमणादि कश्चिाविष्टः, तंचपूर्वप्रविष्टंप्रेक्ष्य दातृप्रतिग्राहकासमाधान्तरायभयानतदालोके तिष्ठेत्, नापि तन्निर्गमद्वारं प्रति दातृप्रतिग्राहकासमाधानान्तरायभयात्, किन्तु स भिक्षुस्तं श्रमणादिकं मिक्षार्थमुपस्थितम् ‘आदाय' अवगम्यैकान्तमपक्रामेत्, अपक्रम्य चान्येषां चानापातेविजनेऽसंलोके च संतिष्ठेत्, तत्रच तिष्ठतः स गृहस्थः ‘से' तस्य भिक्षोश्चतुर्विधमप्याहारमाहत्य दद्यात्, प्रयच्छंश्चैतब्रू- याद्-यथा यूयं बहवो भिक्षार्थमुपस्थिता अहं च व्याकुलत्वान्नाहारं विभाजयितुमलमतोहे आयुष्मन्तः! श्रमणाः! अयमाहारश्चतुर्विधोऽपि मे युष्मभ्यं सर्वजनार्थ मया निसृष्टो-दत्तस्तत्साम्प्रतं स्वरुच्या तमाहारमेकत्र वा भुङगध्वं परिभजध्वं वा-विभज्य वा गृहीतेयर्थ, तदेवंविध आहार उत्सर्गतो न ग्राह्यः, दुर्भिक्षे वाऽध्वाननिर्गतादौ वा द्वितीयपदे कारणे सति गृहीयाद् गृहीत्वा च नैवं कुर्याद् यथा तमाहारं गृहीत्वा तूष्णीको गच्छन्नैवमुरेक्षेतयथा ममैवायमेकस्य दत्तोऽपि चायमल्पत्वान्म- मैवैकस्य स्याद्, एवं च मातृस्थानं संस्पृशेद, अतो नैवं कुर्यादिति, यथा च कुर्यात्तथा च दर्शयति-स भिक्षुस्तमाहारं गृहीत्वा तत्र श्रमणाद्यन्ति के गच्छेद्, गत्वाचसः 'पूर्वमेव' आदावेव तेषामाहारम् ‘आलोकयेत्' दर्शयेत्, इदं चब्रूयाद यथा भोआयुष्मन्तः! श्रमणादयः!अयमशनादिकआहारोयुष्माकंसर्वजनार्थमविभक्त एव गृहस्थेन निसृष्टो-दत्तस्तद्यूयमेकत्र भूङवं विभजध्वं वा, 'से' अथैनं साधुमेवं ब्रुवाणं कश्चिच्छ्रमणादिरेवंब्रूयाद्-यथा भो आयुष्मनम्! श्रमण! त्वमेवास्माकंपरिभाजय, नैवंतावत्कुर्यात् अथसति कारणे कुर्यात्तदाऽनेन विधिनेति दर्शयति-स भिक्षुर्विभाजयन्नात्मनः 'खद्धं १' प्रचुरं २ 'डाग'तिशाकम् ऊसढं'तिउच्छ्रितंवर्णादिगुणोपेतं,शेषं सुगमंयावद्रूक्षमितिनगृह्णीयादिति अपिच-'सः' भिक्षु तत्र' आहारेऽमूर्छितोऽगृध्धेऽनाध्तोऽनध्युपपन्नइति, एतान्यादरख्यापनाधमेकार्थिकान्युपात्तानि कथञ्चिद्भेदाद्वा व्याख्यातव्या नीति, 'बहुसम' मिति सर्वमत्र समं किञ्चिसिक्थादिना यद्यधिकं भवेदिति, तदेवं प्रभूतसमं परिभाजयेत्, तंच साधुंपरिभाजयन्तं कञ्चिदेवं ब्रूयाद्, यथा-आयुष्मन् ! श्रमण ! मा त्वं परिभाजय, किन्तु सर्व एव चैकत्र व्यवस्थिता वयं भोक्ष्यामहे पास्यामो वा, तत्रा परतीर्थिकैः सार्धं न भोक्तव्यं, स्वयूथ्यैश्च पार्श्वस्थादिभि सह सम्मोगिकैः सहौधा लोचनां दत्वा मुआनानामयं विधि, तद्यथा-नो आत्मन इत्यादि, सुगममिति ॥ इहानन्तरसूत्रे बहिरालोकस्थानं निषिद्धं, साम्प्रतं तप्रवेशप्रतिषेधार्थमाह Page #351 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् २/१/१/५/३६४ मू. (३६४) से भिक्खू वा से जं पुण जाणिज्जा समणं वा माहणं वा गामपिंडोलगं वा अतिहिं वा पुव्वपविट्टं पेहाए नो ते उवाइक्कम्म पविसिज्ज वा ओभासिज्ज वा, से तमायाय एगतमवक्कमिज्जा २ अणावायमसंलोए चिट्ठिजा, अह पुणेवं जाणिज्जा-पडिसेहिए वा दिने वा, तओ तंमि नियत्तिए संजयामेव पविसिज्ज वा ओभासिज्ज वा एयं सामग्गियं वृ. समिक्षुर्भिक्षार्थं ग्रामादौ प्रविष्टः सन् यदा पुनरेवं विजानीयात्, तद्यथा - अत्र गृहपतिकुले श्रमणादिकः प्रविष्टः तंच पूर्वप्रविष्टं श्रमणादिकं प्रेक्ष्य ततो न तान् श्रमणादीन् पूर्वप्रविष्टानतिक्रम्य प्रविशेत्, नापि तत्स्थ एव 'अवभाषेत' दातारं याचेत्, अपि च ३४८ - सतम्‘आदाय’अवगम्यैकान्तमपक्रामेद् अनापातासंलोके च तिष्ठेत् तावद्यावच्छ्रमणादिके प्रतिषिद्धे पिण्डे वा तस्मै दत्ते, ततस्तस्मिन् 'निवृत्ते' गृहान्निर्गते सति ततः संयत एव प्रविशेदवभाषेत वेति, एवं च तस्य भिक्षोः 'सामग्र्यं' सम्पूर्णो भिक्षुभाव इति ॥ चूडा-१ अध्ययन नं.-१, उद्देशक : ५ समाप्त : -: चूडा-१ अध्ययनं-१, उद्देशक : ६ : वृ. पञ्चमोद्देशकानन्तरं षष्ठः समारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरोद्देशके श्रमणाद्यन्तरायभयाद्गृहप्रवेशो निषिद्धः, तदिहाप्यपरप्राण्यन्तरायप्रतिषेधार्थमाह मू. (३६५) से भिक्खू वा (२) से जं पुण जाणिज्जा-रसेसिणो वहवे पाणा घासेसणाए संथडे संनिवइए पेहाए, तंजहा-कुक्कुडजाइयं वा सूयरजाइयं वा अग्गपिंडंसि वा वायसा संथडा संनिवइया पेहाए सइ परक्क मे संजया नो उज्जयं गच्छिज्जा ॥ वृ. स भिक्षुर्भिक्षार्थं प्रविष्टः सन् यदि पुनरेवं विजानीयात्, तद्यथा- बहवः 'प्राणाः' प्राणिनः रस्यते - आस्वाद्यत इतित रसस्तमेष्टुं शीलमेषां ते रसैषिणः, रसान्वेषिण इत्यर्थः ते तदर्थिनः सन्तः पश्चाद् ग्रासार्थं क्वचिद्रथ्यादी संनिपतितास्तांश्चाहारार्थं संस्कृतान्- घनान् संनिपतितान् प्रेक्ष्य ततस्तदभिमुखं न गच्छेदिति सम्बन्धः तांश्च प्राणिनः स्वनामग्राह माह- कुक्कुटजातिकं वेत्यनेन च पक्षिजातिरुद्दिष्टा, सूकरजातिकमित्यनेन च चतुष्पदजातिरिति, 'अग्रपिण्डे वा' काकपिण्ड्यां वा बहिः क्षिप्तायां वायसाः संनिपतिता भवेयुः, तांश्च दृष्ट्वाऽग्रतः, ततः सति पराक्रमे - अन्यस्मिन् मार्गान्तरे 'संयतः' सम्यगुपयुक्तः संयतामन्त्रणं वा ऋजुस्तदभिमुखं न गच्छेद्, यतस्तत्र गच्छतोऽन्तरायं भवति, तेषां चान्यत्र संनिपतितानां वधोऽपि स्यादिति । साम्प्रतं गृहपतिकुलं प्रविष्टस्य साधोर्विधिमाह मू. (३६६) से भिक्खू वा २ जाव नो गाहावइकुलस्स वा दुवारसाहं अवलंबिय २ चिट्ठिजा, नो गा० दगच्छडुणमत्तए चिट्ठिज्जा, नो गा० चंदणिउयए चिट्ठिजा, नो गा० सिणाणस्स वा वञ्चस्स वा लोए सपडदुवारे चिट्ठिज्जा, नो आलोयं वा थिग्गलं वा संधि वा दगभवणं वा बाहाओ पगिज्झिय २ अंगुलियाए वा उद्दिसिय २ उण्णमिय २ अवनमिय २ निज्झाइज्जा, नो गाहावइअंगुलियाए उद्दिसिय २ जाइज्जा, नो गा० अंगुलिए चालिय २ जाइज्जा, नो गा० अं तज्जिय २ जाइजा, नो गा० अं० उक्खुलंपिय २ जाइज्जा, नो गाहावई वंदिय २ जाइजा नो वयणं फरुसं वइज्जा ॥ वृ स भिक्षुर्भिक्षार्थ गृहपतिकुलं प्रविष्टः सन्नैतत्कुर्यात्, तद्यथा-नो गृहपतिकुलस्य द्वारशाखाम् Page #352 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-२,चूडा-१, अध्ययनं-१,उद्देशक:६ ३४९ 'अवलम्ब्यावलम्ब्य पौनः पुन्येन भृशंवाऽवलम्ब्यतिष्ठेद्, यतःसाजीर्णत्वात्पतेदुष्प्रतिष्ठितत्वाद्वा चलेत्ततश्चसंयमात्मविराधनेति, तथा 'उदकप्रतिष्ठापनमात्रके उपकरणधावनोदकप्रक्षेपस्थाने प्रवचनजुगुप्साभयान तिष्ठेत, तथा 'चंदणिउदय'त्ति आचमनोदकप्रवाहभूमौ न तिष्ठेद्, दोषः पूर्वोक्त एव, तथा स्नानवर्चसंलोके तत्प्रतिद्वारं वा न तिष्ठेत्, एतदुक्तं भवति । यत्र स्थितैः स्नानवच्चःक्रिये कुर्वन गृहस्थः समवलोक्यते तत्र न तिठेदिति, दोषश्चात्र दर्शनाशङ्कया निशङ्कतक्रियाया अभावेन निरोधप्रद्वेषसम्भव इति, तथा नैव गृहपतिकुल्य 'आलोकम् आलोकस्थानं-गवाक्षादिकं, 'थिग्गलं'तिप्रदेशपतितसंस्कृतं, तथा संधि'त्तिचौरखातं भित्तिसन्धिवा, तथा उदकभवनम् उदकगृहं, सर्वाण्यप्येतानि भुजां प्रगृह्यप्रगह्य पौनःपुन्येन प्रसार्यतथाऽङ्गुल्योद्दिश्यतथा कायभवनम्योन्नम्यचननिध्यापयेत्-न प्रलोकयेन्नाप्यन्यस्मैप्रदर्शयेत्, सर्वत्र द्विर्वचनमादरख्यापनार्थं, तत्र हि हृतनष्टादौ शङ्कोत्पद्यत् इति ।।अपिच स भिक्षुर्गृहपतिकुलं प्रविष्टः सन्नैव गृहपतिमङ्गल्याऽत्यर्थमुद्दिश्य तथा चालयित्वा तथा 'तर्जयित्वा' भयमुपदर्य तथा कण्डूयनं कृत्वा तथा गृहपतिं वन्दित्वा' वाग्मि स्तुत्वा प्रशस्य नो याचेत, अदत्ते न नैव तद्गृहपतिं परुषे वदेत्, तद्यथा-यक्षस्त्वं परगृहं रक्षसि, कुतस्ते दानं य, वात्तैव भद्रिका भवतो न पुनरनुष्ठानम् अपि च-"अक्षरद्वयमेतद्धि, नास्ति नास्ति यदुच्यते । तदिद देहि देहीति, विपरीतं भविष्यति । अन्यञ्च मू. (३६७) अह तत्थ कंचि भुंजमाणं पेहाए गाहावइंवा जाव कम्मकरिं वा से पुवामेव आलोइज्जा-आउसोत्तिवा भइणित्ति वा दाहिसि मे इत्तो अन्नयरंभोयणजायं?, से सेवं वयंतस्स परो हत्थं वा मत्तंवा दविवाभायणं वा सीओदगवियडेण वाउसिणोदगवियडेण वा उच्छोलिज्ज वा पहोइज वा, से पुव्वा मेव आलोइज्जा-आउसोत्ति वा भइणित्ति वा! मा एयं तुम हत्थं वा ४ सीओदगवियडेण वा २ उच्छोलेहि वा २, अभिकंखसिमे दाउंएवमेवदलयाहि, से सेवं वयंतस्स परो हत्थं वा ४ सीओ० उसि० उच्छोलित्ता पहोइत्ता आहट्टदलइज्जा, तहप्पगारेणं पुरेकम्मकएणं हत्येण वा ४ असणं वा ४ अफासुयंजाव नो पडिगाहिज्जा। अह पुण एवं जाणिज्जा नो पुरेकम्मकएणं उदउल्लेणं तहप्पगारेणं वा उदउल्लेण वा हत्थेण वा ४ असणंवा ४ अफासुयंजावनोपडिगाहिज्जा । अह पुणेवंजाणिज्जा-नो उदउल्लेण ससिणिद्धण सेसं तं चेव एवं-ससरक्खे उदउल्ले, ससिणिद्धे मट्टिया ऊसे । हरियाले हिंगुलुए, मणोसिला अंजणे लोणे । गेरुय वन्निय सेडियसोरहिय कुकुस उक्कुट्ठसंसट्टेणअहपुणेवंजाणिज्जा नो असंसटे संसढे तहप्पगारेण संसट्टेण हत्थेण वा ४ असणं वा ४ फासुयं जाव पडिगाहिज्जा । वृ.अथ भिक्षुस्तत्र गृहपतिकुले प्रविष्टः सन् कञ्चन गृहपत्यादिकं भुञानं प्रेक्ष्य स भिक्षु पूर्वमेवालोचये-यथाऽयं गृहपतिस्तद्भार्यावायावत्कर्मकरीवाभुङ्को पालोच्यचसनामग्राहं याचेत, तद्यथा-'आउसेत्ति वे'त्ति, अमुति इति गृहपते! भगिनि! इतिवा इत्याद्यामन्त्र्य दास्यसि मेऽस्मादाहारजातादन्यतरभोजनजातमित्येवं, तच्च न वर्तते कर्तु, कारणे वा सत्येवं वदेत्अथ 'से' तस्य भिक्षोरेवं वदतो याचमानस्य परो गृहस्थः कदाचिद्धस्तं मात्रं दर्वी भाजनं वा 'शीतोदकविकटेन' अप्कायेन 'उष्णोदकविकटेन' उष्णोदकेनाप्रासुकेनात्रिदण्डोवृत्तेन पश्चाद्वा सचित्तीभूतेन उच्छोलेज्जतिसकृदुदकेनप्रक्षालनं कुर्यात्, ‘पहोएजत्तिप्रकर्षण वा हस्तादेविनं Page #353 -------------------------------------------------------------------------- ________________ ३५० आचाराङ्गसूत्रम् २/१/१/६/३६७ कुर्यात्, स भिक्षुर्हस्तादिकं पूर्वमेव प्रक्षाल्यमानमालोचयेद्, दत्तावधानो भवेदित्यर्थ, तच्च प्रक्षाल्यमानमालोच्यामुक इत्येवं स्वनामग्राहं निवारयेद्, यथा-मैवं कृतास्त्वमिति, यदिपुनरसौ गृहस्थो हस्तादिकं सचित्तोदकेन प्रक्षाल्य दद्योत्तदप्रासुकमिति ज्ञात्वानप्रतिगृह्णीयादिति। किञ्च-अथासौ भिक्षुर्गृहपतिकुलं प्रविष्टः सन् यदि पुनरेवं विजानीयात्, तद्यथा-'नो' नैव साधुभिक्षादानार्थ पुरः-अग्रतः कृतं प्रक्षालनादिकं प्रक्षालितं किन्तु तथाप्रकार एव स्वतः कुतोऽप्यनुष्ठानादुदकाद्रोहस्तस्तेन, एवं मात्रादिनाऽपि गलद्विन्दुनादीयमानंचतुर्विधमप्याहारमप्रासुकमनेषणीयमितिमत्वानोगृह्णीयादिति ॥अथपुनरेवं विजानीयात, तद्यथा-नैव उदकाण' गलबिन्दुना हस्तादिना दद्यात्, किन्तु 'सस्निग्धेन' शीतोदकस्तिमितेनापि हस्तादिना दीयमानं नप्रतिगृह्णीयात, एवं मितिप्राक्तनंन्यायमतिदिशति, यथोदकस्निग्धेनहस्तेननग्राह्यंतथाऽन्येन रजसाऽपि, एवं मृत्तिकाद्यप्यायोज्यमिति। तत्रोषः-क्षारमृत्तिका हरितालहिङ्गुलकमनःशिलाऽञ्जनलवणगेरुकाः प्रतीताः, सचित्ताश्च खनिविशेषोत्पत्तेः वर्णिका-पीतमृत्तिका, सेटिका-खटिका, सौराष्ट्रिका-तुबरिका, पिष्टम्अच्छटिततन्दुलचूर्णः, कुक्कुसाः-प्रतीताः, 'उक्कुटुं'ति पीलुपर्णिकादेरुदूखलचूर्णितमार्द्रपर्णचूर्णिमित्येवमादिनासस्निग्धेन हस्तादिना दीयमानं न गृह्णीयात्, इत्येवमादिना तुअसंसृष्टेनतु गृह्णीयादिति । अथ पुनरेवं जानीयानोऽसंसृष्टः किं तर्हि ?-संस्ष्टस्तजातीयेनाहारादिना तेन संसृष्टेन हस्तादिना प्रासुकमेषणीयमिति गृह्णीयात्, अत्र चाष्टौ भङ्गाः, तद्यथा- “असंसढे हत्ये असंसट्टे मत्तेनिरवसेसे दब्वे" इत्येकैकपदव्यभिचारान्नैयाः, स्थापनाचेयम्-अथपुनरसौ भिक्षुरेवं जानीयात्, तद्यथा-उदकादिनाऽसंसृटो हस्तादिस्ततो गृह्णीयात्, यदिवा तथाप्रकारेण दातव्यद्रव्यजातीयेन संसृष्टो हस्तादिस्तेन तथा प्रकारेण हस्तादिना दीयमानमाहारदिकं प्रासुकमेषणीयमितिकृत्वा प्रतिगृह्णीयादिति ॥ किञ्च मू. (३६८) सेभिक्खूवा २ सेजंपुणजाणिजापिहुयंवा बहुरयंवाजावचाउलपलंबंवा असंजए भिक्खु पडियाए चित्तमंताए सिलाए जाव संताणाए कुट्टिसुंवा कुट्टिति वा कुट्टिस्संति वा उप्फणिंसु वा ३ तहप्पगारं पिहुयं वा अप्फासुयं नो पडिगाहिज्जा ॥ वृ.स भिक्षुर्भिक्षार्थं गृहपतिकुलं प्रविष्टः सन् यदि पुनरेवं विजानीयात, तद्यथा-'पृथुकं शाल्यादिलाजान् 'बहुरयंति पहुकं'चाउलपलंब'तिअद्धपक्वााल्यादिकणादिकमित्येवमादिकम् 'असंयतः' गृहस्थः 'भिक्षुप्रतिज्ञया' भिक्षुमुद्दिश्य चित्तमत्यां शिल्यां तथा सबीजायां सहरितायां साण्डायां यावन्मर्कटसन्तानोपेतायाम् 'अकुट्टिषुः' कुट्टितवन्तः तथा कुट्टन्ति कुटिष्यन्ति वा। एकवचनाधिकारेऽपि छान्दसत्वात्तिङव्यत्ययेन बहुवचनं द्रष्टव्यं, पूर्वत्र वा जातावेकवचनं,तच्च पृथुकादिकं सचित्तमचित्तंवाचित्तमत्यां शिलायांकुट्टयित्वा उष्फणिंसुत्ति साध्वर्थं वाताय दत्तवन्तो ददति दास्यन्ति वा, तदेवं तथा प्रकारं पृथुकादि ज्ञात्वा लाभे सति नो प्रतिगृह्णीयादिति । किञ्च मू. (३६९) सेभिक्खूवा २ जावसमाणे सेजं० बिलं वालोणं उष्मियंवा लोणं अस्संजए जाव संताणाएभिंदिसु३रुचिंसुवा ३ बिलं वालोणं उष्मियं वालोणंअफासुयं नो पडिगाहिज्जा वृ.स भिक्षुर्यदिपुनरेवं विजानीयात्, तद्यथा-बिलमिति खनिविशेषोत्पन्नलवणम्, अस्य Page #354 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-२, चूडा-१, अध्ययनं-१, उद्देशकः६ ३५१ चोपलक्षणार्थत्वात्सैन्धवसीवर्चलादिकमपि द्रष्टव्यं, तथोभिजमितिसमुद्रोपकण्ठेक्षारोदकसम्पर्काद् यदुभिद्यते लवणम्, अस्याप्युपलक्षणार्थत्वात्मारोदकसेकायद्भवति समकादिकंतदपि ग्राह्यं। तदेवंभूतं लवणं पूर्वोक्तविशेषणविशिष्टायां शिलायामभैत्सुः-कणिकाकारं कुर्यु, तथा साध्वर्थमेव भिन्दन्तिमेत्स्यन्ति वातथा श्लक्ष्णतरार्थं रूचिसुव'त्तिपिष्टवन्तः पिंषन्तिपेक्ष्यन्तिवा, तदपि लवणमेवंप्रकारं ज्ञात्वा नो (प्रति) गृह्णीयात् ।। अपिच मू. (३७०) से भिक्खू वा से जं० असणं वा ४ अगणिनिक्खित्तं तहप्पगारं असणं वा ४ अफासुयं नो०, केवली बूया आयाणमेयं, अस्संजए भिक्खुपडियाएउसिंचमाणेवा निस्सिंचमाणे वा आमजमाणे वा पमज्जमाणे वा ओयारेमाणे वा उव्वत्तमाणे वा अगनिजीवे हिंसिज्जा, अह भिक्खूणं पुचोवइट्ठा एस पइन्ना एस हेऊ एस कारणे एसुवएसे जंतहप्पगारं असणं वा ४ अगणिनिक्खित्तं अफासुयं नो पडि ०एवं सामग्गियं ॥ वृ.सभिक्षुर्गृहपतिकुलं प्रविष्टश्चतुर्विधमप्याहारमग्नावुपरिनिक्षिप्तंतथाप्रकारंज्वालासंबद्धं लाभेसतिन प्रतिगृह्णीयात् । अत्रैवदोषमाह-केवली ब्रूयात् 'आदानं कर्मादानमेतदिति, तथाहि 'असंयतः' गृहस्थो भिक्षुप्रतिज्ञया तत्राग्न्युपरिव्यवस्थितमाहारम् उत्सिञ्चन्' आक्षिपन् निसिञ्चन्' दत्तोद्वरितं प्रक्षिपन्, तथा ‘आमर्जयन्' सकृद्धस्तादिना शोधयन् । ___ तथा प्रकर्षेण मार्जयन्-शोधयन्, तथाऽवतारयन्, तथा 'अपवर्तयन्' तिरश्चीनं कुर्वन्नग्निजीवान् हिंस्यादिति । अथ' अनन्तरं 'भिक्षूणां' साधूनां पूर्वोपदिष्टा एषाप्रतिज्ञा एष हेतुरेत्कारणमयमुपदेशः यत्तथाप्रकारमग्निसंबद्धमशनाद्यग्निक्षिप्तमप्रासुकमनेषणीयमितिज्ञात्वा लाभे सति न प्रतिगृह्णीयात्, एतत्खलु, भिक्षोः ‘सामग्य' समग्रो भिक्षुभाव इति ।। चूडा-१ अध्ययन-१ उद्देशकः६ समाप्तः -चूडा-१ अध्ययन नं-१ उद्देशक-७ :वृ. षष्ठोद्देशकानन्तरं सप्तमः समारभ्यते, अस्य चायमभिसम्बन्धः- इहानन्तरोद्देशके संयमविराधनाऽमिहिता, इहतु संयमात्मदातृविराधना तयाच विराधनया प्रवचनकुत्सेत्येतदत्र प्रतिपाद्यत इति मू. (३७१) से भिक्खू वार सेज० असणंवा४खधंसिवा थंभंसिवा मंचंसि वा मालंसि वा पासायसि वा हम्मियतलंसि वा अन्नयरंसि वा तहप्पगारंसि अंतलिक्खजायंसि उवनिक्खित्ते सिया तहप्पगारं मालोहडं असणं वा ४ अफासुयं नो, केवली बूया आयाणमेयं, अस्संजए भिक्खूपडियाए पीढं वा फलगंवा निस्सेणिं वा उदूहलं वा आहटु उस्सविय दुरूहिज्जा, से तत्य दुरूहमाणे पयलिज्ज वा पवडिज वा, से तत्थ पयलमाणे वा २ हत्यं वा पायं वा बाहुं वा ऊरुं वा उदरं वा सीसंवा अत्रयरं वा कार्यसि इंदियजालं लूसिज्ज वा पाणाणि वा ४/ अभिहणिज्जवा वित्तासिज्ज वालेसिज्ज वासंघसिज्जवासंघट्टिज वा परियाविजवाकिलामिन वा ठाणाओ ठाणं संकामिज वा, तंतहप्पगारं मालोहडं असणंवा ४ लाभे संते नो पडिगाहिज्जा, से भिक्खू वा २ जाव समाणे से ज० असणं वा ४ कुट्ठियाओ वा कोलेज्जाउ वा अस्संजए भिक्खुपडियाए उक्कुज्जिय अवउज्जिय ओहरिय आहटु दलइज्जा, तहप्पगारं असणं वा ४ लाभे संते नो पडिगाहिज्जा ।। Page #355 -------------------------------------------------------------------------- ________________ ३५२ आचाराङ्ग सूत्रम् २/१/१/७/३७१ वृ.सभिक्षुर्भिक्षार्थं प्रविष्टः सन्यदिपुनरेवंचतुर्विधमप्याहारंजानीयात्, तद्यथा-'स्कन्धे' अर्द्धप्राकारे 'स्तम्भेवा' शैलदारुमयादी, तथामञ्चकेवामालेवाप्रासादेवाहतूंतलेवाअन्यतरस्मिन् वातथाप्रकारेऽन्तरिक्षजातेसआहारः 'उपनिक्षिप्तः' व्यवस्थापितो भवेत,तंच तथाप्रकारमाहारं मालाहृतमिति मत्वा लाभे सति न प्रतिगह्णीयात्, केवली ब्रूयाद्यत आदानमेतदिति, तथाहिअसंयतो भिक्षुप्रतिज्ञया साधुदानार्थं पीठकंवा फलकं वा निश्रेणिं वा उदूखलं वाऽऽहत्य-ऊर्ध्वं व्यवस्थाप्यारोहेत्, सतत्रारोहन्प्रचलेद्वाप्रपतेद्वा, सतत्र प्रचलन्प्रपतन्वा हस्तादिकमन्यतरद्वा कायेइन्द्रियजातं 'लूसेज्जति विराधयेत्, तथाप्राणिनो भूतानिजीवान्सत्त्वानभिहन्याद्वित्रासयेद्वा लेषयेद्वा-संश्लेषंवा कुर्यात्तथा संघर्षवाकुर्यात्तथा सङ्घडवाकुर्यात्, एतच्चकुर्वस्तान्परितापयेद्वा क्लामयेद्वास्थानात्स्थानं सङ्क्रामयेदवा, तदेतज्ञात्वा यदाहारजातंतथाप्रकारं मालाहृतं तल्लाभे सति नो प्रतिगृह्णीयादिति॥ सभिक्षुर्यदि पुनरेवंभूतमाहारंजानीयात्, तद्यथा-'कोष्ठिकातः' मृन्मयकुशूलसंस्थानायाः ता 'कोलेज्जाओ'त्ति अधोवृत्तखाताकाराद् असंयतः 'भिक्षुप्रतिज्ञया' साधुमुद्दिश्य कोष्ठिकातः 'उक्कुज्जियत्तिऊध्र्वकायमुन्नम्यततः कुब्जीभूय, तथाकोलेजाओ अवउजिअत्तिअधोऽवनम्य, तथा 'ओहरिय'त्ति तिरश्चीनो भूत्वाऽऽहारमाहृत्य दद्यात्, तच भिक्षुस्तथाप्रकारमधोमालाहृतमितिकृत्वा लाभे सतिन प्रतिगृह्णीयादिति ।।अधुना पृथिवीकायमधिकृत्याह मू. (३७२) से भिक्खू वा (२) से ज० असणं वा ४ मट्टियाउलित्तंतहप्पगारं असणंवा ४ लाभेसं०, केवली० अस्संजए भि० मट्टिओलितं असणं वाउजिंदमाणंपुढविकायंसमारंभिज्जा तह तेउवाउवणस्सइतसकायंसमारंभिजा, पुनरवि उल्लिपंमाणे पच्छाकम्मंकरिजा, अह भिक्खूणं पुव्वो जंतहप्पगारं मट्टिओलितं असणं वा लाभे० । से भिक्खू० से ज० असणं वा ४ पुढविकायपइट्ठियं तहप्पगारं असणं वा असासुयं से भिक्खूजं असणंवा ४ आउकायपइट्ठियंचेव, एवं अगनिकायपइट्ठियं लाभे केवली, अस्संज० भि० अगणिं उस्सक्किय निस्सक्किय ओहरिय आहट्ट दलइजा अह भिक्खूणं० जाव नो पडि०॥ वृ. स भिक्षुर्गृहपतिकुलं प्रविष्टः सन् यदि पुनरेवं जानीयात्, तद्यथा-पिठरकादौ मृत्तिकयाऽवलिप्तमाहारं 'तथाप्रकार'मित्यवलिप्तं केनचित्परिज्ञानपश्चात्कर्मभयाञ्चतुर्विधमप्याहारं लाभे सति न प्रतिगृह्णीयात्, किमिति?, यतः केवली ब्रूयात्कर्मादानमेतदिति, तदेव दर्शयति'असंयतः'गृहस्थो भिक्षुप्रतिज्ञया मृत्तिकोपलिप्तमशनादिकम्-अशनादिभाजनं तच्चोद्भिनन्दन पृथिवीकायं समारभेत, स एव केवल्याह, तथा तेजोवायुवनस्पतित्रसकायं समारभेत, दत्ते सत्युत्तरकालंपुनरपिशेषरक्षार्थंतद्भाजनमवलिम्पन् पश्चात्कर्मकुर्यात्, अथ भिक्षूणांपूर्वोपदिष्टा एषाप्रतिज्ञा एष हेतुरेतत्कारणमयमुपदेशः यत्तथाप्रकारं मृत्तिकोपलिप्तमशनादिजातं लाभे सति नोप्रतिगृह्णीयादिति। सभिक्षुर्गृहपतिकुलंप्रविष्टः सन्यदिपुनरेवंभूतमशनादिजानीयात्, तद्यथा-'सचित्तपृथिवीकायप्रतिष्ठितं' पृथ्वीकायोपरिव्यवस्थितमाहारं विज्ञायपृथिवीकायसङ्घट्टनादिभयाल्लाभेसत्यप्रासुकमनेषणीयंच ज्ञात्वा न प्रतिगृह्णीयादिति ॥ एवमकायप्रतिष्ठितमग्निकायप्रतिष्ठितं लाभे सति न प्रतिगृह्णीयाद्, यतः केवली ब्रूयादादानमेतदिति । तदेव दर्शयति-असंयतो भिक्षुप्रतिज्ञया Page #356 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-२, चूडा-१, अध्ययनं-१, उद्देशक:७ ३५३ ऽग्निकायमुल्मुकादिना ओसक्किय'त्तिप्रज्वाल्य, तथा 'ओहरिय'त्ति अग्निकायोपरि व्यवस्थितं पिठरकादिकमाहारभाजनमपवृत्त्य ततआहृत्य-गृहीत्वाऽऽहारं दद्यात्, तत्र भिक्षूणांपूर्वोपदिष्टा एषा प्रतिज्ञा यदेतत्तथाभूतमाहारं नो प्रतिगृह्णीयादिति॥ मू. (३७३) से भिक्खू वा २ से ज० असणं वा ४ अधुसिणं अस्संजए भि० सुप्पेण वा विहुयणेण वा तालियंटेण वा पत्तेण वा साहाए वा साहाभंगेण वा पिहुणेण वा पिहुणहत्येण वा चेलेण वा चेलकण्णेण वा हत्थेण वा मुहेण वा फुमिज वा वीइज्ज वा, से पुव्वामेव आलोइजाआउसोत्ति वा भइणित्ति वा! ____ मा एतं तुमं असणं वा अनुसिणं सुप्पेण वा जाव फुमाहि वा वीयाहि वा अभिकंखसि मे दाउं, एमेव दलयाहि, से सेवं वयंतस्स परो सुप्पेण वा जाव वीइत्ता आहट दलइजा तहप्पगारं असणं वा ४ अफासुयं वा नो पडि०॥ वृ.सभिक्षुर्गृहपतिकुलं प्रविष्टः सन्यदिपुनरेवंजानीयाद्यथाऽत्युष्णमोदनादिकमसंयतो भिक्षुप्रतिज्ञयाशीतीकरणार्थं सूर्पणवा वीजनेन वा तालवृन्तेन वा मयूरपिच्छकृतव्यजनेनेत्यर्थ, तथा शाखया शाखाभङ्गेन पल्लवेनेत्यर्थ, तथा बर्हेण वा बर्हकलापेन वा, तथा वस्त्रेण वस्त्रकर्णेन वा हस्तेन वा मुखेन वा तथाप्रकारेणान्येन वा केनचित् ‘फुमेज्जा' वे'ति मुखवायुना शीतीकुर्याद् वस्त्रादिभिर्वा वीजयेत्, स भिक्षु पूर्वभेव 'आलोकयेद्' दत्तोपयोगो भवेत्, तथाकुर्वाणं च दृष्ट्वैतद्वदेत्, तद्यथा-अमुक ! इति वा भगिनि! इति वा इत्यामन्त्रय मैवं कृथा यद्यभिकाससि मे दातुंतत एवंस्थितमेव ददस्व, अथपुनः सपरो-गृहस्थः ‘से' तस्य भिक्षोरेवं वदतोऽपिसूर्पण वा यावन्मुखेन वा वीजयित्वाऽऽहहय तथाप्रकारमशनादिकं दद्यात्, स च साधुरनेषणीयमिति मत्वा न परिगृह्णीयादिति ॥ पिण्डाधिकार एवैषणादोषमधिकृत्याह मू. (३७४) से भिक्खूवा २ सेजं.०असणंवा ४वणस्सइकायपइट्ठियंतहप्पगारं असणं० वा ४ वण लाभे संते नो पडि० । एवं तसकाएवि॥ वृ. स भिक्षुर्गृहपतिकुलं प्रविष्टः सन् यत्पुनरेवं जानीयाद्-वनस्पतिकायप्रतिष्ठितं, तं चतुर्विधमप्याहारं न गृह्णीयादिति ॥ एवं त्रसकायसूत्रमपि नेयमिति । अत्र च वनस्पतिकायप्रतिष्ठितमित्यादिना निक्षिप्ताख्य एषणादोषोऽभिहितः, एवमन्येऽप्येषणादोषा यथासम्भवं सूत्रेष्वेवायोज्याः। ते चामी॥१॥"संकिय १ मक्खिय २ निक्खित्त पिहिय ४ साहरिय ५ दायगु ६म्मीसे७। अपरिणय ८ लित्त ९ छड्डिय १० एसणदोसा दस हवंति" तत्र शङ्कितमाधाकर्मादिना १, भ्रक्षितमुदकादिना २, निक्षिप्तं पृथिवीकायादौ ३, पिहितं बीजपूरकादिना ४, ‘साहरिय'ति मात्रकादेस्तुषाद्यदेयमन्यत्र सचित्तपृथिव्यादौ संहत्य तेन मात्रकादिना यद्ददाति तत्संहृतमित्युच्यते ५, दायग त्ति दाता बालवृद्धाद्ययोग्यः ६, उन्मिश्रसचित्तमिश्रम् ७, अपरिणतमिति यद्देयं न सम्यगचितीभूतं दातृग्राहकयोर्वा न सम्यग्भावोपेतं ८,लिप्तंवसादिना ९, 'छड्डियंतिपरिशाटव १०दित्येषणादोषाः॥साम्प्रतंपानकाधिकारमुद्दिश्याह मू. (३७५) से भिक्खू वा २ से जं पुण पाणगजायं जाणिज्जा, तंजहा-उस्सेइमं वा १ संसेइमंवार चाउलोदगंवा ३ अन्नयरं वा तहप्पगारंपाणगजायं अहुणाधोयं अणंबिलं अव्वुकंतं [123] Page #357 -------------------------------------------------------------------------- ________________ ३५४ आचाराङ्ग सूत्रम् २/१/१/७/३७४ अपरिणयं अविद्धत्थं अफासुयं जाव नो पडिगाहिज्जा । अह पुण एवं जाणिज्जा चिराधोयं अंबिलं वुक्कतं परिणयं विद्धत्थं फासूयं पडिगाहिज्जा । से भिक्खू वा से जं पुण पाणगजायं जाणिजा, तंजहा - तिलोदगं वा ४ तुसोदगं वा ५ जवोदगं वा ६ आयामं वा ७ सोवीरं वा ८ सुद्धवियडं वा ९ अन्नयरं वा तहप्पगारं वा पाणगजायं पुव्वामेव आलोइज्जा आउसोत्ति वा भइणित्ति वा ! दाहिसि मे इत्तो अन्नयरं पाणगजायं ?, से सेवं वयंतस्स परो वइज्जा आउसंतो समणा ! तुमं चेवेयं पाणगजायं पडिग्गहेण वा उस्सिंचिया णं उयत्तिया णं गिण्हाहि, तहप्पगारं पाणगजायं सयं वा गिण्हिज्जा परो वा से दिज्जा, फासूयं लाभे संते पडिगाहिज्जा ।। वृ. स भिक्षुर्गुहपतिकुलं पानकार्थं प्रविष्टः सन् यत्पुनरेवं जानीयात् तद्यथा- 'उस्सेइमं ' वे 'ति पिष्टोत्स्वेदनार्थमुदकं १ 'संसेइमं वा १ भाजनलग्नबिन्दुशोषो वा २ तन्दुलपाको वा ३, आदेशसत्वयम्-उदकस्वच्छीभावः, तदेवमाद्युदकम् 'अनाम्लं' स्वस्वादादचलितम् अव्युकान्तमपरिणतमविध्वस्तमप्रासुकं यावन्न प्रतिगृह्णीयादिति ॥ एतद्विपरीतं तु ग्राह्यमित्याह- अहेत्यादि सुगमम् । पुनः पानकाधिकार एव विशेषार्थमाहस भिक्षुर्गृहपतिकुलंप्रविष्टो यत्पुनः पानकजातमेवंजानीयात्, तद्यथा- 'तिलोदकं' तिलैः केनचित्प्रकारेण प्राकीकृतमुदकम ४, एवं तुषैर्यवैर्वा ५-६, तथा 'आचाम्लम्' अवश्यानं ७, 'सौवीरम्' आरनालं ८ ‘शुद्धविकटं' प्रासुकमुदकम् ९, अन्यद्वा तथाप्रकारं द्राक्षापानकादि 'पानकजातं' पानीयसामान्यं पूर्वमेव 'अवलोकयेत्' पश्येत्, तच दृष्ट्वा तं गृहस्थम् अमुक ! इति वा भगिनि ! इति वेत्यामन्त्रयैवं ब्रूयाद्यथा दास्यसि मे किञ्चित्पानकजातं ?, स परस्तं भिक्षुमेवं वदन्तमेवं ब्रूयाद्-यथा आयुष्मन् ! श्रमण ! त्वमेवेदं पानकजातं स्वकीयेन पतद्ग्रहेण टोप्परिकया कटाहकेन वोत्सिग्च्यापवृत्त्य वा पानकमाण्डकं गृहाण, स एवमभ्यनुज्ञातः स्वयं गृह्णीयात् परो वा तस्मै दद्यात्, तदेवं लाभे सति प्रतिगृह्णीयादिति । किञ्च मू. (३७६ ) से भिक्खू वा० से जं पुण पाणगं जाणिज्जा - अनंतरहियाए पुढवीए जाव संताण्ए उद्धड २ निक्खित्तेसिया, असंजए भिक्खुपडियाए उदउल्लेण वा ससिणिद्वेण वा सकसाएण वा मत्तेण वा सीओदगेण वा संभोइत्ता आहडदलइज्जा, तहप्पगारंपाणगजायं असासुयंएयंखलुसामग्गिय वृ. स भिक्षुर्यदि पुनरेवं जानीयात् तत्पानकं सचित्तेष्वव्यवहितेषु पृथिवीकायादिषु तथा मर्कटकादिसन्तानके वाऽन्यतो भाजनादुवृ त्योवृत्य 'निक्षिप्तं' व्यवस्थापितं स्यात्, यदिवास एव 'असंयतः' गृहस्थः 'भिक्षुप्रतिज्ञया' भिक्षुमुद्दिश्य 'उदकाद्रेण' गलबिन्दुना 'सस्निग्धेन' गलदुदकबिन्दुना 'सकषायेण' सचित्तपृथिव्याद्यवयवगुण्ठितेन 'मात्रेण' भाजनेन शीतोदकेन वा 'संभोएत्ता' मिश्रयित्वाऽऽहृत्य दद्यात्, तथाप्रकारं पानकजातमप्रासुकमनेषणीयमिति मत्वा न परिगृह्णीयात्, एतत्तस्य भिक्षोर्भिक्षुण्या वा 'सामग्र्यं' समग्रो भिक्षुभाव इति ॥ चूडा-१ अध्ययनं -१ उद्देशकः ७ समाप्तः -: चूडा-१ अध्ययनं -१ उद्देशकः-८ : बृ. उक्तः सप्तमोद्देशकः, साम्प्रतमष्टमः समारभ्यते, अस्य चायमभिसम्बन्ध-इहानन्तरोद्देशके पानकविचारः कृतः, इहापि तद्गतमेव विशेषमधिकृत्याह Page #358 -------------------------------------------------------------------------- ________________ ३५५ श्रुतस्कन्धः-२, चूडा-१, अध्ययनं-१, उद्देशक:८ मू. (३७७) से भिक्खू वा २ सेजं पुण पाणगजायं जाणिज्जा, तंजहा-अंबपाणगंवा १० अंबाडगपाणगंवा ११ कविठ्ठपाण०१२ माउलिंगपा० १३ मुद्दियाणा १४ दालिमपा० १५ खजूरपा०१६ नालियेरपा०१७करीरपा०१८ कोलप०१९ आमलपा०२० चिंचापा०२२ ___अन्नयरं वा तहप्पगारं पाणगजातं सअट्ठियं सकणुयं सवीयगं अस्संजए भिक्खुपडियाए छब्बेण वा दूसेण वा वालगेण वा आविलियाण परिवीलियाण परिसावियाण आहढ दलइन्जा तहप्पगारं पाणगजायं अफा० लाभे संते नो पडिगाहिज्जा ।।। वृ. स भिक्षुर्गृहपतिकुलं प्रविष्टः सन् यत्पुनरेवंभूतं पानकजातं जानीयात्, तद्यथा'अंबगपाणगंवे' त्यादि सुगम, नवरं 'मुद्दिया' द्राक्षाकोलानि-बदराणि, एतेषुचपानकेषुद्राक्षाबदराम्बिलिकादिकतिचित्पानकानि तत्क्षणमेव संमई क्रियन्ते अपराणित्वाभ्राम्बाडकादिपानकानि द्वित्रादिदिनसन्धानेन विधीयन्त इत्येवभूतंपानकजातं तथाप्रकारमन्यदपि 'सास्थिकं सहास्थिना कुलकेन यद्वर्तते, तथा सह कणुकेन-त्वगाद्यवयवेन यद्वर्तते, तथा बीजेन सह यद्वर्तते, अस्थिबीजयोश्चामलकादौ प्रतीतो विशेषः, तदेवंभूतं पानकजातम् । __ असंयतः' गृहस्थो भिक्षुमुद्दिश्य-साध्वर्थ द्राक्षादिकमामईपुनर्वशत्वग्निष्पादितच्छब्बकेन वा, तथा दूसं-वस्त्रंतेन वा, तथा वालगेणं तिगवादिवालधिवालनिष्पन्नचालनकेनसुधरिकागृहकेन वा इत्यादिनोपकरणेनास्थ्याद्यपनयनार्थं सकृदापीड्य पुनः पुनः परिपीड्य, तथा परिस्राव्य, निर्गाल्याहय च साधुसमीपं दद्यादिति, एवंप्रकारं पानकजातमुद्गमदोषदुष्टं सत्यपि लाभे न प्रतिगृह्णीयात्, ते चामी उद्गमदोषाः॥१॥ “आहाकम्मु १ देसिअ २ पूतीकम्मे ३ अमीसजाए अ४। ठवणा ५ पाहुडियाए ६ पाओअर ७ कीय ८ पामिञ्चे ९ ॥२॥ परियट्टिए १० अभिहडे ११ उब्भिन्ने १२ मालोहडे १३ इअ । अच्छेज्जे १४ अनिसट्टे १५ अज्झोअरए १६अ सोलसमे। साध्वर्थं यत्सचित्तमचित्तीक्रियते अचित्तं वा यत्पच्यते तदाधाकर्म १ । तथाऽऽत्मार्थं यत्पूर्वसिद्धमेव लड्डुकचूर्णकादि साधुमुद्दिश्यपुनरपि गुडादिना संस्क्रियतेतदुद्देशिकंसामान्येन, विशेषतो विशेषसूत्रादवगन्तव्य मिति २ । यदाधाकर्माद्वयवसम्मिश्रं तत्पूतीकर्म ३ । संयतासंयताद्यर्थामादेरारभ्याहारपरिपाको मिश्रम् ४ । सावंथ शीरादिस्थापनं स्थापना भण्यते ५। प्रकरणस्य साध्वर्थमुत्सर्पणमवसर्पणं वा प्राभृतिका ६ । साधूनुद्दिश्य गवाक्षादिप्रकाशकरणं बहिर्वा प्रकारो आहारस्य व्यवस्थापनं प्रादुष्करणम्७। द्रव्यादिविनिमयेन स्वीकृतंक्रीतम् ८ । साध्वर्थं यदन्यस्मादुच्छिन्नकं गृह्यते तत्पामिञ्चंति ९ । यच्छाल्योदनादि कोद्रवादिना प्रातिवेशिकगृहे परिवर्त्तय ददाति तत्परिवर्तितम् १० । यद्गृहादेः साधुवसतिमानीय ददाति तदाहृतम् ११ । गोमयाद्युपलिप्तं भाजनमुद्भिद्य ददाति तदुभिन्नम् १२ । मालाद्यवस्थितं निश्रेण्यादिनाऽवतार्य ददाति तन्मालाहृतम् १३ । भृत्यादेराच्छिद्य यद्दीयते तदाच्छेद्यम् १४ । सामान्य श्रेणीभक्तोकस्य ददतोऽनिसृष्टम् १५।स्वार्थमधिश्रयणादौ कृते पश्चात्तन्दुलादिप्रसृत्यादिप्रक्षेपादध्यवपूरकः १६ । तदेवमन्यतमेनापि दोषेण दुष्टं प्रतिगृह्णीयादिति ।। पुनरपि भक्तपानविशेषमधिकृत्याह Page #359 -------------------------------------------------------------------------- ________________ ३५६ आचाराङ्ग सूत्रम् २/१/१/८/३७८ मू. (३७८) से भिक्खूवा २ आगंतारेसु वा आरामागारेसु वा गाहावईगिहेसु वा परियावसहेसु वा अन्नगंधाणि वा पाणगंधाणि वा सुरभिगंधाणि वा आघाय २ से तत्थ आसायपडियाए मुछिए गिद्धे गढिए अज्झोववन्ने अहो गंधे २ नो गंधमाघाइज्जा । वृ. 'आगंतारेसु व 'ति पत्तनाद्बहिर्गृहेषु तेषु ह्यागत्यागत्य पथिकादयस्तिष्ठन्तीति, तथाऽऽरामगृहेषु वा गृहपतिगृहेषु वा 'पर्यावसथेषु' इति भिक्षुकादिठेषु वा, इत्येवमादिष्वन्नपानगन्धान् सुरभीनाघ्रायाघ्राय स भिक्षुस्तेष्वास्वादनप्रतिज्ञया मूर्छितो गृद्धो ग्रथितोऽध्युपपन्नः सन्नहो गन्धः अहो ! गन्ध इत्येवमादरवान् न गन्धं जिध्रेदिति ॥ पुनरप्याहारमधिकृत्याह मू. (३७९) से भिक्खू वा २ से जं० सालुयं वा विरालियं वा सासवनालियं वा अन्नयरं वा तहप्पगारं आमगं असत्थपरिणयं अफासु ० । से भिक्ख वा० से जं पुण० पिप्पलिं वा पिप्पलचुण्णं वा मिरियं वा मिरियचुण्णं वा सिंगबेरं वा सिंगबेरचुण्णं वा अन्नयरं वा तहप्पगारं वा आमगं वा असत्थ प० । से भिक्खू वा० से जं पुण पलंबजायं जाणिज्जा, तंजहा अंबपलंबं वा अंबाडगपलंब वा तालप० झिज्झिरिप सुरहि० सल्लरप० अन्नयरं तहप्पगारं पलंबजायं आमगं असत्थप० । से भिक्खू ५ से जंपुण पवालजायं जाणिज्जा, तंजहा । आसोट्ठपवालं वा निग्गोहप पिलुंखुप० निपूरप० सल्लइप० अन्नयरं वा तहप्पगारं पवालजायं आमगं असत्थपरिणयं से भि० से जं पुण० सरडुयजायं जाणिज्जा, तंजहा-सरडुयं वा कविट्टसर दाडिमसर बिल्लस अन्नयरं वा तहप्पगारं सरडुयजायं आमं असत्थ परिणयं ०। से भिक्खू वा से० जं पु तंजहा - उंबरमंथुं वा नग्गोहमं० पिलुंखुमं० आसोत्थमं० अन्नयरं वा तहप्पगारं वा मंथुजायं आमयं दुरुक्कं साणुबीयं अफासुयं । , वृ. सुगमं, 'सालुकम्' इति कन्दको जलजः 'विरालिय' इति कन्द एव स्थलज:, 'सासवणालिअ'न्ति सर्षपकन्दल्य इति । किञ्च पिप्पलीमरिचे-प्रतीते 'श्रृङ्गबेरम्' आर्द्रकं तथाप्रकारमामलकादि आमम्-अशस्त्रोपहतं न प्रतिगृह्णीयादिति ॥ सुगमं, नवरं पलम्बजातमिति फलसामान्यं झिज्झिरी-वल्ली पाशः सुरभि शतगुरिति ॥ गतार्थं, नवरम् 'आसोट्टे' त्ति अश्वत्थः 'पिलुंखु 'त्ति पिप्परी णिपूरो- नन्दीवृक्षः ॥ पुनरपि फलविशेषमधिकृत्याह - सुगमं, नवरं 'सरडुअं वे 'ति अबद्धास्थिफलं तदेव विशिष्यते कपित्थादिभिरिति । स्पष्टं नवरं 'मंथु' न्ति चूर्णः 'दुरुक्कं 'ति ईषत्पिष्टं 'साणुवीय' न्ति अविध्वस्तयोनिजमिति मू. (३८०) से भिक्खू वा० से जं पुण० आमडागं वा पूइपिन्नागं वा महुं वा मज्जंवा सप्पिं वा खोलं वा पुराणगं वा इत्थ पाणा अणुप्पसूयाइं जायाइं संवुडाई अव्युक्ताई अपरिणया इत्य पाणा अविद्धत्था नो पडिगाहिज्जा । वृ. सभिक्षुर्यत्पुनरेवं जानीयत्, तद्यथा- 'आमडागंवे' ति 'आमपत्रम्' अरणिकतन्दुलीयकादि तच्चार्द्धपक्वंमपक्वंवा, 'पूतिपिन्नाग 'न्ति कुतखलं मधुमद्ये प्रतीते 'सर्पि' : घृतं 'खोलं' मद्याधः कर्दमः, एतानि पुराणानि न ग्राह्याणि यत एतेषु प्राणिनोऽनुप्रसूता जाताः संवृद्धा अव्युत्क्रान्ता अपरिणताः - अविध्वस्ताः, नानादेशजविनेयानुग्रहार्थमेकार्थिकान्येवैतानि किञ्चिद्भेदाद्वा भेदः ॥ Page #360 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-२, चूडा-१, अध्ययनं- १, उद्देशक:८ ३५७ मू. (३८१) से भिक्खू वा० से जं० उच्छुमेरगंवा अंककरेलुगंवा कसेरूगं वा सिंघाडगं वा पूइआलुगं वा अन्नयरं वा० । से भिक्खू वा० से जं० उप्पलं वा उप्पलनालं वा भिसं वा भिसमुणालं वा पुक्खलं वा पुक्खलवभंग वा अन्नयरं वा तहप्पगारं । वृ. 'उच्छुमेरगं'ति अपनीतत्वगिक्षुगण्डिका 'अंककरेलुअंवा' इत्येवमादीन् वनस्पतिविशेषान्जलजान्अन्यद्वा तथाप्रकारमामम्-अशस्त्रोपहतंनोप्रतिगृह्णीयादिति॥सभिक्षुर्यत्पुनरेवं जानीयात्, तद्यथा-'उत्पलं' नीलोत्पलादि नालं-तस्यैवाधारः, भिसं' पद्मकन्दमूलं 'भिसमुणालं' पद्मकन्दोपरिवर्तिनी लता ‘पोक्खलं' पद्मकेसरं 'पोकखलविभंग' पद्मकन्दः अन्यद्वा तथाप्रकारमामम्-अशस्त्रोपहतं न प्रतिगृह्णीयादिति ॥ मू. (३८२) से भिक्खू वा २ सेजंपु० अग्गबीयाणि वा मूलवीयाणि वा खंधवीयाणि वा पोरबी अग्गजायाणा वा मूलजा० खंधजा० पोरजा० नन्नत्थ तक्कलिमत्थए नवा तक्कलिसीसेन वा नालियेरमत्थएण वा खजूरिमत्थएण वा तालम० अन्नयरं वा तह० । से भिक्खू वा २ से जं० उच्छु वा काणगं वा अंगारियं वा संमिस्सं विगदूमियं वितग्गगं वा कंदलीऊसुगं अन्नयरं वा तहप्पगा० सेभिक्खू वा० से जं० लसुणं वा लसुणपत्तं वा ल० नालं वालसुणकंदं वाल० चोयगंवा अन्नयरं वा । से भिक्खू वा से जंअच्छियं वा कुंभिपक्कं तिंदुगं वा वेलुगं वा कासवनालियं वा अन्नयरंवातहप्पगारंआमंअसत्थप० ।से भिक्खूवा० सेजं० कणं वा कणकुंडगंवा कणपूयलियं वा चाउलं वा चाउलपिठं वा तिलं वा तिलपिटुं वा तिलपप्पडगं वा अन्नयरं वा तहप्पगारं आमं असत्थप० लाभे संते ने प, एवं खलु तस्स भिक्खुस्स सामग्गियं॥ वृ. स भिक्षुर्यत्पुनरेवंजानीयात्, तद्यथा-'अग्रबीजानि' जपाकुसुमादीनि 'मूलबीजानि' जात्यादीनि स्कन्धबीजानि' सल्लक्यादीनि पर्वबीजानी' इक्ष्वादीनि, तथाअग्रजातानिमूलजातानि स्कन्धजातानिपर्वजातानीति, नन्नत्यत्ति नान्यस्मादग्रादेरानीयान्यत्रप्ररोहितानि किन्तु तत्रैवाग्रादौ जातानि, तथा 'तक्कलिमत्थएणवा' तक्कली-कन्दली 'ण' इतिवाक्यलाङ्कारेतन्मस्तकं-तन्मध्यर्ती गर्भः तथा ‘कन्दलीशीर्ष' कन्दलीस्तबकः, एवं नालिकेरादेरपि द्रष्टव्यमिति, अथवा कन्दल्यादिमस्तकेन सशमन्यद्यच्छिन्नानन्तरमेव ध्वंसमुपयाति तत्तथाप्रकारमन्यदामम्अशस्त्रपरिणतं न प्रतिगृह्णीयादिति ॥स भिक्षुर्यत्पुनरेवं जानीयात्, तद्यथा०। इझुंवा 'काणगं'तिव्याधिविशेषात्सच्छिद्रं, तथा अंगारकितं' विवर्णीभूतं, तथा सम्मिश्रं' स्फुटितत्वक् 'विगदूमियंति वृकैःश्रृगालैर्वा ईषद्भक्षितं, न ह्येतावता रन्धाधुपद्रवेण तपासुकं भवतीति सूत्रोपन्यासः,तथा वेत्राग्रं 'कंदलीऊसुयं तिकन्दलीमध्यं, तथाऽन्यदप्येवंप्रकारमामम्अशस्त्रोपहतं न प्रतिगृह्णीयादिति ॥ एवं लशुनसूत्रमपि सुगम, नवरं 'चोअगं तिकोशिकाकारा लशुनस्य बाह्यत्वक्, सा च यावत्सार्दा तावत्सचित्तेति । 'अच्छियंति वृक्षविशेषफलं तेंदुयंति टेम्बरूयं वेलुयंतिबिल्वं 'कासवनालिय'तिश्रीपर्णीफलं, कुम्भीपक्वशब्दः प्रत्येकमभिसंबध्यते, एतदुक्तं भवति। यदच्छिकफलादिग"दावप्राप्तपाककालमेव बलात्पाकमानीयते तदामम्-अपरिणतं न प्रतिगृह्णीयादिति ॥ 'कणम्' इति शाल्यादेः कणिकास्तत्र कदाचिन्नाभि संभवेत् 'कणिककुण्डं' Page #361 -------------------------------------------------------------------------- ________________ ३५८ आचाराङ्ग सूत्रम् २/9/9/८/३८२ कणिकाभिर्मश्राः कुक्कुसाः ‘कणपूयलिअंति कणिकाभिर्मिश्राः पूपलिकाःकणपूपलिकाः, अत्रापि मन्दपक्कादौ नाभि संभाव्यते, शेषं सुगमं यावत्तस्य भिक्षोः ‘सामण्यं सम्पूर्णो भिक्षुभाव इति॥ चूडा-१, अध्ययनं-१ उद्देशकः-८ - समाप्तः -चूडा-१, अध्ययनं-१, उद्देशकः-९:वृ. उक्तोऽष्टमोद्देशकः, साम्प्रतं नवम आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरमनेषणीयपिण्डपरिहार उक्तः, इहापि प्रकारान्तरेण स एवाभिधीयते मू. (३८३) इह खलु पाईणं वा ४ संतेगइया सड्ढा भवंति, गाहावई वा जाव कम्मकरी वा, तेसिं च णं एवं वुत्तपुव्वं भवइ-जे इमे भवंति समणा भगवंता सीलवंतो वयवंतो गुणवंतो संजया संवुडाबंभयारीउवरया मेहुणाओ धम्माओ, नो खलु एएसिंकप्पइ आहाकम्मिए असणे वा ४ भुत्तए वा पायए वा। से जं पुण इमं अम्हं अप्पणो अट्ठाए निट्ठियं तं असणं ४ सव्वमेयं समणाणं निसिरामो, अवियाइं वयं पच्छा अप्पणो अट्ठाए असणं वा ४ चेइस्सामो, एयप्पगारं निग्घोसं सुच्चा निसम्म तहप्पगारं असणं वा ४ अफासुयं०॥ वृ. 'इहे ति वाक्योपन्यासे प्रज्ञापकक्षेत्रे वा, खलुशब्दो वाक्यालङ्कारे प्रज्ञापकाद्यपेक्षया प्राच्यादौ दिशि सन्ति-विद्यन्तेपुरुषाः तेषुचकेचन श्रद्धालवोभवेयुःतेच श्रावकाःप्रकृतिभद्रका वा, ते चामी-गृहपतिर्यावत्कर्मकरी वेति, तेषां चेदमुक्तपूर्वं भवेत्-‘णम्' इति वाक्यालङ्कारे, ये इमे 'श्रमणाः' साधवो भगवन्तः 'शीलवन्तः' अष्टादशशीलाङ्गसहस्र धारिणः 'व्रतवन्तः' रात्रिभोजनविरमणषष्ठपञ्चमहाव्रतधारिणः 'गुणवन्तः' पिण्डविशुद्धाद्युत्तरगुणोपेताः 'संयताः' इन्द्रियनोइन्द्रियसंयमवन्तः संवृताः पिहितानवद्वाराः 'ब्रह्मचारिणः' नवविधब्रह्मगुप्तिगुप्ताः 'उपरता मैथुनाद्धर्मात्' अष्टादशविकल्पब्रह्मोपेता (संयता):। एतेषा च न कल्पे आधाकर्मिकमशनादि भोक्तुं पातुं वा, अतो यदात्मार्थमस्माकं निष्ठितंसिद्धमशनादि ४ तत्सर्वमेतेभ्यः श्रमणेभ्यः "णिसिरामो'त्ति प्रयच्छामः, अपि च-वयं पश्चादात्मार्थमशनाद्यन्यत् 'चेतयिष्यामः' सङ्कल्पयिष्यामो निवर्तयिष्यामइतियावत्, तदेवंसाधुरेवं 'निर्घोष' ध्वनि स्वत एव श्रुत्वाऽन्यो वा कुतश्चित् 'निशम्य' ज्ञात्वा तथाप्रकारमशनादि पश्चात्कर्मभयादप्रासुकमित्यनेषणीयं मत्वा लाभे सतिन प्रतिगृह्णीयादिति । किञ्च मू. (३८४) से भिक्खू वा वसमाणे वा० गामाणुगामंवा दूइज्जमाणे से जं० गामंवा जाव रायहाणिवाइमंसिखलुगामंसि वा रायहाणिसिवासंतेगइयस्सभिक्खुस्स पुरेसंथुयावापच्छासंथुया वा परिवसंति, तंजहा-गाहावई वा जाव कम्म ० तहप्पगाराइं कुलाई नो पुव्वामेव भत्ताए वा निक्खमिज्ज वा पविसेज वा २, केवली बूया-आयाणमेयं, पुरा पेहाए तस्स परो अट्ठाए असणं वा ४ उवकरिज वा उवक्खडिज वा, अह भिक्खूणंपुव्वोवइट्ठा ४ जंनो तहप्पगाराइं कुलाइंपुव्वामेव भत्ताए वा पाणाए वा पविसिज वा निक्खमिज वा २, से तमायाय एगंतमवक्कमिज्जा २ अणावायमसंलोए चिट्ठिजा। ___सेतत्थ कालेणं अनुपविसिज्जा २ तत्थियरेयरेहिं कुलेहिं सामुदाणियंएसियंवेसियंपिंडवायं एसित्ता आहारं आहारिजा, सिया से परोकालेण अणुपविट्ठस्स आहाकम्मियं असणंवा उवकरिज Page #362 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, चूडा-१, अध्ययनं - १, उद्देशक : ९ ३५९ वा उवक्खडिज्ज वा तं चेगइओ तुसिणीओ उवेहेजा, आहडमेव पञ्चाइक्खिस्सामि, माइट्ठाणं संफासे, नो एवं करिज्जा, से पुव्वामेव आलोइज्जा आउसोत्ति वा मइणित्ति वा ! नो खलु मे कप्पइ आहाकम्मियं असणं वा ४ भुत्तए वा पायए वा, मा उवकरेहि मा उवक्खडेहि, स सेवं वयंतस्स परो आहाकम्मियं असणं वा ४ उवक्खडावित्ता आहट्टु दलइज्जा तहप्पगारं असणं वा० अफासुयं • वृ. स भिक्षुर्यत्पुनरेवं जानीयात्, तद्यथा ग्रामं वा यावद्राजधानीं वा, अस्मिंश्च ग्रामादी ‘सन्ति’ विद्यन्ते कस्यचिद्भिक्षोः 'पूर्वसंस्तुताः' पितृव्यादयः 'पश्चात्संस्तुता वा' श्वशुरादयः, ते च तत्र बद्धगृहाः प्रबन्धेन प्रतिवसन्ति, ते चामी -गृहपतिर्वा यावत्कर्मकरी वा, तथाप्रकाराणि च कुलानि भक्तपानाद्यर्थं न प्रविशेत् नापि निष्क्रामेत्, स्वमनीषिकापरिहारार्थमाह- केवली ब्रूयात्कर्मोपादानमेतत्, किमिति ?, यतः पूर्वमेवैतत् 'पर्यालोचयेत्' तथा 'एतस्य' भिक्षोः कृते 'परः 'गृहस्थोऽशनाद्यर्थम् 'उपकुर्यात् ' ढौकयेदुपकरणजातम्, 'उवक्खडेज्ज 'त्ति तदशनादि पचेद्वेति, 'अथ' अनन्तरं भिक्षूणां पूर्वोपदिष्टमेतत्प्रतिज्ञादि, यथा नो तथाप्रकाराणि स्वजनसम्बन्धीनि कुलानि पूर्वमेव भिक्षाकालादारत एव भक्ताद्यर्थं प्रविशेद्वा निष्क्रामेद्वेति । यद्विधेयं तद्दर्शयति- 'से तमादाये 'ति 'सः' साधुः 'एतत्' स्वजनकुलम् ‘आदाय’ ज्ञात्वा केनचित्स्वजनेनाज्ञात एवैकान्तमपक्रामेद्, अपक्रम्य च स्वजनाद्यनापातेऽनालोके च तिष्ठेत् स च तत्र स्वजनसम्बद्धग्रामादौ 'कालेन' भिक्षाऽवसरेणानुप्रविशेत्, अनुप्रविश्य च 'इतरेतरेभ्यः कुलेभ्यः' स्वजनरहितेभ्यः 'एसियं' ति एषणीयम् - उद्गमादिदोषरहितं 'वेसियं ति वेषमात्रा - दवाप्तमुत्पादनादिदोषरहितं 'पिण्डपातं ' भिक्षाम् 'एषित्वा' अन्विष्य एवं भूतं ग्रासैषणादोषरहितमाहारमाहारयेदिति । ते चामी उत्पादनादोषाः, तद्यथा ---- ॥ १ ॥ “धाई १ दूइ २ निमित्ते ३ आजीव ४ वणीमगे ५ तिगिच्छा ६ य । को ७ मा ८ माया ९ लोभे १० य हवन्ति दस एए ॥ २ ॥ पुव्विपच्छासंथव ११ विज्जा १२ मंते १३ अ चुण्ण १४ जोगे १५ य । उप्पाणाय दोसा सोलसमे मूलकम्मे य १६ तत्राशनाद्यर्थ दातुरपत्योपकारे वर्त्तत इति धात्रीपिण्डः १ तथा कार्यसङ्घट्टनाय दौत्यं विधत्ते इति दूतीपिण्डः २, निमित्तम-अङगुष्ठप्रश्नादि तदवाप्तो निमित्तपिण्डः ३, तथा जात्याद्याजीवनादवाप्त आजीविकापिण्डः ४, दातुर्यस्मिन् भक्तिस्तठप्रशंसयाऽवाप्तो वणीमगपिण्डः ५, सूक्ष्मेतचिकित्सयावाप्तश्चिकित्सापिण्डः ६, एवं क्रोधमानमायालोभैरवाप्तः क्रोधादिपिण्डः १०, भिक्षादानात्पूर्वं पश्चाद्वा दातुः 'कर्णायते भवानि' त्येवं संस्तवादवाप्तः पूर्वपश्चात्संस्तवपिण्डः ११, विद्ययाऽवाप्तो विद्यापिण्डः १२, तथैव मन्त्रजापावाप्तो मन्त्रपिण्डः १३, वशीकरणाद्यर्थं द्रव्यचूर्णादवाप्तवर्णपिण्डः १४, योगाद्-अञ्जनादेरवाप्तो योगपिण्डः १५, यदनुष्ठानाद्गर्भशातनादेमूलमवाप्यते तद्विधानादवाप्तो मूलपिण्डः १६, त देवमेते साधुसमुत्थाः षोडशोत्पादनादोषाः । ग्रासैषणादोषाश्चामी- “संजोअणा १ पमाणे २ इंगाले ३ घूम ४ कारणे ५ चेव । " तत्राहारलोलुपतया दधिगुडादेः संयोजनां विदघतः संयोजनादोषः १, द्वात्रिंशत्कवलप्रमाणातिरिक्तमा हारमाहारयतः प्रमाणदोषः २, तथाऽऽहाररागाद्गाद्धर्याद् भुञ्जनस्य चारित्राङ्गारत्वा Page #363 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् २/१/१/९/३८४ पादनादङ्गारदोषः ३, तथाऽन्तप्रान्तादावाहारद्वेषाञ्चारित्रस्याभिधूमनाद्धम्रदोषः ४, वेदनादिकारणमन्तरेण भुञ्जानस्य कारणदोषः ५, इत्येवं वेषमात्रावाप्तं ग्रासैषणादिदोषरहितः सन्नाहारमाहारयेदिति । ३६० अथ कदाचिदेवं स्यात्, सः ‘परः' गृहस्थः कालेनानुप्रविष्टस्यापि भिक्षोराधाकर्मिकमशनादि विदध्यात् तञ्च कश्चित्साधुस्तूष्णीभावेनोत्प्रेक्षेत, किमर्थम् ?, आहृतमेव प्रत्याख्यास्यामीति, एवं च मातृस्थानं संस्पृशेत्, न चैवं कुर्यात्, यथा च कुर्यात्तद्दर्शति स पूर्वमेव 'आलोकयेत्' दत्तोपयोगो भवेत्, दृष्ट्वा चाहारं संस्क्रियमाणमेवं वदेदयथा अमुक ! इति वा भगिनि ! इति वा न खलु मम कल्पत आधाकर्मिक आहारो भोक्तुं वा पातुं वाऽतस्तदर्थं यत्नो न विधेयः, अथैवं वदतोऽपि पर आधाकर्मादि कुर्यात्ततो लाभे सति न प्रतिगृह्णीयादिति । मू. (३८५) से भिक्खू वा से जं० मंसं वा मच्छं वा भज्जिज्जमाणं पेहाए तिल्लपूयं वा आएसाए उवक्खडिज्रमाणं पेहाए नो खद्धं २ उवसंकभित्तु ओभासिज्जा, नन्नत्थ गिलाणनीसाए ॥ वृ स पुनः साधुर्यदि पुनरेवं जानीयात्, तद्यथा-मांसं वा मत्स्यं वा 'भज्यमान' मिति पच्यमानं तैलप्रधानं वा पूपं तच्चकिमर्थं क्रियते इति दर्शयति-यस्मिन्नायाते कर्मण्यादिश्यते परिजनः स आदेश :- प्राधूर्णकस्तदर्थं संस्क्रियमाणमाहारं प्रेक्ष्यलोलुपतया 'नो' नैव 'खद्धं' र 'ति शीघ्रं २, द्विर्वचनमादरख्यापनार्थमुपसंक्रम्यावभाषेत याचेत, अन्यत्र ग्लानादिकार्यादिति ॥ मू. (३८६) से भिक्खू वा अन्नयरं भोयणजायं पडिगाहित्ता सुबिंभ सुबिंम भुञ्चा दुबिंभ २ परिट्ठवेइ, माइट्ठाणं संफासे, नो एवं करिज्जा। सुब्भि वा दुडिंभ वा सव्वं भुंजिज्जा नो कंचिवि परिट्ठविज्जा ॥ वृ स भिक्षुरन्यतरद् भोजनजातं परिगृह्य सुरभि सुरभि भक्षयेत दुर्गन्धं २ परित्यजेत्, वीप्सायां द्विर्वचनं, मातृस्थानं चैवं संस्पृशेत्, तच्च न कुर्यात्, यथा च कुर्यात् तद्दर्शयति-सुरभिवा दुर्गन्धं वा सर्वं भुञ्जीत न परित्यजेदिति । मू. (३८७) से भिक्खू वा २ अन्नयरं पाणगजायं पडिगाहित्ता पुष्पं २ आविइत्ता कसायं २ परिट्ठवेइ, माइट्ठाणं संफासे, नो एवं करिज्जा । पुष्कं पुप्फेइ वा कसायं कसाइ वा सव्वमेवं भुंजिज्जा, नो किंचिवि परि० ॥ घृ. एवं पानकसूत्रमपि, नवरं वर्णगन्धोपेतं पुष्पं तद्विपरीतं कषायं वीप्सायां द्विर्वचनं, दोषश्चानन्तरसूत्रयोराहारगाद्धर्यात सूत्रार्थहानिः, कर्मबन्धश्चेति ।। मू. (३८८) से भिक्खू वा० बहुपरियावन्नं भोयणजायं पडिगाहित्ता बहवे साहम्मिया तत्थ वसंति संभोइया समणुन्ना अपरिहारिया अदूरगया, तेसिं अनालोइया अणामंते परिट्ठवेइ, माइट्ठाणं संफासे, नो एवं करेज्जा, से तमायाए तत्थ गच्छिज्जा २ से पुव्वामेव आलोइज्जा । आउसंतो समणा ! इमे मे असणे वा पाणे वा ४ बहुपरियावन्ने तं भुंजह णं, से सेवं वयंतं परो वइज्जा आउसंतो समणा! आहारमेयं असणं वा ४ जावइयं २ सरइ तावइयं २ भुक्खामो वा पाहामो वा सव्वमेयं परिसडइ सव्वमेयं भुक्खामो वा पाहामो वा ॥ वृ. स भिक्षुर्बह्नशनादि पर्यापन्नं लब्ध परिगृह्य बहुर्भिर्वा प्रकारैराचार्यग्लानप्राघूर्णकाद्यर्थं दुर्लभद्रव्यादिभि पर्यापन्नमाहारजातं परिगृह्य तद्बहुत्वाद्भोक्तुमसमर्थ, तत्र च साधर्मिकाः Page #364 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-२, चूडा-१, अध्ययनं -१, उद्देशक: ३६१ सम्भोगिकाः समनोज्ञा अपरिहारिका एकार्थाश्चालापकाः, इत्येतेषु सत्स्वदूरगतेषु वा ताननापृच्छय प्रमादितया परिष्ठापयेत्' परित्यजेत्, एवं च मातृस्थानं संस्पृशेत्, नैवं कुर्यात् यच्च कुर्यात्तद्दर्शयति स भिक्षुस्तदधिकमाहारजातं परिगृह्य तत्समीपं गच्छेद्, गत्वा च पूर्वमेव 'आलोकयेत्' दर्शयेत्, एवं च ब्रूयाद्-आयुष्मन् ! श्रमण! ममैतदशनादि बहुपर्यापन्नं नाहं भोक्तुमलमतो यूयं किञ्चिद् भुङ्गध्वं, तस्य चैवं वदतः स परो ब्रूयाद्-यावन्मानं भोक्तुं शक्नुमस्तावन्मात्रं भोक्ष्यामहे पास्यामो वा, सर्वं वा 'परिशटति' उपयुज्यते तत्सर्वं भोक्ष्यामहे पास्याम इति । मू. (३८९) से भिक्खू वा २ से जं० असणं वा ४ परं समुद्दिस्स बहिया नीहडं जं परेहिं असमणुन्नायं अनिसिहँ अफा० जाव नो पडिगाहिज्जा जं परेहिं समणुण्णायं सम्मं निसिटुं फासुयं जाव पडिगाहिज्जा, एवं खलु तस्स भिक्खुस्सम भिक्खुणीए वा सामग्गियं। वृ.सपुनर्यदेवंभूतमाहारजातंजानीयात्, तद्यथा-'परं' चारभटादिकमुद्दिश्यगृहानिष्क्रान्तं यच्च परैर्यदि भवान् कस्मैचिद्ददाति ददात्वित्येवं समनुज्ञातं नेतुर्दातुर्वा स्वामित्वेनानिसृष्टं वा तद् बहुदोषदुष्टत्वादप्रासुकमनेषणीयमिति मत्वा न प्रतिगृह्णीयात्, तद्विपरीतं तु प्रतिगृह्णीयादिति, एतत्तस्य भिक्षोः सामग्रयमिति ।। चूडा-१, अध्ययनं-१, उद्देशकः-९ समाप्तः चूडा-१, अध्ययनं-१ उद्देशकः-१० वृ.उक्तोनवमोऽधुनादशमआरभ्यते, अस्यचायमभिसम्बन्धः-इहानन्तरंपिण्डग्रहणविधि प्रतिपादितः, इह तु साधारणादिपिण्डावाप्तौ वसतौ गतेन साधुना यद्विधेयं तद्दर्शयितुमाह मू. (३९०) से एगइओ साहारणं वा पिंडवायं पडिगाहित्ता ते साहम्मिए अणापुच्छित्ता जस्स जस्स इच्छइ तस्स तस्स खद्धं खदं दलई, माइट्ठाणं संफासे, नो एवं करिज्जा । से तमायाय तत्थ गच्छिज्जा २ एवं वइज्जा-आउसंतो समणा! संति मम पुरेसंथुया वा पच्छा तंजहा। आयरिएवा १ उवज्झाएवार पवित्तीवा ३ थेरे वा४ गणी वा ५ गणहरे वा ६ गणावच्छेइए वा७अवियाईएएसिं खद्धं खद्धंदाहामि, सेणेवं वयंतंपरोवइज्जा-कामंखलु आउसो! अहापज्जत्तं निसिराहि, जावइयं २ परो वदइ तावइयं २ निसिरिजा, सव्वमेवंपरो वयइ सव्वमेयं निसिरिजा वृ. 'सः भिक्षु 'एकतरः' कश्चित् 'साधारणं' बहूनांसामान्येन दत्तंवाशब्दः पूर्वोत्तरापेक्षया पक्षान्तरद्योतकः पिण्डपातं परिगृह्य तान् साधर्मिकाननापृच्छय यस्मै यस्मै रोचते तस्मै तस्मै स्वमनीषिकया ‘खद्धं खद्धं'ति प्रभूतं प्रभूतं प्रयच्छति, एवं च मातृस्थानं संस्पृशेत् तस्मान्नैवं कुर्यादिति॥असाधारणपिण्डावाप्तावपि यद्विधेयं तद्दर्शयति ___ “सः' भिक्षु ‘तम्' एषणीयं केवलवेषावाप्तं पिण्डमादाय 'तत्र' आचार्यद्यन्तिके गच्छेत्, गत्वाचैवंवदेद्, यथाआयुष्मन्! श्रमण! 'सन्ति' विद्यन्तेमम 'पुरःसंस्तुताः' यदन्तिके प्रव्रजितस्तत्सम्बन्धिनः ‘पश्चात्संस्तुता वा' यदन्तिकेऽधीतं श्रुतं वा तत्सम्बन्धिनो वाऽन्यत्रावासिताः, तांश्चस्वनामग्राहमाह, तद्यथा-'आचार्य' अनुयोगधरः १ 'उपाध्यायः' अध्यापकः२ प्रवृत्तिर्यथायोगं वैयावृत्त्यादौ साधूनांप्रवर्तकः ३, संयमादौ सीदतांसाधूनां स्थिरीकरणास्थविरः ४, गच्छाधिपो गणी ५, यस्त्वाचार्यदेशीयो गुवदिशात् साधुगणंगृहीत्वा पृथग्विहरति स गणधरः ६, गणावच्छे Page #365 -------------------------------------------------------------------------- ________________ ३६२ आचाराङ्ग सूत्रम् २/१/१/१०/३९० दकस्तु गच्छकार्यचिन्तकः ७, 'अवियाई' ति इत्येवमादीनुद्दिश्यैतद्वदेद्-यथाऽहमेतेभ्यो युष्मदनुज्ञया 'खद्धं खद्धं' ति प्रभूतं प्रभूतं दास्यामि, तदेवं विज्ञप्तः सन् 'परः' आचार्यादिर्यावन्मात्रमनुजानीते तावन्मात्रमेव 'निसृजेत्' दद्यात् सर्वानुज्ञया सर्व वा दद्यादिति । किञ्च मू. (३९१) से एगइओ मणुन्नं भोयणजायं पडिगाहित्ता पंतेण भोयणेण पलिच्छाएइ मेयं दाइयं संतं दवणं समयाइए आयरिए वा जाव गणावच्छेए वा, नो खलु मे कस्सइ किंचि दायव्वं सिया, माइट्ठाणं संफासे, नो एवं करिज्जा | से तमायाए तत्थ गच्छिज्जा २ पुव्वामेव उत्ताणए हत्थे पडिग्गहं कद्दू इमं खलु इमं खलुत्ति आलोइज्जा, नो किंचिवि निगूहिज्जा । से एगइओ अन्नयरं भोयणजायं पडिगाहित्ता भद्दयं २ भुञ्चा विवन्नं विरसमाहरइ, माइ० नो एवं० ॥ वृ. सुगमं, यावन्नैवं कुर्यात्, यञ्च कुर्यात्तद्दर्शयति- 'सः' भिक्षु 'तं' पिण्डमादाय 'तत्र' आचार्याद्यन्तिके गच्छेद्, गत्वा च सर्व यथाऽवस्थितमेव दर्शयेत्, न किश्चित् 'अवगूहयेत्' प्रच्छादयेदिति ॥ साम्प्रतमटतो मातृस्थानप्रतिषेधमाह 'सः' भिक्षु 'एकतरः' कश्चित् 'अन्यतरत्' वर्णाद्युपेतं भोजनजातंपरिगृह्याटन्नेव रसगृध्नुतया भद्रकं २ भुक्त्वा यद् 'विवर्णम्' अन्तप्रान्तादिकं तत्प्रतिश्रये 'समाहरति' आनयति, एवं च मातृस्थानं संस्पृशेत्, न चैवं कुर्यादिति ॥ किञ्च मू. (३९२) से भिक्खूवा० से जं० अंतरुच्छियं वा उच्छुगंडियं वा उच्छुचोयगं वा उच्छुमेरगं वा उच्छुसालगं वा उच्छुडालगं वा सिंबलिं वा सिंबलथालगं वा अस्सिं खलु पडिग्गहियंसि अप्पे भोयणजाए बहुउज्झियधम्मिए तहप्पगारं अंतरुच्छुयं वा अफा० ॥ से भिक्खू वा २ से जं० बहुअट्ठियं वा मंसं वा मच्छं वा बहुकंटयं अस्सिं खलु तहप्पगारं बहुअट्ठियं वा मंसं लाभे संतो० । से भिक्खू वा० सिया णं परो बहुअट्ठिएणं मंसेण वा मच्छेण वा उवनिमंतिज्जा । आउसंतो समणा ! अभिकंखसि बहुअट्ठियं मंसं पडिगाहित्तए ? एयप्पगारं निग्धोसं सुञ्चानिसम्म से पुव्वामेव आलोइज्जा आउसोत्ति वा २ नो खलु मे कप्पइ बहु० पडिगा० अभिकंखसि मे दाउं जावइयं तावइयं पुग्गलं दलयाहि मा य अट्ठियाई, से सेवं वयंतस्स परो अभिहट्टु अंतो पडिग्गहगंसि बहु० परिभाइत्ता निहट्टु दलइज्जा, तहप्पगारं पडिग्गहं परहत्थंसि वा परपायंसि वा अफा० नो० । से आहञ्च पडिगाहिए सिया तं नोहित्ति वइज्जा नो अणिहित्ति वइज्जा, से तमायाय एगंतम वक्कमिज्जा २ अहे आरामंसि वा अहे उवस्सयंसि वा अप्पंडे जाव संताणए मंसगं मच्छगं भुञ्चा अट्ठियाई कंटए गहाय से तमायम एगंतमवक्कमिज्जा २ अहे झामथंडिलंसि वा जाव पमज्जिय पमज्जिय परदृविज्जा ।। वृ. भिक्षुर्यत्पुनरेवंभूतमाहारजातं जानीयात्, तद्यथा- 'अंतरुच्छुअं व 'त्ति इक्षुपर्वमध्यम् 'इक्षुगंडियं’ति सपर्वेक्षुशकलं 'चोयगो' पीलतेक्षुच्छोदिका 'मेरुकं' त्यग्रं 'सालगं 'ति दीर्घशाखा ‘डालगंति शाखैकदेशः ‘सिंबलि "न्ति मुद्गादीनां विध्वस्ता फलिः 'सिंबलिथालगं' ति वल्यादिफलीनां स्थानी फलीनां वा पाकः, अत्र चैवंभूते परिगृहीतेऽप्यन्तरिक्ष्वादिकेऽल्पमशनीयं बहुपरित्यजनधर्मकमिति मत्वा न प्रतिगृह्णीयादिति । एवं मांससूत्रमपि नेयम्, अस्य चोपादानं क्वचिल्लूताद्युपशमनार्थ सद्वैद्योपदेशतो Page #366 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, चूडा-१, अध्ययनं-१, उद्देशक:१० ३६३ . बाह्यपरिभोगेन स्वेदादिना ज्ञानाद्युपकारकत्वात्फलवीष्टं, भुजिश्चात्र बहिपरिभोगार्थेनाभ्यवहारार्थे पदातिभोगवदिति ।। एवं गृहस्थामन्त्रणादिविधिपुद्गलसूत्रमपि सुगममिति, तदेवमादिना छेदसूत्राभिप्रायेण ग्रहणे सत्यपि कण्टकादिप्रतिष्ठापनविधिरपि सुगम इति ॥ मू. (३९३) से भिक्खू० सिया से परो अभिहट्ट अंतो पडिग्गहे बिलं वा लोणं उब्भियंवा लोणं परिभाइत्ता नीहट्ट दलइज्जा, तहप्पगारंपडिग्गहं परहत्थंसि वा २ अफासुयं नो पडि०, से आहञ्च पडिगाहिए सिया तं च नाइदूरगए जाणिज्जा, से तमायाए तत्थ गच्छिज्जा २ पुव्वामेव आलोइज्जा-आउसोत्ति वा २ इमं किं ते जाणया दिन्नं उयाहु अजाणया?, से य भणिज्जा- नो खलु मे जाणया दिन्नं, अजाणया दिन्नं, कामं खलु आउसो! इयाणिं निसिरामि, तंभुंजह वाणं परिभाएह वा णं तं परेहिं समणुन्नायं समणुसटुंतओ संजयामेव भुंजिज्ज वा पीइज्ज वा, जंच नो संचाएइ भोत्तए वा पायए वा साहम्मिया तत्थ वसंति संभोइया समणुना अपरिहारिया अदूरगया, तेसिं अणुप्पयायव्वं सिया, नो जत्थ साहम्मिया जहेव बहुपरियावन कीरइ तहेव कायव्वं सिया, एवं खलु ०॥ वृ.स भिक्षुर्गृहादौ प्रविष्टः, तस्य च स्यात्-कदाचित् ‘परः' गृहस्थः ‘अभिहट्ट अंतो' इति अन्तः प्रविश्य पतद्गहे-काष्ठच्छब्बकादौ ग्लानाद्यर्थ खण्डादियाचने सति 'बिडं वा लवणं' खनिविशेषोत्पन्नम् ‘उद्भिज्जं वा' वणाकराद्युत्पन्नं 'परिभाएत्त'त्ति दातव्यं विभज्य दातव्यद्रव्यात्कञ्चिदंशंगृहीत्वेत्यर्थ, ततोनिसृत्य दद्यात्, तथाप्रकारंपरहस्तादिगतमेव प्रतिषेधयेत्, तच्च आहच्चेति सहसा प्रतिगृहीतं भवेत,तंचदातारमदूरगतं ज्ञात्वा स भिक्षुस्तल्लवणादिकमादाय तत्समीपं गच्छेद्, गत्वा च पूर्वमेव तल्लवणादिकम् 'आलोकयेत्' दर्शयेद्, एतच्च ब्रूयाद् । अमुक ! इति वा भगिनि ! इति वा, एतञ्च लवणादिकं किं त्वया जानता दत्तमुताजनता?, एवमुक्तः सन् पर एवं वदेद्-यथा पूर्वं मयाऽजानता दत्तं साम्प्रतं तु यदि भवतोऽनेन प्रयोजनं ततो दत्तम्, एतत्परिभोगं कुरुध्वं, तदेवं परैः समनुज्ञातं समनुसृष्टं सत्प्रासुकं कारणवशादप्रासुकं वा भुञ्जीत पिबेद्वा, यञ्च न शक्नोति भोक्तुं पातुं वा तत्साधार्मिकादिभ्यो दद्यात्, तदभावे बहुपर्यापन्नविधिं प्राक्तनं विदध्यात्, एतत्तस्य भिक्षोः सामग्यमिति ।। चूडा-१ अध्ययनं-१ उद्देशकः-१० समाप्तः -चूडा-१ अध्ययनं-१ उद्देशकः-११:उक्तो दशमः अघुनैकादशः समारम्यते अस्य चायमभिसम्बन्ध : इहानन्तरोद्देशके लब्धस्य पिण्ऽस्य विधुिरुक्तः, तदिहापिविशेषतः स एवोच्यते मू. (३९४)भिक्खागा नामेगेएवमाहंसुसमाणे वा वसमाणे वा गामाणुगामंवादूइज्जमाणे मणुनंभोयणजायलभित्ता से भिक्खूगिलाइ, सेहंदहणंतस्साहरह, सेय भिक्खू नो भुंजिजा तुमं चेवणं भुंजिज्जासि, से एगइओ भोक्खामित्तिकट्ठ पलिउंचिय २ आलोइजा, तंजहा। इमे पिंडे इमे लोए इमे तित्ते इमे कडुयए इमे कसाए इमे अंबिले इमे महुरे, नो खलु इत्तो किंचि गिलाणस्स सयइत्ति माइट्ठाणं संफासे, नो एवं करिज्जा, तहाठियं आलोइज्जा जहाठियं गिलाणस्स सयइत्ति, तं तित्तयं तित्तएति वा कडुयं कडुयं कसायं कसायं अंबिलं अंबिलं महुरं महुरं०॥ Page #367 -------------------------------------------------------------------------- ________________ ३६४ आचाराङ्ग सूत्रम् २/१/१/११/३९४ वृ. भिक्षामटन्ति भिक्षाटाः भिक्षणशीलाः साधव इत्यर्थ, नामशब्दः सम्भावनायां, वक्ष्यमाणमेषां संभाव्यते, 'एके' केचन एवमाहुं-साधुसमीपमागत्य वक्ष्यमाणमुक्तवन्तः, तेच साधवः समानावा' सम्भोगिकाभवेयुः,वाशब्दादसाम्भोगिका वा, तेऽपिच 'वसन्तः' वास्तव्या अन्यतो वा ग्रामादेः समागता भवेयुः, तेषु च कश्चित्साधुः ‘ग्लायति' ग्लानिमनुभवति, तत्कृते तान् सम्भोगिकादींस्ते भिक्षाटा मनोज्ञभोजनलाभे सत्येवमाहुरिति सम्बन्धः, से' इति एतन्मनोज्ञमाहारजातं 'हन्दह' गृह्णीत यूयं णम्' इति वाक्यालङ्कारे 'तस्य' ग्लानस्य आहारत' नयत, तस्मै प्रयच्छत इत्यर्थ, ग्लानश्चेन्न भुङ्के ग्राहक एवाभिधीयते। त्वमेव भुङक्ष्वेति, स च भिक्षुर्भिक्षोर्हस्ताद् ग्लानार्थं गृहीत्वाऽऽहारं तत्राध्युपपन्नः सन्नेक एवाहं भोक्ष्य इतिकृत्वा तस्य ग्लानस्य ‘पलिउंचिअपलिउंचिय'त्ति मनोज्ञं गोपित्वा गोपित्वा वातादिरोगमुद्दिश्य तथा तस्य आलोकयेत्' दर्शयति यथाऽपथ्योऽयं पिण्ड इति बुद्धिरुत्पद्यते, तद्यथा-अग्रतो ढौकयित्वा वदति-अयं पिण्डो भवदर्थं साधुना दत्तः, किन्त्वयं 'लोए'त्ति रूक्षः, तथा तिक्तः कटुः कषायोऽम्लो मधुरो वेत्यादि दोषदुष्टत्वान्नातः किञ्चिद् ग्लानस्य 'स्वदतीति' उपकारेन वर्तत इत्यर्थ, एवंचमातृस्थानं संस्पृशेत्, न चैतत्कुर्यादिति । यथा च कुर्यात्तद्दर्शयतितथाऽवस्थितमेव ग्लानस्यालोकयेद्यथाऽवस्थितमिति, एतदुक्तं भवति-मातृस्थानपरित्यागेन यथाऽवस्थितमेव ब्रूयादिति, शेषं सुगमम् ॥तथा- . मू. (३९५) भिक्खागा नामेगे एव माहंसु-समाणे वा वसमाणे वा गामाणुगामंदूइजमाणे वा मणुनं भोयणजायं लभित्ता से य भिक्खू गिलाइ से हंदह णं तस्स आहरह, से य भिक्खू नो भुंजिज्जा आहारिजा, सेणं नो खलु मे अंतराए आहरिस्सामि, इञ्चैयाइं आयतणाइंउवाइक्कम्म॥ वृ. 'भिक्षादाः' साधवो मनोज्ञमाहारं लब्ध्वा समनोज्ञांस्तांश्च वास्तव्यान् प्राघूर्णकान् वा ग्लानमुद्दिश्यैवमूचुः-एतन्मनोज्ञमाहारजातं गृहीत यूयं ग्लानाय नयत, स चेन्न भुङ्कते ततोऽस्मदन्तिकमेव ग्लानाद्यर्थम् ‘आहरेत्' आनयेत्, स चैवमुक्तः सन्नैवं वदेद्-यथाऽन्तरायमन्तरेणाहरिष्यामीति प्रतिज्ञयाऽऽहारमादाय ग्लानान्तिकं गत्वा प्राक्तनान् भक्तादिरूक्षादिदोषानुद्घाट्यग्लानायादत्वा स्वतएवलौल्याद्भुक्त्वा ततस्तस्यसाधोर्निवेदयति __ यथा ममशूलं वैयावृत्त्यकालापर्याप्त्यादिकमन्तरायिकमभूदतोऽहंतद् ग्लानभक्तंगृहीत्वा नायात इत्यादि मातृसंस्थानं संस्पृशेत्, एतदेव दर्शयतिइत्येतानि-पूर्वोक्तान्यायतनानिकर्मोपादानस्थानानि 'उपातिक्रम्य' सम्यक् परिहृत्य मातृस्थानपरिहारेण ग्लानाय वा दद्यादातृसाधुसमीपं वाऽऽहरेदिति ॥ पिण्डाधिकार एव सप्तपिण्डैषणा अधिकृत्य सूत्रमाह मू. (३९६) अह भिक्खू जाणिज्जा सत्त पिंडेसणाओ सत्त पाणेसणाओ, तत्थ खलु इमा पढमा पिंडेसणा-असंसढे हत्थे असंसट्टे मत्ते, तहप्पगारेण असंसट्टेण हत्थेण वा मत्तेण वा असणं वा ४ सयं वा णंजाइज्जा परो वा से दिज्जा फासुयं पडिगाहिज्जा, पढमा पिंडेसणा। अहावरा दुश्चा पिंडेसणा-संसढे हत्थे संसढे मत्ते, तहेव दुचा पिंडेसणा। अहावरातचा पिंडेसणा-इह खलु पाईणंवा ४ संतेगइया सड्ढा भवंति-गाहावईवा जाव कम्मकरी वा, तेसिंचणं अन्नयरेसु विरुवरुवेसुभायणजाएसु उवनिक्खित्तपुव्वे सिया, तंजहाथालंसि वा पिढरंसि वा सरगंसि वा परगंसि वा वरगंसि वा, अह पुणेवं जाणिज्जा-असंसढे हत्थे Page #368 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, चूडा-१, अध्ययनं - -9, उद्देशकः ११ ३६५ संसट्टे मत्ते, संसट्टे वा हत्थे असंसट्टे मत्ते, से य पडिग्गहधारी सिया पाणिपडिग्गहिए वा, से पुव्वामेव आउसोत्ति वा ! २ एएण तुमं असंसट्टेण हत्थेण संसद्वेण मत्तेणं संसद्वेण वा हत्थे असंसट्टेण मत्तेण अस्सि पडिग्गहगंसि वा पाणिंसि वा निहट्टु उचित्तु दलयाहि तहप्पगारं भोयणजायं सयं वाणं जा इज्जा २ फासुयं० पडिगाहिज्जा, तइया पिंडेसणा । अहावरा चउत्था पिंडेसणा-से भिक्खू वा से जं पिहुयं वा जाव चाउलपलंबं वा अस्सि खलु पडिग्गहियंसि अप्पे पच्छाक्म्मे अप्पे पज्जवजाए, तहप्पगारं पिहुयं वा जाव चाउलपलंबं वा सयं वा णं० जाव पडि०, चउत्था पिंडेसणा । अहावरा पंचमा पिंडेसणा-से भिक्खू वा २ उग्गहियमेव भोयणजायं जाणिज्जा, तंजहासरावंसि वा डिंडिमंसि वा कोसगंसि वा, अह पुणेवं जाणिज्जा बहुपरिया वन्ने पाणीसु दगलेवे, तहप्पगारं असणं वा ४ सयं जाव पडिगाहि०, पंचमा पिंडसेणा । अहावरा छट्टा पिंडेसणा से भिक्खू वा २ पग्गहियमेव भोयणजायं जाणिज्जा, जंच सयट्ठाए पग्गहियं, जं च परट्ठाए पग्गहियं, तं पायपरियावन्नं तं पाणिपरियावन्नं पासुयं पडि०, छट्ठा पिंडेसणा । अहावरा सत्तमा पिंडेसणा-से भिक्खू वा० बहुउज्झियधम्मियं भोयणजायं जाणिज्जा, जं चन्ने बहवे दुपयचउप्पयसमणमाहणअतिहिकिवणवणीमगा नावकंखंति, तहप्पगारं उज्झियधम्मियं भोयणजायं सयं वा णं जाइज्जा परो वा से दिज्जा जाव पडि०, सत्तमा पिंडेसणा ७ इञ्चेयाओ सत्त पिंडेसणाओ, अहावराओ सत्त पाणेसणाओ, तत्थ खलुइमा पढमा पाणेसणाअसंसट्टे हत्थे असंसट्टे मत्ते, तं चैव भाणियव्वं, नवरं चउत्थाए नाणत्तं । से भिक्खू वा० से जं० पुण पाणगजायं जाणिज्जा, तंजहा - तिलोदगं वा ६, अस्सिं खलु पडिग्गहियंसि अप्पे पच्छाकम्मे तहेव पडिगाहिज्जा ।। वृ. अथशब्दोऽधिकारान्तरे, किमधिकुरुते ?, सप्त पिण्डैषणा -- पानैषणाश्चेति, 'अथ' अनन्तरं भिक्षुर्जानीयात्, काः ? - सप्तपिण्डैषणाः पानैषणाश्च, ताश्चेमाः, तद्यथा - "असंसठ्ठा १ संसट्टा २ उद्धडा ३ अप्पलेवा ४ उग्गहिआ ५ पग्गहिया ६ उज्झियधम्मेति, अत्र च द्वये साधवो - गच्छान्तर्गता गच्छविनिर्गताश्च तत्र गच्छान्तर्गतानां सप्तानामपि ग्रहणमनुज्ञातं, गच्छनिर्गतानां पुनराद्ययोर्द्वयोरग्रहः पञ्चस्वभिग्रह इति, तत्राद्यां तावद्दर्शयति- 'तत्र' तासु मध्ये 'खलु' इत्यलङ्कारे, इमा प्रथमा पिण्डैषणा, तद्यथा - असंसृष्टो हस्तोs | संसृष्टं च मात्रं द्रव्यं पुनः सावशेषं वा स्यान्निरवशेषं वा, तत्र निरवशेषे पश्चात्कर्मदोषस्तथाऽपि गच्छस्य बालाद्याकुलत्वात्तन्निषेधो नास्ति, अत एव सूत्रे तञ्चिन्ता न कृता, शेषं सुगमम् । 2 तथाऽपरा द्वितीया पिण्डैषणा, तद्यथा-संसृष्टये हस्तः संसृष्टं मात्रकमित्यादि सुगमम् । अथापरा तृतीया पिण्डैषणा, तद्यथा इह खलु प्रज्ञापकापेक्षया प्राच्यादिषु दिक्षु सन्ति केचित् श्रद्धालवः, ते चामी -गृहपत्यादयः कर्मकरीपर्यन्ताः, तेषां च गृहेष्वन्यतरेषु नानाप्रकारेषु पूर्वमुत्क्षिप्तमशनादि स्यात्, भाजनानि च स्थालादीनि सुबोध्यानि नवरं 'सरगम्' इति शरिकामि कृतं सूर्पादि ‘परगं' वंशनिष्पन्नं छब्बकादि 'वरगं' मण्यादि महार्धमूल्यं, सेषं सुगमं यावत्परिगृह्णीयादिति, अत्र च संसृष्टासंसृष्टसावशेषद्रव्यैरष्टौ भङ्गाः, तेषु चाष्टमो भङ्गः संसृष्टथे Page #369 -------------------------------------------------------------------------- ________________ ३६६ आचाराङ्ग सूत्रम् २/१/१/११/३९६ हस्तः संसृष्टं मात्रं सावशेषं द्रव्यमित्येष गच्छनिर्गतानामपि कल्पते, शेषास्तु भङ्गा गच्छान्तर्गतानां सूत्रार्थहान्यादिकं कारणमाश्रित्य कल्पन्त इति । अपरा चतुर्थी पिण्डेषणाऽल्पलेपा नाम, सा यत्पुनरेवमल्पलेपं जानीयात्, तद्यथा- 'पृथुकम्' इतिभुग्नशाल्याद्यपगततुषं यावत् 'तन्दुलपलम्बं' इति भुग्नशाल्यादितन्दुलानिति, अत्र च पृथुकादिके गृहीतेऽप्यल्पं पश्चात्कर्मादि, तथाऽल्पं पर्यायजातमल्पं तुषादि त्यजनीयमित्येवंप्रकारमल्पलेपम्, अन्यदपि वल्लचनकादि यावत्परिगृह्णीयादिति । अथापरापञ्चमी पिण्डैषणाऽवगृहीता नाम, तद्यथा-स भिक्षुर्यावदुपहतमेव भोक्तुकामस्य भाजनस्थितमेव भोजनजातं ढौकितं जानीयात्, तत्पुनर्भाजनं दर्शयति, तद्यथा-'शरावं' प्रतीतं ‘डिण्डिमं’ कंश (कांस्य) भाजनं 'कोशकं' प्रतीतं, तेन च दात्रा कदाचित् पूर्वमेवोदकेन हस्तो मात्र कंवा धौतं स्यात्, तथा च निषिद्धं ग्रहणम्, अथ पुनरेवं जानीयाद्बहुपर्यापन्नः परिणतः पाण्यादिपूदकलेपः, तत एवं ज्ञात्वा यावद् गृह्णीयादिति । अथापरा षष्ठी पिण्डैषणा प्रगृहीता नाम-स्वार्थं परार्थं वा पिठरकादेरुध्धृत्त्य चटुकादिनोत्क्षिप्ता परेण च न गृहीता प्रव्रजिताय वा दापिता सा प्रकर्षेण गृहीता प्रगृहीता तां तथाभूतां प्राभृतिकां 'पात्रपर्यापन्नां वा' पात्रस्थितां 'पाणिपर्यापन्नां वा' हस्तस्थितां वा यावत्प्रतिगृह्णीयादिति । अथापरा सप्तमी पिण्डैषणा उज्झितधर्मिका नाम, सा च सुगमा । आसु च सप्तस्वपि पिण्डैषणासु संसृष्टाद्यष्टभङ्गका भणनीयाः, नवरंचतुर्थ्यांनानात्वमिति, तस्या अलेपत्वात्संसृष्टाद्यभाव इति । एवं पानैषणा अपि नेया भङ्गकाश्चायोज्याः, नवरं चतुर्थ्यां नानात्वं, स्वच्छत्वाञ्च तस्या अल्पलेपत्वं, ततश्च संसृष्टाद्यभाव इति, आसां चैषणाना यथोत्तरं विशुद्धितारतम्यादेष एव क्रमो न्याय्य इति । साम्प्रतमेताः प्रतिपद्यमानेन पूर्वप्रतिपन्नेन वा यद्विधेयं तद्दर्शयितुमाह मू. (३९७) इचेयासिं सत्तण्हं पिंडेसणाणं सत्तण्हं पाणेसणाणं अन्नयरं पडिमं पडिवज्रमाणे नो एवं वइज्जा-मिच्छापडिवन्ना खलु एए भयंतारो, अहमेगे सम्मं पडिवन्ने, जे एए भयंतारो एयाओ पडिमाओ पडिवजित्ता णं विहरंति जो य अहमंसि एवं पडिमं पडिवजित्ताणं विहरामि सव्वेऽवि ते उ जिणाणाए उवट्ठिया अनुन्नसमाहीए, एवं चणं विहरंति, एवं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गियं ॥ वृ. इत्येतासां सप्तानां पिण्डैषणानां पानैषणानां वाऽन्यतरां प्रतिमां प्रतिपद्यमानो नैतद्वदेत्, तद्यथा-'मिध्याप्रतिपन्नाः' न सम्यक् पिण्डैषणाद्यभिग्रहवन्तो भगवन्तः साधवः, अहमेवैकः सम्यक्प्रतिपन्नौ, यतो मया विशुद्धः पिण्डैषणाभिग्रहः कृत एभिश्च न, इत्येवं गच्छनिर्गतेन गच्छान्तर्गतेन वा समदृष्टया द्रष्टव्याः, नापि गच्छान्तर्गतेनोत्तरोत्तरपिण्डैषणाभिग्रहवता पूर्वपूर्वतरपिण्डैषणाभिग्रहवन्तो दृष्या इति, यच्च विधेयं तद्दर्शयति । य एते भगवन्तः-साधव एताः ‘प्रतिमाः’पिण्डैषणाद्यभिग्रहविशेषान् ‘प्रतिपद्य’गृहीत्वा ग्रामानुग्रामं 'विहरन्ति' यथायोगं पर्यटन्ति, यां चाहं प्रतिमां प्रतिपद्य विहरामि, सर्वेऽप्येते जिनाज्ञायां जिनाज्ञया वा 'समुत्थिताः' अभ्युद्यतविहारिणः संवृत्ताः, ते चान्योऽन्यसमाधिना यो यस्य गच्छान्तर्गतादेः समाधिरभिहितः, तद्यथा - सप्तापि गच्छ्वासिनां तन्निर्गतानां तु द्वयोरग्रहः 1 Page #370 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, चूडा-१, अध्ययनं - १, उद्देशक : ११ ३६७ पञ्चस्वभिग्रहः इत्यनेन 'विहरन्ति' यतन्त इति, यथाविहारिणश्च सर्वेऽपि ते जिनाज्ञां नातिलङ्घन्ते, तथा चोक्तम् 119 11 “जोऽवि” दुवत्थतिवत्थो बहुवत्थ अचेलओव्व संथरइ । न हु ते हीलंति परं सव्वेवि अ ते जिणाणाए ' " एतत्तस्य भिक्षोर्भिक्षुण्या वा 'सामग्र्यं' सम्पूर्णो भिक्षुभावो यदात्मोत्कर्षवर्जनमिति चूडा-१, अध्ययनं-१, उद्देशकः-११ समाप्तः चूडा-१, अध्ययनं -१ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता शीलाङ्काचार्य विरचिता द्वितीय श्रुतस्कन्धस्य प्रथम अध्ययनटीका परिसमाप्ता अध्ययनं - २ शय्यैषणा उक्तं प्रथममध्ययनं, साम्प्रतं द्वितीयमारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तराध्ययने धर्माधारशरीरपरिपालनार्थमादावेव पिण्डग्रहणविधिरुक्तः, स च गृहीतः सन्नवश्यमल्पसागारिके प्रतिश्रये भोक्तव्य इत्यतस्तद्गतगुणदोषनिरुपणार्थं द्वितीयमध्ययनम्, अनेन च सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि व्यावर्णनीयानि, तत्र नामनिष्पन्ने निक्षेपे शय्यैषणेति, तस्या निक्षेपविधानाय पिण्डैषणानिर्युक्तिर्यत्र संभवति तां तत्रातिदिश्य प्रथमगाथया अपरासां च नियुक्तीनां यथायोगं संभवं द्वितीयगाथया आविर्भाव्य निक्षेपंच तृतीयगाथया शय्याषट्कनिक्षेपे प्राप्ते नामस्थापने अनाध्त्य निर्युक्तिकृदाह नि. [३०१] दव्वे खित्ते काले भावे सिज्जा य जा तहिं पगयं । केरिसिया सिज्जा खलु संजयजोगत्ति नायव्वा ॥ वृ. द्रव्यशय्या क्षेत्रशय्या कालशय्या भावशय्या, अत्र च या द्रव्यशय्या तस्यां प्रकृतं, तामेव च दर्शयति-कीद्दशी सा द्रव्यशय्या ? संयतानां योग्येत्येवं ज्ञातव्या भविष्यति ॥ द्रव्यशय्या - व्याचिख्यासयाऽऽह नि. [ ३०२ ] तिविहा य दव्वसिज्जा सचित्ताऽचित्त मीसगा चेव । खित्तंमि जंमि खित्ते काले जा जंमि कालंमि ॥ वृ. त्रिविधा द्रव्यशय्या भवति, तद्यथा - सचित्ता अचित्ता मिश्रा चेति, तत्र सचित्ता पृथिवीकायादौ, अचित्ता तत्रैव प्रासुके, मिश्राऽपि तत्रैवार्द्धपरिणते, अथवा सचित्तामुत्तरगाथया स्वत एव नियुक्तिकृद् भावयिष्यति । 'क्षेत्र' मिति तु क्षेत्रशय्या, सा च यत्र ग्रामादिके क्षेत्रे क्रियते, कालशय्या तु या यस्मिन्न तुबद्धादिके काले क्रियते । तत्रसचित्तद्रव्यशय्यो दाहरणार्थमाहनि. [३०३] उक्कलकलिंग गोअम वग्गुमई चेव होइ नायव्वा । एयं तु उदाहरणं नायव्वं दव्वसिज्जाए || अस्या भावार्थ कथानकादवसेयः, तञ्चेदम्-एकस्यामटव्यां द्वौ भ्रातरावुत्कलकलिङ्गाभिधानी विषमप्रदेशे पल्लिं निवेश्य चौर्येण वर्तेते, तयोश्च भगिनी वल्गुमती नाम, तत्र कदाचिद् गौतमाभिधानो नैमित्तिकः समायातः, ताम्यां च प्रतिपन्नः, तया च वल्गुमत्योक्तं यथा नायं भद्रकः, अत्र वसन् ५ Page #371 -------------------------------------------------------------------------- ________________ ३६८ आचाराङ्ग सूत्रम् २/१/२/-/- [नि. ३०३] यदा तदाऽयमस्माकंपल्लिविनाशाय भविष्यत्यतो निद्धाट्यते, ततस्ताभ्यांतद्वचनान्निर्झटितः, स तस्यां प्रद्वेषमापन्नः प्रतिज्ञामग्रहीद्, यथा नाहं गौतमो भवामि यदि वल्गुमत्युदरं विदार्य तत्र न स्वपिमीति, अन्ये तु भणन्ति-सैव वल्गुमत्यपत्यानां लघुत्वात्पल्लिस्वामिनी, उत्कलकलिङ्गौ नैमित्तिकौ, सा तयोर्भक्त्या गौतमं पूर्वनैमित्तिकं निर्धाटितवती, अतस्तद्वेषाप्रतिज्ञामादाय सर्षपान् वपन्निर्गतः, सर्षपाश्च वर्षाकालेन जाताः, ततस्तदनुसारेणान्यं राजानं प्रवेश्य सा पल्ली समस्ता लुण्टिता दग्धा च, गौतमेनापि वल्गुमत्या उदरं पाटयित्वा सावशेषजीवितदेहाया उपरि सुप्तमित्येषा वासचित्ता द्रव्यशय्येति ॥भावशय्याप्रतिपादनार्थमाहनि. [३०४] दुविहाय भावसिज्जा कायगए छविहे य भावंमि । भावे जो जत्थ जया सुहदुहगष्पाइसिज्जासु॥ वृ. द्वे विधे-प्रकारावस्याः सा द्विविधा, तद्यथा-कायविषया षङ्भावविषया च, तत्र यो जीवः 'यत्र' औदयिकादौ भावे यदा' यस्मिन् काले वर्ततेसा तस्यषङ्माभावरूपा भावशय्या, शयनंशय्या स्थितिरितिकृत्वा, तथा स्यादिकायगतोगर्भत्वेन स्थितोयोजीवस्तस्य स्त्र्यादिकाय एव भावशय्या, यतः स्त्र्यादिकाये सुखिते दुःखिते सुप्ते उत्थिते वा तागवस्थ एव तदन्तर्वर्ती जीवो भवति, अतः कायविषया भावशय्या द्वितीयेति । अध्ययनार्थाधिकारः सर्वोऽपि शय्याविषयः, उद्देशार्थाधिकारप्रतिपादनाय नियुक्तिकृदाहनि. [३०५] सव्वेविय सिज्जविसोहिकारगा तहवि अस्थि उ विसेसो। उद्देसे वुच्छामि समासओ किंचि ॥ वृ. 'सर्वेऽपि' त्रयोऽप्युद्देशका यद्यपि शय्याविशुद्धिकारकास्तथाऽपि प्रत्येकमस्ति विशेषस्तमहं लेशतो वक्ष्य इति ॥ एतदेवाहनि. [३०६] उग्गमदोसा पढमिल्लुयंमि संपत्तपच्चवाया य १ । बीयंमि सोअवाई बहुविहसिज्जाविवेगो २ य॥ वृ. तत्र प्रथमोद्देशकेवसतेरुद्गमदोषाः-आधाकर्मादयस्तथा गृहस्थादिसंसक्तप्रत्यपायश्च चिन्त्यन्ते?, तथा द्वितीयोद्देशके शौचवादिदोषा बहुप्रकारः शय्याविवेकश्च-त्यागश्च प्रतिपाद्यत इत्ययमर्थाधिकारः२॥ नि. [३०७] तइए जयंतछलणा सज्झायस्सऽणुवरोहि जइयव्वं । समविसमाईएसु यसमणेणं निज्जरठ्ठाए ३ ॥ वृ. तृतीयोद्देशके यतमानस्य-उद्गमादिदोषपरिहारिणः साधोर्या छलना स्यात्तत्परिहारे यतितव्यं, तथा स्वाध्यायानुपरोधिनि समविषमादौ प्रतिश्रये साधुना निर्जरार्थिना स्थातव्यमित्यमर्थाधिकारः ३॥गतो नियुक्त्यनुगमः, अधुना सूत्रानुगमे सूत्रमुचारयितव्यं, तच्चेदम् -चूडा-१, अध्ययनं-२, उद्देशकः१:मू. (३९८) से भिक्खू वा० अभिकंखिज्जा उवस्मयं एसित्तए अणुपविसित्ता गामं वा जाव रायहाणिं वा, सेजंपुण उवस्सयं जाणिज्जा सअंडं जाव असंताणयं तहप्पगारे उवस्सए नो ठाणं वा सिज्जं वा निसीहियं वाचेइजा॥से भिक्खू वा० सेजंपुण उवस्सयं जाणिज्जा अप्पंडंजाव अप्पसंताण्यं तहप्पगारे उवस्सए पडितोहिता पमज्जित्ता तओ संजयामेव ठाणं वा३ चेइज्जा। Page #372 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, चूडा-१, अध्ययनं - २, , उद्देशक 29 ३६९ से जं पुण उवस्सयं जाणिज्जा अस्सि पडियाए एगं साहम्मियं समुद्दिस्स पाणाई ४ समारष्म समुद्दिस्स कीयं पामिश्च अच्छिजं अनिसट्टं अभिहडं आहट्टु चेएइ, तहप्पगारे उवस्सए पुरिसंतरकडे वा जाव अणासेविए वा नो ठाणं वा ३ चेइज्जा । एवं बहवे साहम्मिया एगं साहम्मिणिं बहवे साहम्मिणीओ ।। से भिक्खू वा० से जं पुण उ० बहवे समणवणीमए पगणिय २ समुद्दिस्स तं चेव भाणियव्वं ॥ सेभिक्खू वा० से जं० बहवे समण समुद्दिस्स पाणाई ४ जाव चेएति, तहप्पगारे उवस्सए अपुरिसंतरकडे जाव अणासेविए नो ठाणं वा ३ चेइज्जा ३, अह पुणेवं जाणिज्जा पुरिसंतरकडे जाव सेविए पडिलेहित्ता २ तओ संजयामेव चेइज्जा ।। से भिक्खू वा से जं पुण अस्संजए भिक्खुपडियाए कडिए वा उक्कं विए वा छन्ने वा लित्ते वा घट्टे वा मट्टे वा संपधुमिए वा तहप्पगारे उवस्सए अपुरिसंतरकडे जाव अणासेविए नो ठाणं वा सेज्जं वा निसीहिं वा चेइज्जा, अह पुण एवं जाणिज्जा पुरिसंतरकडे जाव आसेविए पडिलेहिता २ तओ चेइज्जा ॥ वृ. स भिक्षु 'उपाश्रयं' वसतिमेषितुं यद्यमिकाङ्क्षत्ततो ग्रामादिकमनुप्रविशेत्, तत्र च प्रविश्य साधुयोग्यं प्रतिश्रयमन्वेषयेत्, तत्र च यदि साण्डादिकमुपाश्रयं जानीयात्ततस्तत्र स्थानादिकं न विदध्यादिति दर्शयति-सुगमं, नवरं 'स्थानं' कायोत्सर्गः 'शय्या' संस्तारकः 'निषीधिका' स्वाध्यायभूमि 'नो चेइज्ज' त्ति नो चेतयेत्-नो कुर्यादित्यर्थ ।। एतद्विपरीते तु प्रत्युपेक्ष्य स्थानादीनि कुर्यादिति । साम्प्रतं प्रतिश्रयगतानुद्गमादिदोषान् बिभणिषुराह । 'सः' भावभिक्षुर्यत्पुनरेवंभूतं प्रतिश्रयं जानीयात्, तद्यथा-'अस्सिंपडियाए' त्ति एतव्प्रतिज्ञया एतान् साधून् प्रतिज्ञाय उद्दिश्य प्राण्युपमर्देन साधुप्रतिश्रयं कश्चिच्छ्राद्धः कुर्यादिति । एतदेव दर्शयति- एकं साधर्मिकं 'साधुम्' अर्हप्रणीतधर्मानुष्ठायिनं सम्यगुद्दिश्य प्रतिज्ञाय प्राणिनः 'समारभ्य' प्रतिश्रयार्थमुपमर्द्य प्रतिश्रयं कुर्यात्, तथा तमेव साधुं सम्यगुद्दिश्य 'क्रीतं' मूल्येनावाप्तं, तथा 'पामिच्चं 'ति अन्यस्मादुच्छिन्नं गृह्णीतम् 'आच्छेद्यमि' ति भृत्यादेर्वलादाच्छिद्य गृहीतम् 'अनिसृष्टं' स्वामिनाऽनुत्सङ्कलितम् ‘अभ्याहृतं' निष्पन्नमेवान्यतः समानीतम्, एवंभूतं प्रतिश्रयम् 'आहृत्य' उपेत्य 'चेएइ' त्ति साधवे ददाति, तथाप्रकारे चोपाश्रये पुरुषान्तरकृतादौ स्थानादि न विदध्यादिति एवं बहुवचनसूत्रमपि नेयम् ।। तथा साध्वीसूत्रमप्येकवचनबहुवचनाम्यां नेयमिति ॥ किञ्च -सूत्रद्वयं पिण्डैषणानुसारेण नेयं, सुगमंच ॥ तथा स भिक्षुर्यत्पुनरेवंभूतंप्रतिश्रयं जानीयात्, तद्यथा-भिक्षुप्रतिज्ञया 'असंयतः' गृहस्थः प्रतिश्रयं कुर्यात्, स चैवंभूतः स्यात्, तद्यथा-'कटकितः' काष्ठादिभि कुड्यादौ संस्कृतः 'उक्कं बिओ'त्ति वंशादिकम्वाभिरवबद्ध ‘छन्नेव 'त्ति दर्भादिभिश्छादितः लिप्तः गोमयादिना धृष्टः सुधादिखरपिण्डेन मृष्टः स एव लेवनिकादिना समीकृतः 'संसृष्ट:' भूमिकर्मा दिना संस्कृतः 'संप्रधूपितः ' दुर्गन्धापनयनार्थं धूपादिना धूपितः, तदेवंभूते प्रतिश्रयेऽपुरुषान्तरस्वीकृते यावदनासेविते स्थानादि न कुर्यात्, पुरुषान्तरकृतासेवितादौ प्रत्युपेक्ष्य स्थानादि कुर्यादिति ।। मू. (३९९) से भिक्खूं वा० से जं० पुण उवस्सयं जा अस्संजए भिक्खुपडियाए खुडियाओ दुवारियाओ महल्लियाओ कुज्जा, जहा पिंडेसणाए जाव संथारगं संथारिज्जा बहिया वा निन्नक्खु 124 Page #373 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् २/१/२/१/३९९ तहप्पगारे उवस्सए अपु० नो ठाणं ३ अह पुणेवं पुरिसंतरकडे आसेविए पडिलेहित्ता २ तओ संजयामेव आव चेइज्जा । से भिक्खू वा० से जं० अस्संजए भिक्खुपडियाए उदग्गप्पसूयाणि कंदाणि वा मूलाणि वा पत्ताणि वा पुप्फाणि वा फलाणि वा बीयाणि वा हरियाणि वा ठाणाओ ठाणं साहरइ बहिया वा निन्नक्खू त० अपु० नो ठाणं वा चेइज्जा, अह पुण० पुरिसंतरकडं चेइज्जा । से भिक्खू वा से जं० अस्संज० भि० पीठं वा फलगं वा निस्सेणिं वा उदूखलं वा ठाणाओ ठाणं साहरइ बहिया वा निण्णक्खू तहप्पगारे उ० अपु० नो ठाणं वा चेइज्जा, अह पुण० पुरिसं० चेइज्जा ।। ३७० वृ. स भिक्षुर्यं पुनरेवंभूतं प्रतिश्रयं जानीयात्, तद्यथा- 'असंयतः' गृहस्थः साधुप्रतिज्ञया लघुद्वारं प्रतिश्रयं महाद्वारं विदध्यात्, तत्रैवंभूते पुरुषान्तरास्वीकृतादौ स्थानादि न विदध्यात्, पुरुषान्तरस्वीकृतासेवितादौ तु विदध्यादिति, अत्र सूत्रद्वयेऽप्युत्तरगुणा अभिहिताः, एतद्दोषदुष्टाऽपि पुरुषान्तरस्वीकृतादिका कल्पते, मूलगुणदुष्टा तु पुरुषान्तरस्वीकृताऽपि न कल्पते, तेचामी मूलगुणदोषाः- “पट्टी वंसो दो धारणाउ चत्तारि मूलवेलीओ" एतैः पृष्ठवंशादिभि साधुप्रतिज्ञया या वसति क्रियते सा मूलगुणदुष्टा ॥ स भिक्षुर्यं पुनरेवम्भूतं प्रतिश्रयं जानीयात्, तद्यथा-गृहस्थः साधुप्रतिज्ञया उदकप्रसूतानि कन्दादीनि स्थानान्तरं सङ्क्रामयति बहिर्वा 'निन्नक्खु' त्ति निस्सारयति तथाभूते प्रतिश्रये पुरुषान्तरास्वीकृते स्थानादि न कुर्यात्, पुरुषान्तरस्वीकृते तु कुर्यादिति ॥ एवमचित्तनिसारणसूत्रमपि नेयम्, अत्र च त्रसादिविराघना स्यादिति भावः । किञ्च मू. (४००) से भिक्खू वा० से जं० तंजहा-खंधंसि वा मंचंसि वा मालंसि वा पासा० हम्मि० अन्नयरंसि वा तहप्पगारंसि अंतलिक्खजायंसि, नन्नत्थ आगाढानागाढेहिं कारणेहिं ठाणं वा नो चेइज्जा ॥ से आहञ्च वा पहोइज्ज वा, नो तत्थ ऊसढं पकरेज्जा, तंजहा - उच्चारं वा पा० खे० सिं० वंतं वा पित्तं वा पूयं वा सोणियं वा अन्नयरं वा सरीरावयवं वा, केवली बूया आयाणमेयं, से तत्थ ऊसढं पगरेमाणे पयलिज्ज वा २, से तत्थ पयलमाणे वा पवडभाणे वा हत्थं वा जाव सीसं वा अन्नयरं वा कायंसि इंदियजालं लूसिज्ज वा पाणि ४ अभिहणिज वा जाव ववरोविन वा, अथ भिक्खूणं पुव्ववइट्ठा ४ जं तहप्पगारं उवस्सए अंतलिक्खजाए नो ठाणंसि वा ३ चेइज्जा | वृ. सभिक्षुर्यं पुनरेवंभूतमुपाश्रयं जानीयात्, तद्यथा-स्कन्धः -एकस्य स्तम्भस्योपर्याश्रयः, मञ्चमाली - प्रतीतौ, प्रासादोद्वितीयभूमिका, हर्म्यतलं - भूमिगृहम्, अन्यस्मिन् वा तथाप्रकारे प्रतिश्रये स्थानादि न विदध्यादन्यत्र तथाविधप्रयोजनादिति, स चैवंभूतः प्रतिश्रयस्तथाविधप्रयोजने सति यद्याहृत्य उपेत्य गृहीतः स्यात्तदानयत्तत्र विधेयं तद्दर्शयति-न तत्र शीतोदकादिना हस्तादिधावनं विदध्यात्, तथा न च तत्र व्यवस्थितः 'उत्सृष्टम्' उत्सर्जनं त्यागमुञ्चारादेः कुर्यात्, केवली ब्रूयात्कर्मोपादानमेतदात्मसंयमविराधनातः, एतदेव दर्शयति - स तत्र त्यागं कुर्वन् पतेद्वा पतंश्चान्यतरं शरीरावयवमिन्द्रियं वा विनाशयेत्, तथा प्राणिनश्चाभिहन्याद्यावज्जीविताद् 'व्यपरोपयेत्' प्रच्यावयेदिति, अथ भिक्षूणां पूर्वोपदिष्टमेतत्प्रतिज्ञा Page #374 -------------------------------------------------------------------------- ________________ ३७१ श्रुतस्कन्धः-२, चूडा-१, अध्ययनं-२, उद्देशक: दिकं यत्तथाभूतेऽन्तरिक्षजाते प्रतिश्रये स्थानादिन विधेयमिति ॥ अपिच मू. (४०१) से भिक्खू वा० से जं० सइत्थियं सखुडं सपसुभत्तपाणं तहप्पगारे सागारिए उवस्सए नो ठाणं वा ३ चेइज्जा । आयाणमेयं भिक्खुस्स गाहावइकुलेण सद्धिं संवसमाणस्स अलसगे वा विसूइया वा छड्डी वा उव्वाहिज्जा अन्नयरे वा। से दुक्खे रोगायंके समुपजिजा, अस्संजए कलुणपडियाए तं भिक्खुस्सं गायं तिल्लेण वा घएण वा नवनीएण वा वसाए वा अमंगिज वा मक्खिज्ज वा सिणाणेण वा कक्केण वा लुद्धेण वा वण्णेण वा चुण्णेण वा पउमेण वा आघंसिजवा पघंसिज्ज वा उव्वलिज वा उव्वट्टिजवासीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलिज्ज वा पक्खालिज्ज वा सिणाविज वा सिंचिज वा दारुणा वा दारुपरिणामंक? अगनिकायं उज्जालिज्ज वा पज्जालिज्ज वा उज्जालित्ताकायं आयाविज्जा वा प०। अह भिक्खूणं पुव्वोवइट्ठा० जंतहप्पगारे सागारिए उवस्सए नो ठाणं वा ३ चेइज्जा ।। वृ.स भिक्षुर्यं पुनरेवंभूतमुपाश्रयं जानीयात् तद्यथा-यत्र स्त्रियं तिष्ठन्तीं जानीयात्, तथा 'सखुडु'न्ति सबालं, यदिवासह क्षुदैरवबद्धः-सिंहश्वमार्जारादिभिर्योवर्तते, तथपशवश्चभक्तपाने च, यदिवा पशूनां भक्तपाने तद्युक्तं, तथाप्रकारे सागारिके गृहस्थाकुलप्रतिश्रये स्थानादि न कुर्याद्, यतस्तत्रामी दोषाः, तद्यथा-आदानं कर्मोपादानमेतद्, भिक्षोर्गृहपतिकुटुम्बेन सह संवसतो यतस्तत्र भोजनादिक्रिया निशङ्का न संभवति, व्याधिविशेषो वा कश्चित्संभवेदिति दर्शयति 'अलसगे'त्ति हस्तपादादिस्तम्भः श्वयथुर्वा, विशूचिकाछर्दी प्रतीते, एते व्याधयस्तं साधुमुद्बाधेरन्, अन्यतराद्वादुःखं 'रोगः' ज्वरादि आतङ्कः' सद्यः प्राणहारीशूलादिस्तत्रसमुत्पद्येत, तं च तथाभूतं रोगातङ्कपीडितं दृष्टवाऽसंयतः कारुण्येन भक्त्या वा तद्भिक्षुगात्रं तैलादिनाऽभ्यध्यात्तथेषन्नक्षयेद्वापुनश्च स्नान-सुगन्धिद्रव्यसमुदयः, कल्कः-कषायद्रव्यक्वाथः, लोध्र-प्रतीतं, वर्णकः-कम्पिल्लकादि, चूर्णोयवादीनांपद्मकं प्रतीतम्, इत्यादिनाद्रव्येण ईषत्पुनःपुनर्वा घर्षयेत्, घृष्टवा चाभ्यङ्गापनयनार्थमुद्वर्तयेत्, ततश्चशीतोदकेन वा उष्णोदतकेन वा 'उच्छोलेज्जत्ति ईषदच्छोलनं विदध्यात् प्रक्षालयेत्, पुन् पुनः स्नानं वा-सोत्तमाङ्ग कुर्यात्सिञ्चेद्वेति, तथा दारुणा वा दारूणां परिणामं कृत्वा-संघर्षं कृत्वाऽग्निमुज्वालयेप्रज्वालयेद्वा, तथा चकृत्वासाधुकायम् ‘आतापयेत्' सकृत्प्रतापयेत्पुनःपुनः ।अथसाधूनांपूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यत्तथाभूते ससागारिके प्रतिश्रये स्थानादिकं न कुर्यादिति ।। मू. (४०२) आयाणमेयं भिक्खुस्स सागारिए उवस्सए संवसमाणस्स इह खलु गाहावई वा जाव कम्मकरी वा अन्नमन्नं अक्कोसंति वा पचंति वा रूंभंति वा उद्दविंति वा, अह भिक्खूणं उञ्चावयं मणं नियंछिज्जा, एए खलु अन्नमन्नं अक्कोसंतु वा मा वा अक्कोसंतु जाव मा वा उद्दविंतु, अह भिक्खूणं पुव्व० जंतहप्पगारे सा० नो ठाणं वा ३ चेइज्जा ॥ वृ. कर्मोपादानमेतद्भिक्षोः ससागारिके प्रतिश्रये वसतो, यतस्तत्र बहवः प्रत्यपायाः संभवन्ति, तानेवदर्शयति-'इह' इत्थंभूते प्रतिश्रये गृहपत्यादयः परस्परत आक्रोशादिकाः क्रियाः कुर्यु, तथा च कुर्वतो दृष्टवा स साधुः कदाचिदुञ्चावचं मनः कुर्यात्, तत्रोञ्चं नाम मैवं कुर्वन्तु, अवचं नाम कुर्वन्त्विति, शेषं सुगममिति॥ Page #375 -------------------------------------------------------------------------- ________________ ३७२ आचाराङ्ग सूत्रम् २/१/२/१/४०३ मू. (४०३) आयाणमेयं भिक्खुस्स गाहावईहिं सद्धिं संवसमाणस्स, इह खलु गाहावई अप्पणो सयट्ठाए अगनिकायं उज्जालिजा वा पजालिज्ज वा विज्झविज वा, अह भिक्खू उच्चावयं मणं नियंछिज्जा, एए खलु अगणिकायं उ० वा २ मा वा उ० पज्जा लिंतु वामावा प०, विज्झविंतु वा मा वा वि०, अह भिक्खूणं पु० जंतहप्पगारे उ० नो ठाणं वा ३ चेइज्जा॥ वृ. एतदपि गृहपत्यादिभि स्वार्थमग्निसमारम्भे क्रियमाणे भिक्षोरुञ्चावचमनःसम्भवप्रतिपादकं सूत्रं सुगमम् ।।अपिच मू. (४०४) आयाणमेयंभिक्खुस्स गाहावईहिं सद्धिं संवसमाणस्स, इह खलु गाहावइस्स कुंडले वा गुणे वा मणी वा मुत्तिए वा हिरण्णेसु वा सुवण्णेसु वा कडगाणि वा तुडियाणि वा तिसराणि वा पालंवाणि वा हारे वा अद्धहारे वा एगावली वा कणगावली वा मुत्तावली वा रयणावली वा तरुणीयं वा कुमारिं अलंकियविभूसियं पेहाए, अह भिक्खूउञ्चाव० एरिसिया वा सानो वा एरिसिया इय वाणं बूया इय वा णं मणं साइजा, अह भिक्खूणं पु०४ जंतहप्पगारे उवस्सए नो० ठा०॥ वृ. गृहस्थैः सह संवसतो भिक्षोरेते च वक्ष्यमाणा दोषाः, तद्यथा-अलङ्कारजातं दृष्टवा कन्यकां वाऽलङ्घ तां समुपलभ्यईद्दशी ताद्दशी वा शोभनाऽशोभना वा मद्भार्यासशी वा तथाऽलङ्कारोवा शोभनोऽशोभन इत्यादिकां वाचं ब्रूयात, तथोच्चावचं शोभनाशोभनादौ मनः कुर्यादिति समुदायार्थ, तत्रगुणो-रसनाहिरण्यं-दीनारादिद्रव्यजातंत्रुटितानिमृणालिकाः प्रालम्बःआप्रदीपन आभरणविशेषः, शेषं सुगमम् ॥ किञ्च मू. (४०५) आयाणमेवंभिक्खुस्स गाहावईहिंसद्धिं संवसमाणस्स, इहखलुगाहावइणीओ वागाहावइधूयाओ वा गा० सुहाओवागा० धाईओवा गा० दासीओवा गा० कम्मकरीओवा तासिंचणं एवं वुत्तपुव्वं भवइ जे इमे भवंति समणा भगवंतो जाव उवरया मेहुणाओ धम्माओ, नो खलु एएसिंकप्पि मेहुणधम्मपरियारणाए आउट्टित्तए, जायखलु एएहिं सद्धिं मेहुणधम्मपरियारणाएआउट्टाविजा पुत्तंखलु सालभिज्जा उयस्सिं तेयस्सिं वच्चस्सिं संपराइयंआलोयणदरसणिज्जं, एयप्पगारंनिग्धोसं सुच्चा निसम्म तासिंचणं अन्नयरी सड्ढीतंतवस्सं भिक्खुं मेहुणधम्मपडियारणाए आउट्टाविजा, अह भिक्खूणंपु० जंतहप्पगारे सा० उ० नोठा ३ चेइज्जा एयं खलु तस्स०॥ वृ.पूर्वोक्ते गृहे वसतो भिक्षोरमीदीषाः, तद्यथा-गृहपतिभार्यादयएवमालोचयेयुः-यथैते श्रमणा मैथुनादुपरताः, तदेतेभ्यो यदिपुत्रो भवेत्ततोऽसौ ओजस्वी' बलवान् ‘तेजस्वी' दीप्तिमान् 'वर्चस्वी' रूपवान् ‘यशस्वी' कीर्तिमान्, इत्येवं संप्रधार्य तासां च मध्ये एवंभूतं शब्दं काचित्पुत्रश्रद्धालुः श्रुत्वा तं साधुं मैथुनधर्म पडियारणाए'त्ति आसेवनार्थम् ‘आउट्टावेजत्ति अभिमुखं कुर्यात्, अतएतद्दोषभयात्साधूनांपूर्वोपदिष्टमेतत्प्रतिज्ञादिकंयत्तथाभूतेप्रतिश्रयेस्थानादि न कार्यमिति, एतत्तस्य भिक्षोभिक्षुण्या वा सामण्यं' सम्पूर्णो भिक्षुभाव इति॥ चूडा-२ अध्ययनं-२ उद्देशक :१- समाप्तः -चूडा-२ अध्ययनं-२ उद्देशक-२:वृ. उक्तः प्रथमोद्देशकः अधुना द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्धः Page #376 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः -२, चूडा-१, अध्ययनं-२, उद्देशक:२ ३७३ इहानन्तरोद्देशके सागारिकप्रतिबद्धवसतिदोषाः प्रतिपादिताः, इहापि तथाविधवसतिदोषविशेषप्रतिपादनायाह मू. (४०६) गाहावई नामेगे सुइसमायारा भवंति, सेभिक्खूयअसिणाणए मोयसमायारे तेतग्गंधेदुग्गंधेपडिकूले पडिलोमे यावि भवइ, जंपुव्वं कम्मतंपच्छ कम्मंपच्छा कम्मंतं पुरे कम्मंतंभिक्खुपडियाए वट्टमाणा करिजा वा नो करिजावा, अह भिक्खूणंपु० जंतहप्पगारे उ० नो ठाणं० वृ. 'एके केचन गृहपतयः शुचि समाचारो येषां ते तथा, तेच भागवतादिभक्ता भवन्ति भोगिनो वा-चन्दनागुरुकुङ्कुमकर्पूरादिसेविनः, भिक्षुश्चास्नानतया तथाकार्यवशात् 'मोया'त्ति कायिका तत्समाचरणात्स भिक्षुस्तद्गन्धो भवति, तथा च दुर्गन्धः, एवंभूतश्च तेषां गृहस्थानां 'प्रतिकूलः' नानुकूलोऽनभिमतः, तथा 'प्रतिलोभः' तद्गन्धाद्विपरीतगन्धो भवति, एकार्थिको वैतावतिशयानभिमतत्वख्यापनार्थावुपात्ताविति, तथा तेगृहस्थाः साधुप्रतिज्ञयायत्तत्रभोजनस्वाध्यायभूमौ स्नानादिकं पूर्वं कृतवन्तस्तत्तेषामुपरोधात्पश्चात्कुर्वन्ति यद्वा पश्चात्कृतवन्तस्तत्पूर्वं कुर्वन्ति। एवमवसर्पणोत्सर्पणक्रियया साधूनामधिकरणसम्भवः, यदिवा ते गृहस्थाः साधूपरोधाप्राप्तकालमपि भोजनादिकं न कुर्यु, ततश्चान्तरायमनः पीडादिदोषसम्भवः, अथवा त एव साधवो गृहस्थोपरोधाद्यत्पूर्वं कर्म-प्रत्युपेक्षणादिकं तत्पश्चात्कुर्युर्विपरीतं वा कालातिक्रमेण कुर्युर्न कुर्युर्वा, अथ भिक्षूणां पूर्वोपदिष्टमेत प्रतिज्ञादिकं यत्तथाविधे प्रतिश्रये स्थानादिकं न कार्यम् इति ।। किञ्च मू. (४०७) आयाणमेयं भिक्खुस्स गाहावईहिं सद्धिं सं०, इह खलु गाहावइस्स अप्पणो सयट्ठाए विरुवरुवे भोयणजाए उवक्खडिए सिया, अह पच्छा भिक्खुपडियाए असणं वा ४ उवक्खडिज्ज वा उवकरिज वा, तंच भिक्खू अभिकंखिज्जा भुत्तए वा पायए वा वियट्टित्तए वा, अह भि० जंनो तह०॥ वृ. कर्मोपादानमेतद्भिक्षोर्यद्गृहस्थावबद्ध प्रतिश्रये स्थानमति, तद्यथा-'गाहावइस्स अप्पणो'त्ति, तृतीयार्थेषष्ठी, गृहपतिना आत्मनास्वार्थं 'विरूपरूपः' नानाप्रकार आहारः संस्कृतः स्यात्, ‘अथ' अनन्तरं पश्चात्साधूनुद्दिश्याशनादिपाकंवा कुर्यात्, तदुपकरणादिवा ढौकयेत्, तं चतथाभूतमाहारंसाधु क्तुंपातुंवाऽभिकाङ्केत्, विअट्टित्तएव'त्ति तत्रैवाहारगृद्धया विवर्तितुम्आसितुमाकाङ्केत्, शेषं पूर्ववदिति । मू. (१०८) आयाणमेयं भिक्खुस्स गाहावइणा सद्धिं संव० इह खलु गाहावइस्स अप्पणो सयट्ठाए विरूवरूवाइं दारूयाइं भिन्नपुव्वाइं भवंति, अह पच्छा भिक्खुपडियाए विरूवरूवाई दारूयाइं भिंदिज्ज वा किणिज्ज वा पामिच्चेज वा दारूणा वा दारूपरिणामं कटु अगनिकायं उ० प०, तत्थ भिक्खू अभिकंखिज्जा आयावित्तए वा पयावित्तए वा वियट्टित्तए वा, अह भिक्खू० जं नो तहप्पगारे०॥ वृ. एवं काष्ठाग्निप्रज्वालनसूत्रमपि नेयमिति ॥ किञ्चमू. (४०९) से भिक्खू वा० उच्चारपासवणेण उव्वाहिज्जमाणे राओ वा वियाले वा Page #377 -------------------------------------------------------------------------- ________________ ३७४ आचाराङ्ग सूत्रम् २/१/२/२/४०९ गाहावईकुलस्स दुवारबाहं अवंगुणिज्जा, तेणेय तस्संधिचारी अणुपविसिज्जा, तस्स भिक्खुस्स नो कप्पइ एवं वइत्तए-अयं तेणो पविसइ वा नो वा पविसइ उवल्लियइ वा नो वा० आवयइ वा नो वा० वयइ वा नो वा० तेण हडं अन्नेण हडं तस्स हडं अनस्स हडं अयं तेणे अयं उवचरए अयं हंता अयं इत्थमकासीतंतवस्सिं भिक्खु अतेणं तेणंति संकइ, अह भिक्खूणंपु० जाव नो ठा०॥ वृ. स भिक्षुस्तत्र गृहस्थसंसक्ते प्रतिश्रये वसन्नुञ्चारादिना बाध्यमानो विकालादौ प्रतिश्रयद्वारभागमुदघाटयेत्, तत्र च 'स्तेनः' चौरः 'तत्सन्धिचारी' छिन्द्रान्वेषी अनुप्रविशेत्, तं च दृष्ट्वा तस्य भिक्षोर्नीवं वक्तुं कल्पते-यथाऽयं चौरः प्रविशति न वेति, तथोपलीयते नवेति, तथाऽयमतिपतति न वेति, तथा वदति वा न वदति वा, तेनामुकेनापहृतम् अन्येन वा,तस्यापहृतमन्यस्य वा, अयं स स्तेनस्तदुपचारको वा। __ अयं गृहीतायुधोऽयं हन्ता अयमत्राकार्षीदित्यादि न वदनीयं, यत एवं तस्य चौरस्य व्यापत्तिस्यात्, सवा प्रद्विष्टस्तंसाधुंव्यापादयेदित्यादिदोषाः, अभणनेचतमेवतपस्विनंभिक्षुमस्तेनं स्तेनमित्याशङ्केतेति, शेषं पूर्ववदिति ।। पुनरपि वसतिदोषाभिधित्सयाऽऽह मू. (४१०) से भिक्खू वा से जं० तणपुंजेसु वा पलालपुंजेसु वा सअंडे जाव ससंताणए तहप्पगारे उ० नो ठाणं वा० ॥३॥से भिक्खू वा० से जं० तणपुं० पलाल० अप्पंडे जाव चेइज्जा। वृ. सुगमम्, एतद्विपरीतसूत्रमपि सुगम, नवरमल्पशब्दोऽभाववाची ।। साम्प्रतं वसतिपरित्यागमुद्देशकार्थाधिकारनिर्दिष्टमधिकृत्याह मू. (४११) सेआगंतारेसुआरामागारेसुवागाहावइकुलेसुवा परियावसहेसुवाअभिक्खणं साहम्मिएहिं उवयमाणेहिं नो उवइजा ॥ . वृ. यत्र ग्रामादेर्बहिरागत्यागत्य पथिकादयस्तिष्ठन्ति तान्यागन्तागाराणि, तथाऽऽराममध्यगृहाण्यारामगाराणि, पर्यावसथा-मठाः, इत्यादिषु प्रतिश्रयेषु 'अभीक्ष्णम्' अनवरतं 'साधर्मिकैः' अपरसाधुभि 'अवपतद्भि' आगच्छद्भिर्मासादिविहारिभिच्छर्दितेषु 'नावपतेत्' नागच्छेत्-तेषु मासकल्पादि न कुर्यादिति ॥ साम्प्रतं कालातिक्रान्तवसतिदोषमाह मू. (४१२) सेआगंतारेसुवा४ जेभयंतारोउडुवद्धियंवा वासावासियंवा कप्पंउवाइणित्ता तत्थेव भुञ्जो संवसंति, अयमाउसो! कालाइक्वंतकिरियावि भवति १॥ वृ.तेष्वागन्तागारादिषुये भगवन्तः 'ऋतुबद्धम्' इतिशीतोष्णकालयोसिकल्पम् ‘उपनीय' अतिबाह्य वर्षासु वा चतुरो मासानतिबाह्य तत्रैव पुनः कारणमन्तरेणासते, अयमायुष्मन् ! कालातिक्रमदोषः संभवति, तथा च स्त्र्यादिप्रतिबन्धः स्नेहादुद्गमादिदोषसम्भवो वेत्यतस्तथा स्थानं न कल्पत इति १॥ इदानीमुपस्थानदोषमभिधित्सुराह मू. (४१३) से आगंतारेसु वा ४ से भयंतारो उडु० वासा० कप्पं उवाइणावित्ता तंदुगुणा दु(ति)गुणेण वा अपरिहरित्ता तत्थेव भुजो० अयमाउसो! उवट्ठाणकि०२॥ वृ. ये 'भगवन्तः' साधव आगन्तागारादिषु ऋतुबद्धं वर्षा वाऽतिबाह्यान्यत्र मासमेकं स्थित्वा “द्विगुणत्रिगुणादिना' मास कल्पेन अपरिहत्य-द्वित्रैर्मासैर्व्यवधानमकृत्वा पुनस्तत्रैव वसन्ति, अयमेवंभूतः प्रतिश्रय उपस्थानक्रियादोषदुष्टो भवत्यतस्तत्रावस्थातुंन कल्पत इति २ इदानीमभिक्रान्तवसतिप्रतिपादनायाह Page #378 -------------------------------------------------------------------------- ________________ ३७५ श्रुतस्कन्धः-२, चूडा-१, अध्ययनं-२, उद्देशक:२ मू. (४१४) इह खलु पाईणं वा ४ संतेगइया सड्ढा भवंति, तंजहा-गाहावई वा जाव कम्मकरीओ वा, तेसिं च णं आयारगोयरे नो सुनिसंते भवइ, तं सद्दहमाणेहिं पत्तियमाणेहिं रोयमाणेहिं बहवे समण माहण अतिहिकिवणवणीमए समुद्दिस्स तत्थ २ अगारीहिं अगाराई चेइयाइंभवंति, तंजहा आसणाणि वा आयतणाणि वा देवकुलाणि वा सहाओ वा पवाणि वा पणियगिहाणि वा पणियसालाओ वा जाणगिहाणि वा जाणसालाओ वा सुहाकम्मंताणि वा भवणगिहाणि वा, वध्धकं० वक्कयकं० इंमालकम्म० कट्ठक० सुसाणक० सुन्नागायीगीरकंदरसंतिसेलेवट्ठाण कम्मंताणि वा जे भयंतारो तहप्पगाराइं आएसणाणि वा जाव गिहाणि वा तेहिं उवयमाणेहिं उवयंति अयमा- उसो ! अभिक्कंतकिरिया यावि भवइ ३॥ वृ. इह प्रज्ञापकाद्यपेक्षय प्राच्यादिषु दिक्षु श्रवविकाः प्रकृतिभद्रका वा गृहपत्यादयो भवेयुः, तेषां च साध्वाचारगोचरः 'नोसुणिसंतो भवइत्तिन सुष्छु निशान्तः श्रुतोऽवगतो भवति, साधूना- मेवंभूतः प्रतिश्रयः कल्पते नैवंभूत इत्येवं न ज्ञातं भवतीत्यर्थ, प्रतिश्रयदानफलं च स्वर्गादिकं तैः कुतश्चिदवगतं, तच्छ्रद्दधानः प्रतीयमानै रोयद्भिरित्येकार्था एते किञ्चिद्भेदाद्वा भेदः, तदेवंभूतैः ‘अगारिभि' गृहरथैर्बहून् श्रमणादीन् उद्दिश्य तत्र तत्रारामाद यानशालादीनि स्वार्थं कुर्वद्भिःश्रमणाधवकाशार्थं चेइयाइं महान्ति कृतानि भवन्ति, तानिचागाराणिस्वनामग्राहं दर्शयति, तद्यथा ___ 'आदेशनानिलोहकारादिशालाःआयतनानि देवकुलपाश्रापवरकाः देवकुलानि प्रतीतानि 'सभाः' चातुर्वैद्यादिशालाः ‘प्रपाः' उदकदानस्थानानि ‘पण्यगृहाणिवा' पण्यापणाः ‘पण्यशालाः' घवशालाः ‘यानगृहाणि' रथादीनि यत्र यानानि तिष्ठन्ति ‘यानशालाः' यत्र यानानि निष्पाद्यन्ते 'सुधाकर्मान्तानि' यत्र सुधापरिकर्म क्रियते, एवं दर्भवर्धवल्कजाङ्गारकाष्ठकर्म काष्ठगहाणि द्रष्टव्यानि, 'श्मशानगृहं' प्रतीतं शून्यागारं-विविक्तगृह शान्तिकर्मगृहं-यत्र शान्तिकर्म क्रियते गिरिगृह-पर्वतोपरिगृहंकन्दरं-गिरिगुहा संस्कृताशैलोपस्थापन-पाषाणमण्डपः,तदेवंभूतानिगृहाणि तैश्चरकब्राह्मणादिभिरभिक्रान्तानि पूर्वं पश्चाद् ‘भगवन्तः' साधवः 'अवपतन्ति' अवतरन्ति, इयमायुष्मन् ! विनेयामन्त्रणम्, अभिक्रान्तक्रिया वसतिर्भवति, अल्पदोषा चेयम् ३ ॥ मू. (४१५) इह खलु पाईणं वा जाव रोयमाणेहिं बहवेसमणमाहणअतिहिकिवणवणिमए समुद्दिस्स तत्थ तत्थ अगारिहंअगाराइं चेइयाइंभवंति, तं०--आएसणाणि वाजावभवणगिहाणि वा, जे भयंतारो तहप्प आएसणाणि जाव गिहाणि वा तेहिं अणोवयमाणेहिं उवयंति अयमाउसो! अनभिक्कंतकिरिया यावि भवइ । वृ. सुगमं, नवरं चरकादिभिरनवसेवितपूर्वा अनभिक्रान्तक्रिया वसतिर्भवति, इयं चानभिक्रान्तत्वादेवाकल्पनीयेति ४ ॥ साम्प्रतं वाभिधानां वसतिमाह मू. (४१६) इह खलु पाईणं वा ४ जाव कम्मकरीओ वा, तेसिंच णं एवं वुत्तपुव्वं भवइजे इमे भवंति समणा भगवंतो जाव उवरया मेहुणाओ धम्माओ, नो खलु एएसिं भयंताराणं कप्पइ आहाकम्मिए उवस्सए वत्थए, से जाणिमाणि अम्हं अप्पणो सयट्ठाए चेइयाइंभवंति, तं०। आएसणाणि वा जाव गिहाणि वा, सव्वाणि ताणि समणाणं निसिरामो, अवियाइं वयं Page #379 -------------------------------------------------------------------------- ________________ ३७६ आचाराङ्ग सूत्रम् २/१/२/२/४१६ पच्छा अप्पणो सयट्ठाए चेइस्साणो, तं०-आएसणाणिवाजाव, एयप्पगारंनिग्धोसं सुच्चा निसम्म जेभयंतारोतहप्प० आएसणाणिवाजाव गिहाणिवा उवागच्छंति इयराइयरेहिं पाहुडेहिं वटुंति, अयमाउसो! वज्जकिरियावि भवइ ५॥ वृ.इह खल्वित्यादि प्रायः सुगम, समुदायार्थस्त्वयम्-गृहस्थैः साध्वाचाराभिज्ञैर्यान्यात्मार्थं गृहाणि निर्वतितानि तानि साधुभ्यो तत्त्वाऽऽत्मार्थं त्वन्यानि कुर्वन्ति, ते च साधवस्तेष्वितरेतरेषूच्चावचेषु ‘पाहुडेहिंति प्रदत्तेषु गृहेषु यदि वर्तन्ते ततो वर्ण्यक्रियाभिधाना वसतिर्भवति, साचन कल्पत इति ५॥ इदानीं महावज्याभिधानां वसतिमधिकृत्याह मू. (४१७) इह खलु पाईणं वा ४ संतेगइआ सड्ढा भवंति, तेसिं च णं आयारगोयरे जाव तं रोयमाणेहिं बहवे समणमाहण जाव वणीमगे पगणिय २ समुद्दिस्स तत्थ २ अगारीहिं अगाराइं चेइयाई भवंति, तं० । आएसणाणि वा जाव गिहाणि वा, जे भयंतारो तहप्पगाराई आएसणाणि वा जाव गिहाणि वा, उवागच्छंति इयराइयरेहिं पाहुडेहिं०, अयमाउसो ! महावजकिरियावि भवइ ६॥ वृ. इहेत्यादिप्रायः सुगममेव, नवरं श्रमणाद्यर्थं निष्पादिताया यावन्तिकवसतौ स्थानादि कुर्वतो महावर्जाभिधाना वसतिर्भवति, अतः अकल्प्या चेयं विशुद्धकोटिश्चेति ६॥ इदानीं सावद्याभिधानामधिकृत्याह मू. (४१८) इह खलु पाईणं वा ४ संतेगइया जाव तं सद्दहमाणेहिं तं पत्तियमाणेहिं तं रोयमाणेहिं बहवे समणमाहणअतहिकिवणवणीमगे पगणिय २ समुहिस्स तत्थ २ अगाराई चेइयाइंभवंतितं-आएसणाणिवा जाव भवनगिहाणिवा, जेभयंतारोतहप्पगाराणि आएसणाणि वा जाव भवनगिहाणि वा उवागच्छंति इयराइयरेहिं पाहुडेहिं, अयमाउसो ! सावजकिरिया यावि भवइ७॥ वृ. इहेत्यादि प्रायः सुगम, नवरं पञ्चविधश्रमणाद्यर्थमेवैषा कल्पिता, ते चामी श्रमणाः"निग्गंथ १ सक्क २ तावस ३ गेरुअ ४ आजीव ५ पंचहा समणा।" इति, अस्यां च स्थानादि कुर्वतः सावधक्रियाऽमिधाना वसतिर्भवति, अकल्पनीया, चेयं विशुद्धकोटिश्चेति ७ ॥ महासावद्याभिधानामधिकृत्याह मू. (४१९) इह खलु पाईणं वा ४ जावतं रोयमाणेहिं एगं समणजायं समुद्दिस्स तत्थ २ अगारीहिंअगाराइंचेइयाइंभवन्ति,तं.०आएसणाणिजावगिहाणि वा महयापुढविकायसमारंभेणं जाव महया तसकायसमारंभेणं महया विरूवरूवेहिं पावकम्मकिच्चेहि, तंजहा छायणओ लेवणओ संथारदुवारपिहणओ सीओदए वा परद्ववियपुब्वे भवइ अगनिकाए वा उज्जालियपुब्वे भवइ, जे भयंतारोतह० आएसणाणि वा० उवागच्छंति इयराइयरेहिं पाहुडेहिं दुपक्खं ते कम्म सेवंति, अयमाउसो! महासावजकिरिया यावि भवइ ८॥ वृ.इह कश्चिद्गृहपत्यादिरेकंसाधर्मिकमुद्दिश्यपृथिवीकायादिसंरम्भसमारम्भारम्भैरन्यतरेण वा महता तथा विरूपरूपैः' नानारूपैः पापकर्मकृत्यैः-अनुष्ठानैः, तद्यथा-छादनतो लेपनतस्तथा संस्तारकार्थं द्वारढक्कनार्थं च, इत्यादीनि प्रयोजनान्युद्दिश्य शीतोदकं त्यक्तपूर्वं भवेत् अग्निर्वा प्रज्वालितपूर्वो भवेत्, तदस्यां वसतौ स्थानादि कुर्वन्तस्ते द्विपक्षं कर्मासेवन्ते, तद्यथा Page #380 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, चूडा-१, अध्ययनं २, उद्देशक - २ - ३७७ प्रव्रज्याम् आधाकर्मिकवसत्यासेवनाद्गृहस्थत्वं च रागद्वेषं च ईर्यापथं साम्परायिकं च, इत्यादिदोषान्महासावद्यक्रियाऽभिधाना वसतिर्भवतीति इदानीमल्पक्रियाऽभिधानामधिकृत्याहमू. (४२०) इह खलु पाईणं वा० रोयमाणेहिं अप्पणो सयट्ठाए तत्थ २ अगारीहिं जाव उज्जालियपुव्वे भवइ, जे भयंतारो तहप्प० आएसणाणि वा० उवागच्छंति इयराइयरेहिं पाहुडेहिं एगपक्खं ते कम्मं सेवंति, अयमाउसो ! अप्पसावज्जकिरिया यावि भवइ । एवं खलु तस्स ० । वृ. सुगमं, नवरमल्पशब्दोऽभाववाचीति ९ । एतत्तस्य भिक्षोः 'सामग्र्यं' भिक्षुभाव इति ॥ १ ॥ “कालाइकंतु १ व ठाण २ अभिकंता ३ चेव अनभिकंता ४ य । वज्जाय ५ महावज्जा ६ सावज्ज ७ मह ८ ऽप्पकिरिआ ९ य " एताश्च नव वसतयो यथाक्रमं नवभिरनन्तरसूत्रैः प्रतिपादिताः, आसु चाभिक्रान्ताल्पक्रिये योग्ये शेषास्त्वयोग्या इति ।। द्वितीयाध्ययनस्य द्वितीयः ॥ चूडा-१ अध्ययनं-२ उद्देशकः-२ समाप्तः -: चूडा-२ अध्ययनं-२ उद्देशकः-३ : वृ. उक्तो द्वितीयोद्देशकोऽधुना तृतीयः समारभ्यते, अस्य चायमभिसंबन्धः, इहानन्तरसूत्रे ऽल्पक्रिया शुद्धा वसतिरभिहिता, इहाप्यादिसूत्रेण तद्विपरीतां दर्शयितुमाहमू. (४२१) से य नो सुलभे फासुए उंछे अहेसणिजे नो य खलु सुद्धे इमेहिं पाहुडेहिं, तंजहा- छायणओ लेवणओ संथारदुवारपिहणओ पिंडवाएसणाओ । सेय भिक्खू चरियारए ठाणरए निसीहियारए सिज्जासंथारपिंडवाएसणारए, संति भिक्खुणो एवमक्खाइणो उज्जुया नियागपडिवन्ना अमायं कुव्वमाणा वियाहिया, संतेगइया पाहुडिया उक्खित्तपुव्वा भवइ, एवं निक्खित्तपुव्वा भवइ, परिमाइयपुव्वा भवइ, परिभुत्तपुव्वा भवइ परिट्ठवियपुव्वा भवइ, एवं वियागरेमाणे समियाए वियागरेइ ? हंता भवइ ॥ वृ. अत्र च कदाचित्कश्चित्साधुर्वसत्यन्वेषणार्थं भिक्षार्थं वा गृहपतिकुलं प्रविष्टः सन् केनचिच्छ्रद्धालुनैवमभिधीयते, तद्यथा- प्रचुरान्नपानोऽयं ग्रामोऽतोऽत्र भवतां वसतिमभिगृह्य स्थातुं युक्तमित्येवमभिहितः सन्नेवमाचक्षीत न केवलं पिण्डपातः प्रासुको दुर्लभस्तदवाप्तावपि यत्रासौ भुज्यते स च प्रासुकः- आधाकर्मादिरहितः प्रतिश्रयो दुर्लभः, 'उंछ' इति छादनाद्युत्तरगुणदोषरहितः, एतदेव दर्शयति - 'अहेसणिजे 'त्ति यथाऽसौ मूलोत्तरगुणदोषरहितत्वेनैषणीयो भवति तथा भूतो दुर्लभ इति, ते चामी मूलोत्तरगुणाः 119 11 ॥२॥ "पट्टी वंसो दो धारणाओ चत्तारि मूलवेलीओ । मूलगुणेहिं विसुद्धा एसा आहागडा वसही वंसगकडणोकंपण छायण लेवण दुवारभूमीओ । परिकम्मविप्यमुक्का एसा मूलुत्तरगुणेसु ॥३॥ दूमि अधूमि अवासिअउज्जोवियबलिकडा अ वत्ता य । सित्ता सम्मट्ठावि अ विसोहिकोडीगया वसही' 11 अत्र च प्रायशः सर्वत्र सम्भवित्वादुत्तरगुणानां तानेव दर्शयति, न चासौ शुद्धा भवत्यमीभि Page #381 -------------------------------------------------------------------------- ________________ ३७८ आचाराङ्ग सूत्रम् २/१/२/३/४२१ कर्मोपादानकर्मभिः, तद्यथा-'छादनतः' दर्भादिना, लेपनतः' गोमयादिनासंस्तारकम्-अपवर्तकमाश्रित्य,तथाद्वारमाश्रित्य बृहल्लधुत्वापादानतः,तथाद्वारस्थगनं-कपाटमाश्रित्य,तथापिण्डपातैषणामाश्रित्य, तथाहि-कस्मिंश्चिमतिश्रये प्रतिवसतःसाधून शय्यातरः पिण्डेनोपनिमन्त्रयेत्, तद्ग्रहे निषिद्धाचरणमाहेतप्रद्वेषादिसम्भवइत्यादिभिरुत्तरगुणैः शुद्धः प्रतिश्रयोदुरापः, शुद्धेचप्रतिश्रये साधुना स्थानादि विधेयं, यत उक्तम् ०॥१॥ मूलुत्तरगुणसुद्धं थीपसुपंडविवज्जियं वसहिं। सेवेज सव्वकालं विवज्जए हुंति दोसा उ मूलोत्तरगुणशुद्धावाप्तावपि स्वाध्यायादिभूमीसमन्वितो विविक्तो दुराप इति दर्शयति । 'से' इत्यादि, तत्र च भिक्षवः चर्यारताः- निरोधासहिष्णुत्वाच्चङ्क्रमणशीलाः, तथा 'स्थानरताः' कायोत्सर्गकारिणः 'निषीधिकारताः' स्वाध्यायध्यायिनःशय्या-सर्वाङ्गिकीसंस्तारकःअर्द्धतृतीय हस्तप्रमाणः, यदिवा शयनं शय्या तदर्थं संस्तारकः शय्यासंस्तारकस्तत्र केचिद्रताः ग्लानादिभावात्, तथा लब्धे पिण्डपाते ग्रासैषणारतास्तदेवं 'सन्ति' भवन्ति केचन भिक्षवः ‘एवमाख्यायिनः' यथाऽवस्थितवसतिगुणदोषाख्यायिनः ऋजवो नियागः-संयमो मोक्षो वा तं प्रतिपन्नाः, तथा अमायाविनः, एवंविशिष्टाः साधवः 'व्याख्याताः' प्रतिपादिताः, तदेवं वसतिगुणदोषानाख्याय गतेषुतेषुतैश्च श्रावकैरेवंभूतैषणीयवसत्यभावे साध्वर्थमादेरारभ्य वसति कृता पूर्वकृता वा छादनादिना संस्कृता भवेत्, पुनश्च तेष्वन्येषु वा साधुषु समागतेषु ‘सन्ति' विद्यन्ते तथाभूताः केचन गृहस्थाः य एवंभूतां छलनां विदध्युः, तद्यथा प्राभृतिकेवप्राभृतिका-दानार्थंकल्पिता वसतिरिह गृह्यते, साचतैर्गृहस्थैः ‘उत्क्षिप्तपूर्वा' तेषामादौ दर्शिता यथाऽस्यां वसत यूयमिति, तथा 'निक्षिप्तपूर्वा' पूर्वमेव अस्माभिरात्मकृते निष्पादिता, तथा परिमाइयपुवत्तिपूर्वमेवास्माभिरियं भ्रातृव्यादेः परिकल्पितेत्येवंभूता भवेत्, तथाऽन्यैरपीयं परिभुक्तपूर्वा, तथापूर्वमेवास्माभिरियं परित्यक्तेति, यदिच भगवतां नोपयुज्यते ततो वयमेनामपनेष्यामः, इत्येवमादिका छलना पुनः सम्यग् विज्ञाय परिहर्त्तव्येति, ननु किमेवं छलनासम्भवेऽपियथाऽवस्थितवसतिगुणदोषादिकंगृहस्थेन पृष्टःसाधुव्याकुर्वन् कथयन्सम्यगेव व्याकरोतिय, यदिवैवं व्याकुर्वन्सम्यग् व्याकर्ताभवति?,आचार्यआह-हन्त इति शिष्यामन्त्रणे सम्यगेव व्याकर्ता भवतीति॥ तथाविधकार्यवशाच्चरककार्पटिकादिभिः सह संवासे विधिमाह मू. (४२२) से भिक्खू वा० से जंपुण उवस्सयं जाणिज्जा खुड्डियाओ खुड्दुवारियाओ निययाओ संनिरूद्धाओभवन्ति, तहप्पगा० उवस्सए राओ वा वियाले वा निक्खममाणे वा प० पुरा हत्थेण वा पच्छ पाएण वा तओ संजयामेव निक्खमिज्ज वा २, केवली बूया आयाणमेयं, जे तत्थ समणाण वा माहणाण वा छत्तए वा मत्तए वा दंडए वा लट्ठिया वा मिसिया वा नालिया वा चेलं वा चिलिमिली वा चम्मए वा चम्मकोसए वा चम्मछेयणए वा दुब्बद्धे दुन्निक्खित्ते अनिकंपे चलाचले भिक्खू य राओ वा वियाले वा निक्खममाणे वा २ पयलिज वा २, से तत्थ पयलमाणे वा० हत्थं वा० लूसिज्ज वा पाणाणि वा ४ जाव ववरोविज वा, अह भिक्खूणं पुब्बोवइटुंजं तह० उवस्सए पुरा हत्थेण निक्ख. वा पच्छा पाएणं तओ संजयामेव नि० पविसिज्ज वा॥ वृ.स भिक्षुर्यं पुनरेवंभूतं प्रतिश्रयं जानीयात्, तद्यथा-'शुद्रिकाः' लध्ध्यः तथा क्षुद्रद्वाराः Page #382 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, चूडा-१, अध्ययनं - २, उद्देशक : ३ ३७९ 'नीचाः' उच्चेस्त्वरहिताः 'संनिरूद्धा:' गृहस्थाकुला वसतयो भवन्ति, ताश्चैवं भवन्ति-तस्यां साधुवसतौ शय्यातरेणान्येषामपि कतिपयदिवसस्थायिनां चरकादीनामवकाशो दत्तो भवेत् । तेषां वा पूर्वस्थितानां पश्चात्साधूनामुपाश्रयो दत्तो भवेत्, तत्र कार्यवशाद्वसता रात्र्यादौ निर्गच्छता प्रविशता वा यथा चरकाद्युपकरणोपघातो न भवति तदवयवोपघातो वा तथा पुरो हस्तकरणादिकया गमनागमनादिक्रियया यतितव्यं, शेषं कण्ठयं, नवरं 'चिलिमिली' यमनिका 'चर्मकोशः' पार्ष्णित्रं खल्लकादि । इदानीं वसतियाचनाविधिमधिकृत्याह मू. (४२३) से आगंतारेसु वा अणुवीय उवस्सयं जाइज्जा, जे तत्थ ईसरे जे तत्थ समहिट्ठाए ते अवस्सयं अनुन्नविज्जा-कामं खलु आउसो ! अहालंदं अहापरिन्नायं वसिस्सामो जाव आउसंतो ! जाव आउसंतस्स उवस्सए जाव साहम्मियाइंततो उवस्सयं गिण्हिस्सामो तेण परं विहरिस्सामो वृ. स भिक्षुरागन्तागारादीनि गृहाणि पूर्वोक्तानि तेषु प्रविश्यानुविचिन्त्य च-किंभूतोऽयं प्रतिश्रयः ? कश्चात्रेश्वरः? इत्येवं पर्यालोच्य च प्रतिश्रयं याचेत, यस्तत्र 'ईश्वरः' गृहस्वामी यो वा तत्र 'समधिष्ठाता' प्रभुनियुक्तस्तानुपाश्रयमनुज्ञापयेत्, तद्यथा - 'कामं तवेच्छया आयुष्मन् त्वया यथापरिज्ञातं प्रतिश्रयं कालतो भूभागतश्च तथैवाधिवत्स्यामः, एवमुक्तः स कदाचिद् गृहस्थ एवं ब्रूयाद्-यथा कियत्कालं भवतामत्रावस्थानमिति ?, एवं गृहस्थेन पृष्टः साधुः वसति प्रत्युपेक्षक एतद् ब्रूयाद् यथा । कारणमन्तरेण ऋतुद्धे मासमेकं वर्षासु चतुरो मासानवस्थानमिति, एवमुक्तः कदाचित्परो ब्रूयात्-नैतावन्तं कालं ममात्रावस्थानं वसतिर्या, तत्र साधुस्तथाभूतकारणसद्भावे एवं ब्रूयाद्यावत्कालमिहायुष्मन्त आसते यावद्वा भवत उपाश्रयस्तावत्कालमेवोपाश्रयं गृहीष्यामः, ततः परेण विहरिष्याम इत्युत्तरेण सम्बन्धः, साधुप्रमाणप्रश्ने चोत्तरं दद्याद् यथा समुद्रसंस्थानीयाः सूरयो, नास्ति परिमाणं, यतस्तत्र कार्यार्थिनः केचनागच्छन्ति अपरे कृतकार्या गच्छन्त्यतो यावन्तः साधर्मिकाः समागमिष्यन्ति तावतामयमाश्रयः, साधुपरिमाणं न कथनीयमिति भावार्थः । । किञ्चमू. (४२४) से भिक्खू वा० जस्सुवस्सए संवसिज्जा तस्स पुव्वामेव नामगुत्तं जाणिज्जा, तओ पच्छा तस्स गिहे निमंतेमाणस्स वा अनिमंतेमाणस्स वा असणं वा ४ अफासुयं जाव नो पडिगाहेज्जा ॥ वृ. सुगमं, नवरं साधूनां सामाचार्येषा, यदुत शय्यातरस्य नामगोत्रादि ज्ञातव्यं, तत्परिज्ञानाञ्च सुखेनैव प्राघूर्णिकादयो भिक्षामटन्तः शय्यातरगृहप्रवेशं परिहरिष्यन्तीति ।। किञ्च मू. (४२५) से भिक्खू वा० से जं० ससागारियं सागणियं सउदयं नो पन्नस्स निक्खमणपवेसाए जावऽनुचिंताए तहप्पगारे उवस्सए नो ठा० ॥ वृ. स भिक्षुर्यं पुनरेवंभूतं प्रतिश्रयं जानीयात्, तद्यथा-ससागारिकं साग्निकं सोदकं, तत्र स्वाध्यायादिकृते स्थानादि न विधेयमिति ॥ तथा मू. (४२६ ) से भिक्खू वा० से जं० गाहावइकुलस्स मज्झंमज्झेणं गंतुं पंथए पडिबद्धं वा नो पन्नस्स जाव चिंताए तह उ० नो ठा० ॥ वृ. यस्योपाश्रयस्य गृहस्थगृहमध्येन पन्थास्तत्र बह्वपायसम्भवात्तत्र न स्थातव्यमिति ॥ तथा Page #383 -------------------------------------------------------------------------- ________________ ३८० आचाराङ्ग सूत्रम् २/१/२/३/४२७ मू. (१२७) सेभिक्खू वा० से जं०, इह खलु गाहावई वा० कम्मकरीओ वा अन्नमन्नं अक्कोसंति वा जाव उद्दवंति वा नो पन्नस्स०, सेवं नचा तहप्पगारे उ० नो ठा०॥ मू. (२८) से भिक्खूवा० सेजंपुण० इह खलु गाहावईवा कम्मअरीओवा अनमनस्स गायं तिल्लेण वा नव० घ० वसाए वा अब्भंगेति वा मक्खेति वा नो पन्नस्स जाव तहप्प उव० नो ठा० मू. (४२९) से भिक्खूवा० सेजंपुण० इह खलुगाहावईवाजाव कम्मकरीओअन्नमनस्स गायं सिणाणेण वा क० लु० चु० प० आघंसंति वा पघंसंति वा उव्वलंति वा उव्वहिति वा नो पन्नस्स० मू. (३०) से भिक्खू० से जं पुण उवस्सयं जाणिज्जा, इह खलु गाहावती वा जाव कम्मकरी वा अन्नमन्नस्स गायंसीओदग० उसिणो० उच्छो० पहोयंति सिंचंति सिणावंती वा नो पन्नस्स जाव नो ठाणं०॥ वृ.सुगम, नवरंयत्रप्रातिवेशिकाःप्रत्यहंकलहायमानास्तिष्ठन्तितत्रस्वाध्यायाधुपरोधान्न स्थेयमिति । एवं तैलाद्यभ्यङ्गकल्काधुद्वर्त्तनोदकप्रक्षालनसूत्रमपि नेयमिति ।। किञ्च मू. (४३१) से भिक्खू वा० से जं० इह खलु गाहावई वा जाव कम्मकरीओ वा निगिणा ठिया निगिणा उल्लीणा मेहुणधम्मं विन्नविंति रहस्सियं वा मंतं मंतंति नो पन्नस्स जावनो ठाणं वा ३ चेइज्जा। वृ.यत्र प्रातिवेशिकस्त्रियः निगिणाउ'त्तिमुक्तपरिधाना आसते, तथा उपलीनाः'प्रच्छन्ना मैथुनधर्मविषयं किञ्चदरहस्यं रात्रिसम्भोगंपरस्परं कथयन्ति, अपरंवा रहस्यमकार्यसंबद्धं मन्त्रं मन्त्रन्यते, तथाभूते प्रतिश्रये न स्थानादि विधेयं, यतस्तत्र स्वाध्यायक्षितिचित्तविप्लुत्यादयो दोषाः समुपजायन्त इति ॥अपिच. मू. (४३२) से भिक्खू वा से जंपुण उ० आइन्नसंलिक्खं नो पन्नस्स०॥ वृ. कण्ठयं, नवरं, तत्रायं दोषः-चित्रमित्तिदर्शनात्स्वाध्यायक्षिति, तथाविधचित्रस्थस्त्र्यादिदर्शनात्पूर्वक्रीडिताक्रीडितस्मरणकौतुकादिसम्भव इति। - साम्प्रतं फलहकादिसंस्तार-कमधिकत्याह मू. (४३३) से भिक्खू वा० अभिकंखिज्जा संथारगं एसित्तए, से जं० संथारगंजाणिज्जा सअंडंजाव ससंताणयं, तहप्पगारं संथारं लाभे संते नो पडि०।। - से भिक्खू वा से जं० अप्पंडं जाव संताणगरुयं तहप्पगारं नो प०। -से भिक्खू वा० अप्पंडं लहुयं अपाडिहारियंतह० नोप०। -से भिक्खू वा० अप्पंडं जाव अप्पसंताणगं लहुअंपाडिहारियं नो अहावद्धं तहप्पगारं लाभे संते नो पडिगाहिज्जा। -से भिक्खू वा २ से जंपुण संथारगंजाणिज्जा अप्पंडंजाव संताणगं लहुअंपाडिहारिअं अहाबद्धं, तहप्पगारं संथारगं लाभे संते पडिगाहिज्जा। वृ.सभिक्षुर्यदिफलहकादिसंस्तारकमेषितुमभिकाङ्क्षायेत्, तच्चेवंभूतंजानीयात्तद्यथाप्रथमसूत्रे साण्डादित्वात्संयमविराधनादोषः । Page #384 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, चूडा-१, अध्ययनं - २, उद्देशक : ३ - द्वितीयसूत्रे गुरुत्वादुत्क्षेपणादावात्मविराधनादिदोषः । - तृतीयसूत्रेऽप्रतिहारकत्वात्तत्परित्यागादिदोषः । - चतुर्थसूत्रे त्वबद्धत्वात्तद्बधनादिपलिमन्थदोषः । - पञ्चमसूत्रे त्वल्पाण्डं त्संस्तारको ग्राह्य इति सूत्रपञ्चकसमुदायार्थ । साम्प्रतं संस्तारकमुद्दिश्याभिग्रहविशेषानाह मू. (४३४) इञ्चेयाइं आयतणाइं उवाइक्कम- अह भिक्खू जाणिज्जा इमाइं चउहिं पडिमाहिं संथारगं एसित्तए, तत्थ खलु इमा पढमा पडिमा । भिक्खू वा २ उद्दिसिय २ संथारगं जाइज्जा, तंजहा - इक्कडं वा कढिणं वा जंतुयं वा परगं वा मोरगं वा तणगं वा सोरगं वा कुरूं वा कुचगं वा पिप्पलगं वा पलालगं वा, से पुव्वामेव आलोइज्जाआउसोति वा भ० दाहिसि मे इत्तो अन्नयरं संथारगं ? तह० संथारगं सयं वा णं जाइज्जा परो वा देज्जा फासुयं एसणिज्जं जाव पडि०, पढमा पडिमा ॥ ३८१ यावदल्पसन्तानकलघुप्रातिहारिकावबद्धत्वात्सर्वदोषविप्रमुक्तत्वा वृ. 'इत्येतानि' पूर्वोक्तानि ' आयतनादीनि' दोषरहितस्थानानि वसतिगतानि संस्तारकगतानि च 'उपातिक्रम्य' परिहृत्य वक्ष्यमाणांश्च दोषान् परिहृत्य संस्तारको ग्राह्य इति दर्शयति-‘अथ' आनन्तर्ये स भावभिक्षुर्जानीयात् 'आभि' करणभूतांमिश्चतसृभि 'प्रतिमाभि' अभिग्रहविशेषभूताभिः संस्तारकमन्वेष्टुं ताश्चेमाः । उद्दिष्ट १ प्रेक्ष्य २ तस्यैव ३ यथासंस्तृत ४ रूपाः, तत्रोद्दिष्टा फलहकादीनामन्यतमद्ग्रहीष्यामि नेतरदिति प्रथमा १, यदेव प्रागुद्दिष्टं तदेव द्रक्ष्यामि ततो ग्रहीष्यामि नान्यदिति द्वितीया प्रतिमा २, तदपि यदि तस्यैव शय्यातरस्य गृहे भवति ततो ग्रहीष्यामि नान्यत आनीय तत्र शयिष्य इति तृतीया ३ तदपि फलहकादिकं यदि यथासंस्तृतमेवास्ते ततो गृहीष्यामि नान्यथेति चतुर्थी प्रतिमा आसु च प्रतिमास्वाद्ययोः प्रतिमयोर्गच्छनिर्गतानामग्रहः, उत्तरयोरन्यतरस्यामभिग्रहः, गच्छान्तर्गतानां तु चतनोऽपि कल्पन्त इति, एताश्च यथाक्रमं सूत्रैर्दर्शयति-तत्र खल्विमा प्रथमा प्रतिमा तद्यथा - उद्दिश्योद्दिश्येक्कडादीनामन्यतमद्रहीष्यामीत्येवं यस्याभिग्रहः सोऽपरलाभेऽपि न प्रतिगृह्णीयादिति शेषं कण्ठ्यं नवरं 'कठिनं' वंशकटादि 'जन्तुकं' तृणविशेषोत्पन्नं 'परकं' येन तृणविशेषेण पुष्पाणि 'मोरगं 'ति मयूरपिच्छनिष्पन्नं 'कुच्चगं' ति येन कूर्चकाः क्रियन्ते एते चैवंभूताः संस्तारका अनूपदेशे सार्द्रादिभूम्यन्तरणार्थमनुज्ञाता इति । मू. (४३५) अहावरा दुञ्चा पंडिमा से भिक्खू वा० पेहाए संथारगं जाइज्जा, तंजहागाहावई वा कम्मकरिंवा से पुव्वामेव आलोइज्जा आउ० ! भइ० ! दाहिसि मे ? जाव पडिगाहिज्जा, दुश्चा पडिमा |२| अहावरा तञ्चा पडिमा से भिक्खू वा० जस्सुवस्सए संवसिज्जा जे तत्थ अहासमन्नागए, तंजहा -इक्क डे इ वा जाव पलाले इ वा तस्स लाभे संवसिज्जा तस्सालभे उक्कुडुए वा नेसज्जिए वा विहरिजातञ्चा पडिमा | ३ | वृ. अत्रापि पूर्ववत्सर्वं भणनीयं, यदि परं तमिक्कडादिकं संस्तारकं दृष्ट्वा याचते नादृष्टमिति एवं तृतीयाऽपि नेया, इयांस्तु विशेषः-गच्छान्तर्गतो निर्गतो वा यदि वसतिदातैव संस्तारकं प्रयच्छति ततो गृह्णाति, तदभावे उत्कटुको वा निषण्णो वा पद्मासनादिना सर्वरात्रमास्त इति ॥ Page #385 -------------------------------------------------------------------------- ________________ ३८२ आचाराङ्ग सूत्रम् २/१/२/३/४३६ मू. (४३६) अहावरा चउत्था पडिमा-से भिक्खू वा अहासंथडमेव संथारगंजाइजा, तंजहा-पुढविसिलं वा कट्ठसिलं वा अहासंथडमेव, तस्स लाभे संते संवसिज्जा, तस्स अलाभे उक्कडुए वा २ विहरिजा, चउत्था पडिमा ॥४॥ वृ. एतदपिसुगम, केवलमस्यामयं विशेषः-यदि शिलादिसंस्तारकंयथासंस्तृतंशयनयोग्यं लभ्यते ततः शेते नान्यथेति॥ किञ्च मू. (४३७) इञ्चेयाणं चउण्हं पडिमाणं अन्नयरं पडिमं पडिवजमाणे तं चैव जाव अन्नोऽनसमाहीए एवं चणं विहरंति ।। वृ. आसा चतसृणां प्रतिमानामन्यतरां प्रतिपद्यमानोऽन्यमपरप्रतिमाप्रतिपन्नं साधुं न हीलयेद्, यस्मात्ते सर्वेऽपि जिनाज्ञामाश्रित्य समाधिना वर्तन्त इति॥ साम्प्रतं प्रातिहारकसंस्तारकप्रत्यर्पणे विधिमाह मू. (४३८) से भिक्खू वा० अभिकंखिज्जा संथारगं पञ्चप्पिणित्तए, से जंपुण संथारगं जाणिज्जा सअंडं जाव असंताणयं तहप्प० संथारगंनो पञ्चप्पिणिज्जा । वृ.स भिक्षुःप्रातिहारिकं संस्तारकं यदि प्रत्यर्पयितुमभिकाङ्क्षदेवंभूतंजानीयात् तद्यथागृहकोकिलकाधण्डकसंबद्धमप्रत्युपेक्षणयोग्यं ततो न प्रत्यर्पयेदिति।किञ्च मू. (४३९) से भिक्खू० अभिकंखिजा सं० से जं० अप्पंडं० तहप्पगारं० संथारगं पडिलेहिय २ प०२ आयाविय २ विहुणिय २ तओ संजयामेव पञ्चप्पिणिजा।। वृ. सुगमम् । साम्प्रतं वसतौ वसतां विधिमधिकृत्याह मू. (४४०) से भिक्खूवा० समाणे वा वसमाणे वागामाणुगामंदूइज्जमाणे वापुव्वामेव पन्नस्स उच्चारपासवणभूमिं पडिलेहिज्जा, केवली बूया आयाणमेय--अपडिलेहियाए उच्चारपासवणभूमीए से भिक्खू वा० राओ वा वियाले वा उच्चारपासवणं परिट्टवेमाणे पयलिज्ज वा २, से तत्थ पयलमाणे वा २ हत्यं वा पायं वा जाव लूसेज्ज वा पाणाणि वा ४ ववरोविज्जा, अह भिक्खूणं पु० जंपुव्वामेव पन्नस्स उ० भूमिं पडिलेहिज्जा ॥ वृ. सुगम, नवरं साधूनां सामाचार्येषा, यदुत-विकाले प्रश्रवणादिभूमयः प्रत्युपेक्षणीया इति । साम्प्रतं संस्तारकभूमिमधिकृत्याह मू. (४४१)से भिक्खूवार अभिकंखिज्जासिज्जासंथारगभूमिपडिलेहित्तएनन्नत्थआयरिएण वा उ० जाव गणावच्छेएण वा वालेण वावुड्ढेण वा सेहेण वा गिलाणेण वा आएसेण वाअंतेण वा मज्झेण वा समेण वा विसमेण वा पवाएण वा निवाणए वा, तओ संजयामेव पडिलेहिय २ पमज्जिय २ तओ संजयामेव बहुफासुयं सिज्जासंथारगं संथरिजा । वृ.स भिक्षुराचार्योपाध्यायादिभि स्वीकृतां भूमि मुक्त्वाऽन्यां स्वसंस्तरणाय प्रत्युपेक्षेत, शेषं सुगम, नवरमादेशः- प्राघूर्णक इति, तथाऽन्तेन वेत्यादीनां पदानां तृतीया सप्तम्यर्थ इति ॥ इदाननीं शयनविधिमधिकृत्याह मू. (४४२) से भिक्खू वा० बहु संथरित्ता अभिकंखिज्जा बहुफासुए सिञ्जासंथारए दुरूहित्तए।सेभिक्खू० बहु० दुरूहमाणे पुवामेव ससीसोवरियंकायं पाए यपमज्जिय २ तओ संजयामेव बहु० दुरूहित्ता तओ संजयामेव बहु० सइजा॥ Page #386 -------------------------------------------------------------------------- ________________ ३८३ श्रुतस्कन्धः -२, चूडा-१, अध्ययनं-२, उद्देशक:३ वृ. से इत्यादि स्पष्टम् । इदानीं सुप्तविधिमधिकृत्याह मू. (४४३) से भिक्खू वा० बहु० सयमाणे नो अन्नमन्नस्स हत्थेण हत्थं पाएण पायं काएण कायं आसाइजा, से अणासायमाणे तओ संजयामेव बहु० सइज्जा । से भिक्खू वा उस्ससमाणे वानीसासमाणे वा कासमाणे वा छीयमाणे वा जंभायमाणे वा उड्डोए वा वायनिसग्गं वा करेमाणे पुव्वामेव आसयं वा पोसयं वा पाणिणा परिपेहित्ता तओ संजयामेव ऊससिज्जा वा जाव वायनिसग्गंवा करेज्जा ।। वृ. निगदसिद्धम्, इयमत्र भावना-स्वपद्भिहस्तमात्रव्यवहितसंस्तारकैः स्वप्तव्यमिति । एवं सुप्तस्य निश्वसितादिविधिसूत्रमुत्तानार्थं, नवरम् 'आयसं वत्ति आस्यं 'पोसयं वा' इत्यधिष्ठानमिति ॥साम्प्रतं सामान्येन शय्यामङ्गीकृत्याह मू.(४४४) से भिक्खू वा० समा वेगया सिज्जा भविजा विसमा वेगया सि० पवाया वे० निवाया वे० ससरक्खा वे० अप्पससरक्खावे० सदंसमसगावेगया अप्पदंसमसगा० सपरिसाडा वे० अपरिसाडा० सउवसग्गा वे० निरुवसग्गा वे० तहप्पगाराहि सिजाहिं संविजमाणाहिं पग्गहियतरागां विहारं विहरिज्जा नो किंचिवि गिलाइजा, एवं खलु० जं सव्वटेहिं सहिए सया जए त्तिबेमि। वृ. सुखोन्नेयं, यावत्तथाप्रकारासु वसतिषु विद्यमानासु 'प्रगृहीततर'मिति यैव काचिद्विषमसमाधिका वसति संपन्ना तामेव समचित्तोऽधिवसेत्-न तत्र व्यलीकादिकं कुर्यात्, एतत्तस्य भिक्षोः सामग्यं यत्सर्वार्थ सहितः सदा यतेतेति ॥ चूडा-१ अध्ययनं-२ उद्देशकः३, समाप्तः चूडा-१ अध्ययनं-२ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिताशीलाझाचार्यविरचिता द्वीतीय श्रुतस्कन्धस्य द्वीतीयअध्ययनटीका परिसमाप्ता अध्ययन-३ ईर्या वृ.उक्तंद्वीतीयमध्ययनं, साम्प्रतंतृतीयमारभ्यते, अस्य चायमभिसम्बन्धः-इहाद्येऽध्ययने धर्मशरीरंपरिपालनार्थपिण्डः प्रतिपादितः, सचावश्यमैहिकामुष्मिकापायरक्षणार्थवसतौभोक्तव्य इति द्वितीयेऽध्ययने वसति प्रतिपादिता, साम्प्रतं तयोरन्वेषणार्थं गमनं विधेयं, तच्च यदा यथा विधेयं यथा च विधेयमित्येतत्प्रतिपाद्यम्, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्र निक्षेपनियुक्तनुगमे नामनिक्षेपणार्थ नियुक्तिकृदाहनि. [३०८] नामं १ ठवणाइरिया २ दव्वे ३ खित्ते ४ य काल ५ भावे ६य । एसो खलु इरियाएनिक्खेवो छव्विहो होइ॥ वृ. कण्ठयं । नामस्थापनेक्षुण्णत्वादनात्य द्रव्येर्याप्रतिपादनार्थमाहनि. [३०९] दव्वइरियाओ तिविहा सचित्ताचित्तमीसगा चेव । खित्तंमिजंमि खित्ते काले कालो जहिं होइ॥ वृ.तत्र द्रव्येर्या सचित्ताचित्तमिश्रभेदात्रिविधा, ईरणमीर्या गमनमित्यर्थ, तत्र सचित्तस्य Page #387 -------------------------------------------------------------------------- ________________ ३८४ आचाराङ्ग सूत्रम् २/१/३/-/-[नि. ३०९] वायुपुरुषादेर्द्रव्यस्य यद्गमनं सा सचित्तद्रव्येर्या, एवं परमाण्वादिद्रव्यस्य गमनमचित्तद्रव्येर्या, तथा मिश्रद्रव्येर्या रथादिगमनमिति, क्षेत्रेर्या यस्मिन् क्षेत्रे गमनं क्रियते ईर्या वा वर्ण्यते, एवं कालेऽपि द्रष्टव्येति । भावेर्याप्रतिपादनायाहनि. [३१०] भावइरियाओ दुविहा चरणरिया चेव संजमरिया य। समणस्स कहं गमणं निद्दोसं होइ परिसुद्धं ॥ वृ. भावविषयेर्या द्विधा-चरणेर्या संयमेर्या च, तत्र संयमेर्या सप्तदशविधसंयमानुष्ठानं, यदिवाऽसङख्येयेषु संयमस्थानेष्वेकस्मात्संयमस्थानादपरंसंयमस्थानंगच्छतःसंयमेर्या भवति, चरणेर्यातु अभ्र वभ्रमभ्रचर गत्यर्था': चरते वेल्युट्चरणंतद्रूपेर्याचरणेर्या, चरणंगतिर्गमनमित्यर्थ, तच्च श्रमणस्य कथं' केन प्रकारेण भावरूप गमनं निर्दोषंभवति? इति॥आहनि. [३११] आलंबणे य काले मग्गेजयणाइ चेव परिसुद्धं । भंगेहिं सोलसविहं जंपरिसुद्धं पसत्थं तु॥ वृ. 'आलम्बनं' प्रवचनसङ्घगच्छाचार्यादिप्रयोजनं 'कालः' साधूनां विहरणयोग्योऽवसरः 'मार्ग' जनैः पयां क्षुण्णः पन्थाः ‘यतना' उपयुक्तस्ययुगमात्रष्टित्वं, तदेवमालम्बवकालमार्गयतनापदैरेकैकपदव्यभिचारा ये भङ्गास्तैः षोडशविधं गमनं भवति ॥ तस्य च यत्परिशुद्धं तदेव प्रशस्तं भवतीति दर्शयितुमाहनि. [३१२] चउकारणपरिसुद्धं अहवावि (हु) होज्ज कारणज्जाए। आलंबणजयणाए काले मग्गे यजइयव्वं ॥ वृ.चतुर्भिकारणैः साधोर्गमनं परिशुद्धं भवति, तद्यथा-आलम्बनेन दिवा मार्गेण यतनया गच्छतइति, अथवाऽकालेऽपि ग्लानाद्यालम्बनेन यतनया गच्छतःशुद्धमेव गमनं भवति, एवंभूते चमार्गे साधुना यतितव्यमिति॥उक्तोनामनिष्पन्नो निक्षेपः, साम्प्रतमुद्देशार्थाधिकारमधिकृत्याहनि. [३१३] सव्वेवि ईरियविसोहिकारगा तहवि अस्थि उ विसेसो। उद्देसे उद्देसे वुच्छामि जहक्कम किंचि ॥ वृ. 'सर्वेऽपि त्रयोऽपि यद्यपीर्याविशुद्धिकारकास्तथाऽपि प्रत्युद्देशकमस्ति विशेषः, तं च यथाक्रमं किञ्चिद्वक्ष्याम इति ॥ यथाप्रतिज्ञातमाहनि. [३१४] पढमे उवागमण निग्गमो य अद्धाण नावजयणा य। बिइए आरूढ छलणं जंघासंतार पुच्छा य॥ वृ. प्रथमोद्देशके वर्षाकालदावुपागमनं-स्थानं तथा निर्गमश्च शरत्कालादौ यथा भवति तदत्र प्रतिपाद्यमध्वनि यतनाचेति, द्वितीयोद्देशके नावादावारूढस्यं छलनं-प्रक्षेपणं व्यावय॑ते, जङ्घासन्तारेच पानीये यतना, तथा नानाप्रकारे च प्रश्ने साधुनायद्विधेयमेतच्च प्रतिपाद्यमिति॥ नि. [३१५] तइयंमि अदायणया अप्पडिबंधो यहोइ उवहिमि । वजेयव्वं च सया संसारियरायगिहगमणं॥ वृ. तृतीयोद्देशकेयदिकश्चिदुदकादीनि पृच्छति, तस्य जानताऽप्यदर्शनता विधेयेत्ययमधि कारः, तथोपधावप्रतिबन्धो विधेयः, तदपहरणे च स्वजनराजगृहगमनं च वर्जनीयं, न च तेषामाख्येयमिति ।। साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम् Page #388 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, चूडा-१, अध्ययनं - ३, उद्देशक’१ -: चूडा-१ अध्ययनं ३ : उद्देशक- १ : मू. (४४५) अब्भुवगए खलु वासावासे अभिपवुट्टे बहवे पाणा अभिसंभूया बहवे बीया अहुणाभिन्ना अंतरा से मग्गा बहुपाणा बहुबीया जाव ससंताणगा अनभिक्कंता पंथा नो विन्नाया मग्गा सेवं नञ्चा नो गामाणुगामं दूइज्जिज्जा, तओ संजयामेव वासावासं उवल्लिइज्जा ।। वृ. आभिमुख्येनोपगतासु वर्षासु अभिप्रवृष्टे च पयोमुचि, अत्र वर्षाकालवृष्टिभ्यां चत्वारो भङ्गाः, तत्र साधूनां सामाचार्येवैषा, यदुत निर्याघातेनाप्राप्त एवाषाढचतुर्मासके तृणफलकडगलकभस्ममात्रकादिपरिग्रहः, किमिति ?, यतो जातायां वृष्टौ बहवः ‘प्राणिनः ' इन्द्रगोपकबीयावकगर्दभकादयः ‘अभिसंभूताः ' प्रादुर्भूताः, तथा बहूनि 'बीजानि' अभिनवाङ्कुरितानि । ३८५ अन्तराले च मार्गास्तस्य साधोर्गच्छतो बहुप्राणिनो बहुबीजा यावत्ससन्तानका अनभिक्रान्ताश्च पन्थानः, अत एव तृणाकुलत्वान्न विज्ञाताः मार्गा, स- साधुरेवं ज्ञात्वा न ग्रामाद्ग्रामान्तरं यायात्, ततः संयत एव वर्षासु यथाऽवसरप्राप्तायां वसतावुपलीयेत-वर्षाकालं कुर्यादिति । एतदपवादार्थमाह मू. (४४६ ) से भिक्खू० सेज्जं गामं वा जाव रायहाणिं वा इमंसि खलु गामंसि वा जाव राय० नो महई विहारभूमि नो महई वियार भूमी नो सुलभे गामं वा जाव रायहाणिं वा इमंसि खलु गामंसि वा जाव राय० नो महई विहारभूमी नो महई वियारभूमी नो सुलभे पीढफलगसिज्जासंथारगे नो सुलभे फासुए उंछे अहेसणिजे जत्थ बहवे समण० वणीमगा उवागया उवागमिस्संति य अच्चाइन्ना वित्ती नो पन्नस्स निक्खमणे जाव चिंताए, सेवं नञ्चा तहप्पगारं गामं वा नगरं वा जाव रायहाणि वा नो वासावासं उवल्लिइज्जा । से भि० से जं० गामं वा जाव राय० इमंसि खलु गामंसि वा जाव महई विहारभूमी महई वियार० सुलभे जत्थ पीढ ४ सुलभे फा० नो जत्थ बहवे समण उवागमिस्संति वा अप्पाइन्ना वित्ती जाव रायहाणिं वा तओ संजयामेव वासावासं उवलिइज्जा ।। वृ. स भिक्षुर्यत्पुनरेवं राजधान्यादिकं जानीयात्, तद्यथा-अस्मिन् ग्रामे यावद् राजधान्यां वा न विद्यते महती 'विहारभूमि' स्वाध्यायभूमि, तथा 'विचारभूमि' बहिर्गमनभूमि, तथा नैवात्र सुलभानि पीठफलहकशय्यासंस्तारकादीनि, तथा न सुलभः प्रासुकः पिण्डपातः, 'उंछे' त्ति एषणीयः, एतदेव दर्शयति ‘अहेसणीज्जे’त्ति यथाऽसावुद्रमादिदोषरहित एषणीयो भवति तथाभूतो दुर्लभ इति, यत्र ग्रामनगरादौ बहवः श्रमणब्राह्मणकृपणवणीमगादय उपागता अपरे चोपागमिष्यन्ति, एवं च तत्रात्याकीर्णावृत्ति, वर्त्तनं-वृत्ति, साच भिक्षाटनस्वाध्यायध्यानबहिर्गमनकार्येषु जनसङ्कुलत्वादाकीर्णा भवति, ततश्च न प्राज्ञस्य तत्र निष्क्रमणप्रवेशौ यावच्चिन्तनादिकाः क्रिया निरुपद्रवाः संभवन्ति, स साधुरेवं ज्ञात्वा न तत्र वर्षाकालं विदध्यादिति । एवं च व्यत्ययसूत्रमपि व्यत्ययेन नेयमिति ।। साम्प्रतं गतेऽपि वर्षाकाले यदा यथा च गन्तव्यं तदधिकृत्याह मू. (४४७) अह पुणेवं जाणिज्जा - चत्तारि मासा वासावासाणं वीइक्कंता हेमंताण य पंचदसरायकप्पे परिवुसिए, अंतरा से मग्गे बहुपाणा जाव ससंताणगा नो जत्थ बहवे जाव उवागमिस्संति, सेवं नञ्चा नो गामाणुगामं दूइज्जिज्जा । 125 Page #389 -------------------------------------------------------------------------- ________________ ३८६ आचाराङ्ग सूत्रम् २/१/३/१/४४७ अह पुणेवंजाणिज्जा चत्तारिमासा० कप्पेपरिवुसिए, अंतरासेमग्गेअप्पंडाजाव ससंताणगा वहवे जत्थ समण० उवागमिस्संति, सेवं नञ्चा तओ संजयामेव० दूइजिज्ज ।। वृ अथैवं जानीयाद् यथा चत्वारोऽपि मासाः प्रावृट्कालसम्बन्धिनोऽतिक्रान्ताः, कार्तिकचातुर्मासिकमतिक्रान्तमित्यर्थ, तत्रोत्सर्गतोयदिन वृष्टिस्ततःप्रतिपद्येवान्यत्र गत्वापारणकं विधेयम्, अथ वृष्टिस्ततो हेमन्तस्य पञ्चसु दशसुवा दिनेषु 'पर्युषितेषु' गतेषुगमनं विधेयं । तत्रापि यद्यन्तराले पन्थानः साण्डा यावत्ससन्तानका भवेयुर्न च तत्र बहवः श्रमणब्राह्मणादयः समागताः समागमिष्यन्ति वा ततः समस्तमेव मार्गशिरं यावत्तत्रैवस्थेयं, तत ऊध्र्वं यथा तथाऽस्तु न स्थेयमिति । एवमेताद्विपर्ययसूत्रमप्युक्तार्थम् । इदानीं मार्गयतनामधिकृत्याह मू. (४४८) से भिक्खू वा० गामाणुगामं दूइजमाणे पुरओ जुगमायाए पेहमाणे दळूण तसे पाणे उद्घ8 पादं रीइज्जा साहटु पायं रीइज्जा वितिरिच्छं वा कट्ठ पायं रीइजा, सइ परक्कमे संजयामेव परिक्कमिज्जा नो उज्जुयंगच्छिज्जा, तओ संजयामेव गामाणुगाम दूइजिज्जा । से भिक्खू वा० गामा० दूइज्जमाणे अंतरा से पाणाणि वा बी० हरि० उदए वा मट्टिआवा अविद्धत्थे सइ परक्कमे जाव नो उज्जुयंगच्छिज्जा, तओ संजया० गामा० दूइजिज्जा। वृ. स भिक्षुर्यावद् ग्रामान्तरं गच्छन् 'पुरतः' अग्रतः 'युगमात्रं' चतुर्हस्तप्रमाणं शकटोद्धिसंस्थितंभूभागंपश्यन् गच्छेत्, तत्रच पथि दृष्ट्वा त्रसान्प्राणिनः' पतङ्गादीन् उद्धटुत्ति पादमुध्ध्त्त्याग्रतलेन पादपातप्रदेशंवाऽतिक्रम्य गच्छेत्, एवं संहृत्य-शरीराभिमुखमाक्षिप्य पादं विवक्षितपादपातप्रदेशादारत एव विन्यस्य उत्क्षिप्य वाऽग्रभागं पार्णिकया गच्छेत्, तथा तिरश्चीनं वा पादं कृत्वा गच्छेत्, अयं चान्यमार्गाभावे विधि, सति त्वन्यस्मिन् पराक्रमे-गमनामार्गे संयतः संस्तेनैव 'पराक्रमेत्' गच्चेत् न ऋजुनेत्येवं ग्रामान्तरं गच्छेत् सर्वोपसंहारोऽयमिति। से इत्यादि, उत्तानार्थम् ॥अपि च मू. (४४९) से भिक्खू वा० गाम० दूइज्जमाणे अंतरा से विरूवरूवाणि पच्चिंतिगाणि दसुगाययाणि मिलक्खूणि अणायरियाणि दुसन्नपाणि दुप्पन्नवणिज्जाणि अकालपडिबोहीणि अकालपरिभोईणि सइ लाढे विहाराए संथरमाणेहिं जाणवएहिं नो विहाखडियाए पवजिज्जा गमणाए, केवली बूया आयाणमेयं, तेणं बाला अयं तेणे अयं उवचरए अयं ततो आगएत्तिक? तंभिक्खं अक्कोसिज्ज वा जाव उद्दविज वा वत्थं प० कं० पाय० अच्छिदिज्ज वा भिंदिज्ज वा अवहरिज वा परिविज वा, अह भिक्खूणं पु० जंतहप्पगाराइं विरू० पञ्चंतियाणि दस्सुगा० जाव विहारवत्तियाए नो पवञ्जिज वा गमणाए तओ संजथा गा० दू० ॥ वृ. स भिक्षुामान्तरं गच्छन् यत्पुनरेवं जानयात्, तद्यथा-'अन्तरा' ग्रामान्तराले 'विरूपरूपाणि' नानाप्रकाराणि प्रात्यन्तिकानि दस्यूनां-चौराणामायतनानि-स्थानानि 'मिलक्खूणि'त्ति बर्बरशवरपुलिन्द्रादिम्लेच्छप्रधानानि 'अनार्याणि' अर्द्धषड्विशजनपदबाह्यानि 'दुःसज्ज्ञाप्यानि दुःखेनार्यसज्ज्ञाज्ञाप्यन्ते, तथा 'दुष्प्रज्ञाप्यानि' दुःखेन धर्मसज्ज्ञोपदेशेनानार्यसङ्कल्पानिवर्तयन्ते अकालप्रतिबोधीनि' न तेषांकश्चिदपर्यटनकालोऽस्ति, अर्द्धरात्रादावपि मृगयादौ गमनसम्भवात्, तथाऽकालभोजीन्यपीति, सत्यन्यस्मिन् ग्रामादिके विहारे विद्यमानेषु . Page #390 -------------------------------------------------------------------------- ________________ ३८७ श्रुतस्कन्धः - २, चूडा-१, अध्ययनं-३, उद्देशक: चान्येष्वार्यजनपदेषु न तेषु म्लेच्छस्थानेषु विहरिष्यामीति गमनं न प्रतिपद्येत, किमिति? यतः केवली ब्रूयात्कर्मोपादानमेतत्, संयमात्मविराधनातः, तत्रात्मविराधने संयमविराधनाऽपिसंभवतीत्यात्मविराधनां दर्शयति-'ते' म्लेच्छाः ‘णम्' इति वाक्यालङ्कारे एवमूचुः तद्यथा-अयं स्तेनः, अयमुपचरकः-चरोऽयं तस्मादस्मच्छत्रुग्रामादागत इतिकृत्वा वाचाऽऽक्रोशयेयुः, तथा दण्डेनताडयेयुःयावज्जीविताद्वयपरोपयेयुः, तथा वस्त्रादि 'आच्छिन्धुः' अपहरेयुः, ततस्तं साधुं निर्धाटयेयुरिति । अथ साधूनां पूर्वोपदिष्टमेत प्रतिज्ञादिकं यत्तथाभूतेषु म्लेच्छस्थानेषु गमनार्थं न प्रतिपद्यते, ततस्तानि परिहरन् संयत एव ग्रामान्तरं गच्छेदिति ॥ तथा मू. (४५०) से भिक्खू० दूइज्जमाणे अंतरा से अरायाणि वा गणरायाणि वा जुवरायाणि वा दोरज्जाणिवा वेरज्जाणिवा विरुद्धरज्जाणिवा सइलाढेविहाराए संथ० जण० नो विहारवडियाए० केवली बूया आयाणमेयं, तेण वाला तं चेव जाव गमणाए तओ स०. गा० दू०॥ वृ. कण्ठयं, नवरम् 'अराजानि' यत्र राजामृतः ‘युवराजानि' यत्र नाद्यापि राज्याभिषेको भवतीति ॥ किञ्च मू. (४५१) से भिक्खू वा गा० दूइज्जमाणे अंतरा से विहं सिया, से जंपुण विहं जाणिज्जा एगाहेण वा दुआहेण वा तिआहेण वा चउआहेण वा पंचाहेण वा पाउणिज वा नो पाउणिज्ज वा तहप्पगारं विहं अनेगाहगमणिशं सइ लाढे जाव गमणाए, केवली बूया आयाणमेयं, अंतरा से वासे सिया पाणेसु वा पणएसु वा बीएसु वा हरि० उद० मट्टियाए वा अविद्धत्थाए, अह भिक्खू जंतह० अनेगाह० जाव नो पव०, तओ सं० गा० दू० ॥ वृ. स भिक्षुामान्तरं गच्छन् यत्पुनरेवं जानीयात् ‘अन्तरा' ग्रामान्तराले मम गच्छतः 'विहंति अनेकाहगमनीयः पन्थाः ‘स्यात्' भवेत्, तमेवंभूतमध्वानंज्ञात्वा सत्यन्यस्मिन् विहारस्थाने न तत्र गमनाय मतिं विदध्यादिति, शेषं सुगम् ।। साम्प्रतं नौगमनविधिमधिकृत्याह मू. (४५२) से भि० गामा० दूइज्जिज्जा० अंतरा से नावासंतारिमे उदए सिया, से जं पुण नावं जाणिज्जा असंजए अभिक्खुपडियाए किणिज्ज वा पामिश्चेज वा नावाए वा नावं परिणाम कट्ठ थलाओ वा नावं जलंसि ओगाहिज्जा जलाओ वा नावं थलंसि उक्कसिज्जा पुण्णं वा नावं उसिंचिज्जा सन्नं वा नावं उप्पीलाविज्जा तहप्पगारं नावं उड्डगामिणि वा अहे गा० तिरियगामि० परंजोयणमेराए अद्धजोयणमेराए अप्पतरे वा भुजतरे वा नो दूरूहिज्जा गमणाए। से भिक्खू वा० पुव्वामेव तिरिच्छसंपाइमं नावं जाणिज्जा, जाणित्ता से तमायाए एगंतमवक्कमिज्जा २ भण्डगं पडिलेहिज्जा २ एगओ भोयणमंडगं करिजा २ ससीसोवरियं कार्य पाए पमजिज्जा सागारं भत्तं पञ्चक्खाइजा, एगं पायं जले किच्चा एगं पायं थले किश्चातओ सं० नावं दूरूहिज्जा । वृ. स भिक्षुामान्तराले यदि नौसंतार्यमुदकं जानीयात्, नावं चैवंभूतां विजानीयात्, तद्यथा-'असंयतः' गृहस्थो भिक्षुप्रतिज्ञयानावंक्रीणीयात्, अन्यस्मादुच्छिन्नावागृह्णीयात, परिवर्तनां वा कुर्यात्, एवं स्थलाद्यानयनादिक्रियोपेतां नावं ज्ञात्वा नारुहेदिति, शेषं सुगमम् । इदानीं कारणजाते नावारोहणविधिमाह-सुगमम् ॥तथा मू. (४५३) से भिक्खू वा० नावं दुरूहमाणे नो नावाओ पुरओ दुरूहिजा नो नावाओ Page #391 -------------------------------------------------------------------------- ________________ ३८८ आचाराङ्ग सूत्रम् २/१/३/१/४५३ मग्गओदुरूहिजा नोनावाओमज्झओ दुरूहिज्जा नो बाहाओ पगिज्झिय र अंगुलियाए उद्दिसिय २ ओणमिय २ उन्नमिय २ निज्झाइजा । सेणं परो नावागओ नावागयं वइज्जा-आउसंतो! समा एयंतातुर्मनावं उक्कसाहिजा वा वुक्कसाहि वा खिवाहि वा रज्जूयाए वा गहाय आकासाहि, नो से तंपरिन्नं परिजाणिज्जा, तुसिणीओ उवेहिज्जा । सेणं परो नावागओ नावाग० वइ०-आउसं० नो संचाएसि तुमं नावं उक्कसित्तए वा ३ रज्जूयाए वा गहाय आकसित्तए वा आहर एयं नावाए रज्जूयं सयंचेवणं वयं नावं उक्कसिस्सामो वा जाव रज्जूए वा गहाय आकसिस्सामो, नो से तं प० तुसि०। से णं प० आउसं एअंता तुमं नावं आलित्तेण वा पीढएण वा वंसेण वा बलएण वा अवलुएण वा वाहेहि, नो से तंप० तुसि०। से णं परो० एयंता तुमं नावाए उदयं हत्येण वा पाएण वा मत्तेण वा पडिग्गहेण वा नावाउस्सिंचणेण वा उस्सिंचाहि, नो से तं० सेणं परो० समणा! एयं तुम नावाए उत्तिंगं हत्थेण वा पाएण वा बाहुणा वा ऊरुणा वा उदरेण वा सीसेण वा काएण वा उस्सिंचणेण वा चेलेण वा मट्टियाए वा कुसपत्तएण वा कुदिएण वा पिहेहि, नो से तं०। से भिक्खू वा २ नावाए उत्तिंगेण उदयं सवमाणं पेहाए उवरुवरि नावं कज्जलावेमाणिं पेहाए नो परं उवसंकमित्तु एवं बूया-आउसंतो! गाहावइ एयंते नावाए उदयंउत्तिंगेण आसवइ उवरुवरि नावा वा कज्जलावेइ, एयप्पगारं मणं वा वायं वा नो पुरओ कटु विहरिजा अप्पुस्सुए अबहिल्लेसे एगंतगएण अप्पाणं विउसेज्जा समाहीए, तओ सं० नावासंतारिमे व्यउदए आहारियं रीइज्जा, एयं खलु सया जइज्जासि त्तिबेमि॥ वृ. स्पष्टं, नवरं नोनावोऽग्रभागमारुहेत् निर्यामकोपद्रवसम्भवात्, नावारोहिणां वा पुरतो नारोहेत्, पवर्तनाधिकरणसम्भवात्, तत्रस्थश्च नौव्यापारं नापरेण चोदितः कुर्यात्, नाप्यन्यं कारयेदिति । 'उत्तिंग'ति रन्ध्र 'कन्जलावेमाणं'ति प्लाव्यमानम् 'अप्पुस्सुए'त्ति अविमनस्कः शरीरोपकरणादौ मूर्छामकुर्वन् तस्मिंश्चोदके नावं गच्छन् ‘अहारिय' मिति यथाऽऽर्यं भवति तथा गच्छेद्, विशिष्टाध्यवसायो यायादित्यर्थ, एतत्तस्य भिक्षोः सामग्यमिति ॥ चूडा-१ अध्ययनं-३ उद्देशकः-१ समाप्तः - घूडा-१ अध्ययन-३ उद्देशकः-२:उक्तः प्रथमोद्देशकोऽधुना द्वितीयः समारभ्यते, अस्यचायमभिसम्बन्धः-इहानन्तरोद्देशके नाविव्यवस्थितस्य विधिरभिहितस्तदिहापिस एवाभिधीयते, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् मू. (४५४) सेणं परो नावा० आउसंतो! समणा एयंता तुंउत्तगंवा जाव चम्मछेयणगं वा गिण्हाहि, एयाणि तुमं विरूवरूवाणि सत्थजायाणि धारेहि, एयंता तुमंदारगंवा पन्जेहि, नो सेतं०॥ वृ. सः 'परः' गृहस्थादिनावि व्यवस्थितस्तत्स्थमेव साधुमेव ब्रूयात्, तद्यथा-आयुष्मन् ! श्रमण ! एतन्मदीयं तावच्छत्रकादि गृहाण, तथैतानि 'शस्त्रजातानि' आयुधविशेषान् धारय, तथा दारकाधुदकं पायय, इत्येतां परिज्ञां' प्रार्थनां परस्य न श्रृणुयादिति॥ Page #392 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, चूडा-१, अध्ययनं - ३, उद्देशक : २ ३८९ तदकरणे च परः प्रद्विष्टः सन् यदि नावः प्रक्षिपेत्तत्र यत्कर्त्तव्यं तदाह मू. (४५५) से णं परो नावागए नावागयं वएज्जा आउसंतो ! एस णं समणे नावाए भंडभारिए भवइ, से णं बाहाए गहाय नावाओ उदगंसि पक्खिविज्जा, एयप्पगारं निग्घोसं सुच्चा निसम्म सेय चीवरधारी सिया खिप्पामेव चीवराणि उव्वेढिज्ज वा निवेढिज्ज़ वा उपफेसं वा करिज्जा, अह० अभिकंतकूरकम्मा खलु वाला बाहाहिं गहाय ना० पक्खिविज्जा से पुव्वामेव वइज्जा आउसंतो ! गाहावई मा मेत्तो बाहाए गहाय नावाओ उदगंसि पक्खिवह, सयं चेव णं अहं नावाओ उदगंसि ओगाहिस्सामि, से नेवं वयंतं परो सहसा बलसा बाहाहिं ग० पक्खिविज्जा तं नो सुमणे सिया नो दुम्मणे सिया नो उच्चावयं मणं नियंछिज्जा नो तेसिं बालाणं घायाए वहाए समुट्ठिज्जा, अप्पुस्सुए जाव समाहीए तओ सं० उदगंसि पविज्जा ॥ वृ. स परः ‘णम्” इति वाक्यालङ्कारे नौगतस्तत्स्थं साधुमुद्दिश्यापरमेवं ब्रूयात्, तद्यथाआयुष्मन्! अयमत्र श्रमणो भाण्डवन्निश्चेष्टत्वाद् गुरु भाण्डेन वोपकरणेन गुरु, तदेनं च बाहुग्राहं नाव उदके प्रक्षिपत यूयमित्येवंप्रकारं शब्दं श्रुत्वा तथाऽन्यतो वा कुतश्चित् 'निशम्य' अवगम्य । 'सः' साधुर्गच्छगतो निर्गतो वा तेन च चीवरधारिणैतद्विधेयं क्षिप्रमेव चीवराण्यसाराणि गुरुत्वान्निर्वाहितुमशक्यानि च 'उद्वेष्टयेत्' पृथक् कुर्यात्, तद्विपरीतानि तु 'निर्वेष्टयेत्' सुबद्धानि कुर्यात्, तथा 'उप्फेसं वा कुज्ज' त्ति शिरोवेष्टनं वा कुर्याद् येन संवृतोपकरणो निर्वाकुलत्वात्सुखेनैव जलं तरति, तांश्चधर्मदेशनयाऽनुकूलयेत्, अथ पुनरेवं जानीयादित्यादि कण्ठ्यमिति ॥ साम्प्रतमुदकं प्लवमानस्य विधिमाह मू. (४५६ ) से भिक्खू वा० उदगंसि पवमाणे नो हत्थेण हत्थं पाएण पायं कारण कार्य आसाइज्जा, से अनासायणाए अनासायमाणे तओ सं० उदगंसि पविज्जा । से भिक्खू वा० उदगंसि पवमाणे नो उम्मुग्गनिमुग्गियं करिज्जा, मामेयं उदगं कन्नेसु वा अच्छीसु वा नक्कसि वा मुहंसि वा परियावज्जिज्जा, तओ० संजयामेव उदगंसि पविज्जा सेभिक्खू वा उदगंसि पवमाणे दुब्बलियं पाउणिज्जा खिप्पामेव उवहिं विगिंचिज्ज वा विसोहिज्ज वा, नो चेव णं साइज्जिज्जा, अह पु० पारए सिया उदगाओ तीरं पाउणित्तए, तओ संजयामेव उदउल्लेण वा ससिनिद्धेण वा काएण उदगतीरे चिट्ठिज्जा । से भिक्खू वा० उदउल्लं वा २ कायं नो आमज्जिज्जा वा नो पमज्जिज्जा वा संलिहिज्जा वा निल्लिहिज्जा वा उव्वलिज्जा वा उव्वट्टिज्जा वा आयाविज्ज वा पया अह पु विगओदओ मे काए छिन्नसिणेहे काए तहप्पगारं कायं आमज्जिज्ज वा पयाविज्ज वा तओ सं० गामा० दूइज्जिज्जा । वृ. स भिक्षुरुदके प्लवमानो हस्तादिकं हस्तादिना 'नासादयेत्' न संस्पृशेद्, अप्कायादिसंरक्षणार्थमिति भावः, ततस्तथा कुर्वन् संयत एवोदकं प्लवेदिति ।। तथा स भिक्षुरुदके प्लवमानो मज्जनोन्मज्जने नो विदध्यादिति ( शेषं) सुगममिति । किञ्च स भिक्षुरुदके प्लवमानः 'दौर्बल्यं' श्रमं प्राप्नुयात् ततः क्षिप्रमेवोपधिं त्यजेत् तद्देशं वा विशोधयेत्त्यजेदिति, नैवोपधावासक्तो भवेत् । अथ पुनरेवं जानीयात् 'पारए सिअ'त्ति समर्थोऽहमस्मि सोपधिरेवोदकपारगमनाय ततस्तस्मादुदकादुत्तीर्ण सन् संयत एवोदकार्येण गलबिन्दुना कायेन सस्निग्धेन वोदकतीरे तिष्ठेत्, तत्र चेर्यापथिकां च प्रतिक्रामेत् ।। न चैतत्कुर्यादित्याह-स्पष्टं, Page #393 -------------------------------------------------------------------------- ________________ ३९० आचाराङ्ग सूत्रम् २/१/३/२/४५६ नवरमत्रेयं सामाचारी-यदुदकाई वस्त्रं तत्स्वत एव यावन्निष्प्रगलं भवति तावदुदकतीर एवस्थेयम्, अथ चौरादिभयाद्गमनं स्यात्ततः प्रलम्बमान कायेनास्पृशता नेयमिति ॥ तथा मू. (४५७) से भिक्खू वा गामाणुगामंदूइज्जमाणे नो परेहि सिद्धिं परिजविय २ गामा० दूइ०, तओ० सं० गामा० दूइ० ॥ वृ. कण्ठयं, नवरं 'परिजवियर'त्ति परैः सार्धं भृशमुल्लापं कुर्वन्न गच्छेदिति । इदानीं जङ्घासंतरणविधिमाह मू. (४५८) से भिक्खू वा गामा० दू० अंतरा से जंघासंतारिमे उदगे सिया, से पुव्वामेव ससीसोवरियं कायं पाए य पमजिज्जा २ एगं पायं जले किञ्चा एगं पायं थले किच्चा तओ सं. उदगंसि आहारियं रीएज्जा। सेभि० आहारियंरीयमाणेनो हत्थेणहत्जावअनासायमाणेतओसंजयामेवजंधासंतारिमे उदए अहारियं रीएजा। सेभिक्खूवा० जंघासंतारिमे उदएअहारियंरीयमाणेनोसायावडियाएनो परिदाहपडियाए महइमहालयंसि उदयसि कायंविउसिज्जा, तओ संजयामेवजंघासंतारिमे उदए अहारियंरीएज्जा, अह पुण एवं जाणिज्जा पारए सिया उदगाओ तीरं पाउणित्तए, तओ संजयामेव उदउल्लेण वा २ काएण दगतीरए चिट्ठिज्जा। से भि० उदउल्लं वा कायंससि० कायं नोआमञ्जिज वा नो० अह पु० विगओदए मेकाए छिन्नसिणेहे तहप्पगारं कायं आमजिज्ज वा० पयाविज वा तओ सं० गामा० दूइ०॥ वृ. 'तस्य' भिक्षोामान्तरंगच्छतो यदा अन्तरालेजानुदनादिकमुदकंस्यात्ततऊध्र्वंकायं मुखवस्त्रिकया अधःकायं च रजोहरणेन प्रमृज्योदकं प्रविशेत्, प्रविष्टश्च पादमेकं जले कृत्वाऽपरमुत्क्षिपन् गच्छेत्, नजलमालोडयता गन्तव्यमित्यर्थ, 'अहारियं रीएज्ज'त्ति यथा ऋजु भवति तथा गच्छेन्नार्दवितंर्द विकारं वा कुर्वन् गच्छेदिति। स भिक्षुर्यथाऽऽर्यमेव गच्छन् महत्युदके महाश्रये वक्षःस्थलादिप्रमाणे जङ्घातरणीये नदीहदादौ पूर्वविधिनैव कार्यप्रवेशयेत्, प्रविष्टश्च यधुपकरणं निर्वाहयितुमसमर्थस्ततः सर्वमसारं वा परित्यजेत्, अथैवं जानीयाच्छक्तोऽहं पारगमनाय ततस्तथाभूत एव गच्छेत्, उत्तीर्णश्च कायोत्सर्गादि पूर्ववत्कुर्यादिति। आमर्जनप्रमार्जनादिसूत्र पूर्ववन्नैयमिति । साम्प्रतमुदकोत्तीर्णस्य गमनविधिमाह मू. (४५९) से भिक्खू व० गामा० दूइज्जमाणे नो मट्टियागएहिं पाएहिं हरियाणि छिंदिय २ विकुञ्जिय २ विफालिय २ उम्मग्गेण हरियवहाए गच्छिज्जा, जमेयं पाएहिं मट्टिययं खिप्पामेव हरियाणि अवहरंतु, माइट्ठाणं संफासे, नो एवं करिज्जा, से पुव्वामेव अप्पहरियं मग्गंपडिलेहिज्जा तओ० सं० गामा०। से भिक्खू वा २ गामाणुगामं दूइज्जमाणे अंतरा से वप्पाणि वा फ० पा० तो० अ० अग्गलपासगाणि वा गड्डाओ वा दरीओ वा सइ परक्कमे संजयामेव परिक्कमिज्जा नो उज्जु०, कवली०, से तत्थ परक्कममाणे पयलिज्ज वा २, से तत्थ पयलमाणे वा २ रुक्खाणि वा गुच्छाणि वा गुम्माणि वा लयाओ वा वल्लीओ वा तणाणि वा गहणाणि वा हरियाणि वा अवलंबिय २ Page #394 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, चूडा-१, अध्ययनं ३, उद्देशक : २ - ३९१ उत्तरिज्जा, जे तत्थ पाडिपहिया उवागच्छंति ते पाणी जाइज्जा २, तओ सं० अवलंबिय २ उत्तरिजा तओ स० गामा० दू० / से भिक्खू वा० गा० दूइजमाणे अंतरा से अवसाणि वा सगडाणि वा रहाणि वा सच्चक्काणि वा परचक्काणि वा से णं वा विरूवरूवं संनिरुद्धं पेहाए सइ परक्कमे सं० नो उ०, से णं परो सेणागओ वइज्जा आउसंतो ! एस णं समणे सेणाए अभिनिवारियं करेइ, से णं बाहाए गहाय आगसह, से णं परो बाहाहिं गहाय आगसिज्जा, तं नो सुमणे सिया जाव समाहीए तओ सं० गामा० दू० ॥ वृ. सभिक्षुरुदकादुत्तीर्ण सन् कर्दमाविलपादः सन् (नो) हरितानि भृशं छित्त्वा तथा विकुब्जानि कृत्वा एवं भृशं पाटयित्वोन्मार्गेण हरितवधाय गच्छेद्-यथैनां पादमृत्तिकां हरितान्यपनयेयुरित्येवं मातृस्थानं संस्पृशेत्, न चैतत्कुर्याच्छेषं सुगमतिति । स भिक्षुर्ग्रामान्तराले यदि वप्रादिकं पश्येत्ततः सत्यन्यस्मिन् सङ्क्रम तेन ऋ जुना पथा न गच्छेद्, यतस्तत्र गर्त्तादौ निपतन् सचित्त वृक्षादिकमवलम्बेत, तच्चायुक्तम्, अथ कारणिकस्तेनैव गच्छेत्, कथञ्चित्पतितश्च गच्छगतो वल्ल्यादिकमप्यवलम्ब्य प्रातिपथिकं हस्तं वा याचित्वा संयत एव गच्छेदिति । किञ्च-स भिक्षुर्यदि ग्रामान्तराले 'यवसं' गोधूमादिधान्यं शकटस्कन्धावारनिवेशादिकं वा भवेत् तत्र बह्वपायसम्भवात्तन्मध्येन सत्यपरस्मिन् पराक्रमे न गच्छेत्, शेषं सुगममिति ।। मू. (४६०) से भिक्खू वा० गामा० दूइजमाणे अंतरा से पाडिवहिया उवागच्छिज्जा, तेणं पाडिवाहिया एवं वइज्जा आउ० समणा ! केवइए एस गामे वा जाव रायहाणी वा केवईया इत्थ आसा हत्थी गामपिंडोलगा मणुस्सा परिवसंति ! से बहुमते बहुउदे बहुजणे बहुजवसे से अप्पभत्ते अप्पुदए अप्पजणे अप्पजवसे ?, एयप्पगाराणि पसिणाणि पुछिज्जा, एयप्प० पुट्ठो वा अपुट्ठो वा नो वागरिज्जा, एवं खलु० जं सव्वट्टेहिं० ॥ वृ. 'से' तस्य भिक्षोरपान्तराले गच्छतः 'प्रातिपथिकाः' संमुखाः पथिका भवेयुः, ते चैवं वदेयुर्यथाऽऽयुष्मन् ! श्रमण ! किम्भूतोऽयं ग्रामः ? इत्यादि पृष्टो न तेषामाचक्षीत, नापि तान् पृच्छेदिति पिण्डार्थ, एतत्तस्य भिक्षोः सामग्र्यम् । चूडा-१ अध्ययनं-२ उद्देशक-२ समाप्तः चूडा-१ अध्ययनं -३ उद्देशकः-३ वृ. उक्तो द्वितीयोद्देशकः साम्प्रतं तृतीयः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरं गमनविधिप्रतिपादितः, इहापि स एव प्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् मू. (४६१) से भिक्खू वा गामा० दूइज्ज्रमाणे अंतरा से वप्पाणि वा जाव दरीओ वा जाव कूडागाराणि वा पासायाणि वा नूमगिहाणि वा रुक्खगिहाणि वा पव्वयगि० रूक्खं वा चेइयकडं थूभं वा चेइयकडं आएसणाणि वा जाव भवणगिहाणि वा नो बाहाओ पगिज्झिय २ अंगुलिआए उद्दिसिय २ ओणमिय २ उन्नमिय २ निज्झाइज्जा, तओ सं० गामा० ॥ से भिक्खू वा० गामा० दू० माणे अंतरा से कच्छाणि वा दवियाणि वा नूमाणि वा वलयाणि Page #395 -------------------------------------------------------------------------- ________________ ३९२ आचाराङ्ग सूत्रम् २/१/३/३/४६१ वा गहणाणि वा गहणविदुग्गाणि वणाणि वा वणवि० पव्वयाणि वा पव्वयदि० अगडाणि वा तलागाणिवा दहाणि वानईयो वा वावीओ वा पुस्खरिणीओवादीहियाओ वागुंजालियाओवा सराणि वा सरपंतियाणि वा सरसरपंतियाणि वा नो वाहाओ पगिज्झिय २ जाव निज्झाइजा, केवली०, जे तत्थ मिगा वा पसू वापंखी वा सरीसिवा वासीहा वा जलचरा वा थलचरा वा खहरा वा सत्ता ते उत्तसिज्ज वा वित्तसिज्ज वा वाडं वा सरणं वा कंखिजा, चारित्ति मे अयं समणे, अह भिक्खू णं पु० जं नो बाहाओ पगिज्झिय २ निज्झाइज्जा, तओ संजयामेव आयरिउवज्झाएहिं सद्धिं गामाणुगामं दूइजिज्जा ॥ वृ. स भिक्षुर्दामाद्यामान्तरं गच्छन् यद्यन्तराले एतत्पश्येत्, तद्यथा-परिखाः प्राकारान् 'कूटागारान्' पर्वतोपरि गृहाणि, 'नूमगृहाणि' भीमीगृहाणि, वृक्षप्रधानानि तदुपरि वा गृहाणि वृक्षगृहाणि, पर्वतगृहाणि-पर्वतगुहाः, 'रुक्खं वा चेइअकडं'ति वृक्षस्याधो व्यन्तरादिस्थलकं 'स्तूपं वा' व्यन्तरादिकृतं, तदेवमादिकं साधुना भृशं बाहुं प्रगृह्य' उत्क्षिप्य तथाऽङ्गुलीः प्रसार्य तथा कायमवनम्योन्नम्य वा न दर्शनीयं नाप्यवलोकनीयं, दोषाश्चात्र दग्धमुषितादौ साधुराश येताजितेन्द्रियोवासंभाव्येत तत्स्थः पक्षिगणो वा संत्रासंगच्छेत्, एतद्दोषभयात्संयत एव ‘दूयेत्' गच्छेदिति ॥तथा-स भिक्षुामान्तरं गच्छेत्, तस्य च गच्छतो यद्येतानि भवेयुः, तद्यथा। 'कच्छाः' नद्यासन्ननिम्नप्रदेशामूलकवालुङ्कादिवाटिकावा ‘दवियाणि तिअटव्यांघासार्थं राजकुलावरुद्धभूमयः 'निम्नानि' गर्तादीनि 'वलयानि' नद्यादिवेष्टितभूमिभागाः 'गहनं' निर्जलप्रदेशोऽरण्यक्षेत्रं वा 'गुजालिकाः'दीर्घा गम्भीराः कुटिलाः श्लक्ष्णाः जलाशयाः ‘सरःपङ्कतयः' प्रतीताः ‘सरःसरःपङ्कतयः' परस्परसंलग्नानि बहूनिसरांसीति, एवमादीनि बाह्यादिनानप्रदर्शयेद् अवलोकयेद्वा, यतः केवली ब्रूयात्कर्मोपादानमेतत्, किमिति ?, यतो ये तत्स्थाः पक्षिमृगसरीसृपादयस्ते त्रासं गच्छेयुः, तदावासितानां वा साधुविषयाऽऽशङ्का समुत्पद्येत, अथ साधूनां पूर्वोपदिष्टमेतप्रतिज्ञादिकं यत्तथा न कुर्यात्, आचार्योपाध्यायादिभिश्च गीतार्थे सह विहरेदिति साम्प्रतमाचार्यादिना सह गच्छतः साधोर्विधिमाह मू. (४६२) से भिक्खू वा २ आयरिउवज्झा० गामा० नो आयरियउवज्झायस्स हत्येण वा हत्थं जाव अणासायमाणे तओ संजयामेव आयरिउ० सद्धिं जाव दूइजिज्जा ।। से भिक्खू वा आय० सद्धिं दूइज्जमाणे अंतरा से पाडिवहिया उवागच्छिज्जा, तेणं पा०एवं वइजा-आउसंतो! समणा! के तुभे? कओ वा एह ? कहिं वा गच्छिहिह ?, जे तत्थ आयरिए वा उवज्झाए वा से भासिज्ज वा वियागरिज्ज वा, आयरिउवज्झायस्स भासमाणस्स वा वियागरेमाणस्स वा नो अंतरा भासं करिज्जा, तओ० सं० अहाराईणिए वा० दूइजिज्जा । से भिक्खू वा अहाराइणियंगामा० दू० नो राईणियस्स हत्थेण हत्थं जाव अणासायमाणे तओ सं० अहाराइणियं गामा० दू० । से भिक्खू वा २ अहाराइणिअंगामाणुगामंदूइज्जमाणेअंतरासे पाडिवहिया उवागच्छिज्जा, तेणं पाडिपहिया एवं वइज्जा-आउसंतो! समणा ! के तुभे?, जे तत्थ सव्वराइणिए से भासिज्ज वा वागरिज वा, राइणियस्स भासमाणस्स वा वियागरेमाणस्स वा नो अंतरा भासं भासिज्जा, Page #396 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, चूडा-१, अध्ययनं - ३, उद्देशक: ३ तओ संजयामेव अहाराइणियाए गामाणुगामं दूइज्जिज्जा | वृ. भिक्षुराचार्यादिभि सहग च्छंस्तावन्मात्रायां भूमौ स्थितो गच्छेद् यथा हस्तादिसंस्पर्शो नभवतीति ।। तथा स भिक्षुराचार्यादिभि सार्द्ध गच्छन् प्रातिपथिकेन पृष्टः सन् आचार्यादीनतिक्रम्य नोत्तरं दद्यात्, नाप्याचार्यादौ जल्पत्यन्तरभाषां कुर्यात्, गच्छंश्च संयत एव युगमात्रया द्दष्टया यथारत्नाधिकं गच्छेदिति तात्पर्यार्थ ॥ ३९३ एवमुत्तरसूत्रद्वयमप्याचार्योपाध्यायैरिवापरेणापि रत्नाधिकेन साधुना सह गच्छता हस्तादिसङ्घट्टोऽन्तरभाषा च वर्जनीयेति द्रष्टव्यमिति ।। किञ्च मू. (६६३) से भिक्खू वा० दूइज्ज्रमाणे अंतरा से पाडिवहिया उवागच्छिज्जा, ते णं पा० एवं वइज्जा आउ० स० ! अवियाई इत्तो पडिवहे पासह, तं०- मणुस्सं वा गोणं वा महिसं वा पसुं वा पक्खि वा सिरीसिवं वा जलयरं वा से आइक्खह दंसेह, तं नो आइक्खिजा नो दंसिज्जा, नो तस्स तं परिन्नं परिजाणिज्जा, तुसिणीए उवेहिज्जा, जाणं वा नो जाणंति वइज्जा, तओ सं० गामा० दू० । से भिक्खू वा० गा० दू० अंतरा से पाडि० उवा०, ते णं पा० एवं वइज्जा आउ० स० ! अवियाइं इत्तो पडिवहे पासह उदगपसूयाणि कंदाणि वा मूलाणि वा तया पत्ता पुप्फा फला बीया हरिया उदगं वा संनिहियं अगणिं वा संनिखित्तं से आइक्खह जाव दूइज्जिज्जा ।। से भिक्खू वा० गामा० दूइजमाणे अंतरा से पाडि० उवा०, ते णं पाडि० वं आउ० स० अवियाइं इत्तो पडिवहे पासह जवसाणि वा जाव से णं वा विरूवरूवं संनिविट्टं से आइक्खह जाव दूइज्जिज्जा ।। से भिक्खु वा० गामा० दूइजमाणे अंतरा पा० जाव आउ० स० केवइए इत्तो गामे वा जाव रायहाणि वा से आइक्खह जाव दूइज्जिज्जा ।। से भिक्खू वा २ गामाणुगामं दूइजेजा, अंतरा से पाडिपहिया आउसंतो समणा ! केवइए इत्तो गामस्स नगरस्स वा जाव रायहाणीए वा मग्गे से आइक्खह, तहेव जाव दूइज्जिज्जा ।। वृ. ‘से' तस्य भिक्षोर्गच्छतः प्रातिपथिकः कश्चित्संमुखीन एतद्ब्रूयात्, तद्यथा-आयुष्मन् ! श्रमण ! अपिच किं भवता पथ्यागच्छता कश्चिन्मनुष्यादिरुपलब्धः ?, तं चैवं पृच्छन्तं तूष्णीभावेनोपेक्षेत, यदिवा जानन्नपि नाहं जानामीत्येवं वदेदिति ॥ अपि च-स भिक्षुर्ग्रामान्तरं गच्छन् केनचित्संमुखीनेन प्रातिपथिकेन पृष्टः सन् उदकप्रसूतं कन्दमूलादि नैवाचक्षीत, जानन्नपि नैव जानामीति वा ब्रूयादिति ॥ एवं यवसासनादिसूत्रमपि नेयमिति ॥ तथा कियद्दूरे ग्रामादिप्रश्नसूत्रमपि नेयमिति । एवं कियान् पन्था ? इत्येतदपीति । किञ्च मू. (४६४) से भिक्खू० गा० दू० अंतरा से गोणं वियालं पडिवहे पेहाए जाव चित्तचिल्लडं वियालं प० पेहाए नो तेसिं भीओ उम्मग्गेणं गच्छिज्जा नो मग्गाओ उम्मग्गं संकमिज्जा नो गहणं वा वणं वा दुग्गं वा अणुपविसिज्जा नो रुक्खंसि दूरुहिज्जानो महइमहालयंसि उदयंसि कायं विउसिज्जा नो वाडं वा सरणं वा सेणं वा सत्थं वा कंखिज्जा अप्पुस्सुए जाव समाहीए तओ संजयामेव गामाणुगामं दूइज्जिज्जा | से भिक्खू० गामाणुगामं दूइज्जमाणे अंतरा से विहं सिया, से जं पुण विहं जाणिज्जा इमंसि Page #397 -------------------------------------------------------------------------- ________________ ३९४ आचाराङ्ग सूत्रम् २/१/३/३/४६४ खलु विहंसि बहवे आमोसगा उवगरणपडियाए संपिंडिया गच्छिज्ज, नो तेसिं भीओ उम्मग्गेण गच्छिज्जा जाव समाहीए तओ संजयामेव गामाणुगामं दूइजेज्जा ॥ वृ. स भिक्षुग्रमान्तरं गच्छन् यद्यन्तराले 'गां' वृषभं 'व्यालं' दर्पितं प्रतिपथे पश्येत् तथा सिंहं व्याघ्रं यावच्चित्रकं तदपत्यं वा व्यालं क्रूरं दृष्ट्वा च तद्भयान्नैवोन्मार्गेण गच्छेत्, न च गहनादिक- मनुप्रविशेत्, नापि वृक्षादिकमारोहेत्, न चोदकं प्रविशेत्, नापि शरणमभिकाङ्क्षत्, अपि त्वल्पोत्सु - कोविमनस्कः संयत एव गच्छेत्, एतच्च गच्छनिर्गतैर्विधेयं गच्छान्तर्गतास्तु व्यालादिकं परिहरत्यपीति । किञ्च 'से' तस्य भिक्षोर्ग्रामान्तराले गच्छतः 'विहं' ति अटवीप्रायो दीर्घोऽध्वा भवेत्, तत्र च 'आमोषकाः ' स्तेनाः 'उपकरणप्रतिज्ञया' उपकरणार्थिनः सागच्छेयुः, न दद्भयादुन्मार्गगमनादि कुर्यादिति ।। मू. (४६५) से भिक्खू वा० गा० दू० अंतरा से आमोसगा संपिंडिया गच्छिज्जा, ते णं आ० एवं वइज्जा - आउ० स० ! आहर एयं वत्थं वा ४ देहि निक्खिवाहि, तं नो दिज्जा निक्खिविज्जा, नो वंदिय २ जाइज्जा, नो अंजलिं कट्टु जाइज्जा, नो कलुणपडियाए जाइज्जा, धम्मियाए जायणाए जाइज्जा, तुसिणीयभावेण वा ते णं आमोसगा सयं करणिजंतिकट्टु अक्कोसंति वा जाव उद्दविंति वा वत्थं वा ४ अच्छिंदिज्ज वा जाव परिट्ठविज्ज वा, तं नो गामसंसारियं कुज्जा, नो रायसंसारियं कुज्जा, नो परं उवसंकमित्तु बूया आउसंतो ! गाहावई एए खलु आमोसगा उवगरणपडियाए सयंकरणिज्जंतिकडु अक्कोसंति वा जाव परिट्ठवंति वा, एयप्पगारं मणं वा वायं वा नो पुरओ कड्ड विहरिज्जा, अप्पुस्सुए जाव समाहीए तओ संजयामेव गामा० दूइ० ॥ एयं खलु० सया जइ० त्तिबेमि । वृ. भिक्षुर्ग्रामान्तरे गच्छन् यदि स्तेनैरुपकरणं याच्येत तत्तेषा न समर्पयेत्, बलादृह्णतां भूमौ निक्षिपेत्, नच चौरगृहीतमुपकरणं वन्दित् दीनं वा वदित्वा पुनर्याचेत, अपितु धर्मकथनपूर्वकं गच्छान्तर्गतो याचेत तूष्णीभावेन वोपेक्षेत्, ते पुनः स्तेनाः स्वकरणीयमितिकृत्वैतत्कुर्युः । तद्यथा-आक्रोशन्ति वाचा ताडयन्ति दण्डेन यावज्जीवितात्त्याजयन्ति, वस्त्रादिकं वाऽऽच्छिन्द्युर्यावत्तत्रैव 'प्रतिष्ठापयेयुः' त्यजेयुः तच्च तेषामेवं चेष्टितं न ग्रामे 'संसारणीयं' कथनीयं, नापि राजकुलादौ, नापि परं गृहस्थमुपसंक्रम्य चौरचेष्टितं कथयेत्, नाप्येवंप्रकारं मनो वाचं वा सङ्कल्प्यान्यत्र गच्छेदिति, एतत्तस्य भिक्षोः सामग्र्यम् ॥ चूडा-१ अध्ययनं -३ उद्देशकः-३ समाप्तः अध्ययनं - ३ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता शीलाङ्काचार्य विरचिता द्वीतीय श्रुतस्कन्धस्य तृतीयअध्ययनटीका परिसमाप्ता । अध्ययनं ४ भाषाजातम् वृ. उक्तं तृतीयमध्ययनं साम्प्रतं चतुर्थमारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तराध्ययने पिण्डविशुद्धयर्थं गमनविधिरुक्तः, तत्र च गतेन पथि वा यादृग्भूतं वाच्यं न वाच्यं वा, अनेन च Page #398 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-२, चूडा-१, अध्ययनं-४, उपोद्घात : ३९५ सम्बन्धेनायातस्य भाषाजाताध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्र निक्षेपनियुक्तनुगमे भाषाजातशब्दयोर्निक्षेपार्थं नियुक्तिकृदाहनि. [३१६] जह वक्कं तह भासा जाए छक्कं च होइ नायव्वं । उप्पत्तीए १ तह पज्जवं २ तरे ३ जायगहणे ४ य॥ वृ.यथा वाक्शुद्धयध्ययने वाक्यस्य निक्षेपःकृतस्तथा भाषायअपि कर्तव्यः, जातशब्दस्य तुषट्कनिक्षेपोऽयं ज्ञातव्यो नाम १ स्थापना २ द्रव्य ३ क्षेत्र ४ काल ५ भाव ६ रूपः, तत्र नामस्थापने क्षुण्णे, द्रव्यजातं तु आगमतो नो आगमतः, व्यतिरिक्तं नियुक्तिकारो गाथापश्चार्द्धन दर्शयति-तच्चतुर्विधम्, उत्पत्तिजातं १पर्यवजातम् २ अन्तरजातं ३ ग्रहणजातं ४,तत्रोत्पत्तिजातं नामयानिद्रव्याणिभाषावर्गणान्तःपातीनिकाययोगगृहीतानिवाग्योगेननिसृष्टानि भाषात्वेनोत्पद्यन्ते तदुत्पत्तिजातं, यद्रव्यं भाषात्वेनोत्पन्नमित्यर्थः १।। पर्यवजातं तैरेव वाग्निसृष्टभाषाद्रव्यैर्यानि विश्रेणिस्थानि भाषावर्गणान्तर्गातानि निसृष्टद्रव्यपराधातेन भाषापर्यायत्वेनोत्पद्यन्ते तानि द्रव्याणि पर्यवजातमित्युच्यन्ते २, यानि त्वन्तराले समश्रेण्यामेव निसृष्टद्रव्यमिश्रितानि भाषापरिणाम भजन्ते तान्यन्तरजातमित्युच्यन्ते ३,यानि पुनर्द्रव्याणिसमश्रेणिविश्रेणिस्थानिभाषात्वेन परिणतानि कर्णशष्कुली विवरप्रविष्टानि गृह्यन्ते तानि चानन्तप्रदेशिकानि द्रव्यतः क्षेत्रतोऽसङख्येयप्रदेशावगाढानि कालत एकद्वित्र्यादियावदसङख्येयसमयस्थितिकानि भावतो वर्णगन्धरसस्पर्शवन्ति तानि चैवंभूतानि ग्रहणजातमित्युच्यन्ते ।। उक्तं द्रव्यजातं, क्षेत्रादिजातं तु स्पष्टत्वान्नियुक्तिकारेण नोक्तं, तच्चैवंभूतं-यस्मिन् क्षेत्रे भाषाजातंव्यावर्ण्यते यावन्मात्रं वा क्षेत्रं स्पृशति तत्क्षेत्रजातम्, एवं कालजातमपि, भावजातंतु तान्येवोत्पत्तिपर्यवान्तरग्रहणद्रव्याणि श्रोतरि यदा शब्दोऽयमिति बुद्धिमुत्पादयन्तीति । इह त्वधिकारोद्रव्यभाषाजातेन, द्रव्यस्यप्राधान्यविवक्षया, द्रव्यस्य तु विशिष्टावस्था भावइतिकृत्वा भावभाषाजातेनाप्यधिकार इति ॥ उद्देशार्थाधिकारार्थमाहनि. [३१७] सव्वेऽविय वयणविसोहिकारा तहवि अस्थि उ विसेसो। वयणविभत्ती पढमे उप्पत्ती वज्जणा बीए॥ वृ. यद्यपि द्वावयुद्देशकौ वचनविशुद्धिकारकौ तथाऽप्यस्ति विशेषः, सचाय-प्रथमोद्देशके वचनस्य विभक्ति वचनविभक्ति-एकवचनादिषोडशविधवचनविभागः, तथैवंभूतं भाषणीयं नैवंभूतमिति व्यावर्ण्यते, द्वितीयोद्देशके तूत्पत्ति-क्रोधाद्युत्पत्तिर्यथा न भवति तथा भाषितव्यम् । साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम् -चूडा-१ अध्ययनं-४ उद्देशकः१:मू. (४६६) से भिक्खू वा २ इमाइंवयायाराइंसुच्चा निसम्म इमाइंअणायाराइंअणारियपुव्वाइं जाणिज्जा-जे कोहा वा वायं विउंजंति जे माणा वा० जे मायाए वा० जे लोभा वा वायं विउंजंति जाणओ वा फरुसंवयंति अजाणओवा फ० सव्वं चेयं सावजं वज्जिज्जा विवेगमायाए, धुवं चेयं जाणिज्जा अधुवं चेयंजाणिज्जा असणं वा ४ लभिय नो लभिय भुंजिय नो भुंजिय अदुवा आगओ अदुवा नो आगओ अदुवा एइ अदुवा नो एइ अदुवा एहिइ अंदुवा नो एहिइ इत्थवि आगए इत्थवि नो आगए इत्थवि एइ इत्थवि नो एति इत्थवि एहिति इत्थवि नो एहिति ॥ Page #399 -------------------------------------------------------------------------- ________________ ३९६ आचाराङ्ग सूत्रम् २/१/४/१/४६६ अणुवी निट्ठाभासी समियाए संजए भासं भासिज्जा, तंजहा- एगवयणं १ दुवयणं २ बहुव० ३ इत्थि० ४ पुरि० ५ नपुंसगवयणं ६ अज्झत्थव० ७ उवणीयवयणं ८ अवणीयवयणं ९ उवणीयअवणीयव० १० अवणीयउवणीयव० ११ तीयव० १२ पडुप्पन्नव०-१३ अणागयव० १४ पञ्चक्खवयणं १५ परुक्खव० १६, से एगवयणं वईस्सामीति एगवयणं वइज्जा जाव परुक्खवयणं वइस्सामीति परुक्खवयणं वइज्जा, इत्थी वेस पुरिसो वेस नपुंसगं वेस एयं वा चेयं अन्नं वा अणुवी निट्ठाभासी समियाए संजए भासं भासिज्जा, इश्चेयाइं आययणाई उवातिकम्म ।। अह भिक्खू जाणिज्जा चत्तारि भासज्जायाइं, तंजहा - सच्चमेगं पढमं भासज्जायं १ बीयं मोसं २ तईयं सच्चामोसं ३ जं नेव सच्चं नेव मोसं नेव सच्चामोसं असच्चामोसं नाम तं चउत्थं भासजायं ४ || से बेमि जे अईया जे य पडुप्पन्ना जे अणागया अरहंता भगवंतो सव्वे ते एयाणि चेव चत्तारि भासज्जा याइं भासिंसु वा भासंति वा भासिस्संति वा पत्रविंसुवा ३, सव्वाइं च णं एयाइं अचित्ताणि वण्णमंताणि गंधमंताणि रसमंताणि फासमंताणि चओवचइयाइं, विप्परिणामधम्माइं भवंतीति अक्खायाइं ।। वृ. स भावभिक्षु 'इमान्' इत्यन्तःकरणनिष्पन्नान्, इदमः प्रत्यक्षासन्नवाचित्वात्समनन्तरं वक्ष्यमाणान्, वाच्याचारावागाचाराः वाग्व्यापारास्तान् श्रुत्वा, तथा 'निशम्य' ज्ञात्वा भाषासमित्या भाषां भाषेतोत्तरेण सम्बन्ध इति । तवयाध्गूभूता भाषा न भाषितव्येति तत्तावद्दर्शयति । ‘इमान्’ वक्ष्यमाणान् ‘अनाचासन्' साधूनामभाषणयोग्यान् पूर्वसाधुभिरनाचीर्णपूर्वान् साधुर्जानीयात्, तद्यथा-ये केचन क्रोधाद्वा वाचं 'विउंजन्ति' विविधं व्यापारयन्ति-भाषन्ते यथोत्तमजातिरहं हीनस्त्वमित्यादि तथा मायया यथा ग्लानोऽहमपरसन्देशकं वा सावद्यकं केनचिदुपायेन कथयित्वा मिथ्यादुष्कृतं करोति सहसा ममैतदायातमिति तथा लोभेनाहमनेनोक्तेनातः किञ्चल्लप्स्य इति तथा कस्यचिद्दोषं जानानास्तद्दोषोद्घटनेन परुषं वदन्ति अजानाना वा, सर्वं चैतत्क्रोधादिवचनं सहावद्येन पापेन गर्घेण वा वर्त्तत इति सावद्यं तद्वर्जयेत् विवेकमादाय, विवेकिना भूत्वा सावद्यं वचनं वर्जनीयमित्यर्थ, तथा केनचित्सार्द्धंसाधुना जल्पता नैव सावधारणं वचो वक्तव्यं यथा -- 'ध्रुवमेतत्' निश्चितं वृष्टयादिकं भविष्यतीत्येवं जानीयाद् अध्रुवं वा जानीयादिति । तथा कथञ्चित्साधुं भिक्षार्थं प्रविष्टं ज्ञातिकुलं वा गतं चिरयन्तमुद्दिश्यापरे साधव एवं द्रवीरन् यथाभुमहे वयं स तत्राशनादिकं लब्धैव समागमिष्यति, यदिवा ध्रियते तदर्थं किञ्चित् नैवासी तस्माल्लब्धलाभः समागमिष्यति, एवं तत्रैव भुक्त्वाऽभुक्त्वा वा समागमिष्यतीति सावधारणं न वक्तव्यम्, अथ चैवंभूतां सावधारणां वाचं न ब्रूयाद् यथाऽऽगतः कश्चिद्राजादिर्नो वा समागतः तथाऽऽगच्छति न वा समागच्छति एवं समागमिष्यति न वेति, एवमत्र पत्तनमठादावपि भूतादिकालत्रयं योज्यं, यमर्थं सम्यग् न जानीयात्तदेवमेवैतदिति न ब्रूयादिति भावार्थ, सामान्येन सर्वत्रगः साधेरयमुपदेशो, यथा - ‘अनुविचिन्त्य’ विचार्य सम्यग्निश्चित्यातिशयेन श्रुतोपदेशेन वा प्रयोजने सति 'निष्ठाभाषी' सावधारणभाषी सन् 'समित्या' भाषासमित्या 'समतया वा' रागद्वेषाकरणलक्षणया षोडशवचनविधिज्ञो भाषां भाषेत । यादृग्भूता च भाषा भाषितव्या तां षोडशवचनविधिगतां Page #400 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, चूडा-१, अध्ययनं ४, उद्देशक:१ - ३९७ दर्शयति- 'तद्यथे'त्ययमुपप्रदर्शनार्थः, एकवचनं वृक्षः १, द्विचनं वृक्षी २, बहुर्वचनं वृक्षा इति ३, स्त्रीवचनं वीणा कन्या इत्यादि ४, पुंवचनं घटः पट इत्यादि ५, नपुंसकवचनं पीठं देवकुलमित्यादि ६, अध्यात्मवचनम्, आत्मन्यधि अध्यात्मं-हृदयगतं तत्परिहारेणान्यद्भणिष्यतस्तदेव सहसा पतितम् ७, 'उपनीतवचनं' प्रशंसावचनं यथा रूपवती स्त्री ८, तद्विपर्ययेणापनीतवचनं पथेयं रूपहीनेति ९, ‘उपनीतापनीतवचनं' कश्चिद् गुणः प्रशस्य कश्चिन्निन्द्यो, यथा-रूपवतीयं स्त्री किन्त्वसद्वद्वृत्तेति १०, ‘अपनीतोपनीतवचनम्' अरूपवती स्त्री किन्तु सद्वृ त्तेति ११, ‘अतीतवचनं’ कृतवान् १२ 'वर्त्तमानवचनं' करोति १३ 'अनागतवचनं' करिष्यति १४ 'प्रत्यक्षवचनम् ' एष देवदत्तः १५, 'परोक्षवचनं' स देवदत्तः १६, इत्येतानि षोडश वचनानि । अमीषां स भिक्षुरेकार्थविवक्षायामेकवचनमेव ब्रूयाद् यावत्परोक्षवचनविवक्षायां परोक्षवचनमेव ब्रूयादिति । तथा स्त्र्यादिके दृष्टे सति स्त्र्येवैषा पुरुषो वा नपुंसकं वा, एवमेवैतदन्यद्वैतत्, एवम् ‘अनुंविचिन्त्य' निश्चित्य निष्ठाभाषी सन् समित्या समतया संयत एव भाषां भाषेत, तथा 'इत्येतानि' पूर्वोक्तानि भाषागतानि वक्ष्यमाणानि वा 'आयतनानि' दोषस्थानानि ‘उपातिक्रम्य’ अतिलङ्घय भाषां भाषेत । अथ स भिक्षुर्जानीयात् 'चत्वारि भाषाजातानि चतस्रो भाषाः, तद्यथा-सत्यमेकं प्रथमं भाषाजातं यथार्थम् अवितथं, तद्यथागौगौरवाश्वोऽश्व एवेति १, एतद्विपरीता तु मृषा द्वितीया, यथा गौरश्वोऽश्वो गौरिति २, तृतीया भाषा सत्यामृषेति, यत्र किञ्चित्सत्यं किञ्चिन्मृषेति, यथाऽश्वेन यान्त देवदत्तमुष्छ्रेण यातीत्यमिदधाति ३, चतुर्थी तु भाषा योच्यमाना न सत्या नापि मृषा नापि सत्यामृषा आमन्त्रणाज्ञापनादिका साऽत्रासत्याऽमृषेति ४ स्वमनीषिकापरिहार्थमाहरासोऽहं यदेतद्ब्रवीमि तत्सर्वैरेव तीर्थकृद्भिरतीतानागतवर्त्तमानैर्भाषितं भाष्यते भाषिष्यते च, अपि चैतानि सर्वाण्यप्येतानि भाषाद्रव्याण्यचित्तानि च वर्णगन्धरसस्पर्शवन्ति चयोपचयिकानि विविधपरिणामधर्माणि भवन्तीति, एवमाख्यातं तीर्थकृद्भिरिति, अत्र च वर्णादिमत्त्वाविष्करणेन शब्दस्य मूर्त्तत्वमावेदितं, न ह्यमूर्त्तस्याकाशादेर्वर्णादयः संभवन्ति तथा चयोपचयधर्माणीत्यनेन तु शब्दस्यानित्यत्वमाविष्कृतं, विचित्रपरिणामत्वाच्छब्दद्रव्याणामिति ।। साम्प्रतं शब्दस्य कृतकत्वाविष्करणायाह मू. (४६७) से भिक्खू वा० से जं पुण जाणिज्जा पुव्विं भासा अभासा भासिज्जमाणी भासा भासा भासासमयवीइक्कता च णं भासिया भासा अभासा ।। से भिक्खू वा० से जं पुण जाणिज्जा जा य भासा सञ्चा १ जा य भासा मोसा २ जा य भासा सञ्चामोसा २ जा य भासा असञ्चाऽमोसा ४, तहप्पगारं भासं सावज्रं सकिरियं कक्कसं, कडुयं निडुरं फरुसं अण्हयकरिं छेयणकरिं भेयणकरिं परियावणकरिं उद्दवणकरं भूओवघाइयं अभिकंख नो भासिज्जा ॥ सेभिक्खू वा भिक्खुणी वा से जं पुण जाणिज्जा, जा य मासा सञ्चा सुहुमा जा य भासा असश्चामोसा तहप्पगारं भासं असावज्जं जाव अभूओवघाइयं अभिकंख भासं भासिज्जा ॥ वृ. स भिक्षुरेवंभूतं शब्दं जानीयात्, तद्यथा-भाषाद्रव्यवर्गणानां वाग्योगनिस्सरणात् 'पूर्वं' प्रागभाषा 'भाष्यमाणैव' वामयोगेन निसृज्यमानैव भाषा भाषाद्रव्याणि भाषा भवति, तदनेन ताल्वोष्ठादिव्यापारेण प्रागसतः शब्दस्य निष्पादनात्स्फटमेव कृतकत्वमावेदितं, मृत्पिण्डे Page #401 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् २/१/४/१/४६७ दण्डचक्रादिनेव घटस्येति, सा वोच्चरितप्रध्वंसित्वाच्छब्दानां भाषणोत्तरकालमप्य भाषैव, यथा कपालावस्थायां घटोऽघट इति, तदनेन प्रागभावप्रध्वंसाभावी शब्दस्यावेदिताविति । इदानीं चतसृणां भाषाणामभाषणीयामाह स भिक्षुर्यां पुनरेवं जानीयात्, तद्यथा-सत्यां १ मृषां २ सत्यामृषाम् ३ असत्यामृषां ४, तत्र मृषा सत्यामृषा च साधूनां तावन्न वाच्या, सत्याऽपि या कर्कशादिगुणोपेता सा न वाच्या, तां च दर्शयति-सहावद्येन वर्त्तत इति सावद्या तां सत्यामपि न भाषेत, तथा सह क्रिययाअनर्थदण्डप्रवृत्तिलक्षणया वर्त्तत इति सक्रियातामिति तथा 'कर्कशां' चर्विताक्षरां तथा 'कटुकां' चित्तोद्वेगकारिणीं तथा 'निष्ठुरां' हक्काप्रधानां 'परुषां' मर्मोद्घाटनपराम् 'अण्हयकरि 'न्ति कर्माश्रवकरीम्, एवं छेदनमेदनकरीं यावदपद्रावणकरीमित्येवमादिकां 'भूतोपघातिनीं' प्राण्युपतापकारिणीम् 'अभिकाङ्क्षय' मनसा पर्यालोच्य सत्यापि न भाषेतेति । भाषणीयां त्वाहस भिक्षुर्या पुनरेवं जानीयात्, तद्यथा- याच भाषा सत्या 'सूक्ष्मे 'ति कुशाग्रीयया बुद्धया पर्यालोच्यमाना मृषाऽपि सत्या भवति यथा सत्यपि मृगदर्शने लुब्धकादेरपलाप इति, उक्तञ्च । “अलिअं न भासिअव्वं अत्थि हु सञ्चंपि जं न वत्तव्वं । 119 11 सञ्चपि होइ अलिअं जं परपीडाकरं वयणं ३९८ या चासत्यामृषा-आमन्त्रण्याज्ञापनादिका तां तथाप्रकारां भाषामसावद्यामक्रियां यावदभूतोपधातिनीं मनसा पूर्वम्, 'अभिकाङ्क्षय' पर्यालोच्य सर्वदा साधुर्भाषां भाषेतेति । किञ्चमू. (४६८) से भिक्खू वा पुमं आमंतेमाणे आमंतिए वा अपडिसुणेमाणे नो एवं वइज्जाहोलित्ति वा गोलित्ति वा वसुलेत्ति वा कुपक्वेत्ति वा घडदासित्ति वा साणेत्ति वा तेणित्ति वा चारिएत्ति वा माईत्ति वा मुसावाइत्ति वा, एयाइं तुमं ते जणगा वा, एअप्पगारं भासं सावज्जं सकिरियं जाव भूओवघाइयं अभिकं खनो भासिज्जा ।। सेभिक्खु वा० पुमं आमंतेमाणे आमंतिए वा अप्पडिसुणेमाणे एवं वइज्जा- अमुगे इवा आउसोत्ति वा आउसंतारोत्ति वा सावगेत्ति वा उवासगेत्ति वा धम्मिएत्ति वा धम्मपिएत्ति वा, एयप्पगारं मासं असावज्जं जाव अभिकंख भासिज्जा । से भिक्खु वा २ इत्थिं आमंतेमाणे आमंतिए य अप्पडिसुणेमाणे नो एवं वइज्जा-होली इ वा गोलीति वा इत्थीगमेणं नेयव्वं । से भिक्खू वा २ इत्थिं आमंतेमाणे आमंतिए य अप्पडिसुणेमाणी एवं वइज्जा आउसोत्ति वा भइणित्ति वा भोईति वा भगवईति वा साविगेति वा उवासिएत्ति वा धम्मिएत्ति वा धम्मप्पिएत्ति वा, एयप्पगारं भासं असावज्जं जाव अभिकंख भासिज्जा ॥ वृ. स भिक्षु पुमांसमामन्त्रयन्नामन्त्रितं वाऽश्रु ण्वन्तं नैवं भाषेत, तद्यथा-होल इति वा गोल इति वा, एती च देशान्तरेऽवज्ञासंसूचकौ, तथा 'वसुले' त्ति वृषलः 'कुपक्ष: ' कुत्सितान्वयः घटदास इति वा श्वेति वा स्तेन इति वा चारिक इति वा मायीति वा मृषावादीति वा, इत्येतानि - अनन्तरोक्तानि त्वमसि तव जनकौ वा मातापितरावेतानीति, एवंप्रकारां भाषां यावन्न भाषेतेति एतद्विपर्ययेण च भाषितव्यमाह-स भिक्षु पुमांसमामन्त्रयन्नामन्त्रितं वाऽश्रृण्वन्तमेवं ब्रूयाद् यथाऽमुक इति वा आयुष्मन्नित्ति वा आयुष्मन्त इति वा तथा श्रावक धर्मप्रिय इति, एवमादिकां Page #402 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, चूडा-१, अध्ययनं ४, उद्देशक : 9 ३९९ भाषां भाषेतेति ॥ एवं स्त्रियमधिकृत्य सूत्रद्वयमपि प्रतिषेधविधिभ्यां नेयमिति ॥ पुनरप्यभाषणीयामाह मू. (४६९) से भि० नो एवं वइज्जा नभोदेवित्ति वा गज्जदेवित्ति वा विज्जुदेवित्ति वा पवुट्ठदे. निवुट्ठदेवित्तए वा पडउ वा वासं मा वा पडउ निष्फज्जउ वा सस्सं मा वा नि० विभाउ वा रयणी मा वा विभाउ उद्देउ वा सूरिए मा वा उदेउ सो वा राया जयउ वा मा जयउ, नो एयप्पगारं भासं भासिज्जा ।। पन्नवं से भिक्खू वा २ अंतलिक्खेत्ति वा गुज्झाणुचरिएत्ति वा संमुच्छिए वा निवइए वा पओ वइज्जा वुट्ठबलाहगेत्ति वा; एयं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गियं जं सव्वट्ठेहिं समिए सहिए सया जइज्जासि त्तिबेमि । वृ स भिक्षुरेवंभूतामसंयतभाषां न वदेत्, तद्यथा नभोदेव इति वा गर्जति देव इति वा तथा विद्युद्देवः प्रवृष्टो देवः निवृष्टो देवः, एं पततु वर्षा मा वा, निष्पद्यतां शस्यं मेति वा, विभातु रजनी मेति वा, उदेतु सूर्यो मावा, जयत्वसौ राजा मा वेति, एवंप्रकारां देवादिकां भाषां न भाषेत ॥ कारणजाते तु प्रज्ञावान् संयतभाषयाऽन्तरिक्षमित्यादिकया भाषेत, एतत्तस्य भिक्षोः सामग्यमिति चूडा-१ अध्ययनं ४ उद्देशकः-१ समाप्तः -: चूडा-१ अध्ययनं ४ उद्देशकः-२ : वृ. उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्धःइहानन्तरोद्दशके वाच्यावाच्यविशेषोऽभिहितः, तदिहापि स एव शेषभूतोऽभिधीयते, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् मू. (४७०) से भिक्खू वा जहा वेगईयाइं रूवाइं पासिज्जा तहावि ताइं नो एवं वइज्जा, तंजा - गंडी गंडीति वा कुट्टी कुट्ठीति वा जाव महुमेहुणीति वा हत्थच्छिन्नं हत्थच्छिन्नैत्ति वा एवं पायछिन्नेत्ति वा नक्क छिण्णेइ वा कण्णछिन्नेइ वा उट्ठछिन्नेति वा, जेयावन्ने तहप्पगारा एयप्पगाराहिं भासाहिं बुइया २ कुप्पंति माणवा ते यावि तहप्पगाराहिं भासाहिं अभिकंख नो भासिज्जा ।। से भिक्खू वा० जहा वेगइयाइं रूवाइं पासिज्जा तहावि ताई एवं वइज्जा-तंजहा- ओयंसी ओयंसित्ति वा तेयंसी तेयंसीति वा जसंसी जसंसीइ वा वञ्चंसी वञ्चसीइ वा अभिरूयंसी २ पडिरूवंसी २ पासाइयं २ दरिसणिज्जं दरिसणीयत्ति वा, जे यावन्ने तहप्पगारा तहप्पगाराहिंभासाइ बुइया २ नो कुप्पंति माणवा तेयावि तहप्पगारा एयप्पगाराहिं भासाहिं अभिकंख भासिज्जा । सेभिक्खू वा० जहा वेगइयां रुवाइं पासिज्जा, तंजहा- वप्पाणि वा जाव गिहाणि वा, तहावि ताइं नो एवं वइज्जा, तंजहा - सुक्कडे इ वा सुटुकडे इ वा साहुकडे इ वा कल्लाणे इ वा करणिजे इवा, एयप्पगारं भासं सावज्जं जाव नो भासिज्जा । से भिक्खू वा० जहा वेगईयाई रुवाई पासिज्जा, तंजहा-वप्पाणि वा जाव गिहाणि वा तहावि ताई एवं वइज्जा, तंजहा- आरंभकडे इ वा सावज्जकडे इ वा पयत्तकडे इ वा पासाइयं पासाइए वा दरिसणीयं दरसणीयंति वा अभिरूवं अभिरूवंति वा पडिरूवं पडिरूवंति वा एयप्पगारं भासं असावज्जं जाव भासिज्जा ।। वृ. सभिक्षुर्यद्यपि 'एगइयाइ 'न्ति कानिचिद्रूपाणि गण्डीपदकुष्ठयादीनि पश्येत् तथाप्येतानि Page #403 -------------------------------------------------------------------------- ________________ ४०० आचाराङ्ग सूत्रम् २/१/४/२/४७० स्वनामग्राहं तद्विशेषणविशिष्टानि नोच्चारयेदिति, तद्यथेत्युहरणोपप्रदर्शनार्थ 'गण्डी' गण्डमस्यास्तीतिगण्डीयदिवोच्छूनगुल्फपादःसगण्डीत्येवंन व्याहर्त्तव्यःतथाकुष्ठयपिनकुष्ठीतिव्याहर्तव्यः, एवमपरव्याधिविशिष्टो न व्याहर्त्तव्यो यावन्मधुमेहीति मधुवर्ममूत्रानवरतप्रश्रावीति। अत्र च धूताध्ययने व्याधिविशेषाः प्रतिपादितास्तदपेक्षया सूत्रे यावदित्युक्तम्, एवं छिन्नहस्तपादनासिकाकर्णोष्ठादयः, तथाऽन्ये च तथाप्रकाराः काणकुण्टादयः, तद्विशेषणविशिष्टाभिर्वाग्भिरुक्ता उक्ताः कुप्यन्ति मानवास्तांस्तथाप्रकारांस्तथाप्रकाराभिर्वाग्भिरभिकाङ्क्षय नोभाषेतेति। यथाचभाषेत तथाऽऽह-सभिक्षुर्यद्यपि गण्डीपदादिव्याधिग्रस्तं पश्येत्तथाऽपि तस्य यः कश्चिद्विशिष्टो गुण ओजस्तेज इत्यादिकस्तमुद्दिश्य सति कारणे वदेदिति, केशववत्कृष्णश्वशुल्लक्लन्त - गुणोद्घाटनवद्रुणग्राही भवेदित्यर्थ । तथासभिक्षुर्यद्यप्येतानिरूपाणिपश्येत्तद्यथा-'वप्राः'प्राकारायावद्गृहाणि, तथाऽप्येतानि नैवं वदेत्, तद्यथा-सुकृतमेतत् सुष्टु कृतमेतत् साधु-शोभनं कल्याणमेतत, कर्त्तव्यमेवैतदेवंविधं भवद्विधानामिति, एवंप्रकारामन्यामपि भाषामधिकरणानुमोदनात् नो भाषेतेति । पुनर्भाषणीयामाह स भिक्षुर्वप्रादिकं दृष्ट्वा ऽपि तदुद्देशेन न किञ्चिद् ब्रूयात्, प्रयोजने सत्येवं संयतभाषया ब्रूयात्, तद्यथा-महारम्भकृतमेतत् सावधकृतमेतत् तथ प्रयत्नकृतमेतत्, एवं प्रसादनीयदर्शनादिकां भाषामसावधां भाषेतेति॥ मू. (७१) से भिक्खू वा २ असणं वा० उवक्खडियं तहाविहं नो एवं वइज्जा, तं० सुकडेत्ति वा सुटुकडे इ वा साहुकडे इ वा कल्लाणे इ वा करणिज्जे इ वा, एयप्पगारं भासं सावजं जाव नो भासिज्जा। से भिक्खू वा २ असणं वा ४ उवक्खडियं पेहाय एवं वइज्जा, तं० आरंभकडेत्ति वा सावज्ज-कडेत्ति वा पयत्तकडे इ वा भद्दयं भद्देति वा ऊसढं ऊसढे इ वा रसियं २ मणुन्नं २ एयप्पगारंभासं असावजं जाव भासिज्जा । वृ. एवमशनादिगतप्रतिषेधसूत्रद्वयमपि नेयमिति, नवरम् 'ऊसढ'न्ति उच्छ्रितं वर्णगन्धाधुपेतमिति ।। पुनरभाषणीयामाहकिञ्च मू. (४७२) से भिक्खू वा भिक्षुणी वा मणुस्सं वा गोणं वा महिसंवा मिगं वा पसुंवा पकिंख वा सरीसिवंवा जलचरं वा से तंपरिवूढकायं पेहाए नो एवं वइजा-थूले इ वा पमेइले इ वा वट्टे इ वा वज्झेइ वा पाइमे इ वा, एयप्पगारंभासं सावजंजाव नो भासिज्जा। से भिक्खू वा भिक्खुणी वा मणुस्सं वा जाव जलयरं वा सेत्तं परिवूढकायं पेहाए एवं वइजा-परिवूढकाएत्ति वा उवचियकाएत्ति वा थिरसंघयणेत्ति वा चियमंससोणिएत्ति वा बहुपडिपुन्नइंदिइएत्ति वा, एयप्पगारंभासं असावजं जाव भासिज्जा। से मिक्खू वा २ विरूवरूवाओ गाओ पेहाए नो एवं वइजा, तंजहा-गाओ दुज्झाओत्ति वा दम्मेत्ति वा गोरहत्ति वा वाहिमत्ति वा रहजोग्गत्ति वा, एयप्पगारंभासं सावजंजाव नो भासिज्जा सेभिविरूवरूवाओगाओ पेहाए एवं वइजा, तंजहा-जुवंगवित्ति वा धेणुत्ति वा रसवइत्ति वा हस्सेइवामहल्लेइ वामहव्वए इवा संवहणित्तिवा, एअप्पगारंभासं असावजंजाव अभिकंख भासिज्जा। Page #404 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, चूडा-१, अध्ययनं ४, उद्देशक : २ ४०१ सेभिक्खू वा० तहेव गंतुमुज्जाणाइं पव्वयाइं वणाणि वा रुक्खा महल्ले पेहाए नो एवं वइज्जा, तं०-पासायजोग्गाति वा तोरणजोग्गाइ वा गिहजोग्गाइ वा फलिहजो ० अग्गलजो० नावाजो० उदग० दोणजो० पीढचंगबेरनंगलकुलियजंतलट्ठीनाभिगंडी आसणजो० सयणजाणउवस्सयजोगाइं वा, एयप्पगारं० नो भासिज्जा । से भिक्खू वा० तहेव गंतु० एवं वइज्जा, तंजहा- जाइमंता इ वा दीहवट्ठा इ वा महालया इ वा पयायसाला इ वा विडिमसाला इ वा पासाइया इ वा जाव पडिरूवाति वा एयप्पगारं भासं असावज्जं जाव भासिज्जा । से भि० बहुसंभूया वणफला पेहाए तहावि ते नो एवं वइज्जा, तंजहा-पक्का इ वा पायखज्जा इवा वेलोइया इ वा टाला इ वा वेहिया इवा, एयप्पगारं भासं सावज्जं जाव नो भासिज्जा । सेभिक्खू० बहुसंभूया वणफला अंबा पेहाए एवं वइज्जा, तं० - असंथडा इवा बहुनिवट्टिमफला इ वा बहुसंभूया इ वा भूयरुचित्ति वा, एयप्पगारं भा० असा०। से० बहुसंभूया ओसही पेहाए तहावि ताओ न एवं वइज्जा, तंजहा-पक्का इ वा नीलीया इ वा छवीया इ वा लाइमाइ वा भजिमा इ वा बहुखज्जा इवा, एयप्पगा० नो भासिज्जा ।। से० बहु० पेहाए तहावि एवं वइज्जा, तं०- रूढा इ वा बहुसंभूया इ वा थिरा इ वा ऊसढा इ वा गब्धिया इ वा पसूया इ वा ससारा इवा, पयप्पगारं भासं असावज्जं जाव भासि ॥ वृ. स भिक्षुर्गवादिकं 'परिवृद्धकायं' पुष्टकायं प्रेक्ष्य नैतद्गदेत्, तद्यथा-स्थूलोऽयं प्रमेदुरोऽयं तथा वृत्तस्तथा वध्यो वहनयोग्यो वा, एवं पचनयोग्यो देवतादेः पातनयोग्यो वेति, एवमादिकामन्यामप्येवंप्रकारं सावद्यां भाषां नो भाषेतेति । भाषणविधिमाह स भिक्षुर्गवादिकं परिवृद्धकायं प्रेक्ष्यैवं वदेत्, तद्यथा-परिवृद्धकायोऽयमित्यादि सुगममिति तथा-स भिक्षु 'विरूपरूपाः' नानाप्रकारा गाः समीक्ष्य नैतद्वदेत्, तद्यथा- दोहनयोग्या एता गावो दोहनकालो वा वर्त्तते तथा 'दम्यः' दमनयोग्योऽयं 'गोरहकः ' कल्होटकः, एवं वाहनयोग्यो रयोग्यो वेति, एवंप्रकरां सावद्यां भाषां नो भाषेतेति ॥ सति कारणे भाषणविधिमाह । स भिक्षुर्नानाप्रकारा गाः प्रेक्ष्य प्रयोजने सत्येवं ब्रूयात्, तद्यथा- 'जुवंगवे 'त्ति युवाऽयं गौः धेनुरिति वा रसवतीति वा, ( ह्रस्वः महान् महाव्ययो वा ) एवं संवहन इति, एवंप्रकारामसावद्यां भाषां भाषेतेति । किञ्च स भिक्षुरुद्यानादिकं गत्वा महतो वृक्षान् प्रेक्ष्य नैवं वदेत्, तद्यथाप्रासाददियोग्या अमी वृक्षा इति, एवमादिकां सावद्यां भाषां नो भाषेतेति ॥ यत्तु वदेत्तदाहस भिक्षुस्तथैवोद्यानादिकं गत्वैवं वदेत्, तद्यथा- 'जातिमन्तः' सुजातय इति, एवमादिकां भाषामसावद्यां संयत एव भाषेतेति । किञ्च भिक्षुर्बहुसंभूतानि वृक्षफलानि प्रेक्ष्य नैवं वदेत्, तद्यथा - एतानि फलानि 'पक्कानि ' पाकप्राप्तानि, तथा 'पाकखाद्यानि ' बद्धास्थीनि गर्त्ताप्रक्षेपकोद्रवपलालादिना विपच्य भक्षणयोग्यानीति, तथा 'वेलोचितानि ' पाकातिशयतो ग्रहणकालोचितानि, अतः परं कालं न विषहन्तीत्यर्थ, 'टालानि' अनवबद्धास्थीनि कोमलास्थीनीति यदुक्तं भवति, तथा 'द्वैधिकानि' इति पेशीसम्पादनेन द्वैधीभावकरणयोग्यानि वेति, एवमादिकां भाषां फलगतां सावद्यां नो भाषेत ॥ यदभिधानीयं तदाह - 126 Page #405 -------------------------------------------------------------------------- ________________ ४०२ आचाराङ्ग सूत्रम् २/१/४/२/४७२ सभिक्षुर्बहुसम्भूतफलानाम्रान्प्रेक्ष्यैवं वदेत्, तद्यथा-'असमर्था' अतिभारेणन शुक्नुवन्ति फलानि धारयितुमित्यर्थ, एतेन पक्वार्थ उक्तः, तथा 'बहुनिवर्तितफलाः' बहूनि निर्वतितानि फलानियेषुतेतथा, एतेन पाकखाद्यार्थ उक्तः, तथा 'बहुसम्भूताः' बहूनि संभूतानिपाकातिशयतो ग्रहण कालोचितानी फलानि येषु ते तथा, अनेन वेलोचितार्थ उक्तः, तथा 'भूतरूपाः' इति वा भूतानि रूपाण्यनववद्धास्थीनि कोमलफलरूपाणि येषु ते तथा, अनेन टालाद्यर्थ उपलक्षितः, एवंभूता एते आम्राः, आम्रग्रहणं प्रधानोपलक्षणम्, एवं भूतामनवद्यां भाषां भाषेतेति ।। किञ्च स भिक्षुर्बहुसम्भूता ओषधी:क्ष्य तथाऽप्येता नैतद्वदेत्, तद्यथा-पक्वा नीला आद्राः छविमत्यः ‘लाइमाः' लाजायोग्या रोपणयोग्या वा, तथा भज्जिमाओ'त्तिपचनयोग्या भञ्जनयोग्या वा 'बहुखज्जा' बहुभक्ष्याः पृथुक्करणयोग्या वेति, एवंप्रकारां सावद्यां भाषां नो भाषेत ॥ यथा च भाषेत तदाह- स भिक्षुर्बहुसंभूता ओषधीः प्रेक्ष्यैतद् ब्रूयात्, तद्यथा-रूढा इत्यादिकामसावधां भाषा भाषेत ॥ किञ्च मू. (४७३) से भिक्खू वा० तहप्पगाराई सद्दाइंसुणिज्जा तहावि एयाइं नो एवं वइज्जा, तंजहा-सुसद्देत्ति वा दुसद्देत्ति वा, एयप्पगारं भासं सावजं नो भासिज्जा । सेभि० तहाविताइएवं वइजा, तंजहा-सुसइंसुसद्दित्ति वा दुसइंदुसद्दित्ति वा, एयप्पगारं असावजंजाव भासिज्जा, एवं स्वाइं किण्हेत्ति वा ५ गंधाइंसुरभगंधित्ति वा २ रसाइं तित्ताणिवा ५ फासाइं कक्खडाणि वा ८॥ वृ.सभिक्षुर्यद्यप्येतान् शब्दान्श्रृणुयात्तथाऽपि नैवंवदेत्, तद्यथा-शोभनःशब्दोऽशोभनो वा माङ्गलिकोऽमाङ्गलिको वा, इत्ययं न व्याहर्त्तव्यः॥ विपरीतंत्वाह-यथाऽवस्थितशब्दप्रज्ञापनाविषये एतद्वदेत्, तद्यथा-'सुसतिशोभनशब्दं शोभनमेव ब्रूयाद्, अशोभनं त्वशोभनमिति ॥ एवं रूपादिसूत्रमिप नेयम् । किञ्च मू. (४७४) से भिक्खू वा० वंता कोहं च माणं च मायं च लोभं च अणुवीइ निट्ठाभासी निसम्मभासी अतुरियभासी विवेगभासी समियाए संजए भासं भासिज्जा ५ ॥ एवं खलु. सया जइ तिबेमि ॥ वृ. स भिक्षुक्रोधादिकंवान्त्वैवंभूतो भवेत्, तद्यथा-अनुविचिन्त्य निष्ठाभाषी निशम्यभाषी अत्वरितभाषी विवेकभाषी भाषासमित्युपेतो भाषां भाषेत एतत्तस्य भिक्षोः सामग्यम् ।। चूडा-१ अध्ययनं- ४ उद्देशकः -२ समाप्तः __ अध्ययनं-४ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता-शीलाझाचार्यविरचिता द्वितीय श्रुतस्कन्धस्य चतुर्य अध्ययन टीका परिसमाप्त (अध्ययनं-५ वस्त्रैषणा।) वृ. चतुर्थाध्ययनानन्तरं पञ्चमभारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने भाषासमिति प्रतिपादिता, तदनन्तरमेषणासमितिर्भवतीति सा वस्त्रगता प्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि उपक्रमादीनि भवन्ति, तत्रोपक्रमान्त Page #406 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-२, चूडा-१, अध्ययनं-५, उद्देशकः ४०३ गतोऽध्ययनार्थाधिकारोवस्त्रैषणाप्रतिपाद्येति, उद्देशार्थाधिकारदर्शनार्थं तु नियुक्तिकार आहनि. [३१८] पढमे गहणंबीए धरणंपगयं तु दव्ववत्थेणं । एमेव होइ पायंभावे पायं तु गुणधारी॥ वृ.प्रथमेउद्देशके वस्त्रग्रहणविधिप्रतिपादितः, द्वितीयेतुधरणविधिरिति॥नामनिष्पन्नै तुनिक्षेपेवस्त्रैषणेति, तत्र वस्त्रस्य नामादिश्चतुर्विधोनिक्षेपः, तत्रापिनामस्थापने क्षुण्णे, द्रव्यवस्त्रं त्रिधा, तद्यथा-एकेन्द्रियनिष्पन्न कार्पासिकादि, विकलेन्द्रियनिष्प–चीनांशुकादि, पञ्चेन्द्रियनिष्पन्नं कम्बलरलादि, भाववस्त्रं त्वष्टादशशीलाङ्गसहस्साणीति, इह तु द्रव्यवस्त्रेणाधिकारः, तदाहनियुक्तिकारः___पगयंतु दव्यवस्थेणं'ति । वस्त्रस्येव पात्रस्यापि निक्षेप इति मन्यमानोऽत्रैव पात्रस्यापि निक्षेपातिनिर्देशं नियुक्तिकारो गाथापश्चा?नाह-‘एवमेव' इतिवस्त्रवत्पात्रस्यापिचतुर्विधोनिक्षेपः, तत्र द्रव्यपात्रमेकेन्द्रियादिनिष्पन्नं, भावपात्रं साधुरेव गुणधारीति ।। साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तञ्चेदम् -चूडा-१ अध्ययनं-५ उद्देशकः-१:मू. (१७५) से भि० अभिकंखिज्जा वत्थं एसित्तए, से जंपुण वत्थं जाणिज्जा, तंजहाजंगियंवा भंगियंवा साणियंवा पोत्तगं वाखोमिर्यवातूलकडंवा, तहप्पगारंवत्थंवाजे निग्गंथे तरुणे जुगवं बलवं अप्पयंके थिरसंघयणे से एगं वत्थं धारिजा नो बीयं, जा निग्गंथी सा चत्तारिसंघाडीओधारिजा, एगंदुहत्यविस्थारंदोतिहत्यवित्थाराओएगं चउहत्यवित्थारं, तहप्पगारेहि वत्येहिं असंधिज्जमाणेहिं, अह पच्छा एगमेगं संसिविज्जा ।। वृ. स भिक्षुरभिकाङ्केद्वस्त्रमन्वेष्टु तत्र यत्पुनरेवंभूतं वस्त्रं जानीयात्, तद्यथा-जंगियंति जङ्गमोष्ट्राचूर्णानिष्पन्नं, तथा “भंगिय'ति नानाभङ्गिकविकलेन्द्रियलालानिष्पन्नं, तथा 'साणयंति सणवल्कलनिष्पन्नं पोत्तगं'ति ताड्यादिपत्रसङ्घातनिष्पन्नं 'खोमियंतिकासिकं 'तूलकडं'ति अक्कादितूलनिष्पन्नम्, एवं तथाप्रकारमन्यदपि वस्त्रं धारयेदित्युत्तरेण सम्बन्धः । येन साधुना यावन्ति धारणीयानि तद्दर्शयति-तत्र यस्तरुणो निर्ग्रन्थः-साधुयौवने वर्तते 'बलवान्' समर्थ 'अल्पातङ्गः' अरोगी 'स्थिरसंहननः' इंढकायो इंढधृतिश्च, स एवंभूतः साधुरेकं 'वस्त्रं प्रावरणं त्वकत्राणार्थंधारयेत् नो द्वितीयमिति, यदपरमाचार्यादिकृते बिमर्तितस्यस्वयंपरिभोगनकुरुते, यः पुनर्बालो दुर्बलो वृद्धो वा यावदल्पसंहननः स यथासमाधि द्वयादिकमपि धारयेदिति, जिनकल्पिकस्तु यथाप्रतिज्ञमेव धारयेत्न तत्रापवादोऽस्ति। यापुनर्निर्ग्रन्थी साचतम्र संघाटिका कारयेत्, तद्यथा-एकां द्विहस्तपरिमाणां यांप्रतिश्रये तिष्ठन्ती प्रावृणोति, द्वे त्रिहस्तपरिमाणे, तत्रैकामुज्वलां भिक्षाकाले प्रावृणोति, अपरां वहिभूमिगमनावसर इति, तथाऽपरां चतुर्हस्तविस्तरां समवसरणादौ सर्वशरीरप्रच्छादिकां प्रावृणोति, तस्याश्च यथाकृताया अलाभे अथ पश्चादेकमेकेन सार्द्ध सीव्येदिति । किञ्च मू. (७६) से भि० परं अद्धजोयणमेराए वत्थपडिया० नो अभिसंधारिज गमणाए। वृ. स भिक्षुर्वस्त्रार्थमर्द्धयोजनात्परतो गमनाय मनो न विदध्यादिति ।। Page #407 -------------------------------------------------------------------------- ________________ ४०४ आचाराङ्ग सूत्रम् २/१/५/१/४७७ मू. (७७) से भि० से जं० अस्सिपडियाए एगं साहम्मियं समुद्दिस्स पाणाइं जहा पिंडेसणाए भाणियव्वं ॥ एवं बहवे साहम्मिया एगं साहम्मिणि बहवे साहम्मिणीओ बहवे समणमाहण. तहेव पुरिसंतरकडा जहा पिंडेसणाए। वृ. सूत्रद्वयमाधाकर्मिकोद्देशेन पिण्डैषणावन्नेयमिति॥साम्प्रतमुत्तरगुणानधिकृत्याह मू. (१७८) से भि० से ज० असंजए भिक्खुपडियाएकीयंवाधोयंवारत्तंवाघलुवामटुं वा संपधूमियं वातहप्पगारंवत्थं अपुरिसंतरकडंजावनो०, अहपु० पुरिसं० जावपडिगाहिज्जा वृ. 'साधुप्रतिज्ञया' साधुमुद्दिश्य गृहस्थेन क्रीतधौतादिकं वस्त्रमपुरुषान्तरकृतं न प्रतिगृह्णीयात्, पुरुषान्तरस्वीकृतं तु गृह्णीयादिति पिण्डार्थ ।।अपिच मू. (४७९) से भिक्खू वा २ से जाइंपुण वत्थाइं जाणिज्जा विरूवरुवाइं महद्धणमुल्लाई, तं०-आइणगाणि वासहिणाणिवा सहिणकल्लाणाणि वा आयाणि वा कायाणि वा खोमियाणि वा दुगुल्लाणिवा पट्टाणिवा मलयाणिवा पन्चन्नाणिवा अंसयाणिवाचीणंसयाणिवादेसरागाणि वा अभिलाणि वा गज्जफलाणि वा फालियाणी वा कोयवाणि वा कंबलगाणि वा पावराणि वा, अन्नयराणि वा तह० वत्थाईमहद्धणमुल्लाइं लाभे संते नो पडिगाहिज्जा। से भि० आइण्णपाउरणाणि वत्थाणि जाणिज्जा, तं०-उद्दाणि वा पेसाणि वा पेसलाणि वा किण्हमिगाईणगाणि वा नीलमिगाईणगाणि वा गोरमि० कणगाणि वा कणगकताणि वा कणगप्पट्टाणि वाकणगखइयाणिवाकणगफुसियाणिवा वग्धाणिवा विवग्घाणिवाआभरणाणि वा आभरणविचित्ताणि वा, अन्नयराणि तह० आईणपाउरणाणि वत्थाणि लाभे संते नो० ॥ वृ. स भिक्षुर्यानि पुनर्महाधनमूल्यानि जानीयात्, तद्यथा-'आजिनानि' मूषकादिचमनिष्पन्नानि श्लक्ष्णानि-सूक्ष्माणि च तानि वर्णच्छव्यादिभिश्च कल्याणानि-शोभनानि वा सूक्ष्मकल्याणानि, आयाणित्ति क्वचिद्देशविशेषेऽजाः सूक्ष्मरोमवत्योभवन्ति तत्पश्मनिष्पन्नानि आजकानि भवन्ति, तथा क्वचिद्देशे इन्द्रनीलवर्ण कासो भवति तेन निष्पन्नानि कायकानि, 'क्षौमिकं सामान्यकासिकं दुकूलं' गौडविषयविशिष्टकासिकं पट्टसूत्रनिष्पन्नानि पट्टानि 'मलयानि' मलयजसूत्रोत्पन्नानि पनुन्नं तिवल्कलतन्तुनिष्पन्नम्अंशुकचीनांशुकादीनिनानादेशेषु प्रसिद्धाभिधानानि, तानि च महार्धमूल्यानीतिकृत्वा ऐहिकामुष्मिकापायभयाल्लाभे सति न प्रतिगृह्णीयादिति। सभिक्षुनिपुनरेवंभूतानिअजिननिष्पन्नानि 'प्रावरणीयानि वस्त्राणिजानीयात्, तद्यथा'उद्दाणिव'त्ति उद्राः-सिन्धुविषये मत्स्यास्तसूक्ष्मचर्मनिष्पन्नानिउद्राणि पेसाणि'त्तिसिन्धुविषय एव सूक्ष्मचर्माणः पशवस्तच्चर्मनिष्पन्नानीति 'पेसलाणि'त्ति तच्चर्मसूक्ष्मपक्ष्मनिष्पन्नानि कृष्णनीलकौरमृगाजिनानि-प्रतीतानि 'कनकानिच' इतिकनकरसच्छुरितानि, तथाकनकस्येव कान्तिर्येषां तानि कनककान्तीनि तथा कृतनकरसपट्टानि कनकपट्टानि एवं 'कनकखचितानि' कनकरसस्तबकाञ्चितानिकनकस्पृष्थानितथाव्याघ्रचर्माणिएवं वग्धाणि तिव्याघ्रचर्मविचित्रितानि 'आभरणानि' आभरणप्रधानानि 'आभरणविचित्राणि' गिरिविडकादिविभूषितानि अन्यानिवा तथाप्रकाराण्यजिनप्रावरणानि लाभे सतिन प्रतिगृह्णीयादिति ।। साम्प्रतं वस्त्रग्रहणाभिग्रहविशेषमधिकृत्याह Page #408 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-२, चूडा-१, अध्ययनं-५, उद्देशक: ४०५ मू. (४८०) इच्चेइयाइं आयतणाइं उवाइकम्म अह भिक्खू जाणिज्जा चउहि पडिमाहिं वत्थं एसित्तए, तत्य खलुइमा पढमा पडिमा, सेभि० २ उद्देसिय वत्थं जाइजा, तं०-जंगियं वा जाव तूलकडं वा, तह० वत्थं सयंवा नजाइजा, परो० फासुयं पडि०, पढमा पडिमा। अहावरादुञ्चापडिमा-सेभि० पेहाए वत्थंजाइजागाहावईवा० कम्मकरीवासेपुवामेव आलोइज्जा-आउसोत्ति वा २ दाहिसि मे इत्तो अन्नयरं वत्थं ?, तहप्प० वत्थं सयं वा० परो० फासुयं एस० लाभे० पडि०, दुधापडिमा। अहावरा तच्चापडिमा० से भिक्खू० सेजं पूण तंअंतरिज्जंवा उत्तरिजंवा तहप्पगारं वत्थं सयं० पडि० तच्चा पडिमा। अहावराचउत्था पडिमा-से० उज्झियधम्मियंवत्थंजाइजाजंचऽन्नेबहवेसमण० वणीमगा नावकंखंति तहप्प० उज्झिय० वत्थं सयं० परो ०फासुयंजावप०, चउत्थापडिमा। इच्चेयाणं चउण्हं पडिमाणं जहा पिंडेसणाए । सिया ण एताए एसणाए एसमाणं परो वइजा-आउसंतो समणा ! इज्जाहि तुमंमासेण वा दसराएण वा पंचराएण वा सुते सुततरे वा तो ते वयं अन्नयरं वत्थं दाहामो, एयप्पगारं निग्धोसं सुच्चा नि० से पुव्वामेव आलोइज्जा-आउसोत्ति वा ! २ नो खलु मे कप्पइ एयप्पगारं संगारं पंडिसुणित्तए, अभिकंखसि मे दाउं इयाणिमेव दलयाहि, से नेवं वयंतं परोवइजा-आउ० स० ! अणुगच्छाहि तो ते वयं अन्न० वत्थं दाहामो। सेपुव्वामेव आलोइजा-आउसोत्ति! वा२ नोखलु मे कप्पइ संगारवयणे पडिसुणित्तए०, से सेवं वयंतं परो नेया वइज्जा-आउसोत्ति वा भइणित्ति वा ! आहरेयं वत्थं समणस्स दाहामो, अवियाइवयंपच्छाविअप्पणो सयट्ठाए पाणाई ४ समारंभ समुद्दिस्स जावचेइस्समामो, एयप्पगारं नेग्घोसं सुच्चा निसम्म तहप्पगारं वत्थं अफासुअंजाव नो पडिगाहिज्जा । सिआ णं परो नेता वइज्जा-आउसोत्ति ! वा २ आहर एयं वत्थं सिणाणे वा ४ आधंसित्ता वा प० समणस्स णं दाहामो, एयप्पगारं निघोसं सुच्चा नि० से पुवामेव आउ० भ०! मा एयं तुमंवत्थं सिणाणेण वा जाव पघंसाहिवा, अभि० एमेवदलयाहि, से सेवंवयंतस्स परोसिणाणेण वापघंसित्तादलइजा, तहप्प० वत्थं अफा० नो प०। सेणं परो नेता वइजा० भ०! आहर एयं वत्थं सीओदगवियडेण वा २ उच्छोलेत्ता वा पहोलेत्ता वा समणस्स णं दाहामो०, एय० निग्धोसं तहेव नवरं मा एयं तुमंवत्थं सीओदग० उसि० उच्छोलेहि वा पहोलेहि वा, अभिकंखसि, सेसंतहेव जाव नो पडिगाहिज्जा ॥ से णं परो ने० आ० भ० ! आहरेयं वत्थं कंदाणि वा जाव हरियाणि वा विसोहित्ता समणस्सणं दाहामो, एय०निग्धोसंतहेव, नवरंमाएयाणितुमंकंदाणिवाजावविसोहेहि, नोखलु मेकप्पइ एयप्पगारे वत्थे पडिग्गाहित्तए, से सेवं वयंतस्स परोजाव विसोहित्ता दलइज्जा, तहप्प० वत्थं अफासुअंनो प०। सिया से परो नेता वत्थं निसिरिज्जा, से पुव्वा० आ० भ० ! तुमं चेव णं संतियं वत्थं अंतेअंतेणंपडिलेहिजिस्सामि, केवली बूया आ०, वत्थंतेण बद्धे सिया कुंडले वा गुणे वा हिरण्णे वासुवण्णे वा मणी वा जाव रयणावली वा पाणे वा बीए वा हरिए वा, अह भिक्खू णं पु० जं पुवामेव वत्थं अंतो अंतेण पडिलेहिजा ॥ Page #409 -------------------------------------------------------------------------- ________________ ४०६ आचाराङ्ग सूत्रम् २/१/५/१/४८० 'वृ. इत्येतानि' पूर्वोक्तानि वक्ष्यमाणानि वाऽऽयतनान्यतिक्रम्याथ भिक्षश्चतसृभिः 'प्रतिमाभि' वक्ष्यमाणैरभिग्रहविशेषैर्वस्त्रमन्वेष्टुं जानीयात्, तद्यथा- 'उद्दिष्टं' प्राक् सङ्कल्पितं वस्त्रं याचिये, प्रथमा प्रतिमा १, तथा 'प्रेक्षितं' दृष्टं सद् वस्त्रं याचिष्ये नापरमिति द्वितीया २, तथा अन्तरपरिभोगेन उत्तरीयपरिभोगेन वा शय्यातरेण परिभुक्तप्रायं वस्त्रं ग्रहीष्यामीति तृतीया ३, तथा तदेवोत्सृष्टधार्मिकं वस्त्रं ग्रहीष्यामीति चतुर्थी प्रतिमेति ४ सूत्रचतुष्टयसमुदायार्थः । आसां चतसृणां प्रतिमानां शेषो विधि पिण्डैषणावन्नेय इति । किञ्च- 'स्यात्' कदाचित् 'णम्' इति वाक्यालङ्कारे 'एतया' अनन्तरोक्तया वस्त्रैषणया वस्त्रमन्वेषयन्तं साधुं परो वदेद्, यथा-आयुष्मन् ! श्रमण ! त्वं मासादौ गते समागच्छ ततोऽहं वस्त्रादिकं दास्यामि, इत्येवं तस्य न शृणुयात्, शेषं सुगमं यावदिदानीमेव ददस्वेति, एवं वदन्तं साधुं परो ब्रूयाद्, यथा- अनुगच्छ तावत्पुन् स्तोकवेलायां समागताय दास्यामि इत्येतदपि न प्रतिश्रुणुयाद्, वदेच्चेदानीमेव ददस्वेति, तदेवं पुनरपि वदन्तं साधुं 'परो' गृहस्थो नेताऽपरं भगिन्यादिकमाहूय वदेद् यथाऽऽनयैतद्, वदेच्चेदानीमेव ददस्वेति, तदेवं पुनरपि वदन्तं साधुं 'परो' गृहस्थो नेताऽपरं भगिन्यादिकमाहूय वदेद् यथाऽऽनयैतद्, वस्त्रं येन श्रमणाय दीयते, वयं पुनरात्मार्थ भूतोपमर्देनापरं करिष्याम इति एतप्रकारं वस्त्रं पश्चात्कर्मभयाल्लाभे सति न प्रतिगृह्णीयादिति ॥ तथा स्यापर एवं वदेद्, यथा- स्नानादिना सुगन्धिद्रव्येणाघर्षणादिकांक्रियां कृत्वा दास्यामि, तदेतन्निशम्य प्रतिषेधं विदध्यात्, अथ प्रतिषिद्धोऽप्येवं कुर्यात्, ततो न प्रतिगृह्णीयादिति ॥ एवमुदकादिना धावनादिसूत्रमपि ॥ स परो वदेद्याचितः सन् यथा कन्दादीनि वस्त्रादपनीय दास्यामीति, अत्रापि पूर्ववन्निषेधादिकश्चर्च इति ॥ किञ्च स्यात्परो याचितः सन् कदाचिद्वस्त्रं 'निसृजेत्' दद्यात्, तं च ददमानमेवं ब्रूयाद्, यथा-त्वदीयमेवाहं वस्त्रमन्तोपान्तेन प्रत्युपेक्षिष्ये, नैवप्रत्युपेक्षितं गृह्णीयाद्, यतः केवली ब्रूयात्कर्मोपादानमेतत् किमिति ?, यतस्तत्र किञ्चित्कुण्डलादिकमाभरणजातं बद्धं भवेत्, सचित्तं वा किंचिद् भवेद्, अतः साधूनां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यद्वस्त्रं प्रत्युपेक्ष्य गृह्णीयादिति । किञ्च - मू. (४८१) से भि० से जं० सअंडं० ससंताणं तहप्प० वत्थं अफा० नो प० ॥ से भि० से जं अप्पंडं जाव संताणगं अनलं अथिरं अधुवं अधारणिज्जं रोइज्जंतं न रुञ्चइ तह अफा० नो प० से भि० से जं० अप्पंडं जाव संताणगं अलं थिरं धुवं धारणिज्जं रोइज्जतं रुञ्चइ, तह० वत्थं फासु० पडि० । से भि० नो नवए मे वत्थेत्तिकट्टु नो बहुदेसिएण सिणाणेण वा जाव पघंसिज्जा ।। से भि० नो नवए मे वत्थेत्तिकट्टु नो बहुदे० सीओदगवियडेण वा २ जाव पहोइज्जा ॥ से भिक्खू वा २ दुभिगंधे मे वत्थित्तिकट्टु नो बहु० सिणाणेण तहेव बहुसीओ० उस्सि० आलावओ | वृ. भिक्षुर्यत्पुनः साण्डादिकं वस्त्रं जानीयात् तन्न प्रतिगृह्णीयादिति । स भिक्षुर्यत्पुनरेवंभूतं वस्त्रं जानीयात्, तद्यथा अल्पाण्डं यावदल्पसन्तानकं किन्तु 'अनलम्' अभीष्टकार्यासमर्थं हीनादित्वात्, तथा ‘अस्थिरं' जीर्णम् 'अध्रुवं' स्वल्पकालानुज्ञापनात्, तथा 'अधारणीयम्' अप्रशस्तप्रदेशखञ्जनादिकलङ्काङ्कितत्वात्, तथा चोक्तम् । Page #410 -------------------------------------------------------------------------- ________________ ४०७ श्रुतस्कन्धः - २, चूडा-१, अध्ययनं - ५, उद्देशकः१ "चत्तारि देविया भागा, दो य भागायमाणुसा । आसुरा य दुवे भागा, मझे वत्थस्स रक्खसो। विएसुत्तमो लाभो, माणुसेसु अमज्झिमो । आसुरेसुअगेलन्नं, मरणं जाण रक्खसे ।। स्थापना चेयम् ।। किञ्च-“लक्खणहीणो उवही उवहणई नाणदंसणचरित्तं इत्यादि, तदेवंभूतमप्रायोग्यं रोच्यमानं' प्रशस्यमानं दीयमानमपि वा दात्रा न रोचते, साधवे न कल्पत इत्यर्थ ।। एतेषां चानलादीनां चतुर्णां पदानां षोडश भङ्गा भवन्ति, तत्राद्याः पञ्चदशाशुद्धाः, शुद्धस्त्वेकः षोडशस्तमधिकृत्य सूत्रमाह-सभिक्षुर्यत्पुनरेवंभूतं वस्त्रं चतुष्पदविशुद्धंजानीयात्तच्च लाभे सति गृह्णीयादिति पिण्डार्थः ।। किच्च-सभिक्षु 'नवम्' अभिनवं वस्त्रं मम नास्तीतिकृत्वा ततः ‘बहुदेश्येन’ ईषद्बहुना 'स्नानादिकेन' सुगन्धिद्रव्येणाघृष्यप्रघृष्यवानो शोभनत्वमापादयेदिति ।। तथा-स भिक्षु 'नवम्' अभिनवं वस्त्रं मम नास्तीतिकृत्वा ततस्तस्यैव 'नो' नैवशीतोदकेन बहुशोनधावनादि कुर्यादिति । अपि च-स भिक्षुर्यद्यपि मलोपचितत्वादुर्गन्धि वस्त्रं स्यात् तथाऽपि तदपनयनार्थं सुगन्धिद्रव्योदकादिना नोधावनादि कुर्याद् गच्छनिर्गतः, तदन्तर्गतस्तु यतनया प्रासुकोदकादिना लोकोपघातसंसक्तिभयात् मलापनयनार्थं कुर्यादपीति॥धौतस्य प्रतापनविधिमधिकृत्याह मू. (४८२) से भिक्खू वा० अभिकंखिज्ज वत्थं आयावित्तए वा प०, तहप्पगारं वत्थं नो अनंतरहियाए जाव पुढवीए संताणए आयाविज वा प० ।। से भि० अभि० वत्थं आ० प० त० वत्थंथूणंसिवा गिहेलुगंसिवा उसुयालंसि वा कामजलंसिवा अन्नयरे तहप्पगारे अंतलिक्खजाए दुब्बद्धे दुनिक्खित्ते अनिकंपे चलाचले नो आ० नो प० । सेभिक्खू वा० अभि० आयावित्तए वा तह० वत्थं कुकियंसि वा भित्तंसि वा सिलंसि वा लेलुंसि वा अन्नयरे वा तह० अंतलि० जाव नो आयाविज वा प०॥से भि० वत्थं आया०प० तह० वत्थं खंधंसि वा मं० मा पासा० ह० अन्नयरे वा तह० अंतलि० नो आयाविज्ज व०प० । से० तमायाए एगंतमवक्कमिजा २ अहे झामथंडिल्लंसिवाजावअन्नयरंसिवातहप्पगारंसि थंडिल्लंसि पडिले हिय २ पमज्जिय २ तओ सं० वत्थं आयाविज वा पया०, एयं खलु० सया जइजासित्तिबेमि॥ वृ. स भिक्षुरव्यवहितायां भूमौ वस्त्रं नातायपेदिति ॥ किञ्च-स भिक्षुर्यद्यभिकाझ्येद्वस्त्रमातापयितुंततः स्थूणादौ चलाचलेस्थूणादिवस्त्रपतनभयानातापयेत्, तत्र गिहेलुकः-उम्बरः 'उसूयालं' उदूखलं ‘कामजलं' स्नानपीठमिति ।। स भिक्षुर्भित्तिशिलादौ पतनादिभयाद्वस्त्रं नातापयेदिति। सभिक्षु स्कन्धमञ्चकप्रासादादवन्तरिक्षजाते वस्त्रपतनादिभयादेवनातापयेदिति।।यथा चातापयेत्तथा चाह-स भिक्षुस्तद्वस्त्रमादायस्थण्डिलादिप्रत्युपेक्ष्य चक्षुषा प्रमृज्य चरजोहरणादिना तत आतापनादिकं कुर्यादिति, एतत्तस्य भिक्षोः सामग्यमिति॥ चूडा-१ अध्ययनं-५ उद्देशकः-१ समाप्तः Page #411 -------------------------------------------------------------------------- ________________ ४०८ आचाराङ्ग सूत्रम् २/१/५/२/४८३ - अध्ययन-५ उद्देशकः-२:वृ. उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्धःइहानन्तरोद्देशके वस्त्रग्रहणविधिरभिहितस्तदनन्दरंधरणविधिरभिधीयते, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् मू. (४८३) से भिक्खू वा० अहेसणिज्जाई वत्थाई जाइज्जा अहापरिग्गहियाई वत्थाई धारिज्जा नोधोइज्जा नोरएज्जानो धोयरत्ताइवत्थाइंधारिजा अपलिउंचमाणोगामंतरेसु० ओमचेलिए, एयं खलु वत्थधारिस्स समाग्गियं । सेभि० गाहावइकुलपविसिउकामेसव्वंचीवरमायाए गाहावइकुलंनिक्खमिज्जवा पविसिज वा, एवं बहिय विहारभूमिं वा वियारभूमिं वा गामाणुगामंवा दूइजिजा, अह पु० तिव्वदेसियं वा वासं वासमाणं पेहाए जहा पिंडेसणाए नवरं सव्वं चीवरमायाए॥ वृ.स भिक्षु यथैषणीयानि' अपरिकर्माणिवस्त्राणियाचेत्यथापरिगृहीतानिचधारयेत्, न तत्र किञ्चित्कुर्यादिति दर्शयति, तद्यथा-न तद्वस्त्रं गृहीतं सत् प्रक्षालयेत् नापि रञ्जयेत् तथा नापि बाकुशिकतया धौतरक्तानि धारयेत्, तथाभूतानि न गृह्णीयादित्यर्थ, तथाभूताधौतारक्तवस्त्रधारी च ग्रामान्तरे गच्छन् ‘अपलिउंचमाणे'त्ति अगोपयन् सुखेनैव गच्छेद्, यतोऽसौ। 'अवमचेलिकः' असारवस्त्रधारी, इत्येतत्तस्य भिक्षोर्वस्त्रधारिणः ‘सामध्यं’ सम्पूर्णो भिक्षुभावः यदेवंभूतवस्त्रधारणमिति, एतञ्च सूत्रजिनकल्पिकोद्देशेनद्रष्टव्यं, वस्त्रधारित्वविशेषणाद् गच्छान्तर्गतेऽपि चाविरुद्धमिति ।। किञ्च-से इत्यादि पिण्डैषणावन्नेयं, नवरं तत्र सर्वमुपधिम्, अत्र तु स सर्वंचीवरमादायेति विशेषः ।। इदानीं प्रातिहारिकोपहतवस्त्रविधिमधिकृत्याह मू. (४८४) से एगइओ मुहुत्तगं २ पाडिहारियं वत्थं जाइजा जाव एगाहेण वा दु० ति० चउ० पंचाहेण वा विप्पवसिय २ उवागच्छिज्जा, नो तह वत्थं अप्पणो गिण्हिज्जा नो अन्नमन्नस्स दिजा, नो पामिचं कुजा, नो वत्थेण वत्थपरिणामं करिजा, नो परं उवसंकमित्ता एवं वइजाआउ० समणा! अभिकखसि वत्थंधारित्तए वा परिहरित्तए वा?, थिरंवा संतं नो पलिच्छिंदिय २ परट्टविजा, तहप्पगारंवत्थं ससंधियं वत्थं तस्स चेव निसिरिज्जा नो णं साइजिजा। से एगइओ एयप्पगारंनिग्घोसंसुच्चा नि० जे भयंतारोतहप्पगाराणिवत्थाणि ससंधियाणि मुहत्तगं २ जावएगाहेण वा० ५ विप्पवसिय २ उवागच्छंति, तह० वत्थाणि नो अप्पणां गिण्हति नो अन्नमन्नस्स दलयंति तं चेव जाव नो साइजंति, बहुवयणेण भाणियव्वं, से हंता अहमवि मुहुत्तगंपाडिहारियंवत्थंजाइत्ता जावएगाहेण वा ५ विप्पवसिय २ उवागच्छिस्सामि, अवियाई एयं ममेव सिया, माइट्ठाणं संफासे नो एवं करिज्जा । वृ. स कश्चित्साधुरपरं साधुं मुहूर्तादिकालोद्देशेन प्रातिहारिकं वस्त्रं याचेत, याचित्वा चैकाक्येव ग्रामान्तरादौ गतः, तत्र चासावेकाहं यावत्पञ्चाहं वोषित्वाऽऽगतः, तस्य चैकाकित्वात्स्वपतो वस्त्रमुहपतं, तच्च तथाविधं वस्त्रंतस्य समर्पयतोऽपि वस्त्रस्वामीन गृह्णीयात्, नापिगृहीत्वाऽन्यस्मैदद्यात्, नाप्युच्छिन्नं दद्याद्, यथा गृहाणेदं, न्वंपुनः कतिभिरहोभिर्ममान्यद्दद्यात्, नापि तदैव वस्त्रैण परिवर्तयेत्, न चापरं साधुमुपसंक्रम्यैतद्वदेत्, तद्यथा-आयुष्मन् ! श्रमण ! 'अभिकाङ्क्षसि’ इच्छस्येवंभूतं वस्त्र धारयितुं परिभोक्तुं चेति? Page #412 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-२, चूडा-१, अध्ययनं-५, उद्देशक:२ ४०९ यदि पुनरेकाकी कश्चिद्गच्छेत्तस्य तदुपहतं वस्त्रं समर्पयेत् न स्थिरं-दृढं सत् 'परिच्छिन्द्य' खण्डशः २ कृत्वा परिष्ठापयेत्' त्यजेत, तथाप्रकारंवस्त्रं 'ससंधियन्ति उपहतंस्वतोवस्त्रस्वामी 'नास्वादयेत् नपरिभुञ्जीत, अपि तुतस्यैवोपहन्तुःसमर्पयेत्, अन्यस्मैवैकाकिनो गन्तुः समर्पयेदिी त।एवंबहुवचनेनापिनेयमिति॥किञ्च-'सः' भिक्षु एकः कश्चिदेवंसाध्वाचारमवगम्यततोऽहमपि प्रातिहारिकंवस्त्रंमुहूर्तादिकालमुद्दिश्य याचित्वाऽन्यत्रैकाहादिनावासेनोपहनिष्यामि, ततस्तद्वस्त्रं ममैव भविष्यतीत्येवं मातृस्थानं संस्पृशेत्, न चैतत्कुर्यादिति ॥ तथा मू. (४८५) से भि० नो वण्णमंताईं वत्थाइ विवन्नाई करिजा विवन्नाई न वण्णमंताई करिजा, अन्नं वा वत्थं लमिस्सामित्तिक? नो अन्नमन्नस्स दिजा, नो पामिचं कुञा, नो वत्थेण वत्थपरिणामंकुज्जा, नो परं उवसंकमित्तु एवं वदेजा-आउसो०! समभिकंखसिमेवत्थंधारित्तए वा परिहरित्तए वा?, थिरं वा संतं नो पलिच्छिदिय २ परिढविजा, जहा मेयं वत्थं पावगं परो मन्नइ, परं च णं अदत्तहारी पडिपहे पेहाए तस्स वत्थस्स नियाणाय नो तेसिं भीओ उम्मग्गेणं गच्छिज्जा, जाव अप्पुस्सुए, तओ संजयामेव गामाणुगामंदूइजिज्जा। से भिक्खू वा० गामाणुगामं दूइज्जमाणे अंतरा से विहं सिया. से जं पण विहं जाणिज्जा इमंसि खलु विहंसि बहवे आमोसगा वत्थपडियाए संपंडिया गच्छेज्जा, नो तेसिं भीओ उम्मग्गेणं गच्छेज्जा जाव गामा० दूइज्जेज्जा ॥से भि० दूइज्जमाणे अंतरा से आमोसगा पडियागच्छेज्जा, तेणं आमोसगाएवंवदेज्जा-आउसं०! आहरेयुंवत्थं देहि निक्खिवाहिजहारियाएनाणत्तंवत्थपडियाए, एयं खलु० सया जइज्जासि- तिबेमि ॥ वृ. स भिक्षुर्वर्णवन्ति वस्त्राणि चौरादिभयानो विगतवर्णानि कुर्यात्, उत्सर्गतस्तादशनि नग्राह्याण्येव, गृहीतानां वा परिकर्म न विधेयमिति तात्पर्यार्थ, तथा विवर्णानिनशोभनवर्णानि कुर्यादित्यादि सुगममिति ॥ नवरं 'विहं'ति अटवी प्रायः पन्थाः। तथा तस्य भिक्षोः पथि यदि 'आमोषकाः' चौरावस्त्रग्रहणप्रतिज्ञयासमागच्छेयुरित्यादिपूर्वोक्तंयावदेतत्तस्य भिक्षोः सायंमिति चूडा-१ अध्ययनं-५ उद्देशकः-२ समाप्तः अध्ययनं-५ समाप्तम् । मुनि दीपरत्न सागरेण संशोधिता सम्पादिता-शीलाझाचार्यविरचिता द्वितीय श्रुतस्कन्धस्य पंचमअध्ययनटीका परिसमाप्ता ___ -अध्ययन-६ पात्रैषणा:वृ. पञ्चमाध्ययनानन्तरं षष्ठमारभ्यते, अस्य चायमभिसम्बन्धः- इह प्रथमेऽध्ययने पिण्डविधिरुक्तः,सच वसतावागमोक्तेन विधिना भोक्तव्य इतिद्वितीयेवसतिविधिरभिहितः, तदन्वेषणार्थंच तृतीये ईर्यासमिति प्रतिपादिता, पिण्डाद्यर्थं प्रवृत्तेन कथं भाषितव्यमिति चतुर्थे भाषासमितिरुक्ता, सच पटलकैर्विना न ग्राह्य इति तदर्थं पञ्चमे वस्त्रैषणा प्रतिपादिता, __तदधुना पात्रैणापि विना पिण्डो न ग्राह्य इत्यनेन सम्बन्धेन पात्रैषणाऽध्ययनमायातम्, अस्य च चत्वार्यनुयोगद्वाराणि भवन्ति, तत्र नामनिष्पन्ने निक्षेपे पात्रैषणाऽध्ययनम्, अस्य च निक्षेपोऽर्थाधिकारश्चानन्तराध्ययन एव लाधवार्थं नियुक्तिकृताऽभिहितः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम् Page #413 -------------------------------------------------------------------------- ________________ ४१० आचाराङ्ग सूत्रम् २/१/६/१/४८६ -चूडा-१ अध्ययन-६ उद्देशकः-१:मू. (४८६) से भिक्खू वा अभिकंखिज्जा पायं एसित्तए, से जंपुण पादंजाणिज्जा, तंजहाअलाउयपायंवा दारुपायंवा मट्टियापायंवा, तहप्पगारं पायंजे निग्गंथे तरुणे जाव थिरसंघयणे से एगं पायं धारिजा नो बिइयं । से भि० परं अद्धजोयणमेराए पायपडियाए नो अभिसंधारिजा गमणाए। से भि० से जं० अस्सिं पडियाए एगं साहम्मियं समुद्दिस्स पाणाई ४ जहा पिंडेसणाए चत्तारिआलावगा, पंचमेबहवे समण० पगणियर तहेव॥सेभिक्खूवा० अस्संजएभिक्खुपडियाए बहवे समणमाहणे० वत्थेसणाऽऽलावओ ॥ से भिक्खू वा० से जाइं पुण पायाइं जाणिज्जा विरूवरूवाइंमहद्धणमुल्लाई, तं० ____ अयपायाणिवातउपाया० तंबपाया० सीसगपा० हिरण्णपा० सुवण्णपा० रीरिअपाया० हारपुडपा० मणिकायकंसपाया० संखसिंगपा० दंतपा० चेलपा० सेलपा० चम्मपा० अन्नयराइं० वा तह० विरूवरूवाइंमहध्धणमुल्लाइं पायाइं अफासुयाइं नो० ॥ से भि० से जाइंपुण पाया० विरूव० महद्धणबंधणाई, तं०-अयबंधणाणि वा जाव चम्मबंधणाणि वा, अन्नयराइं तहप्प० महद्धणबंधणाईअफा० नोप० ॥इच्चेयाइंआयतणाइंउवाइकम्मअह भिक्खू जाणिज्जा चउहिं पडिमाहिं पायं एसित्तए, तत्थ खलु इमा पढमा पडिमा। से भिक्खू० उदिसिय २ पायजाएज्जा, तंजहा-अलाउयपायं वा ३ तह पायं सयं वाणं जाइजा जाव पडि० पढमा पडिमा। अहावरा० से० पेहाए पायंजाइज्जा, तं०-गाहावइंवाकम्मकरी वासेपुवामेवआलोइज्जा, आउ० भ० ! दाहिसि मे इत्तो अन्नयरं पादं तं०-लाउयपायं वा ३, तह० पायं सयं वा जाव पडि, दुच्चा पडिमा। अहा० से भि० से जं पुण पायंजाणिज्जा संगइयं वा वेइयंतियं वा तहप्प० पायं सयं वा जाव पडि०, तच्चा पडिमा। अहावरा चउत्था पडिमा-से भि० उज्झियधम्मियं जाएजा जावऽन्ने बहवे समणा जाव नावकंखंति तह० जाएजा जाव पडि०, चउत्था पडिमा । इच्छेइयाणं चउण्हं पडिमाणं अन्नयरं पडिमं जहा पिंडेसणाए ॥ से णं एयाए एसणाए एसमाणं पासित्ता परो वइजा, आउ० स० ! मुहुत्तगं २ जाव अच्छाहि ताव अम्हे असणं वा उवकरेसु वा उवक्खुडेंसु वा, तो ते वयं आउसो०! सपाणं सभोयणं पडिग्गहं दाहामो, तुच्छए पडिग्गहे दिन्ने समणस्स नो सुटु साहु भवइ, से पुव्वामेव आलोइजा-आउ भइ ! नो खलु मे कप्पइ आहाकम्मिए असणे वा ४ भुत्तए वा०, मा उवकरेहि मा उवक्खडेहि, अभिकंखसि मे दाउंएमेव दलयाहि, से सेवं वयंतस्स परो असणं वा ४ उवकरित्ता उवक्खडित्ता सपाणं सभोयणं पडिग्गहगं दलइज्जा तह० पडिग्गहगं अफासुयं जाव नो पडिगाहिज्जा। सिया से परो उवणित्ता पडिग्गहगं निसिरिज्जा, से पुव्वामे० आउ० भ० ! तुमं चेवणं संतियं पडिग्गहगंअंतोअंतेणं पडिलेहिस्सामि, केवली आयाण०, अंतो पडिग्गहगंसि पाणाणि वा बीया० हरि०, अह भिक्खूणं पु० जंपुव्वामेव पडिग्गहगं अंतोअंतेणं पडि० सअंडाइं सब्वे Page #414 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, चूडा-१, अध्ययनं - ६, उद्देशक:१ आलावगा भाणियव्वा जहा वत्थेसणाए, नाणत्तं तिल्लेण वा धय० नव० वसाए वा सिणाणादि जाव अन्नयरं वा तहप्पगा० थंडिलंसि पडिलेहिय २ पम० २ तओ० संज० आमज्जिज्जा, एवं खलु० सया जएज्जा त्तिबेमि ॥ वृ. स भिक्षुरभिकाङ्क्षत् पात्रमन्वेष्टुं तत्पुनरेवं जानीयात्, तद्यथा - अलाबुकादिकं तत्र च यः स्थिरसंहननाद्युपेतः स एकमेव पात्रं बिभृयात् न च द्वितीयं, स च जिनकल्पिकादि, इतरस्तु मात्रकसद्वितीयं पात्रं धारयेत्, तत्र सङ्घाटके सत्येकस्मिन् भक्तं द्वितीये पात्रे पानकं, मात्रकं त्वाचार्यादिप्रायोग्यकृतेऽशुद्धस्य वेति । ४११ 'सेभिक्खू' इत्यादीनि सूत्राणि सुगमानि यावन्महार्धमूल्यानि पात्राणि लाभे सत्यप्रासुकानि न प्रतिगृह्णीयादिति, नवरं 'हारपुडपाय'त्ति लोहपात्रमिति । एवमयोबन्धनादिसूत्रमपि सुगमं । तथा प्रतिमाचतुष्टयसूत्राण्यपि वस्त्रैषणावन्नेयानीति नवरं तृतीयप्रतिमायां 'संगइयं' दातुः स्वाङ्गिकं - परिभुक्ताप्रायं 'वेजयंतियं' ति द्वित्रेषु पात्रेषु पर्यायेणोपभुज्यमानं पात्रं याचेत । ‘एतया’ अनन्तरोक्तया पात्रैषणया पात्रमन्विषन्तं साधुं प्रेक्ष्य परो ब्रूयाद् भगिन्यादिकं यथा-तैलादिनाऽभ्यज्य साधवे ददस्वेत्यादि सुगममिति ॥ तथा-स नेता तं साधुमेवं ब्रूयाद्, यथा - रिक्तं पात्रं दातुं न वर्त्तत इति मुहूर्त्तकं तिष्ठ त्वं यावदर्शनादिकं कृत्वा पात्रकं भृत्वा ददामीत्येवं कुर्वन्तं निषेधयेत्, निषिद्धोऽपि यदि कुर्यात्ततः पात्रं न गृह्णीयादिति । यथा दीयमानं गृह्णीयात्तथाऽऽह-तेन दात्रा दीयमानं पात्रमन्तोषान्तेन प्रत्युपेक्षेतेत्यादि वस्त्रवन्नेयमिति, एतत्तस्य भिक्षोः सामग्र्यमिति ॥ चूडा-१ अध्ययनं -६ उद्देशकः-१ समाप्तः -: अध्ययनं -६ उद्देशकः-२ : वृ. उद्देशकाभिसम्बन्धोऽयम्-इहानन्तरसूत्रे पात्रनिरीक्षणमभिहितमिहापि तच्छेषमभिधीयते इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्येदमादिसूत्रम् मू. (४८७) से भिक्खू वा २ गाहावइकुलं पिंड. पविट्टे समाणे पुव्वामेव पेहाए पडिग्गहगं अवहट्टु पाणे पमज्जिय रयं तओ सं० गाहावई. पिंड० निक्ख० प० केवली०, आउ० ! अंतो पडिग्गहगंसि पाणे वा बीए वा हरि० परियावज्जिज्जा, अह भिक्खूणं पु० जं पुव्वामेव पेहाए पडिग्गहं अवहट्टु पाणे पमजिय रयं तओ सं० गाहावइ० निक्खमिज्ज वा । वृ. स भिक्षुर्गृहपतिकुलं पिण्डपातप्रतिज्ञया प्रविशन् पूर्वमेव भृशं प्रत्युपेक्ष्य पतद्ग्रहं, तत्र च यदि प्राणिनः पश्येत्ततस्तान् 'आहृत्य' निष्कृष्य त्यक्त्वेत्यर्थ, तथा प्रमृज्य च रजस्ततः संयत एव गृहपतिकुलं प्रविशेद्वा निष्क्रामेद्वा इत्येषोऽपि पात्रविधिरेव, यतोऽत्रापि पूर्वं पात्रं सम्यक् प्रत्युपेक्ष्य प्रमृज्य च पिण्डो ग्राह्य इति पात्रगतैव चिन्तेति, किमिति पात्रं प्रत्युपेक्ष्य पिण्डो ग्राह्य इति ? अप्रत्युपेक्षिते तु कर्मबन्धो भवतीत्याह- केवली ब्रूयाद् यथा कर्मोपादानमेतत्, यथा च कर्मोपादानं तथा दर्शयति- 'अन्तः' मध्ये पतद्ग्रहकस्य प्राणिनो द्वीन्द्रियादयः, तथा बीजानि रजो वा 'पर्यापद्येरन्' भयेयुः, तथाभूते च पात्रे पिण्डं गृह्णतः कर्मोपादानं भवतीत्यर्थ, साधूनां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यत्पूर्वमेव पात्रप्रत्युपेक्षणं कृत्वा तद्गतप्राणिनोरजश्चापनीय गृहपतिकुले Page #415 -------------------------------------------------------------------------- ________________ ४१२ आचाराङ्ग सूत्रम् २/१/६/२/४८७ प्रवेशो निष्क्रमणं वा कार्यमिति॥किञ्च मू. (४८८) से भि० जाव समाणे सिया से परो आहट्ट अंतो पडिग्गहगंसि सीओदगं परिभाइत्ता नीहट्ट दलइज्जा, तहप्प० पडिग्गहगं परहत्थंसि वा परपायंसि वा अफासुयं जाव नो प०, से य आहञ्च पडिग्गहिए सिया खिप्पामेव उदगंसि साहरिज्जा, से पडिग्गहमायाए पाणं परिट्ठविज्जा, ससिणिद्धाए वा भूमीए नियमिज्जा। से० उदउल्लंवाससिणिद्धं वापडिग्गहनोआमजिज्ज वा २अह पु० विगओदएमेपडिग्गहए छिनसिणेहे तह० पडिग्गहं तओ० सं० आमजिज्ज वा जाव पयाविज्ज वा। से भि० गाहा० पविसिउकामे पडिग्गहमायाए गाहा० पिंड० पविसिज्ज वा नि०, एवं बहिया वियारभूमी विहारभूमी वा गामा० दूइजिज्जा, तिव्वदेसीयाए जहा बिइयाए वत्थेसणाए नवरं इत्थ पडिग्गहे, एयं खलु तस्स० जंसबढेहिं सहिए सया जएग्जासित्तिबेमि ॥ वृ. स भिक्षुर्गृहपतिकुलं पिण्डपातप्रतिज्ञया प्रविष्टः सन् पानकं याचेत, तस्य च स्यात्कदाचित्स परो गृहस्थोऽनाभोगेन प्रत्यनीकतया, तथाऽऽनुकम्पया विमर्षतया वा गृहान्तःमध्य एवापरस्मिन्पतद्ग्रहेस्वकीयेभाजनेआहृत्यशीतोदकं परिभाज्य' विभागीकृत्य 'नीहट्टत्ति निसार्य दद्यात्। स-साधुस्तथाप्रकारं शीतोदकं परहस्तगतं परपात्रगतं वाऽप्रासुक मिति मत्वा न प्रतिगृह्णीयात्, तद्यथाऽकामेन विमनस्केन वाप्रतिगृहीतंस्यात्ततः क्षिप्रमेवतस्यैवदातुरुदकभाजने प्रक्षिपेत्, अनिच्छतः कूपादौसमानजातीयोदके प्रतिष्ठापनविधिनाप्रतिष्ठापनंकुर्यात, तदभावेऽन्यत्र वाछायागर्तादौ प्रक्षिपेत्, सति चान्यस्मिन् भाजनेतत् सभाजनमेवनिरुपरोधिनि स्थाने मुञ्चेदिति तथा-सभिक्षुरुदकादिः पतद्ग्रहस्यामर्जनादिन कुर्यादीषच्छुष्कस्यतुकुर्यादिति पिण्डार्थ .. किञ्च-स भिक्षुः क्वचिद् गृहपतिकुलादौ गच्छन् सपतद्ग्रह एव गच्छेदित्यादि सुगमं यावदेतत्तस्य भिक्षोः सामग्यमिति ॥ चूडा-२ अध्ययनं-६ उद्देशकः-२ समाप्तः अध्ययन-६समाप्तम् मुनि दीपरत्न सागरेण संशोधिता सम्पादिता शीलाझाचार्यविरचिता द्वीतीय श्रुतस्कन्धस्य षष्ठमध्ययनटीका परिसमाप्ता ___ -अध्ययन-७ अवग्रहप्रतिमाःवृ. उक्तं षष्ठमध्ययनमधुना सप्तममारभ्यते, अस्य चायममिसम्बन्धः- पिण्डशय्यावस्त्रपात्रादयोऽवग्रहमाश्रित्य भवन्तीत्यतोऽसावेव कतिविधो भवतीत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतोऽर्थाधिकारोऽयं-यथा साधुना विशुद्धोऽवग्रहो ग्राह्य इति, नामनिष्पन्ने तु निक्षेपेऽवग्रहप्रतिमेति नाम, तत्रावग्रहस्य नामस्थापने क्षुण्णत्वादनाध्त्य द्रव्यादिचतुर्विधं निक्षेपं दर्शयितुकामो नियुक्तिकार आहनि. [३१९] दवे खित्ते काले भावेऽविय उग्गहो चउद्घाउ। देविंद १ रायउग्गह २ गिहवइ ३ सागरिय ४ साहम्मी॥ For Pri Page #416 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, चूडा-१, अध्ययनं - ७, उद्देशक : १ ४१३ वृ. द्रव्यावग्रहः क्षेत्रावग्रहः कालावग्रहो भावावग्रहश्चेत्येवं चतुर्विधोऽवग्रहः, यदिवा सामान्येन पञ्चविधोऽवग्रहः, तद्यथा - देवेन्द्रस्य लोकमध्यवर्त्तिरुचकदक्षिणार्द्धमवग्रहः १, राज्ञश्चक्रवत्त्यदिर्भरतादिक्षेत्रं २, गृहपतेग्रममहत्तरादेग्रमपाटकादिकमवग्रहः ३, तथा सागारिकस्यशय्यातरस्य घङ्गशालादिकं ४, साधर्मिकाः साधवो ये मासकल्पेन तत्रावस्थितास्तेषां वसत्यादिरवग्रहः सपादं योजनमिति ५, तदेवं पञ्चविधोऽवग्रहः, वसत्यादिपरिग्रहं च कुर्वता सर्वेऽप्येते यथाऽवसरमनुज्ञाप्या इति ।। साम्प्रतं द्रव्याद्यवग्रहप्रतिपादनायाह नि. [३२०] दव्वुग्गहो उ तिविहो सचित्ताचित्तमीसओ चेव । खित्तुगोऽवि तिविहो दुविहो कालुग्गहो होइ ।। द्रव्याद्यवग्रहस्त्रिविधः, शिष्यादेः सचित्तो रजोहरणादेरचित्तः शिष्यरजोहरणादेर्मिश्रः, क्षेत्रावग्रहोऽपि सचित्तादिस्त्रिविध एव, यदिवा ग्रामनगरारण्यभेदादिति, कालावग्रहस्तु ऋतुबद्धवर्षाकालमेदाद्दिधेति । भावावग्रहप्रतिपादनार्थमाह नि. [३२१] मइउग्गहो य गहणुग्गहो य भावुग्गहो दुहा होइ । इंदिय नोइंदिय अत्थवंजणे उग्गहो दसहा ॥ भावाग्रहो द्वेधा, तद्यथा-मत्यवग्रहो ग्रहणावग्रहश्च तत्र मत्यवग्रहो द्विधा - अर्थावग्रहो व्यञ्जनावग्रहश्च, तत्रार्थावग्रह इन्द्रियनोइन्द्रियमेदात् षोढा, व्यञ्जनावग्रहस्तु चक्षुरिन्द्रियमनोवचतुर्धा, स एष सर्वोऽपि मतिभावावग्रहो दशधेति । ग्रहणावग्रहार्थमाह-नि. [ ३२२] गहणुग्गहम्मि अपरिग्गहस्स समणस्स गहणपरिणामो । कहपाडिहारियाऽ पाडिहारिए होइ ? जइयव्वं । वृ. अपरिग्रहस्य साधोर्यदा पिण्डवसतिवस्त्रपात्रग्रहणपरिणामो भवति तदा स ग्रहणभावावग्रहो भवति, तस्मिंश्च सति 'कथं' केन प्रकारेण मम शुद्धं वसत्यादिकं प्रातिहारिकमप्रातिहारिकं वा भवेदित्येवं यतितव्यमिति, प्रागुक्तश्च देवेन्द्राद्यवग्रहः पञ्चविधोऽप्यस्मिन् ग्रहणावग्रहे द्रष्टव्य इति ।। गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम् -: चूडा-१ अध्ययनं -७ उद्देशकः-१ : मू. (४८९) समणे भविस्सामि अनगारे अकिंचणे अपुत्ते अपसू परदत्तभोई पावं कम्मं नो करिस्सामित्ति समुट्ठाए सव्वं भंते! अदिन्नादाणं पञ्च्चक्खामि, से अनुपविसित्ता गामं वा जाव रायहाणि वा नेव सयं अदिन्नं गिण्हिज्जा नेवऽन्नेहिं अदिन्नं गिण्हाविज्जा अदिन्नं गिण्हंतेवि अन्ने न समणुजाणिज्जा, जेहिवि सद्धिं संपव्यइए तेसिंपि जाई छत्तगं वा जाव चम्मछेयणगं वा तेसिं पुव्वामेव उग्गहं अननुन्नविय अपडिलेहिय २ अपमजिय २ नो उग्गिण्हिज्जा वा परिगिण्हिज्ज वा, ते सिं पुव्वामेव उग्गहं जाइज्जा अनुन्नविय पडिलेहिय पमज्जिय तओ स०. उग्गिण्हिज्ज वा प० ॥ वृ. श्राम्यतीति श्रमणः - तपस्वी यतोऽहमत एवंभूतो भविष्यामीति दर्शयति- 'अनगारः’ अगा-वृक्षास्तैर्निष्पन्नमगारं तन्न विद्यत इत्यनगारः, त्यक्तगृहपाश इत्यर्थ, तथा 'अकिञ्चनः' न विद्यते किमप्यस्येत्यकिञ्चनो, निष्परिग्रह इत्यर्थ, तथा 'अपुत्रः ' स्वजनबन्धुरहितो, निर्मम इत्यर्थ, एवम् 'अपशुः' द्विपदचतुष्पदादिरहितः, यत एवमतः परदत्तभोजी सन् पापं कर्म न करिष्यामीत्येवं समुत्थायैतव्प्रतिज्ञो भवामीति दर्शयति Page #417 -------------------------------------------------------------------------- ________________ ४१४ - आचाराङ्ग सूत्रम् २/१/७/१/४९० यथा सर्वं भदन्त ! अदत्तादानं प्रत्याख्यामि, दन्तशोधनमात्रमपि परकीयमदत्तं न गृह्वामीत्यर्थ, तदनेन विशेषणकदम्बकेनापरेषांशाक्यसरजस्कादीनां सम्यक्श्रमणत्वं निराकृतं भवति, स चैवंभूतोऽकिञ्चनः श्रमणोऽनुप्रविश्य ग्रामं वा यावद्राजधानी वा नैव स्वयमदत्तं गृह्णीयात् नैवापरेण ग्राहयेत् नाप्यपरं गृहन्तं समनुजानीयात्, यैर्वा साधुभि सह सम्यक् प्रव्रजितस्तिष्ठति वा तेषामपि सम्बन्ध्युपकरणमननुज्ञाप्य गृह्णीयादिति दर्शयति । तद्यथा-छत्रकमिति 'छद अपवारणे' छादयतीति छत्रं वर्षाकल्पादि, यदिवा कारणिकः क्वचित्कुङ्कणदेशादावतिवृष्टिसम्भवाच्छत्रकमपिगृह्णीयाद्यावच्चर्मच्छेदनकमप्यनुज्ञाप्याप्रत्युपेक्ष्य च नावगृह्णीयात् सकृत् प्रगृह्णीयादनेकशः । तेषांच सम्बन्धि यथा गृह्णीयात्तथा दर्शयति-पूर्वमेव ताननुज्ञाप्य प्रत्युपेक्ष्य चक्षुषा प्रमृज्य रजोहरणादिना सकृदनेकशो वा गृह्णीयादिति ।। किञ्च मू. (४९०) से भि० आगंतारेसु वा ४ अणुवीइ उग्गहं जाइजा, जे तत्थ ईसरे जे तत्थ महिएते उग्गहंअणुन्नविज्जा-कामं खलु आउसो०! अहालंदं अहापरिनार्यवसामोजाव आउसो जावआउसंतस्स उग्गहे जावसाहम्मिया एइतावं उग्गहं उग्गिहिस्सामो, तेण परं विहरिस्सामो सेकिंपुणतत्थोग्गहंसिएवोग्गहियंसिजेतत्थसाहम्मिया संभोइयासमणुनाउवागच्छिज्जा जे तेण सयमेसित्तए असणे वा ४ तेण ते साहम्मिया ३ उवनिमंतिज्जा, नो चेवणं परवडियाए ओगिज्झय २ उवनि०॥ वृ.सभिक्षुरागन्तागारादौप्रविश्यानुविचिन्त्यच-पालोच्ययतिविहारयोग्यक्षेत्रंततोऽवग्रहं वसत्यादिकंयाचेत, यश्च याच्यस्तंदर्शयति-यस्तत्र 'ईश्वरः' गृहस्वामी तथायस्तत्र समधिष्ठाता' गृहपतिना निक्षिप्तभरः कृतस्तानवग्रह-क्षेत्रावग्रहम् अनुज्ञापयेत् “याचेत, कथमिति दर्शयति'काम'मिति तवेच्छया 'खलु' इति वाक्यालङ्कारे आयुष्मन् ! गृहपते! अहालंद मितियावन्मात्रं कालंभवाननुजानीते 'अहापरिन्नायंतियावन्मात्रं क्षेत्रमनुजानीषेतावन्मात्रं कालं तावन्मात्रंच क्षेत्रमाश्रित्य वयं वसाम इति यावत, ___ इहायुष्मन् ! यावन्मानं कालमिहायुष्मतोऽवग्रहो यावन्तश्च साधर्मिकाः-साधवःसमागमिष्यन्ति एतावन्मात्रमवग्रहिष्यामस्तत ऊर्ध्वं विहरिष्याम इति ।। अवगृहीते चावग्रहे सत्युत्तरकालविधिमाह-तदेवमवगृहीतेऽवग्रहे ससाधुः किंपुनः कुर्यादिति दर्शयति-येतत्रकेचन प्राघूर्णकाः 'साधर्मिकाः' साधवः ‘साम्भोगिकाः' एकसामाचारीप्रविष्टाः 'समनोज्ञाः' उद्युक्तविहारिणः ‘उपागच्छेयुः' अतिथयो भवेयुः, ते चैवंभूता ये तेनैव साधुना परलोकार्थिना स्वयमेषितव्याः, तेच स्वयमेवागता भवेयुः, तांश्चाशनादिनास्वयमाहृतेन ससाधुरुपनिमन्त्रयेद्, यथा-गृह्णीत यूयमेतनायाऽऽनीतमशनादिकं क्रियतां ममानुग्रहमित्येवमुपनिमन्त्रयेत्, न चैव 'परवडियाए'त्ति परानीतं यदशनादि तमृशम् 'अवगृह्य' आश्रित्य नोपनिमन्त्रयेत्, किं तर्हि ?, स्वयमेवानीतेन निमन्त्रयेदिति ॥तथा मू. (४९१) से आगंतारेसु वा ४ जाव से किं पुण तत्थोग्गहंसि एवोग्गहियंसि जे तत्थ साहम्मिआ अन्नसंभोइआ समणुना उवागच्छिज्जा जे तेण सयमेसित्तए पीढे वा फलए वा सिज्जा वा संथारए वा तेण ते साहम्मिए अन्नसंभोइए समणुन्ने उवनिमंतिजा नो चेवणं परवडियाए ओगिल्झिय उवनिमंतिज्जा। Page #418 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-२, चूडा-१, अध्ययनं-७, उद्देशकः१ ४१५ से आगंतारेसु वा ४ जाव से किं पुण तत्थुग्गहंसि एवोग्गहियंसिजे तत्थ गाहावईण वा गाहा० पुत्ताण वा सूई वा पिप्पलए वा कण्णसोहणए वा नहच्छेयणए वा तं अप्पणो एगस्स अट्ठाए पाडिहारियंजाइत्तानो अन्नमन्नस्स दिज्ज वाअणुपइज्जवा, सयंकरणिजंतिकट्ट, सेतमायाए तत्थ गच्छिज्जा २ पुव्वामेव उत्ताणए हत्थे कट्ठभूमीए वा ठवित्ता इमं खलु २ त्ति आलोइजा, नो चेवणं सयं पाणिणा परपाणिंसि पञ्चप्पिणिज्जा। वृ. पूर्वसूत्रवत्सर्वं, नवरमसाम्भोगिकान् पीठफलकादिनोपनिमन्त्रयेद्, यतस्तेषां तदेव पीठिकादिसंभोग्यं नाशनादीनि ।। किञ्च-तस्मिन्नवग्रहे गृहीते यस्तत्र गृहपत्यादिको भवेत् तस्य सम्बन्धि सूच्यादिकं यदि कार्यार्थमेकमात्मानमुद्दिश्य गृह्णीयात् तदपरेषां साधूनां न समर्पयेत्, कृतकार्यश्च प्रतीपं गृहस्थस्यैवानेन सूत्रोक्तेन विधिना समर्पयेदिति ॥अपिच मू. (४९२) से भि० से जं० उग्गहं जाणिज्जा अनंतरहियाए पुढवीएजावसंताणएतह० उग्गहं नो गिव्हिज्जा वा २ ॥से भि० सेजंपुणं उग्गहं थूणसिवा ४ तह० अंतलिक्खजाए दुब्बद्ध जाव नो उगिव्हिज्जा वा २ ॥ से भि० से जं० कुलियंसि वा ४ जाव नो उगिहिज्ज वा २ ॥ से भि० खंधंसि वा ४ अन्नयरे वा तह० जाव नो उग्गहं उगिव्हिज्ज वा २॥ से भि० से जं० पुण० ससागारियं० सखुड्डुपसुभत्तपाणं नो पन्नस्स निक्खमणपवेसे जाव धम्माणुओगचिंताए, सेवं नचा तह उवस्सए ससागारिए० नो उवग्गहं उगिव्हिज्जा वा २। से भि० से जं० गाहावइकुलस्स मज्झंमज्झेणं गंतुं पंथे पडिबद्धं वा नो पन्नस्स जाव सेवं न० सभि० से जं० इह खलु गाहावई वा जाव कम्मकरीओ वा अन्नमन्नं अक्कोसंति वा तहेव तिल्लादिसिणाणादि सीओदगवियडादिनिगिणाइवाजहासिजाएआलावगा, नवरंउग्गहवत्तव्वया से भि० से जं० आइन्नसंलिक्खे नो पन्नस्स० उगिव्हिज्ज वा २, एयं खलु०॥ वृ. यत्पुनः सचित्तपृथिवीसम्बन्धमवग्रहं जानीयात्तन्न गृह्णीयादिति ॥ तथा-अन्तरिक्ष्जातमप्यवग्रहं न गृह्णीयादित्यादि शय्यावनेयं यावदुद्देशकसमाप्ति, नवरमवग्रहामिलापइति चूडा-१ अध्ययन-७ उद्देशकः-१ समाप्तः __ अध्ययन-७ उद्देशकः-२ वृ. उक्तः प्रथमोद्देशकः, अधुना द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्धःपूर्वोद्देशकेऽवग्रहः प्रतिपादितस्तदिहापि तच्छेषप्रतिपादनायोद्देशकः, तस्य चादिसूत्रम मू. (४९३) से आगंतारेसु वा ४ अणुवीइ उग्गहं जाइजा, जे तत्थ ईसरे० ते उग्गहं अणुनविजा कामंखलु आउसो! अहालंदं अहापरिन्नायंवसामोजाव आउसो!जाव आउसंतस्स उग्गहे जाव साहम्मिआए ताव उग्गहं उग्गिहिस्सामो, तेण परं वि०, से किं पुण तत्थ उग्गहंसि एवोग्गहियंसि जे तत्थ समणाण वा माह० छत्तए वा जाव चम्मछेदणए वा तं नो अंतोहितो बाहिं नीणिज्जा बहियाओ वा नो अंतो पविसिज्जा, सुत्तं वा नो पडिवोहिज्जा, नो तेसिं किंचिवि अप्पत्तियं पडिणीयं करिज्जा। वृ. स भिक्षुरागन्तागारादावपरब्राह्मणाधुपभोगसामान्ये कारणिकः सन्नीश्वरादिकं Page #419 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् २/१/७/२/४९३ पूर्वप्रक्रमेणावग्रहं याचेत, तस्मिंश्चावगृहीतेऽवग्रहे यत्तत्र श्रमणब्राह्मणादनां छत्राद्युपकरणजातं भवेत्तन्नैवाभ्यन्तरतो बहिर्निष्क्राभयेत् नापि ततोऽभ्यन्तरं प्रवेशयेत् नापि ब्राह्मणादिकं सुप्तं प्रतिबोधयेत् न च तेषाम् 'अप्पत्तियं' ति मनसः पीडां कुर्यात् तथा 'प्रत्यनीकतां' प्रतिकूलतां न विदध्यादिति ॥ ४१६ मू. (४९४) से भि० अभिकंखिज्जा अंबवणं उवागच्छित्तए जे तत्थ ईसरे २ उग्गहं अणुजाणाविज्जा- कामं खलु जाव विहरिस्सामो, से किं पुण० एवोग्गहियंसि अह भिक्खू इच्छिज्जा अंब भुत्तए वा से जं पुण अंबं जाणिज्जा सअंडं ससंताणं तह० अंब अफा० नो प० । से भि० से जं० अप्पंडं अप्पसंताणगं अतिरिच्छछिन्नं अव्वोच्छिन्नं अफासुयं जाव नो पडिगाहिज्जा ।। से भि० से जं० अप्पंडं वा जाव संताणगं तिरिच्छछिन्नं वुच्छिन्नं फा० पडि० ॥ से भि० अंबभित्तगं वा अंबपेसियं वा अंबचोयगं वा अंबसालगं वा अंबडालगं वा भुत्तए वा पायए वा, से जं० अंबभित्तगं वा ५ सअंडं अफा० नो पडि० । सेभिक्खू वा २ से जं० अंब वा अंबभित्तगं वा अप्पंडं० अतिरिच्छछिन्नं २ अफा० नो प० ।। से जं० अंबडालगं वा अप्पंडं ५ तिरिच्छच्छिन्नं वुच्छिन्नं फासूयं पडि० । से भि० अभिकंखिज्जा उच्छुवणं उवागच्छित्तए, जे तत्थ ईसरे जाव उग्गहंसि || अह भिक्खू इच्छिज्जा उच्छृं भुत्तए वा पा०, से जं० उच्छृं जाणिज्जा सअंडं जाव नो प०, अतिरिच्छछिन्नं तहेव, तिरिच्छछिन्नेऽवि तहेव । से भि० अभिकंखि० अंतरुच्छुयं वा उच्छुगंडियं वा उच्छुचोयगं वा उच्छुसा० उच्छुडा० भुत्तए वा पाय०, से जं पु० अंतरुच्छ्रयं वा जाव डालगं वा सअंडं० नो प० । से भि० से जं० अंतरुच्छ्रयं वा० अप्पंडं वा० जाव पडि०, अतिरिच्छच्छिन्नं तहेव ॥ से भि० ल्हसणवणं उवागच्छित्तए, तहेव तिन्निवि आलावगा, नवरं ल्हसुणं । से भि० ल्हसुणं वा ल्हसुणकंदं वा ल्ह० चोयगं वा ल्हसुणनालगं वा भुत्तए वा २ से जं० लसुणं वा जाव लसुणबीयं वा सअंडं जाव नो प०, एवं अतिरिच्छच्छिन्नेऽ वि तिरिच्छछिन्ने जाव प० । वृ. स भिक्षु कदाचिदाम्रवनेऽवग्रहमीश्वरादिकं याचेत, तत्रस्तश्च सति कारणे आनं भोक्तुमिच्छेत्, पच्चानं साण्डं ससन्तानकमप्रासुकमिति च मत्वा न प्रतिगृह्णीयादिति । किञ्च स भिक्षुर्यत्पुनराम्रमल्पाण्डमल्पसन्तानकं वा जानीयात् किन्तु 'अतिरश्चीनच्छिन्नं' तिरश्चीनमपाटितं तथा 'अव्यवच्छिन्नम्' अखण्डितं यावदप्रासुकं न प्रतिगृह्णीयादिति ।। तथा-स भिक्षुरल्पाण्डमल्पसन्तानकं तिरश्चीनच्छिन्नं तथा व्यवच्छिन्नं यावत्प्रासुकं कारणे सति गृह्णीयदिति ।। एवमाम्रावयवसम्बन्धि सूत्रत्रयमपिनेयमिति, नवरम्- 'अंबभित्तयं'ति आम्रार्द्धम् ‘अंबपेसी' आम्रफाली 'अंबचोयगं 'ति आम्रछल्ली सालगं-रसं 'डालगं 'ति आम्र श्लक्ष्णखण्डानीति । एवभिक्षुसूत्रत्रयमप्याम्रसूत्रवत्रेयमिति, नवरम् ' अंतरुच्छ्रयं ति पर्वमध्यमिति ॥ एवं लशुनसूत्रत्रयमपि नेयमिति, आम्रादिसूत्राणामवकाशो नीशीथषोडशोद्देशकादवगन्तव्य इति । साम्प्रतमवग्राहभिग्रहविशेषानधिकृत्याह Page #420 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, चूडा-१, अध्ययनं - ७, उद्देशक : २ मू. (४९५) से भि० आगंतारेसु वा ४ जावोग्गहियंसि जे तत्था गाहावईण वा गाहा० पुत्ताण वा इच्चेयाई आयतणाई उवाइक्कम्म अह भिक्खू जाणिज्जा, इमाहिं सत्तहिं पडिमाहिं उग्गहं उग्गहित्तए, तत्थ खलु इमा पढमा पडिमा । ४१७ से आगंतारेसु वा ४ अणुवीइ उग्गहं जाइज्जा जाव विहरिस्सामो पढमा पडिमा । अहावरा० जस्स णं भिक्खुस्स एवं भवइ- अहं च खलु अन्नेसिं भिक्खूणं अट्ठाए उग्गहं उग्गिण्हिस्सामि, अन्नेसिं भिक्खूणं उग्गहे उग्गहिए उवल्लिसामि, दुञ्चा पडिमा । अहा वरा० जस्स णं भि० अहं च० उग्गिण्हिस्साभि अन्नेसिं च उग्गहे उग्गहिए नो उवल्लिस्सामि, तञ्चा पडिमा । अहावरा० जस्स णं भि० अहं च० नो उग्गहं उग्गिण्हिस्सामि, अन्नेसिं च उग्गहे उग्गहिए उवल्लिस्सामि, चउत्था पडिमा । अहावरा० जस्स णं अहं च खलु अप्पणो अट्ठाए उग्गहं चउ०, नो दुण्हं नो तिण्हं नो चउण्हं नो पंचण्हं पंचमा पडिमा । अहावरा से भि० जस्स एव उग्गहे उवल्लिइज्जा से तत्थ अहासमन्नागए इक्क डे वा जाव पलाले तस्स लाभे संवसिज्जा, तस्स सलाभे उक्कुडुओ वा नेसज्जिओ वा विहरिज्जा, छट्टा पडिमा । अहावरा स० जे भि० अहासंथडमेव उग्गहं जाइज्जा, तंजहा- पुढविसिलं वा कट्ठसिलं वा अहासंथडमेव तस्स लाभे संते० तस्स अलाभे उ० ने० विहरिज्जा, सत्तमा पडिमा । इच्चेयासिं सत्तण्हं पडिमाणं अन्नयरं जहा पिंडेसणाए । वृ. स भिक्षुरागन्तागारादाववग्रहे गृहीते ये तत्र गृहपत्यादयस्तेषां सम्बन्धीन्यायतनानि पूर्वप्रतिपादितान्यतिक्रम्यैतानि वक्ष्यमाणानि कर्मोपादानानि परिहत्यावग्रहमवग्रहीतुं जानीयात्, अथ भिक्षु सप्तभि प्रतिमाभिरभिग्रहविशेषैरवग्रहं गृह्णीयात्, तत्रेयं प्रथमा प्रतिमा, तद्यथा । सभिक्षुरागन्तागारादौ पूर्वमेव विचिन्त्यैवंभूतः प्रतिश्रयो मया ग्राह्यो नान्यथाभूत इति प्रथमा । तथाऽन्यस्य च भिक्षोरेवंभूतोऽभिग्रहो भवति, तद्यथा अहंच खल्वन्येषा साधूनां कृतेऽवग्रहं 'गृहीष्यामि' याचिष्ये, अन्येषां वाऽवग्रहे गृहीते सति 'उपालयिष्ये' वत्स्यामीति द्वितीया । प्रथमा प्रतिमा सामान्येन, इयं तु गच्छान्तर्गतानां साधूनां साम्भोगिकानामसांभोगिकानां चोद्युक्तविहारिणां यतस्तेऽन्योऽन्यार्थं याचन्त इति । तृतीया त्वियम् - अन्यार्थमवग्रहं याचिष्येऽन्यावगृहीते तु न स्थास्यामीति एषा त्वाहालन्दिकानां यतस्ते सूत्रार्थविशेषमाचार्यादभिकाङ्क्षन्ता आचार्यार्थ याचन्ते । चतुर्थीपुनरहमन्येषां कृतेऽवग्रहं न याचिष्ये अन्यावगृहीते च वत्स्यामीति, इयं तु गच्छ एवाभ्युद्यतविहारिणां जिनकल्पाद्यर्थं परिकर्म कुर्वताम् । अथापरा पञ्चमी - अहमात्मकृतेऽवग्रहमवग्रहीष्यामि न चापरेषा द्वित्रिचतुष्पञ्चानामिति, इयं तु जिनकल्पिकस्य । अथापरा षष्ठी - यदीयमवग्रहं ग्रहीष्यामि तदीयमेवोत्कटादिसंस्तारकं ग्रहीष्यामि, इतरथोत्कुटुको वा निषण्णः उपविष्टो वा रजनीं गमिष्यामीत्येषा जिनकल्पिकादेरिति । 127 Page #421 -------------------------------------------------------------------------- ________________ ४१८ - आचाराङ्ग सूत्रम् २/१/७/२/४९५ अथापरा सप्तमी-एषैवपूर्वोक्ता, नवरंयथासंस्तृतमेव शिलादिकं ग्रहीष्यामिनेतरदिति, शेषमात्मोत्कर्षवर्जनादि पिण्डैषणावन्नेयमिति ।। किञ्च मू. (४९६) सुयं मे आउसंतेणं भगवयाएवमक्खायं-इह खलु थेरेहिं भगवंतेहिं पंचविहे उग्गहे प० तं०-देविंदउग्गहे १ राय उग्गहे २ गाहावइउग्गहे ३ सागारियउग्गहे ४ साहम्मिय०५, एवं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गियं । वृ.श्रुतंमयाऽऽयुष्मताभगवतैवमाख्यातम्-इह खलुस्थविरैर्भगवद्मिः पञ्चविधोऽवग्रहो व्याख्यातः, तद्यथा-देवेन्द्रावग्रह इत्यादि सुखोन्नैयं यावदुद्देशकसमाप्तिरिति । चूडा-१ अध्ययन-७ उद्देशकः-२ समाप्तः अध्ययनं-७ समाप्तम् चूडा-१ समाप्त मुनि दीपरत्न सागरेण संशोधिता सम्पादिता-द्वितीय श्रुतस्कन्धस्य सप्तमं अधययन एवं प्रथम चुडायाः टीकापरिसमाप्त। (चूडा-२-सप्तसप्तिका) वृ. उक्तं सप्तममध्ययनं, तदुक्तौ च प्रथमचूलाऽभिहिता, इदानीं द्वितीया समारभ्यते, अस्याश्चायमभिसम्बन्धः-इहानन्तरचूडायां वसत्यवग्रहः प्रतिपादितः, तत्र च कीदशे स्थाने कायोत्सर्गस्वाध्यायोचारप्रश्रवणादि विधेयमित्येत प्रतिपादनाय द्वितीयचूडा, सा च सप्ताध्ययनात्मिकेति नियुक्तिकृद्दर्शयितुमाहनि. [३२३] सत्तिक्कगाणि इक्कस्सरगाणि पुव्व भणियं तहिं ठाणं । उद्धट्ठाणे पगयं निसीहियाए तहिं छक्कं ।। 'सप्तककान्येकसराणी ति सप्ताध्ययनान्युद्देशकरहितानिभवन्तीत्यर्थ, तत्रापि 'पूर्व प्रथम स्थानाख्यमध्ययनमभिहितमित्यतस्तद्व्याख्यायते इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतोऽर्थाधिकारोऽयम्। किंभूतं साधुना स्थानमाश्रयितव्यमिति, नामनिष्पनेतु निक्षेपे स्थानमिति नाम, तस्यच नामादिश्चतुर्धानिक्षेपः, तत्रेह द्रव्यमाश्रित्योर्द्धस्थानेनाधिकारः, तदाह नियुक्तिकारः-उध्वस्थाने 'प्रकृतं' प्रस्ताव इति, द्वितीयमध्ययनं निशीथिका, तस्याश्च षट्को निक्षेपः,तंच स्वस्थान एव करिष्यामीति । साम्प्रतं सूत्रमुञ्चारणीयं, तञ्चेदम् -घूडा-२ :सप्तकः१-"स्थान":मू. (४९७) से भिक्खू वा० अभिकंखेजा ठाणं ठाइत्तए, से अनुपविसिज्जा गामंवा जाव रायहाणिं वा, से जं पुण ठाणं जाणिज्जा- असंडं जाव मक्कडासंताणयं तं तह० ठाणं अफासुयं अणेस० लाभे संते नो प०, एवं सिञ्जागमेण नेयव्वं जाव उदयपसुयाइंति ॥इचेयाइं आयतणाई उवाइकम्म २ अह भिक्खू इच्छिज्जा चउहि पडिमाहिं ठाणं ठाइत्तए, तस्थिमा पढमा पडिमाअचित्तं खलु उवसजिज्जा अवलंबिज्जा काएण विप्परिकम्माइ सवियारं ठाणं ठाइस्सामि पढमा पडिमा। Page #422 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः -२, चूडा-२, सप्तकक: ४१९ अहावरा दुचा पडिमा-अचित्तं खलु उवसजेजा अवलंबिजा काएण विप्परिकम्माइ नो सवियारं ठाणं ठाइस्सामि दुच्चा पडिमा। अहावरातचा पडिमा-अचित्तंखलु उवसओज्जा अवलंबिज्जा नोकाएण विपरिकम्माईनो सवियारं ठाणं ठाइस्सामित्ति तच्चा पडिमा। अहावरा चउत्था पडिमा-अचित्तं खलु उवसओज्जा नो अवलंबिज्जा काएण नो परकम्माई नो सवियारंठाणं ठाइस्सामित्तिवोसट्टकाए वोसट्टकेसमंसुलोमनहे संनिरुद्धंवा ठाणंठाइस्सामित्ति चउत्था पडिमा। इच्चेयासिंचउण्डंपडिमाणंजाव पग्गहियतरायं विहरिज्जा, नो किंचिवि वइज्जा, एयं खलु तस्स जाव जइज्जासि त्तिबेमि॥ वृ. 'स' पूर्वोक्तो भिक्षुर्यदा स्थानमभिकाङ्केत् स्थातुं तदा सोऽनुप्रविशेद्ग्रामादिकम्, अनुप्रविश्यच स्थानमूर्वस्थानाद्यर्थमन्वेषयेत्, तच्चसाण्डंयावत्ससन्तानकमप्रासुकमितिलाभे सतिनप्रतिगृह्णीयादिति, इत्येवमन्यान्यपिसूत्राणिशय्यावद्रष्टव्यानियावदुदकप्रसृतानिकन्दादीनि यदि भवेयुस्तत्तथाभूतं स्थानं न गृह्णीयादति। साम्प्रतं प्रतिमोद्देशेनाह 'इत्येतानि' पूर्वोक्तानि वक्ष्यमाणानि वा 'आयतनानि' कर्मोपादानानि उपातिक्रम्य२' अतिलध्याथभिक्षुः स्थानंस्थातुमिच्छेत् 'चतसृमिप्रतिमामि' अभिग्रहविशेषैःकरणभूतैः, तांश्चयथाक्रममाह, तत्रेयंप्रथमाप्रतिमा-कस्यचिद्भिक्षोः भूतोऽभिग्रहो भवति, यथाऽहमचित्तंस्थानमुपाश्रयिष्यामि, तथा किञ्चिदचित्तं कुड्यादिकमवलम्बयिष्येकायेन, तथा विपरिक्रमिष्यामि' परिस्पन्दं करिष्यामि, हस्तपा-दाद्याकुञ्चनादि करिष्यामीत्यर्थ, तथा तत्रैव सविचारं स्तोकपादादिविहरणरूपं स्थानं 'स्थास्यामि' समाश्रयिष्यामि, प्रथमा प्रतिमा। द्वितीयायांत्वाकुञ्चनप्रसारणादिक्रियामवलम्बनंच करिष्ये न पादविहरणमिति । तृतीयायांत्वाकुञ्चनप्रसारणमेव नावलम्बनपादविहरणे इति। चतुर्था पुनस्त्रयमपिन विधत्ते, सचैवंभूतो भवति-व्युत्सृष्टः-त्यक्तः परिमितं कालं कायो येन सतथा, तथा व्युत्सृष्टं केशश्मश्रुलोमनखं येनसतथा, एवंभूतश्चसम्यग्निरुद्धंस्थानंस्थास्यामीत्येवंप्रतिज्ञायकायोत्सर्गव्यवस्थितो मेरुवन्निष्प्रकम्पस्तिछेत्, यद्यपिकश्चित्केशाधुत्पाटयेत्तथाऽपि स्थानान्न स्थास्यामीत्येवं प्रतिज्ञाय कायोत्सर्गव्यवस्थितो मेरुवन्निष्प्रकम्पस्तिष्ठेत्, यद्यपि कश्चित्केशाधुत्पाटयेत्तथाऽपि स्थानान्न चलेदिति, आसां चान्यतमा प्रतिमा प्रतिपद्य नापरमप्रतिपन्नप्रतिमं साधुमपवदेन्नात्मोत्कर्ष कुर्यात्र किञ्चिदेवंजातीयं वदेदिति॥ चूडा-२ सप्तैककः-१ समाप्तः -चूडा-२ सप्तैककः-२ "निषीधिका" :वृ.प्रथमानन्तरं द्वितीयः सप्तैककः, सम्बन्धश्चास्य-इहानन्तराध्ययने स्थानं प्रतिपादितं, तच्च किंभूतं स्वाध्याययोग्यं?, तस्यांचस्वाध्यायभूमौयद्विधेयंयञ्चनविधेयमित्यनेनसम्बन्धेन निषीधिकाऽध्ययनमायातम्, अस्य च चत्वार्यनुयोगद्वाराणि भवन्ति, तत्र नामनिष्पन्ने निक्षेपे निषीथिकेति नाम, अस्य च नामस्थापनाद्रव्यक्षेत्रकालभावैः षड्विधो निक्षेपः, नामस्थापने पूर्ववत्, Page #423 -------------------------------------------------------------------------- ________________ ४२० आचाराङ्गसूत्रम् २/२/9/-/४९८ द्रव्यनिषीथं नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्तं यद्रव्यं प्रच्छन्नं, क्षेत्रनिषीथं तु ब्रह्मलोकरिष्ठविमानपावर्तिन्यः कृष्णराजयो यस्मिन् वा क्षेत्रे तद्वयाख्यायते, कालनिषीथं कृष्णरजन्यो यत्र वा काले निषीथं व्याख्यायत इति, भावनिषीयं नोआगमत इदमेवाध्ययनम्, आगमैकदेशत्वात्, गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम् मू. (१९८) से भिक्खू वा २ अभिकं० निसीहियं फासुयं गमणाए, से पुण निसीहियं जाणिज्जा-सअंडं तह० अफा० नो चेइस्सामि। से भिक्खू० अभिकंखेज्जा निसीहियं गमणाए, से पुण नि० अप्पपाणं अप्पबीयं जाव संताणयंतह निसीहियं फासुयं चेइस्सामि, एवं सिजागमेणं नेयव्वं जाव उदयप्पसूयाई। जेतत्य दुवग्गा तिवग्गा चउवग्गा पंचवग्गा वा अभिसंधारिति निसीहियं गमणाएते नो अन्नमन्नस्स कायं आलिंगिज वा विलिंगिज वा चुंबिज वा दंतेहिं वा नहेहिं वा अछिंदिज्ज वा वुच्०ि , एयं खलु० जं सव्वे हिं सहिए समिए सया सएज्जा, सेयमिणं मन्निज्जासि त्तिबेमि॥ वृ.स भावभिक्षुर्यदिवसतेरुपहतायाअन्यत्रनिषीधिकां-स्वाध्यायभूमिं गन्तुमभिकाङ्केत, तां च यदि साण्डा यावत्ससन्तानकां जानीयात्तततोऽप्रासुकत्वान्न परिगृहीयादिति । किञ्च-सभिक्षुरल्पाण्डादिकांगृह्णीयादिति।।एवमन्यान्यपि सूत्राणिशय्यावन्नेयानि यावद् यत्रोदकप्रसूतानि कन्दादीनि स्युस्तां न गृह्णीयादिति। तत्रगतानां विधिमधिकृत्याहयेतत्रसाधवोनषेधिकाभूमौ द्वित्राद्या गच्छेयुस्तेनान्योऽन्यस्य 'कार्य' शरीरमालिङ्गयेयुः-परस्परं गात्रसंस्पर्श न कुर्युरित्यर्थ, नापि 'विविधम्' अनेकप्रकारं यथामोहोदयो भवतितथा विलिङ्गेयुरिति, तथा कन्दर्पप्रधानावक्रसंयोगादिकाः क्रियानकुर्युरिति, एतत्तस्य भिक्षोः साम्यं यदसौ ‘सर्वार्थे' अशेषप्रयोजनैरामुष्मिकैः ‘सहितः' समन्वितः तथा 'समितः' पञ्चभि समितिभि 'सदा' यावदायुस्तावत्संयमानुष्ठाने यतेत, एतदेव च श्रेय इत्येव मन्यतेति ब्रवीमीति पूर्ववत्।। चूडा-२ सप्तैककः-२ समाप्तः -: चूडा-२ सप्तैककः-३ "उच्चार प्रश्रवण" :वृ.साम्प्रतं तृतीयः सप्तैककः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरे निषीधिका प्रतिपादिता, तत्र च कथम्भूतायां भूमावुच्चारादि विधेयमिति, अस्य च नामनिष्पन्ने निक्षेपे उञ्चारप्रश्रवण इति नाम, तदस्य निरुक्त्यर्थं नियुक्तिकृदाहनि. [३२४] उच्चवइ सरीराओ उच्चारो पसवइत्ति पासवणं । तं कह आयरमाणस्स होइ सोहीन अइयारो॥ वृ.शरीरादुत्-प्राबल्येनच्यवते-अपयाति चरतीति वाउच्चारः-विष्ठा, तथाप्रकर्षणश्रवतीति प्रश्रवणम्-एकिका, तच्च कथमाचरतः साधोः शुद्धिर्भवति नातिचार इति? ।। उत्तरगाथया दर्शयितुमाहनि. [३२५] मुनिना छक्कायदयावरेण सुत्तभणियंमि ओगासे । उच्चारविउस्सग्गो कायव्वो अप्पमत्तेणं॥ वृ. 'साधुना' षड्जीवकायरक्षणोद्युक्तेन वक्ष्यमाणसूत्रोक्ते स्थण्डिले उच्चारप्रश्रवणे विधेये अप्रमत्तेनेति ॥ नियुक्त्यनुगमानन्तरं सूत्रानुगमे सूत्रं, तच्चेदम् Page #424 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, चूडा-२, सप्तैकक-३ ४२१ मू. (४९९)सेभि० उच्चारपासवणकिरियाएउब्बाहिज्जमाणेसयस्स पायपुंछणस्सअसईए तओ पच्छा साहम्मियं जाइज्जा ।।से भि० से जं० पु० थंडिल्लं जाणिजा असंडं० तह० थंडिलंसि नो उच्चारपासवणं वोसिरिज्जा। से भि० जंपुण थं० अप्पपाणं जाव संताणयंतह० थं० उञ्चा० वोसिरिजा । से भि० से जं० अस्सिंपडियाए एगं साहम्मियं समुद्दिस्स वा अस्सिं० बहवे साहम्मिया स० अस्सिं प० एगं साहम्मिणि स० अस्सिंप० बहवे साहम्मिणीओ स० अस्सिं० बहवे समण पगणिय २ समु पाणाइं४ जाव उद्देसियंचेएइ, तह० थंडिल्लंपुरिसंतरकडंजावबहियानीहडं वाअनी० अन्नयरंसि वा तहप्पगारंसि थं० उच्चारं नो वोसि०। सेभि० सेजं० बहवे समणमा० कि० व ०अतिही समुद्दिस्स पाणां भूयाइंजीवाइंसत्ताई जावउद्देसियंचेएइ, तह० थंडिलं पुरिसंतरगडंजाव बहियाअनीहडंअन्नयरंसिवातह० थंडिल्लंसि नो उञ्चारपासवण, अह पुण एवं जाणिज्जा-अपुरिसंतरगडं जाव बहिया नीहडं अन्नयरंसि वा तहप्पगारं० थं० उच्चार० वोसि०।। से० जं० अस्सिंपडियाए कयं वा कारियं वा पामिच्चियं वा छन्नं वा घटुं वा मटुं वा लित्तं वा संमटुं वा संपधूवियं वा अन्नयरंसि वा तह ० थंडि० नो उ० से भि० से जंपुण थं० जाणेजा, इह खलु गाहावई वा गाहा० पुत्ता वा कंदाणि वा जाव हरियाणि वा अंतराओ वा बाहिं नीहरंति बहियाओ वा अंतो साहरंति अन्नयरंसि वा तह० थं० नो उच्चा०॥से भि० से जंपुण० जाणेजा-खंधंसिवा पीढंसि वा मंचंसिवा मालंसिवा अट्टसि वा पासायंसि वा अन्नयरंसि वा० थं० नो उ०। से भि० से जंपुण० अनंतरहियाए पुढवीए ससिणिद्धाए पु० ससरक्खाए पु० मट्टियाए मक्कडाए चित्तमंताए सिलाए चित्तमंताए लेलुयाए कोलावासंसि वा दारुयंसिवाजीवपइट्ठियंसि वा जाव मक्कडासंताणयंसि अन्न तह० थं० नो उ० ॥ वृ.सभिक्षुःकदाचिदच्चारप्रश्रवणकर्तव्यतयोत्-प्राबल्येन बाध्यमानःस्वकीयपादपुञ्छनसमाध्यादावुच्चारादिकं कुर्यात्, स्वकीयस्य त्वभावेऽन्यं ‘साधर्मिकं साधुंयाचेत पूर्वप्रत्युपेक्षितं पादपुञ्छनकसमाध्यादिकमिति, तदनेनैतत्प्रतिपादितं भवति-वेगधारणं न कर्त्तव्यमिति। अपि च-स भिक्षुरुच्चारप्रश्रवणाशङ्कायां पूर्वमेव स्थण्डिलं गच्छेत्, तस्मिंश्च साण्डादिकेऽप्रासुकत्वादुच्चारादि न कुर्यादिति । किञ्च-अल्पाण्डादिके तु प्रासुके कार्यमिति । तथा स भिक्षुर्यत्पुनरेवंभूतं स्थण्डिलं जानीयात्, तद्यथा-एकं बहून् वा साधर्मिकान् समुद्दिश्य तत्प्रतिज्ञया कदाचित्कश्चित्स्थण्डिलं कुर्यात् तथा श्रवणादीन् प्रगणय्य वा कुर्यात्, तच्चैवंभूतं पुरुषान्तरस्वीकृतमस्वीकृतं वा मूलगुणदुष्टमुद्देशिकं स्थण्डिलमाश्रित्योच्चारादि न कुर्यादिति ।। किञ्च-स भिक्षुर्यावन्तिके स्थण्डिलेऽपुरुषान्तरस्वीकृते उच्चारादि न कुर्यात्, पुरुषान्तरस्वीकृते तु कुर्यादिति अपिच-स भिक्षुसाधुमुद्दिश्य क्रीतादावुत्तरगुणाशुद्धे स्थण्डिले उच्चारादिन कुर्यादिति ॥ किञ्च-स भिक्षुर्गृहपत्यादिना कन्दादिके स्थण्डिलान्निष्काश्यमाने तत्र वा निक्षिप्यमाणे नोच्चारादि कुर्यादिति। Page #425 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् २/२/३/-/४९९ तथा-स भिक्षु स्कन्धादौस्थण्डिले नोच्चारादि कुर्यादिति ॥ किञ्च स भिक्षुर्युत्पुनरेवंभूतं स्थण्डिलं जानीयात्, तद्यथा - अनन्तरितायां सचित्तायां पृथिव्यां तत्रोच्चारादि न कुर्यात्, शेषं सुगमं, नवरं 'कोलावासं 'ति धुणावासम् ॥ अपि च मू. (५००) से भि० से जं० जाणे०-इह खलु गाहावई वा गाहावइपुत्ता वा कंदाणि वा जाव बीयाणि वा परिसाडिंसु वा परिसाडिंति वा परिसाडिस्संति वा अन्न० तह० नो उ० । - से भि० से जं० इह खलु गाहावई वा गा० पुत्ता वा सालीणि वा वीहीणि वा मुगाणि वा मासाणि वा कुलत्थाणि वा जवाणि वा जवजवाणि वा पइरिंसु वा पइरिति वा पइरिस्संति वा अन्नयरंसि वा तह० थंडि० नो उ० । -से भि० २ जं० आमोयाणि वा घासाणि वा मिलुयाणि वा विज्जुलयाणि वा खाणुयाणि वा कडयाणि वा पगडाणि वा दरीणि वा पदुग्गाणि वा समाणि वा २ अन्नयरंसि तह० नो उ० ॥ -सेभिक्खू० सेजं० पुण थंडिल्लं जाणिज्जा माणुसरंधणाणि वा महिसकरणाणि वा वसहक० अस्सक० कुक्कुडक० मक्कडक० हयक० लावयक० वट्टयक० तित्तिरक० कवोयक० कविंजलकरणाणि वा अन्नयरंसि वा तह० नो उ० । ४२२ - से भि० से जं० जाणे० वेहाणसट्ठाणेसु वा गिद्धपट्टठा० वा तरुपडणट्ठाणेसु वा० मेरुपडणठा० विसभक्खणयठा० अगणिपडणट्ठा० अन्नयरंसि वा त० नो उ० । - से भि० से जं० आरामाणि वा उज्जाणाणि वा वणाणि वा वणसंडाणि वा देवकुलाणिवा सभाणि वा पवाणि वा अन्न० तह० नो उ० । स भिक्खू० से जं पुण जा० अट्टालयाणि वा चरियाणि वा दाराणि वा पगोपुराणि वा अन्त्रयरंसि वा तह० थं नो उ० ॥ -सेभि० से जं० जाणे० तिगाणि वा चउक्वाणि वा चच्चराणि वा चउम्मुहाणि वा अन्नयरंसि वा तह० नो उ ०। - से भि० से जं० जाणे० इंगालदाहेसु खारदाहेसु वा मडयदाहेसु वा मडयथूभियासु वा मडयचेइएसु वा अन्नयरंसि वा तह थं० नो उ० । - से जं जाणे० नइयायतणेसु वा पंकाययणेसु वा ओघाययणेसु वा सेयणवहंसि वा अन्नयरंसि वा तह० थं० नो उ० । -सेभि० से जंजाणे ० नवियासुवा मट्टियखाणिआसु नवियासु गोप्पहेलियासु वा गवाणीसु वा खाणीसु वा अन्नयरंसि वा तह० थं० नो उ० । -से जं जा० डागवञ्चंसि वा सागव० मूलग० हत्थंकरवच्चंसि वा अन्नरंसि वा तह० नो उ० वो० -से भि० से जं असणवणंसि वा सणव० धायइव० केयइवणंसि वा अंबव० असोगव० नागव० पुन्नागव० चुल्लगव ०अन्नयरेसु तह० पत्तोवेएसु वा पुप्फोवेएसु वा फलोवेएसु वा बीओवेएसु वा हरिओवेएसु वा नो उ० वो० ॥ बृ. स भिक्षुर्यत्पुनरेवंभूतं स्थण्डिलं जानीयात् तद्यथा यत्र गृहपत्यादयः कन्दबीजादिपरिक्षेपणादिक्रियाः कालत्रयवर्त्तिनीः कुर्युस्तत्रैहिकामुष्मिकापायभयादुच्चारादि न कुर्यादिति ॥ तथा-यत्र च गृहपत्यादयः शाल्यादीन्युप्तवन्तो वपन्तिवप्स्यन्ति वा तत्राप्यच्चारादिन विदध्यादिति Page #426 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः -२, चूडा-२, सप्तकक:३ ४२३ किञ्च-सभिक्षुर्यत्पुनरेवंभूतंस्थण्डिलंजानीयात्, तद्यथा-'आमोकानि कचवरपुआः 'घासाः' बृहत्योभूमिराजयः 'भिलुगाणि' श्लक्ष्णभूमिराजयः 'विजलं पिच्छलं 'स्थाणुः' प्रतीतः 'कड़वाणि' इक्षुयोन्नलकादिदण्डकाः 'प्रगत्ताः' महागत्ताः दरी' प्रतीता 'प्रदुर्गाणि कुड्यप्राकारादीनि, एतानि च समानि वा विषमानि वा भवेयुस्तदेतेष्वात्मसंयमविराधनासम्भवान्नोच्चारादि कुर्यादिति ॥ किञ्च-स भिक्षुर्यत्पुनरेवंभूतं स्थण्डिलं जानीयात्, तद्यथा-'मानुषरन्धनानि' चुल्लयादीनि तथा महिष्यादीनुद्दिश्य यन किञ्चिक्रियते ते वा यत्र स्थाप्यन्ते तत्र लोकविरुद्धप्रवचनोपघातादिभयानोच्चारादि कुर्यादिति ॥ तथा-स भिक्षु वेहानसस्थानानि' मानुषोल्लम्बनस्थानानि 'गृध्रपृष्ठस्थानानि' यत्रंर मुमूर्षवो गृध्रादिभक्षणार्थं रुधिरादिदिग्धदेहा निपत्यासते 'तरुपतनस्थानानि' यत्र मुमूर्षव एवानशनेन तरुवत्पतितास्तिष्ठन्ति तरुभ्यो वायत्र पतन्ति, एवं मेरुपतनस्थानान्यपि, मेरुश्च-पर्वतोऽभिधीयत इति, एवं विषभक्षणाग्निप्रवेशस्थानादिषु नोच्चारादि कुर्यादिति । अपि च-आरामदेवकुलादौ नोच्चारादि विदध्यादिति ।। तथाप्राकारसम्बन्धिन्यट्टालादौ नोच्चारादि कुर्यादिति ।। किञ्चत्रिकचतुष्कचत्वरादौ च नोच्चारादि व्युत्सजेदिति॥ किञ्च-सभिक्षुरङ्गारदाहस्थानश्मशानादौनोच्चारादिविदध्यादिति।।अपिच-'नद्यायतनानि' यत्र तीर्थस्थानेषु लोकाः पुण्यार्थं स्नानादि कुर्वन्ति पङ्कायतनानि' यत्र पङ्किलप्रदेशे लोकाधर्मार्थं लोटनादिक्रियांकुर्वन्ति ओघायतनानि' यानि प्रवाहतएव पूज्यस्थानानितडागजलप्रवेशौघमार्गो वा ‘सेचनपथे वा' नीकादौ नोच्चारादि विधेयमिति ॥ तथा-स भिक्षुरभिनवासु मृत्खनिषु, तथा नवासु गोप्रहेल्यासु ‘गवादनीषु सामान्येन वा गवादनीषु खनीषु वा नोच्चारादिविदध्यादिति । किञ्च-'डाग'त्तिडालप्रधानं शाकंपत्रप्रधानंतुशाकमेव तद्वतिस्थाने, तथा मूलकादिवति चनोच्चारादिकुर्यादिति ॥तथा-अशनो-बीयकस्तद्वनादौचनोच्चारादि कुर्यादिति, तथा पत्रपुष्पफलाधुपेतेष्विति॥कथं चोच्चारादि कुर्यादिति दर्शयति मू. (५०१) से भि० सयपाययं वा परपाययं वा गहाय से तमायाए एगंतमवक्कमे अणावायंसिअसंलोयंसि अप्पपाणंसिजाव मक्कडासंताणयंसिअहारामंसिवा उवस्सयंसितओ संजयामेव उच्चारपासवणं वोसिरिज्जा, से तमायाए एगंतमवक्कमे अणाबाहंसि जाव संताणयंसि अहारामंसि वा झामथंडिल्लंसि वा अन्नयरंसि वा तह० थंडिल्लंसि अचित्तंसि तओ संजयामेव उच्चारपासवणं वोसिरिज्जा, एयं खलु तस्स० सया जइज्जासि-त्तिबेमि ॥ वृ.सभिक्षुस्वकीयंपरकीयंवा पात्रकं समाधिस्थानंगृहीत्वास्थण्डिलं वाऽनापातमसंलोकं गत्वोच्चारं प्रस्रवणं वा 'कुर्यात्' प्रतिष्ठापयेदिति, शेषमध्ययनसमाप्तिं यावत्पूर्ववदिति॥ चूडा-२ सप्तैककः-३ समाप्तः -: सप्तककः-४ "शब्द":वृ.तृतीयानन्तरं चतुर्थ सप्तैककः समारभ्यते, अस्यचायमभिसम्बन्धः-इहायेस्थानंद्वितीये स्वाध्यायभूमिस्तृतीये उच्चारादिविधि प्रतिपादितः, तेषु च वर्तमानो यद्यनुकूलप्रतिकूलशब्दान् श्रृणुयात्तेष्वरक्तद्विष्टेन भाव्यम्, इत्यनेन सम्बन्धेनायातस्यास्य नामनिष्पन्ने निक्षेपे शब्दसप्तैकक Page #427 -------------------------------------------------------------------------- ________________ ४२४ आचाराङ्ग सूत्रम् २/२/४/-/- [नि. ३२६] इति नाम, अस्य च नामस्थापने अनाध्त्य द्रव्यनिक्षेपं दर्शयितुं नियुक्तिकृद्गाथापश्चा?नाहनि. [३२६] दव्वं संठाणाई भावो वनकसिणं स भावोय। दव्वं सद्दपरिणयंभावो उगुणा य कित्ती य ।। द्रव्यं नोआगमतो व्यतिरिक्तं शब्दत्वेन यानि भाषाद्रव्याणि परिणतानि तानीह गृह्यन्ते, भावशब्दस्त्वागमतःशब्दे उपयुक्तः, नोआगमतस्तुगुणा-अहिंसादिलक्षणा यतोऽसौ हिंसाऽनृतादिविरतिलक्षणैर्गुणैः श्लाध्यते, कीर्तिश्च यथा भगवत एव चतुस्त्रिंशदतिशयाधुपेतस्य सातिशयरूपसंपत्समन्वितस्येत्यर्हन्निति लोके ख्यातिरिति, निर्युक्त्यनुगमादनन्तरं सूत्रानुगमे सूत्रं, तच्चेदम् मू. (५०२) सेभि० मुइंगसद्दाणिवानंदीस० झल्लरीस० अन्नयराणिवातह० विरूवरूवाई सद्दाइं वितताई कन्नसोयणपडियाएनो अभिसंधारिज्जा गमणाए।। -से भि० अहावेगइयाइं सद्दाई सुणेइ, तं-वीणासदाणि वा विपंचीस० पिप्पी सगस० तूणयसद्दा वणयस० तुंबवीणियसद्दाणि वा ढंकुणसद्दाइं अन्नयराइंतह० विरूवरूवाइं० सद्दाई वितताइंकण्णसोयपडियाए नो अभिसंधारिज्जा गमणाए। . -सेभि० अहावेगइयाइंसद्दाइंसुणेइ, तं०-तालसद्दाणिवा कंसतालसद्दाणिवा लत्तियस० गोधियस० किरिकिरियास० अन्नयरा० तह० विरूव० सद्दाणि कण्ण० गमणाए। -से भि० अहावेग० तं० संखसद्दाणि वा वेणु० वंसस० खरमुद्दिस० परिपिरियास० अन्नय० तह० विरूव० सद्दाइं झुसिराइं कन्न०॥ वृ. 'स' पूर्वाधिकृतोभिक्षुर्यदि विततततघनशुषिररूपांश्चतुर्विधानातोद्यशब्दान्श्रृणुयात्, ततस्तच्छ्रवणप्रतिज्ञया 'नाभिसन्धारयेद्गमनाय' नतदाकर्णनाय गमनं कुर्यादित्यर्थ, तत्र विततंमृदङ्गनन्दीझल्लर्यादि, ततं-वीणाविपञ्चीबद्धीसकादितन्त्रीवाद्यं, वीणादीनां च भेदस्तन्त्रीसङ्ख्यातोऽवसेयः। धनं तु-हस्ततालकंसालादि प्रतीतमेव नवरं लत्तिका-कंशिका गोहिका-भाणडानां कक्षाहस्तगतातोद्यविशेषः 'किरिकिरिया' तेषामेव वंशादिकम्बिकातोद्यं, शुषिरंतुशङ्खवेण्वादीनि प्रतीतान्येव, नवरं खरमुही-तोहाडिका 'पिरिपिरिय'त्ति कोलियकपुटावनद्धा वंशादिनलिका, इत्येष सूत्रचतुष्टयसमुदायार्थः । किञ्च मू. (५०३) से भि.०अहावेग० तं०वप्पाणि वा फलिहाणि वाजावसराणि वासागराणि वा सरसरपंतियाणि वा अन्न० तह० विरूव० सद्दाइंकण्ण०। -से भि० अहावे० तं० कच्छाणि वा नूमाणि वा वहणाणि वा वणाणि वा वणदुग्गाणि पव्वयाणि वा पव्वयदुग्गाणिवा अन्न० अहा० त० गामाणि वा नगराणि वा निगमाणि वा रायहाणाणि वा आसमपट्टणसंनिवेसाणि वा अन्न० तह० नो अभि०। -से भि ०अहावे ०आरामाणि वा उजाणाणिवा वणाणि वा वणसंडाणिवा देवकुलाणि वा समाणि वा पवाणि वा अन्नय तहा सद्दाइंनो अभि । -से भि० अहावे० अट्टाणि वा अट्टालयाणि वा चरियाणि वा दाराणि वा गोपुराणि वा अन्न० तह० सद्दाइंनो अभि०। -सेभि० अहावे० तंजहा-तियाणिवा चउक्काणि वा चच्चराणि वा चउम्मुहाणि वा अन्न० तह० सद्दाइंनो अभि०। Page #428 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-२, चूडा-२, सप्तैकका४ ४२५ -से भि० अहावे० तंजहा-महिसकरणट्ठाणाणि वा वसभक० अस्सक० हथिक० जाव कविंजलकरणट्ठा० अन्न० तह० नो अभि० ॥से भि० अहावे० तं० महिसजुद्धाणि वा जाव कविंजलसु० अन्न तह नो अभि०।। -से भि० अहावे० तं० जुहियठाणाणि वा हयजू० गयजू० अन्न० तह० नो अभि०॥ वृ.सभिक्षुरथकदाचिदेकतरान्कांश्चित् शब्दान् श्र णुयात, तद्यथा-'वप्पाणिवे'तिवप्रःकेदारस्तदादिर्वा, तद्वर्णकाः शब्दा वप्रा एवोक्ताः, वप्रादिषु वा श्रव्यगेयादयो ये शब्दास्तच्छ्रवणप्रतिज्ञया वप्रादीन गच्छेदित्येवं सर्वत्रायोज्यम् । अपि च-यावन्महिषयुद्धानीति षडपि सूत्राणि सुबोध्यानि। किञ्च-स भिक्षुर्मूथमिति-द्वन्द्वं वधूवराधिकं तत्स्थानं वेदिकादि, तत्र श्रव्यगेयादिशब्दश्रवणप्रतिज्ञया न गच्छेत्, वधूवरर्णनं वा यत्र क्रियते तत्र न गच्छेदिति, एवं हयगजयूथादिस्थानानि द्रष्टव्यानीति ॥तथा मू. (५०४) से भि० जाव सुणेइ, तंजहा-अक्खाइयठाणाणिवामानुम्मानियट्ठाणाणिवा महताऽऽहयनट्टगीयवाइयतंतीतलतालतुडियपडुप्पवाइयट्ठाणाणि वा अन्न० तह.०सद्दाइं नो अमिसं०। -से भि० जाव सुणेइ, तं०-कलहाणि वा डिंबाणि वा डमराणि वा दोरजाणि वा वेर० विरुद्धर० अन्न० तह० सद्दाइं नो०। -से भि० जाव सुणेइ खुड्डियंदारियं परिभुत्तमंडियं अलंकियं निवुज्झमाणि पेहाए एगं वा परिसंवहाए नीणिज्जमाणं पेहाए अन्नयराणि वा तह नो अभि० से भि० अन्नयराइं विरूव० महासवाई एवं जाणेजा तंजहा-बहुसगडाणिवा बहुरहाणि वा बहुमिलक्खूणि वा बहुपच्चंताणि वा अन्न० तह० विरूव० महासवाइं कन्नसोयपडियाए नो अभिसंधारिजा गमणाए। -से भि० अन्नयराई विरूव० महूस्सवाइं एवंजाणिज्जा, तंजहा-इत्थीणि वा पुरिसाणि वा थेराणि वा डहराणि वा मज्झिमाणि वा आभरणविभूसियाणि वा गायंताणि वा वायंताणि वा नचंताणि वा हसंताणिवा रमंताणि वामोहंताणि वा विपुलं असणं पाणंखाइमसाइमंपरिभुंजंताणि वा परिभायंताणि वा विछड्डियमामाणि वा विगोवयमाणाणि वा अन्नय० तह० विरूव० महु० कन्नसोय० -से भि० नो इहलोइएहिं सद्देहिं नो परलोइएहिं स० नो सुएहिं स० नो असुएहिं स० नो दिटेहिं स० नोअदिढेहिंस० नोकंतेहिं सद्देहि सजिज्जानो गिज्झिज्जा नो मुज्झिज्जा नोअज्झोववजिजा, एयं खलु० जाव जएग्जासि तिबेमि ॥ । वृ.स भिक्षु आख्यायिकास्थानानि' कथानकस्थानानि, तथा 'मानोन्मानस्थानानि' मानप्रस्थकादि उन्माननाराचादि, यदिवा मानोन्मानमित्यश्वादीनां वेगादिपरीक्षा तत्स्थानानि तद्वर्णनस्थानानिवा, तथा महान्तिचतानि आहतनृत्यगीतवादित्रतन्त्रीतलतालत्रुटितप्रत्युत्पन्नानि च तेषां स्थानानि-सभास्तवर्णनानि वा श्रवणप्रतिज्ञयानाभिसन्धारयेद्गमनायेति । किञ्चकलहादिवर्णनं तत्स्थानं वा श्रवणप्रतिज्ञया न गच्छेदिति ॥ Page #429 -------------------------------------------------------------------------- ________________ ४२६ आचाराङ्ग सूत्रम् २/२/४/-/५०४ अपि च-स भिक्षु क्षुल्लिकां 'दारिकां' डिक्करिकां मण्डितालकृ तां बहुपरिवृतां 'निवज्झमाणिं तिअश्वादिनानीयमानां, तथैकंपुरुषंवधायनीयमानंप्रेक्ष्याहमत्र किञ्चिच्छ्रोष्या -मीति श्रवणार्थं तत्र न गच्छेदिति ॥ स भिक्षुर्यान्येवं जानीयात्, महान्त्येतान्याश्रवस्थानानिपापोपादानस्थानानि वर्तन्ते, तद्यथा-बहुशकटानि बहुरथानि बहुम्लेच्छानि बहुप्रात्यन्तिकानि, इत्येवंप्रकाराणि स्थानानि श्रवणप्रतिज्ञया नाभिसन्धारयेद् गन्तुमिति॥ किञ्च-स भिक्षुर्महोत्सवस्थानानि यान्येवंभूतानि जानीयात्, तद्यथा-स्त्रीपुरुषस्थविरबालमध्यवयांस्येतानि भूषितानि गायनादिकाः क्रिया यत्र कुर्वन्ति तानि स्थानानि श्रवणेच्छया न गच्छेदिति ॥ इदानीं सर्वेपसंहारार्थमाह । सः भिक्षु ऐहिकामुष्मिकापायभीरू 'नो' नैव ऐहलोकिकैः' मनुष्यादिकृतैः ‘पारलोकिकैः' पारापतादिकृतैरैहिकामुष्पिकैर्वा शब्दैः, तथाश्रुतैरश्रुतैर्वा, तथा साक्षादुपलब्धैरनुपलब्धैर्वा न सङ्गंकुर्यात्' नरागं गच्छेत् न गाद्धर्यप्रतिपद्येतनतेषुमुह्येत नाध्युपपन्नो भवेत्, एतत्तस्यभिक्षोः सामग्य, शेषं पूर्ववत्। इहचसर्वत्रायं दोषः-अजितेन्द्रियत्वंस्वाध्यायादिहानी रागद्वेषसम्भव इति, एवमन्येऽपि दोषा ऐहिकामुष्मिकाषायभूताः स्वधिया समालोच्या इति॥ चूडा-२ सप्तैककः-४ समाप्तः -चूडा-२ ससैककः-५ "रूप":वृ.अथ पञ्चमं रूपसप्तैकःकमध्ययनम् । चतुर्थसप्तैककानन्तरं पञ्चमं समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरं श्रवणेन्द्रियमाश्रित्य रागद्वेषोत्पत्तिर्निषिद्धा तदिहापि चक्षुरिन्द्रियमाश्रित्य निषिध्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य नामनिष्पन्ने निक्षेपे रूपसप्तैकक इति नाम, तत्र रूपस्य चतुर्धा निक्षेपः, नामस्थापने अनाध्त्य द्रव्यभावनिक्षेपार्थं नियुक्तिकृद् गाथाऽर्द्धमाहनि. [३२७] दव्वं संठाणाई भावो वन्न कसिणं सभावोय। दव्वं सद्दपरिणयं भावो उ गुणा य कित्ती य॥ वृ. तत्र द्रव्यं नोआगमतो व्यतिरिक्तंपञ्च संस्थानानि परिमण्डलादीनि, भावरूपं द्विधावर्णतः स्वभावतश्च, तत्रवर्णतः कृत्स्नाः पञ्चापि वर्णा, स्वभावरूपंत्वन्तर्गतक्रोधादिवशाभूगललाटनयनारोपणनिष्ठुरवागादिकम्, एतद्विपरीतं प्रसन्नस्येति उक्तञ्च “रूढस्सखरा दिट्ठी उप्पलधवला पसन्नचित्तस्स । दुहियस्स ओमिलायइ गंतुमणस्सुस्सुआ होइ॥ सूत्रानुगमे सूत्रं, तच्चेदम् मू. (५०५) सेभि० अहावेगइयाइंसवाइंपासइ, तं० गंथिमाणिवा वेढिमाणिवा पूरिमाणि वासंधाइमाणिवा कट्टकम्माणिवापोत्थकम्माणिवाचित्तक० मणिक० वादंतक. पत्तछिज्जकम्माणि वा विविहाणि वा वेढिमाइं अन्नयराइं० विरू० चक्खुदसणपडियाए नो अभिसंधारिज गमणाए, एवं नायव्वं जहा सद्दपडिमा सव्व वाइत्तवज्जा रूवपडिमावि॥ वृ.सभावभिक्षु कचित्पर्यटन्नथैकानि-कानिचिन्नानाविधानि रूपाणि पश्यति, तद्यथा ॥१॥ Page #430 -------------------------------------------------------------------------- ________________ ४२७ श्रुतस्कन्धः-२, चूडा-२, सप्तककार 'ग्रथितानि' ग्रथितपुष्पादिनिवर्तितस्वस्तिकादीनि वेष्टिमानि' वस्त्रादिनिवर्तितपुत्तलिकादीनि 'पूरिमाणि'त्तियान्यन्तः पूरणेन पुरुषाद्याकृतीनि भवन्ति संधातिमानि चोलकादीनि 'काष्ठकर्माणि' रथादीनि पुस्तकर्माणि' लेप्यकर्माणि 'चित्रकर्माणि' प्रतीतानि 'मणिकर्माणि विचित्रमणिनिष्पादितस्वस्तिकादीनि,तथा 'दन्दकर्माणि' दन्तपुत्तलिकादानि, तथा पत्रच्छेद्यकर्माणि, इत्येवमादीनि विरूपरूपाणि चक्षुर्दर्शनप्रतिज्ञया नाभिसन्धारयेदमनाय, एतानि द्रष्टुं गमने मनोऽपि न विदध्यादित्यर्थ। एवं शब्दसप्तककसूत्राणि चतुर्विधातोद्यरहितानि सर्वाण्यपीहायोज्यानि केवलं रूपप्रतिज्ञयेत्वेवममिलापो योज्यः, दोषाश्चात्र प्राग्वत्समायोज्या इति ।। ___ चूडा-२ सप्तैककः-५ समाप्तः -चूडा-२ सप्तैककः-६ परक्रियाःवृ. अथ षष्ठं परक्रियाभिधं सप्तैककमध्ययनम् । साम्प्रतं पञ्चमानन्तरं षष्ठः सप्तैककः समारभ्यते, अस्य चायमभिसम्बन्धः-अनन्तरंरागद्वेषोत्पत्तिनिमित्तप्रतिषेधोऽभिहितः, तदिहापि स एवान्येन प्रकारेणाभिधीयते इत्यनेन सम्बन्धेनायातस्यास्य नामनिष्पन्ने निक्षेपे परक्रियेत्यादानपदेननाम, तत्रपरशब्दस्यषड्विधंनिक्षेपंदर्शयितुं नियुक्तिकारोगाथाऽर्द्धमाहनि. [३२८] (गावार्द्धम् )छक्कं परइक्विकंत १ दन्न २ माएस ३ कम ४ बहु ५ पहाणे ६। षट्कं 'पर' इति परशब्दविषये नामादि षड्विधो निक्षेपः, तत्र नामस्थापने क्षुण्णे, द्रव्यादिपरमेकैकंषडिधं भवतीति दर्शयति, तद्यथा-तत्परम् १ अन्यपरम्२आदेशपरं३क्रमपरं ४बहुपरं५ प्रधानपर ६मिति, तत्रद्रव्यपरं तावत्तद्रूपतयैववर्तमानं-परमन्यत्तत्परंयथापरमाणोः परः परमाणुः १, अन्यपरं त्वन्यरूपतया परमन्यद्, यथा एकाणुकावयणुकत्र्यणुकादि, एवं द्वयणुकादेकाणुकत्र्यणुकादि २, 'आदेशपरम्' आदिश्यते-आज्ञाप्यत इत्यादेशः-यः कस्यांचिक्रियायां नियोज्यते कर्मकरादि स चासौ परश्चादेशपर इति३। क्रमपरं तु द्रव्यादि चतुर्द्धा, तत्र द्रव्यतः क्रमपरमेकप्रदेशिकद्रव्याद् द्विप्रदेशिकद्रव्यम्, एवं द्वयणुकात्रयणुकमित्यादि, क्षेत्रत एकप्रदेशावगाढाद् द्विप्रदेशावगाढमित्यादि, कालत एकसमयस्थितिकाद् द्विसमयस्थितिकमित्यादि, भावतः क्रमपरमेकगुणकृष्णाद्विगुणकृष्णमित्यादि ४, बहुपरं बहुत्वेन परं बहुपरं यद्यस्माद्दहु तद्बहुपरं, तद्यथा॥१॥ “जीवा पुग्गल समया दव्व पएसा य पज्जवाचेव। थोवाणं तानंता विसेसअहिया दुवेऽनंता॥ तत्रजीवाः स्तोकाःतेभ्यः पुद्गलाअनन्तगुणा इत्यादि ५, प्रधानपरंतु प्रधानत्वेन परः, द्विपदानां तीर्थकरः चतुष्पदानां सिंहादि अपदानामर्जुनसुवर्णपनसादि ६, एवं क्षेत्रकालभावपराण्यपि तत्परादिषड्विधत्वेन क्षेत्रादिप्राधान्यतया पूर्ववत्स्वधिया योज्यानीति, सामान्येन तु जम्बूद्वीपक्षेत्रात्पुष्करादिकं क्षेत्रपरं, कालपरंतु प्रावृट्कालाच्छरत्कालः, भावपरमौदयिकादौपशमिकादि । साम्प्रतं सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम् मू. (१०६) परकिरियं अज्झत्थियंसंसेसियनोतंसायएनोतं नियमे, सिया से परो पाए आमजिज्ज वा पमजिज्ज वा नो संसायए नो तं नियमे । से सिया परो पायाइं संबाहिज वा Page #431 -------------------------------------------------------------------------- ________________ ४२८ आचाराङ्ग सूत्रम् २/२/६/-/५०६ पलिमद्दिज्ज वा नो तं सायए नो तं नियमे । - से सिया परो पायाइं कुसिज्ज वा रइज्ज वा नो तं सायए नो तं नियमे । से सिया परो पायाई तिल्लेण वा घ० वसाए वा मक्खिज्ज वा अब्भिगिज वा नो तं २ । - से सिया परो पायाइं लुद्धेण वा कक्केण वा चुन्नेण वा वण्णेण वा उल्लोढिज्ज वा उव्वलिञ्ज वा नो तं २ | से सिया परो पायाइं सीओदगवियडेण वा २ उच्छोलिज्ज वा पहोलिज्ज वा नो तं० । - से सिया परो पायाइं अन्नयरेण विलेवणजाएण आलिंपिज्ज वा विलिंपिज्ज वा नो तं० । से सिया परो पायाइं अन्नयरेण धूवणजाएण धूविज वा पधू ०नो तं २ । से सिया परो पायाओ आणुयं वा कंटयं वा नीहरिज्ज वा विसोहिज्ज वा नो तं ०२ । - से सिया परो पायाओ पूयं वा सोणियं वा नीहरिज्ज वा विसो० नो तं० २ । से सिया परो कायं आमज्जेज्ज वा पमज्जिज्ज वा नो तं सायए नो तं नियमे । से सिया परो कायं लोट्टेण वा संवाहिज वा पलिमदिज्ज वा नो तं० २ । - से सिया परो कायं तिल्लेण वा ध० वसा० मक्खिज्ज वा अब्भंगिज वा नो तं० २ । से सिया परो कायं लुद्धेण वा ४ उल्लोढिज्ज वा उव्वलिज्ज वा नो तं० २ । से सिया परो कार्य सीओ० उसिणो० उच्छोलिज्ज वा प० नो तं० २ । से सिया परो कायं अन्नरेण विलेवणजाएण आलिंपिज्ज वा २ नो तं० २ । से० कायं अन्नयरेण धूवणजाएण धूविज्ज वा प० नो तं० २ । / - से० कायंसि वणं आमज्जिज्ज वा २ नो तं २ । से० वणं संवाहिज्ज वा पलि० नो तं० ! - सेवणं तिल्लेण वा ध० २ मक्खिज्ज वा अब्भं० नो तं० २ । से० वणं लुद्धेण वा ४ उल्लोढिज्ञ वा उव्वलेज्ज वा नो तं० २ । - से सिया परो कायंसि वणं सीओ० उ० उच्छोलिज्ज वा प० नो तं० २ । से० सिवणं वा गंडं वा अरई वा पुलयं वा भगंदलं वा अन्नयरेणं सत्थजाएणं अच्छिंदिज्ज वा विच्छिंदिज्ज वा नो तं० २ । से सिया परो अन्न० जाएण आच्छिंदित्ता वा विच्छिंदित्ता वा पूयं वा सोणियं वा नीहरिज्ज वा वि० नो तं० २ । से० कायंसि गंड वा अरइं वा पुलइयं वा भगंदलं वा आमज्जिज्ज वा २ नो तं० २ - से० गंडं वा ४ संवाहिज्ज वा पलि० नो तं० २ । से० कायं० गंडं वा ४ तिल्लेण वा ३ भक्खिज्ज्र वा २ नो तं० २ । से० गंडं वा लुद्धेण वा ४ उल्लोढिज्ज वा उ० नो तं० २ । - से गंडं वा ४ सीओदग २ उच्छोलिज्ज वा प० नो तं० २ । से० गंड वा ४ अन्नयरेणं सत्थजाएणं अच्छिंदिज्ज वा वि० अन्न० सत्य० अच्छिंदित्ता वा २ पूयं वा २ सोणियं वा नीह० विसो० नो तं सायए २ । - से सिया परो कायंसि सेयं वा जल्लं वा नीहरिज्ज वा वि० नो तं० २ । से सिया परो अच्छिमलं वा कण्णमलं वा दंतमलं वा नहम० नीहरिज्ज वा २ नो तं० २ । - से सिया परो दीहाई वालाई दीहाई वा रोई दीहाई भमुहाई दीहाइ कक्खरोमाई दीहाई वत्थिरोमाइं कप्पिज्ज वा संठविज्ज वा नो तं० २ । से सिया परो सीसाओ लिक्खं वा जूयं वा नीहरिज्ज वा वि० नो तं० २ । Page #432 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, चूडा-२, सप्तैकक-६ ४२९ - से सिया परो अंकंसि वा २ तुयट्टावित्ता हारं वा अद्धहारं वा उरत्थं वा गेवेयं वा मउडं वा पालंबं वा सुवनसुत्तं वा आविहिज्ज वा पिणहिज्ज वा नो तं० २ । -से० परो आरामंसि वा उज्जाणंसि वा नीहरित्ता वा पविसित्ता वा पायाइं आमज्जिज्ज वा प० नो तं साइए ॥ एवं नेयव्वा अन्नमन्नकिरियावि ॥ नृ. पर - आत्मनो व्यतिरिक्तोऽन्यस्तस्य क्रिया- चेष्टा कायव्यापाररूपा तां परक्रियाम् 'आध्यात्मिकीम्' आत्मनि क्रियमाणां, पुनरपि विशिनष्टि- 'सांश्लेषिकीं' कर्मसंश्लेषजननीं 'नो' नैव 'आस्वादयेत्' अभिलषेत्, मनसा न तत्राभिलाषं कुर्यादित्यर्थ, तथा न तां परक्रियां 'नियमयेत्' कारयेद्वाचा, नापि कायेनेति । तां च परक्रियां विशेषतो दर्शयति 'से' तस्य साधोर्निष्प्रतिकर्मशरीरस्य सः 'परः' अन्यो धर्मश्रद्धया पादौ रजोऽवगुण्ठितौ आमृज्यात् कर्पटादिना, वाशब्दस्तूत्तरपक्षापेक्षः, तन्नास्वादयेन्नापि नियमयेदिति, एवं स साधुस्तं परं पादौ संबाधयन्तं मर्दयन्तं वा स्पर्शयन्तं-रञ्जयन्तं, तथा तैलादिना भ्रक्षयन्तमभ्यञ्जयन्तं वा, तथा लोध्रादिना उद्वर्त्तनादि कुर्वन्तं, तथा शीतोदकादिना उच्छोलनादि कुर्वाणं, तथाऽन्यतरेण सुगन्धिद्रव्येणालिम्पन्तं, तथा विशिष्टधूपेन धूपयन्तं, तथा पादात्कण्टकादिकमुद्धरन्तम्, एवं शोणितादिकं निस्सारयन्तं 'नास्वादयेत्' मनसा नाभिलषेत् नापि नियमयेत् कारयेद्वाचा कायेनेति शेषानि कायव्रणगतादीनि आरामप्रवेशनिष्क्रमणप्रमार्जनसूत्रं यावदुत्तानार्थानि ॥ एवममुमेवार्थमुत्तरसप्तकेऽपि तुल्यत्वात्सङ्क्षेपरुचि सूत्रकारोऽतिदिशति 'एवम्' इति याः पूर्वोक्ताः क्रिया-रजःप्रमार्जनादिकास्ताः 'अन्योऽन्यं' परस्परतः साधुना कृतप्रतिक्रियया न विधेया इत्येवं नेतव्योऽन्योऽन्यक्रियासप्तैकक इति ॥ मू. (५०७) से सिया परो सुद्धेणं असुद्धेणं वा वइबलेण वा तेइच्छं आउट्टे से० असुद्धेणं वइबलेणं तेइच्छं आउट्टे । - से सिया परो गिलाणस्स सचित्ताणि वा कंदाणि वा मूलाणि वा तयाणि वा हरियाणि वा खणित्तु कड्ढित्तु वा कड्ढावित्तु वा तेइच्छं आउट्टाविज्ज नो तं सा० २ कडुवेयणा पाणभूयजीवसत्ता वेयणं वेइंति, एयं खलु० समिए सया जए सेयमिणं मन्निज्जासि-त्तिबेमि ॥ वृ. 'से' तस्य साधोः स परः शुद्धेनाशुद्धेन वा 'वाग्बलेन' मन्त्रादिसामर्थ्येन चिकित्सा व्याध्युपशमम् 'आउट्टे 'त्ति कर्तुमभिलषेत् । तथा स परो ग्लानस्य साधोश्चिकित्सार्थं सचित्तानि कन्दमूलादीनि 'खनित्वा' समाकृष्य स्वतोऽन्येन वा खानयित्वा चिकित्सां कर्त्तुमभिलषेत् तच्च 'नास्वादयेत्' नाभिलषेन्मनसा, एतच्च भावयेत् । इह पूर्वकृतकर्मफलेश्वरा जीवाः कर्मविपाककृतकटुकवेदनाः कृत्वा परेषां शारीरमानसा वेदनाः स्वतः प्राणिभूतजीवसत्त्वास्तत्कर्मविपाकजां वेदनामनुभवन्तीति, उक्तञ्च । ॥ १ ॥ पुनरपि सहनीयो दुःखपाकस्तवायं, न खलु भवति नाशः कर्मणां सञ्चितानाम् । इति सहगणयित्वा यद्यदायाति सम्यक्, सहसदिति विवेकोऽन्यत्र भूयः कुतस्ते ॥ शेषमुक्तार्थं यावदध्ययनपरिसमाप्तिरिति ॥ चूडा-२ सप्तैककः - ६ समाप्तः Page #433 -------------------------------------------------------------------------- ________________ ४३० आचाराङ्ग सूत्रम् २/२/७/-/- [नि. ३२८] -: चूडा-२ सप्तैककः-७ अन्योन्यक्रिया : बृ. अथ सप्तममन्योऽन्यक्रियाभधमध्यनम् । षष्ठानन्तरं सप्तमोऽस्य चायमभिसम्बन्धःइहानन्तराध्ययने सामान्येन परक्रिया निषिद्धा, इहतु गच्छनिर्गतोद्देशेनान्योऽन्यक्रिया निषिध्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य नामनिष्पन्ने निक्षेपे अन्योऽन्यक्रियेति नाम, तत्रान्यस्य निक्षेपार्थं नियुक्तिकृद् गाथापश्चार्धमाह नि. [३२८ ] अत्रे छकं गाथर्धमूतं पुण तदन्नमाएसओ चेव ॥ वृ. अन्यस्य नामादिषड्विधो निक्षेपः, तत्र नामस्थापने क्षुण्णे, द्रव्यान्यत्रिधा - तदन्यद् अन्यान्यद् आदेश्यान्यच्चेति द्रव्यपरवन्नेयमिति ॥ अत्र परक्रियायामन्योऽन्यक्रियायां च गच्छान्तर्गतैर्यतना कर्त्तव्येति, गच्छनिर्गतानां त्वेतयान प्रयोजनमिति दर्शयितुं नियुक्तिकृदाहनि. [ ३२९] जयमाणस्स परो जं करेइ जयणाए तत्थ अहिगारो । निप्पडिकम्मस्स उ अन्नमन्नकरणं अजुत्तं तु ॥ वृ. जयमाणस्सेत्यादि पातनिकयैव भावितार्था । साम्प्रतं सूत्रं तच्चेदम् मू. (५०८) से भिक्खू वा २ अन्नमन्नकिरियं अज्झत्थियं संसेइयं नो तं सायए २ ॥ से अन्नमन्नं पाए आमजिज्ज वा० नो तं०, सेसं तं चेव, एयं खलु० जइज्जासि त्तिबेमि ॥ वृ. अन्योऽन्यस्य परस्परस्य क्रियां-पादादिप्रमार्जनादिकां सर्वां पूर्वोक्तां क्रियाव्यतिहारविशेषितामाध्यात्मिकीं सांश्लेषिकीं नास्वादयेदित्यादि पूर्ववन्नेयं यावदध्ययनसमाप्तिरिति ॥ चूडा-२ सप्तैककः-७ समाप्तः सप्त सप्तैककः समाप्तः चूडा-२ समाप्तः मुनि दीपरत्नसागरेण संशोधिता सम्पादिता शीलाङ्काचार्येण विरचिता द्वीतीय श्रुतस्कन्धस्य द्वीतीया चूडायाः टीका परिसमाप्ता चूडा-३ भावना वृ. उक्ता द्वितीया चूला, तदनन्तरं तृतीया समारभ्यते, अस्याश्चायमभिसम्बन्धः - इहादितः प्रभृति येन श्रीवर्द्धमानस्वामिनेदमर्थतोऽभिहितं तस्योपकारित्वात्तद्वक्तव्यतां प्रतिपादयितुं तथा पञ्चमहाव्रतोपेतेन साधुना पिण्डशय्यादिकं ग्राह्यमतस्तेषां महाव्रतानां परिपालनार्थं भावनाः प्रतिपाद्या इत्यनेन सम्बन्धेनायातेयं चूडेति । अस्याश्चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतोऽयमर्थाधिकारः, तद्यथाअप्रशस्त भावनापरित्यागेन प्रशस्ता भावना भावयितव्या इति, नामनिष्पन्ने निक्षेपे भावनेति नाम, तस्याश्च नामादि चतुर्विधो निक्षेपः, तत्र नामस्थापने क्षुण्णत्वादनाध्त्य द्रव्यादिनिक्षेपार्थं नियुक्तिकृदाह नि. [३३०] दव्वं गंधंगतिलाइएस सीउण्हविसहणाईसु । भावमि होइ दुविहा पसत्य तह अप्पसत्या य ॥ बृ. तत्र 'द्रव्य 'मिति द्रव्यभावना नोआगमतो व्यतिरिक्ता गन्धाङ्गैः जातिकुसुमा Page #434 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः- २, चूडा-३, उपोद्घातः ४३१ दिभिर्द्रव्यैस्तिलादिषुद्रव्येषुयावासनासा द्रव्यभावनेति, तथाशीतेन भावितःशीतसहिष्णुरुष्णेन वा उष्णसहिष्णुर्भवतीति, आदिग्रहणाद्वयायामक्षुण्णदेहो व्यायामसहिष्णुरित्याद्यन्येनापिद्रव्येण द्रव्यस्य याभावनासा द्रव्यभावनेति, भावेतु-भावविषया प्रशस्ताऽप्रशस्तभेदेनद्विरूपाभावनेति ॥ तत्राप्रशस्तां भावभावनामधिकृत्याहनि. [३३१] पाणिवहमुसावाए अदत्तमेहुणपरिग्गहे चेव । कोहे माणे माया लोभे य हवंति अपसत्था॥ वृ.प्राणिवधाद्यकार्येषुप्रथमंप्रवर्त्तमानः साशङ्कःप्रवर्ततेपश्चात्पौनःपुन्यकरणतया निशङ्कः प्रवर्तते, तदुक्तम् - ॥१॥ "करोत्यादौ तावत्सघृणहृदयः किञ्चिदशुभं, द्वितीयं सापेक्षो विमृशति च कार्यं च कुरुते । तृतीयं निशङ्को विगतघृणमन्यप्रकुरुते, ततः पापाभ्यासात्सततमशुभेषुप्ररमते॥ प्रशस्तभावनामाहनि. [३३२] सणनाणचरित्ते तववेरग्गेय होइ उ पसत्था। जाय जहा ता य तहा लक्खण वुच्छं सलक्खणओ। वृ.दर्शनज्ञानचारित्रतपोवैराग्यादिषुयायथाचप्रशस्तभावना भवतितांप्रत्येकंलक्षणतो वक्ष्य इति । दर्शनभावनार्थमाहनि. [३३३] तित्थगराण भगवओपवयणपावयणिअइसइड्ढीणं । अभिगमणनमणदरिसणकित्तणसंपूअणाथुणणा॥ वृ. तीर्थकृतां भगवतां प्रवचनस्य-द्वादशाङ्गस्य गणिपिटकस्य, तथा प्रावचनिनाम्आचार्यादीनांयुगप्रधानानां, तथाऽतिशयिनामृद्धिमतां-केवलिमनःपर्यायावधिमच्चतुर्दशपूर्वविदां तथा-आमर्पोषध्यादिप्राप्तऋद्धीनांयदभिगमनंगत्वाच दर्शनंतथागुणोत्कीर्तनंसंपूजनंगन्धादिना स्तोत्रैः स्तवनमित्यादिका दर्शनभावना, अनया हि दर्शनभावनयाऽनवरतं भाव्यमानया दर्शनशुद्धिर्भवतीति । किञ्चनि. [३३४] जम्माभिसेयनक्खमणचरणनाणुप्पयाय निव्वाणे । दियलोअभवणमंदरनंदीसरभोमनगरेसुं॥ नि. [३३५] अट्ठावयमुजिते गयग्गपयए य धम्मचक्के य । पासरहावत्तनगंचमरुप्पायंच वंदामि। वृ.तीर्थकृतांजन्मभूमिषुतथानिष्क्रमणचरणज्ञानोत्पत्तिनिर्वाणभूमिषुतथादेवलोकभवनेषु मन्दरेषुतथा नन्दीश्वरद्वीपादौ भौमेषुच-पातालभवनेषुयानिशाश्वतानिचैत्यानितानिवन्देऽहमिति द्वितीयगाथायामन्ते क्रियेति, एवमष्टापदे, तथा श्रीमदुज्जयन्तगिरौ गजाग्रपदे' दशार्णकूटवर्तिनि तथा तक्षशिलायां धर्मचक्रे तथा अहिच्छत्रायां पार्श्वनाथस्य धरणेन्द्रमहिमास्थाने। __ एवं रथावर्ते पर्वते वैरस्वामिना यत्र पादपोपगमनं कृतं यत्र च श्रीमद्वर्द्धमानमाश्रित्य चमरेन्द्रेणोत्पतनंकृतम्, एतेषुच स्थानेषुयथासम्भवमभिगमनवन्दनपूजनोत्कीर्तनादिकाः क्रियाः कुर्वतो दर्शनशुद्धिर्भवतीति ॥ किच्च Page #435 -------------------------------------------------------------------------- ________________ ४३२ आचाराङ्ग सूत्रम् २/३/9/-/- [नि. ३३६] नि. [३३६] गणियं निमित्त जुत्ती संदिट्ठी अवितहं इमं नाणं । इय एगंतमुवगया गुणपच्चइया इमे अत्था॥ नि. [३३७] गुणमाहप्पं इसिनामकित्तणंसुरनरिंदपूया य। पोराणचेइयाणि य इय एसा दंसणे होइ॥ प्रवचनविदाममी गुणप्रत्ययिका अर्था भवन्ति, तद्यथा-गणितविषये-बीजगणितादौ परं पारमुपगतोऽयं, तथाऽष्टाङ्गस्य निमित्तस्य पारगोऽयं, तथा दृष्टिपातोक्ता नानाविधा युक्तोःद्रव्यसंयोगान्हेतून्वा वेत्ति, तथा सम्यग्-अविपरीता दृष्टि-दर्शनमस्य त्रिदशैरपिचालयितुमशक्या तथाऽवितथमस्येदं ज्ञानं यथैवायमाह तत्तथैयेत्येवं प्रावचनिकस्याचार्यादेः प्रशंसां कुर्वतो दर्शनविशुद्धिर्भवतीति, एवमन्यदपि गुणमाहात्म्यमाचायदिवर्णयतः तथा पूर्वमहर्षीणां च नामोत्कीर्तनं कुर्वतः तेषामेव च सुरनरेन्द्रपूजादिकं कथयतः तथा चिरन्तनचैत्यानि पूजयतः इत्येवमादिकां क्रियां कुर्वतस्तद्वासनावासितस्य दर्शनविशुद्धिर्भवतीत्येषा प्रशस्ता दर्शनविषया भावनेति ॥ ज्ञानभावनामधिकृत्याहनि. [३३८] तत्तंजीवाजीवा नायव्वा जाणणा इहं दिट्ठा । इह कजकरणकारगसिद्धी इह बंधभुक्खो य॥ नि. [३३९] बद्धो य बंधहेऊ बंधणबंधष्फलं सुकहियं तु । संसारपवंचोऽविय इहयं कहिओ जिनवरेहिं नि. [३४०] नाणं भविस्सई एवमाइया वायणाइयाओ य । सज्झाए आउत्तो गुरुकुलवासो य इय नाणे॥ वृ. तत्र ज्ञानस्य भावना ज्ञानभावना-एवंभूतं मौनीन्द्रं ज्ञानं प्रवचनं यथाऽवस्थिताशेषपदार्थाविर्भावकमित्येवंरूपेति, अनया च प्रधानमोक्षाङ्गं सम्यक्त्वमाधिगमिकमाविर्भवति, यतस्तत्त्वार्थश्रद्धानं सम्यग्दर्शनं, तत्त्वं च जीवाजीवादयो नव पदार्था, ते च तत्त्वज्ञानार्थिना सम्यग्ज्ञातव्याः, तत्परिज्ञानमिहैव-आर्हतेप्रवचने दृष्टम् उपलब्धमिति, तथेहैव-आर्हतेप्रवचने कार्य-परमार्थरूपं मोक्षाख्यं तथा करणं-क्रियासिद्धौ प्रकृष्टोपकारकं सम्यग्दर्शनज्ञानचारित्राणि, कारकः-साधुः सम्यग्दर्शनाद्यनुष्ठाता, क्रियासिद्धिश्च-इहैव मोक्षावाप्तिलक्षणा, तामेवदर्शयति-बन्धः-कर्मबन्धनंतस्मान्मोक्षः-कर्मविचटनलक्षणः,असावपीहैव, नान्यत्र शाक्यादिकप्रवचने भवति, इत्येवं ज्ञानं भावयतो ज्ञानभावना भवतीति ॥ तथा 'बद्धः' अष्टप्रकारकर्मपुद्गलैः प्रतिप्रदेशमवष्टब्धो जीवः, तथा 'बन्धहेतवः' मिथ्यात्वाविरतिप्रमादकषाययोगाः तथा बन्धनम्-अष्टप्रकारकर्मवर्गणारूपं तत्फलं-चतुर्गतिसंसारपर्यटनसातासाताद्यनुभवनरूपमिति, एतत्सर्वमत्रैव सुकथितम्, अन्यद्वा यत्किञ्चित्सुभाषितं तदिहैव प्रवचनेऽभिहितमिति ज्ञानभावना, तथा विचित्रसंसारप्रपञ्चोऽत्रैव जिनेन्द्रैः कथित इति। तथा ज्ञानं मम विशिष्टतरं भविष्यतीति ज्ञानभावना विधेया, ज्ञानमभ्यसनीयमित्यर्थं, आदिग्रहणादेकाग्रचित्ततादयो गुणा भवन्तीति, तथैतदपि ज्ञाने भावनीयं, यथा-"जं अन्नाणी Page #436 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, चूडा-३, उपोद्घातः ४३३ कम्मं खवेइ" इत्यादि, तथैमिश्च कारणैर्ज्ञानमभ्यसनीयं तद्यथा - ज्ञानसङ्ग्रहार्थं निर्जरार्थम् अव्यवच्छित्त्यर्थं स्वाध्यायार्थमित्यादि, तथा ज्ञानभावनया नित्यं गुरुकुलवासो भवति, तथा चोक्तम् - 119 11 नि. [३४१ ] नास होइ भागी थिरयरओ दंसणे चरित्ते य । धन्ना आवकहाए गुरुकुलवासं न मुञ्चन्ति ॥ इत्यादिका ज्ञानविषया भावना भवतीति ॥ चारित्रभावनामधिकृत्याहसाहुमहिंसाधम्मो सच्चमदत्तविरई य बंभं च । साहु परिग्गहविरई साहु तवो बारसंगो य ॥ वेरग्गमप्पमा ओ एगत्ता ( ग्गे) भावणा य परिसंगं । इय चरणमणुगयाओ भणिया इत्तो तवो वुच्छं ॥ नि. [३४२ ] साधु-शोभनोऽहिंसादिलक्षणो धर्म इति प्रथमव्रतभावना, तथा सत्यमस्मिन्नेवार्हते प्रवचने साधु - शोभनं नान्यत्रेतिद्वितीयव्रतस्य तथाऽदत्तविरतिश्चात्रैव साध्वीति तृतीयस्य, एवं ब्रह्मचर्यमप्यत्रैव नवगुप्तिगुप्तं धार्यत इति, तथा परिग्रहविरतिश्चेहैव साध्वीति, एवं द्वादशाङ्गं तप इहैव शोभनं नान्यत्रेति । तथा वैराग्यभावना-सांसारिकसुखजुगुप्सारूपा, एवमप्रमादभावनामद्यादिप्रमादानां कर्मबन्धोपादानरूपाणामनासेवनरूपा, तथैकाग्रभावना - 11911 " एक्को मे सासओ अप्पा, नाणदंसणसंजुओ । सेसा मे बाहिरा भावा, सव्वे संजोगलक्खणा ॥ इत्यादिका भावनाः ‘चरणमुपगताः ' चरणाश्रिताः, इत उर्ध्व तपोभावनां 'वक्ष्ये' अभिधास्य इति ॥ नि. [३४३ ] किह मे हविजऽवंझो दिवसो ? किं वा पहू तवं काउं । को इह दव्वे जोगो खित्ते काले समयभावे ॥ 'कथं ' केन निर्विकृत्यादिना तपसा मम दिवसोऽवन्ध्यो भवेत् ? कतरद्वा तपोऽहं विधातुं 'प्रभुः शक्तः ?, तच्च कतरत्तपः कस्मिन् द्रव्यादौ मम निर्वहति ? इति भावनीयं, तत्र द्रव्ये उत्सर्गतो वल्लचणकादिके क्षेत्रे स्निग्धरूक्षादौ काले शीतोष्णादौ भावेऽग्लानोऽहमेवंभूतं तपः कर्तुमलम्, इत्येवं द्रव्यादिकं पर्यालोच्य यथाशक्ति तपो विधेयं "शक्तितस्त्यागतपसी" इति वचनादिति । किञ्चनि. [३४४] उच्छाहपालणाए इति तवे संजमे य संघयणे । des निञ्चाई होइ चरित्ते इहं पगयं ॥ तथाऽनशनादिके तपस्यनिगूहितबलवीर्येणोत्साहः कर्त्तव्यः, गृहीतस्य च प्रतिपालनं कर्त्तव्यमिति, उक्तञ्च 11911 ॥२॥ 28 “तित्थयरो चउनाणी सुरमहिओ सिज्झिअव्वयधुवम्मि । अणिहि अबलविरिओ सव्वत्थामेसु उज्जमइ ।। किं पुण अव सेसेहिं दुक्खक्खयकारणा सुविहिएहिं । होइ न उज्जमिअव्वं सपञ्चवायंमि माणुस्से ? | Page #437 -------------------------------------------------------------------------- ________________ ४३४ आचाराङ्ग सूत्रम् २/३/-/-/५०९ इत्येवं तपसि भावना विधेया । एवं 'संयमे' इन्द्रियनोइन्द्रियनिग्रहरूपे, तथा 'संहनने ' वज्रर्षभादिके तपोनिर्वाहनासमर्थे भावना विधेयेति, वैराग्यभावना त्वनित्यत्वादिभावनारूपा, तदुक्तम् - ॥ १ ॥ “भावयितव्यमनित्यत्व १ मशरणत्वं २ तथैकता ३ ऽ न्यत्वे ४ । अशुचित्वं ५ संसारः ६ कर्माश्रव ७ संवर ८ विधिश्च ।। निर्जरण ९ लोकविस्तर १० धर्मस्वाख्याततत्त्वचिन्ता च ११ । बोधेः सुदुर्लभत्वं च १२ भावना द्वादश विशुद्धाः ॥ इत्यादिका अनेकप्रकारा भावना भवन्तीति, इह पुनश्चारित्रे प्रकृतं चरित्रभावनयेहाधिकार इति ।। निर्युक्त्यनुगमनानन्तरं सूत्रमुच्चारणीयं तच्चेदम् ॥२॥ मू. (५०९) तेणं कालेणं तेणं समएणं भगवं महावीरे पंचहत्युत्तरे यावि हुत्था, तंजहाहत्थुत्तराइं चुए चइत्ता गब्भं वक्कं ते हत्थुत्तराहिं गब्भाओ गब्भं साहरिए हत्थुत्तराहिं जाए हत्थुत्तराहिं मुंडे भवित्ता अगाराओ अनगारियं पव्वइए हत्थुत्तराहिं कसिणे पडिपुन्ने अव्वाघाए निरावरणे अनंते अनुत्तरे केवलवरनाणदंसणे समुप्पन्ने, साइणा भगवं परिनिव्वुए । मू. (५१०) समणे भगवं महावीरे इमाए ओसप्पिणीए सुसमसुसमाए समाए वीइक्कंताए सुसमाए समाए वीइक्कताए सुसमदुस्समाए समाए वीइक्कं ताए दूसमसुसमाए समाए बहु विइक्कताए पत्रहत्तरीए वासेहिं मासेहि य अद्धनवमेहिं सेसेहिं जे से गिम्हाणं चउत्थे मासे अट्टमे पक्खे आसाढसुद्धे तस्स णं आसाढसुद्धस्स छट्टीपक्खेणं हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं महाविजयसिद्धत्यपुष्फुत्तरवरपुंडरीयदिसासोवत्थियवद्धमाणाओ महाविमाणाओ वीसंसागरोवमाई आउयं पालइत्ता आउक्खएणं ठिइक्खएणं भवक्खएणं चुए चइत्ता इह खलु जंबुद्दीवे णं दीवे भारहे वासे दाहिणड्ढमरहे दाहिणमाहणकुंडपुरसंनिवेसंमिउसभदत्तस्स माहणस्स कोडालसगोत्तस्स देवानंदाए माहणीए जालंधरस्स गुत्ताए सीहुब्भवभूएणं अप्पाणेणं कुच्छिंसि गब्भं वक्कंते । समणे भगवं महावीरे तिन्नाणोवगए या वि हुत्था, चइस्सामित्ति जाणइ चुएमित्ति जाणइ चयमाणे न याणेइ, सुहमे णं से काले पन्नत्ते, तओ णं समणे भगवं महावीरे हियाणुकंपएणं देवेणं जीयमेयंतिकट्टु जे से वासाणं तच्चे मासे पंचमे पक्खे आसोयबहुले तस्स णं आसोयबहुलस्स तेरसीपक्खेणं हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं बासीहिं राइदिएहिं वइक्क तेहिं तेसीइमस्स राइदियस्स परियाए वट्टमाणे दाहिणमाहणकुंडपुरसंनिवेसाओ उत्तरखत्तियकुंडपुरसंनिवेसंसि नायाणं खत्तियाणं सिद्धत्थस्स खत्तियस्स कासवगुत्तस्स तिसलाए खत्तियाणीए वासिट्ठसगुत्ताए असुभाणं पुग्गलाणं अवहारं करित्ता सुभाणं पुग्गलाणं पक्खेवं करित्ता कुच्छिसि गब्भं साहरइ, जेवि य से तिसलाए खत्तियाणीए कुच्छिसि गब्भे तंपि य दाहिणमाहणकुंडपुरसंनिवेसंसि उस० को० देवा० जालंधरायणगुत्ताए कुच्छिसि गब्भं साहरइ, समणे भगवं महावीरे तिन्नाणोवगए यावि होत्था-साहरिजिस्सामित्ति जाणइ साहरिज्जमाणे न याणइ साहरिएमित्ति जाणइ समणाउसो ! ते काणं तेणं समएणं तिसलाए खत्तियाणीए अहऽन्नया कयाई नवण्हं मासाणं Page #438 -------------------------------------------------------------------------- ________________ ४३५ श्रुतस्कन्धः-२, चूडा-३, बहुपडिपुत्राणं अट्ठमाणराइंदियाणं वीइक्कंताणंजे से गिम्हाणं पढमे मासे दुच्चे पक्खे चित्तसुद्धे तस्सणं चित्तसुद्धस्स तेरसीपक्खेणं हत्यु० जोग० समणं भगवं महावीरं अरोग्गा अरोग्गं पसूया जण्णं राइं तिसलाख० समणं० महावीरं अरोया अरोयं पसूया तण्णं राइंभवणवइवाणमंतरजोइसियविमाणवासिदेवेहिं देवीहि य उवयंतेहिं उप्पयंतेहि य एगे महं दिव्वे देवुञ्जोए देवसनिवाए देवकहक्कहए उपिंजलगभूए यावि हुत्था। जण्णं रयणिं० तिसलाख० समणं० पसूया तण्णं रयणिं बहवे देवा य देवीओ य एगं महं अमयवासंच १ गंधवासंच २ चुन्नवासंच ३ पुप्फवा संच ४ हिरन्नवासंच ५ रयणवासंच ६ वासिंसु, जण्णं रयणिंतिसलाख० समणं० पसूयातण्णं रयणिंभवणवइवाणमंतरजोइसियविमाणवासिणो देवा य देवीओ य समणस्स भगवओ महावीरस्ससूइकम्माइं तित्थयराभिसेयं च करिंसु जओ णं पमिइ भगवं महावीरे तिसलाए ख० कुञ्छिसि गब्भं आगए तओ णं पमिइ तं कुलं विपुलेणं हिरन्नेणं सुवनेणं धणेणं धन्नेणं माणिक्केणं मुत्तिएणं संखसिलप्पवालेणं अईव २ परिवड्ढइ, तओणं समणस्स भगवओ महावीरस्स अम्मापियरो एयमटुंजाणित्ता निव्वत्तदसाहसि वुक्कंतंसि सुइभूयंसिविपुलं असणपाणखाइमसाइमंउवक्खडाविंति२ तामित्तनाइसयणसंबंधिवग्गं उवनिमंतंति मित्त० उवनिमंतित्ता बहवे समणमाहणकिवणवणीमगाहिं भिछुडगपंडरगाईण विच्छडंति विग्गोविंति विस्साणिंति दायारेसु दाणं पजभाइंति विच्छड्डित्ता विग्गो० विस्साणित्ता दाया० पज्जभाइत्ता मित्तनाइ० भुंजाविंति मित्त० भुंजावित्ता मित्त० वग्गेण इममेयारूवं नामधिज्ज कारविंति। जओ णं पभिइ इमे कुमारे ति० ख० कुच्छिसि गन्भे आहूए तओ णं पभिइ इमं कुलं विपुलेणं हिरन्नेणं० संखसिलप्पवालेणं अतीव २ परिवड्डइ ता होउ णं कुमारे वद्धमाणे, तओ णं समणे भगवं महावीरे पंचधाइपरिवुडे, तं०-खीरधाईए १ मजणधाईए २ मंडणधा०३ खेलावणधाइए४ अंकधाइए ५अंकाओ अंकं साहरिज्जमाणे रम्मे मणिकुट्टिमतले गिरिकंदरसमुल्लीणेविव चंपयपायवे अहाणुपुबीए संवड्ढइ, तओणंसमणेभगवं० विन्नायपरिणयविणियत्तबालभावे अप्पुस्सुयाइंउरालाइंमाणुस्सगाई पंचलक्खणाई कामभोगाइं सद्दफरिसरसरूवगंधाइं परियारेमाणे एवं चणं विहरइ। मू. (५११) समणे भगवंमहावीरे कासवगुत्ते तस्सणं इमे तिन्निनामधिज्जा एवमाहिजंति, तंजहा-अम्मापिउसंति वद्धमाणे १ सहसंमुइए समणे २ भीमं भयभेरवं उरालं अवेलयं परीसह सहत्तिकट्ठ देवेहिं से नामं कयं समणे भगवं महावीरे ३, समणस्सणंभगवओ महावीरस्स पिया कासवगुत्तेणं तस्सणं तिनि नाम० तं०-सिद्धत्थे इवा सिजंसे इ वा जसंसे इवा, समणसणं० अम्मा वासिहस्सगुत्ता तीसेणं तिन्नि ना०, तं-तिसला इ वा विदेहदिन्नाइ वा पियकारिणी इवा, -समणस्स णंभ० पित्तिअएसुपासे कासवगुत्तेणं, समण० जिढे भाया नंदिवद्धणे कासवगुत्तेणं, Page #439 -------------------------------------------------------------------------- ________________ ४३६ आचाराङ्ग सूत्रम् २/३/-1-1५११ -समणस्स णं जेट्ठा भइणी सुदंसणा कासवगुत्तेणं, समणस्स णं भग० भज्जा जसोया कोडिन्नागुत्तेणं, -समणस्स णं धूयाकासवगोत्तेणं तीसे णं दोनामधिज्जा० - अणुज्जा इ वा पियदंसणा इवा, -समणस्सणंभ०- नतूई कोसिया गुत्तेणंतीसेणं दो नाम०-सेसवई इवा जसवई इवा, मू. (५१२) समणस्सणं०३ अम्मापियरोपासावच्चिज्जा समणोवासगा यावि हुत्था, तेणं बहूइंवासाइंसमणोवासगपरियागं पालइत्ता छण्हंजीवनिकायाणंसारक्खणनिमित्तंआलोइत्ता निंदित्ता गरिहित्तापडिक्कमित्ताअहारिहं उत्तरगुणपायच्छित्ताइंपडिवञ्जित्ता कुससंथारगंदुरूहित्ता भत्तं पञ्चक्खायंति २। ___-अपच्छिमाए मारणंतियाए संलेहणासरीरए झुसियसरीरा कालमासे कालं किच्चा तं सरीरं विप्पजहित्ता अचुए कप्पे देवत्ताए उववन्ना, तओ णं आउक्खएणंभव० ठि० चुए चइत्ता महाविदेहे वासे चरमेणं उस्सासेणं सिज्झिस्संति बुझिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति। मू. (५१३) तेणे कालेणं २ समणे भ० नाए नायपुत्ते नायकुलनिव्वत्ते विदेहे विदेहदिन्ने विदेहजच्चे विदेहसूमाले तीसंवासाइं विदेहंसित्तिकटुअगारमझे वसित्ता अम्मापिऊहिंकालगएहिं देवलोगमणुपत्तेहिं समत्तपइन्ने चित्रा हिरन्नं चिच्चा सुवन्नं चिच्चा बलं चिच्चा वाहणं चिच्चा धणकणगरयणसंतसारसावइज्जंविच्छड्डित्ता विग्गोवित्ता विस्साणित्ता दायारेसुणंदाइत्तापरिभाइत्ता संवच्छरंदलइत्ताजे से हेमंताणं पढमे मासे पढमे पक्खेमग्गसिरबहुले तस्सणंमग्गसिरबहुलस्स दसमीपक्खेणं हत्युत्तरा० जोग० अभिनिक्खमणामिप्पाए यावि हुत्था-, मू. (५१४) संवच्छरेण होहिइ अभिनिक्खमणं तु जिनवरिंदस्स। ___ तो अत्थसंपयाणं पवत्तई पुव्वसूराओ॥ मू. (५१५) एगा हिरनकोडी अद्वैव अनूनगा सयसहस्सा। सूरोदयमाईयं दिज्जइ जा पायरासुत्ति॥ मू. (५१६) तिन्नेव य कोडिसया अट्ठासीइंच हुंति कोडीओ। असिइंच सयसहस्सा एवं संवच्छरे दिन्नं। वेसमणकुंडधारी देवा लोगंतिया महिड्ढीया। बोहंति य तित्थयरं पन्नरससु कम्मभूमीसु। मू. (५१८) बभंमि य कप्पंभी बोद्धव्वाकण्हराइणो मज्झे। लोगंतिया विमाणा अट्ठसु वत्था असंखिज्जा। मू. (५१९) एए देवनिकाया भगवंबोहिंति जिनवरं वीरं। सव्वजगजीवहियं अरिहं! तित्थं पवत्तेहि । मू. (५२०) तओणं समणस्सभ० म० अभिनिक्खमणामिप्पायं जाणित्ताभवणवइवा० जो० विमाणवासिणो देवा य देवीओ य सएहिं २ स्वेहिं सएहिं २ नेवत्थेहिं सएहिं. २ चिंधेहिं सव्विड्ढीए सव्वजुईए सव्वबल समुदएणं सयाई २ जाणविमाणाई दुरुहंति सयादुरुहित्ता मू. (५१७) Page #440 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, चूडा-३ ४३७ अहाबायराइंपुग्गलाई परिसाङत्ति २ अहासुहमाइं पुग्गलाई परियाइंति २ उड्ढं उप्पयंति उड्ढे उप्पइत्ता ताए उक्किट्ठाए सिग्घाए चवलाए तुरियाए देवगईए अहे णं ओवयमाणा २ तिरिएणं असंखिजाइंदीवसमुद्दाई वीइक्कममाणा २ जेणेव जंबुद्दीवे दीवे तेणेव उवागच्छंति २ जेणेव उत्तरखत्तियकुंडपुरसंनिवेसे तेणेव उवागच्छंति, उत्तरखत्तियकुंडपुरसंनिवेसस्स उत्तरपुरच्छिमे दिसीभाए। -तेणेव झत्ति वेगेण ओवइया, तओ णं सक्के देविंदे देवराया सणियं २ जाणविमाणं पट्टवेति सणियं २ जाणविमाणं पट्टवेत्ता सणियं २ जाणविमाणाओ पच्चोरुहइ सणियं २ एगंतमवक्कमइ एगंतमवक्कमित्ता महया वेउब्बिएणं समुग्घाएणं समोहणइ २ एगं महं नाणामणिकणगरयणभत्तिचित्तंसुभं चारु कंतरूवं देवच्छंदयं विउव्वइ, -तस्स णं देवच्छंदयस्स बहुमज्झदेसभाए एवं महं सपायपीढं नाणामणिकणयरयणभत्तिचित्तं सुभं चारुकंतरूवं सीहासणं विउव्वइ, २ जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ समणं भगवं महावीरं तिक्खुत्तोआयाहिणं पयाहिणं करेइ २ समणं भगवं महावीरं वंदइ नमसइ २ समणं भगवं महावीरं गहाय। -जेणेवदेवच्छंदएतेणेव उवागच्छइ सणियं २ पुरत्याभिमुहं सीहासणेनिसीयावेइ सणियं २ निसीयावित्ता सयपागसहस्सपागेहिं तिल्लेहि अब्भंगेइ गंधकासाईएहिं उल्लोलेइ २ सुद्धोदएण मज्जावेइ २ जस्सणं मुल्लं सयसहस्सेणं तिपडोलतित्तिएणं साहिएणं सीतेण गोसीसरत्तचंदणेणं अनुलिंपइ २ ईसिं निस्सासवाववोझं वरनयरपट्टणुग्गयं कुसलनरपसंसियं अस्सलालापेलवं छेयारियकणगखइयंतकम्मं हंसलक्खणं पट्टजुयलं नियंसावेइ २ हारं अद्धहारं उरत्थं नेवत्थं एगावलिं पालंबसुत्तंपट्टमउडरयणमालाउ आविंधावेइआविंधावित्तागंथिमवेढिमपूरिमसंधाइमेणं मल्लेणं कप्परुक्खमिव समलंकरेइ २ ता दुचंपि महया वेउब्वियसमुग्धाएणं समोहणइ २ एगंमहं चंदप्पहं सिवियं सहस्सवाहणियं विउव्वति, -तंजहा-ईहामिगउसभतुरगनरमकरविहगवानरकुंजररुरुसरभचमरसढूलसीहवणलयभत्तिचित्तलयविजाहरमिहुणजुयलजंत जोगजुत्तं अच्चीसहस्समालिणीयं सुनिरूवियं मिसिमिसिंतरूवगसहस्सकलियं ईसिं भिसमाणं भिब्भिसमाणं चक्खुल्लोयणलेसं मुत्ताहलमुत्ताजालंतरोवियंतवणीयपवरलंबूसपलंबंतमुत्तदामहारद्धहारभूसणसमोणयं अहियपिच्छणिजं पउमलयभत्तिवित्तं असोगलयभत्तिचित्तं कुंदलयभत्तिचित्तं नाणालयभत्ति० विरइयं सुभं चारुकंतरूवं नाणामणिपंचवन्नघंटापडायपडिमंडियग्गसिहर पासाईयं दरिसणिज्जं सुरुवं । मू. (५२१) सीया उवणीया जिनवरस्स जरमरणविप्पमुक्कस्स । ___ ओसत्तमल्लदामा जलथलयदिव्वकुसुमेहिं ॥ मू. (५२२) सिबियाइ मज्झयारे दिव्वं वररयणरूवचिंचइयं । सीहासणं महरिहं सपायपीढं जिनवरस्स ॥ मू. (५२३) आलइयमालमउडो भासुरबुंदी वराभरणधारी। खोमियवत्थनियत्थो जस्स य मुलं सयसहस्सं॥ मू. (५२४) छट्टेण उ भत्तेणं अज्झवसाणेण सुंदरेण जिणो। लेसाहिं विसुझंतो आरुहई उत्तमं सीयं । Page #441 -------------------------------------------------------------------------- ________________ ४३८ आचाराङ्ग सूत्रम् २/३/-/-/५२५ मू. (५२५) मू. (५२६) पू. (५२७) सीहासणे निविट्टो सक्कीसाणा य दोहि पासेहिं । वीयति चामराहिं मणिरयणविचित्तदंडाहिं ।। पुव्वि उक्खित्ता माणुसेहिं साहड रोमकूवेहिं । पच्छव बहंति देवा सुरअसुरा गरुलनागिंदा ।। पुरओ सुरा वहंती असुरा पुण दाहिणंमि पासंमि । अवरो वहंति गरुला नागा पुण उत्तरे पासे ॥ वणसंडं व कुसुमियं पउमसरो वा जहा सरयकाले । सोहइ कुसुमभरेणं इय गगणयलं सुरगणेहिं । सिद्धत्थवणं व जहा कणयारवणं व चंपयवणं वा । सोहइ कु० ॥ मू. (५२८) मू. (५२९) मू. (५३०) वरपडहभेरिझल्लरिसंखसयसहस्सिएहिं तरेहिं । गयणयले धरणियले तूरनिनाओ परमरम्मो ॥ ततविततं धणझुसिरं आउज्जं चउव्विहं बहुबिहीयं । वाइंति तत्थ देवा बहूहिं आनट्टगसएहिं ।। मू. (५३१) मू. (५३२) तेणं कालेणं तेणं समएणं जे सेहेमंताणं पढमे मासे पढमे पक्खे मग्गसिरबहुले तस्स णं मग्गसिरबहुलस्स दसमीपक्खेणं सुव्वएणं दिवसेणं विजएणं मुहुत्तेणं हत्युत्तरानक्खत्तेणं जोगोवगएणं पाईणगामिणीए छायाए बिइयाए पोरिसीए छट्टेणं भत्तेणं अपाणएणं एगसाडगमायाए चंदप्पाए सिबिया सहस्सवाहिणियाए सदेवमणुयासुराए परिसाए समणिज्जमाणे उत्तरखत्तियकुंडपुरसंनिवेसस्स मज्झमज्झेणं निगच्छइ २ । -जेणेव नायसंडे उज्जाणे तेणेव उवागच्छइ २ ईसिं रयणिप्पमाणं अच्छोप्पेणं भूमिभाए ं सणियं २ चंदप्पभं सिबियं सहस्सवाहिणिं ठवेइ २ सणियं २ चंदप्पभाओ सीयाओ सहस्सवाहिणीओ पञ्च्चोयरइ २ सणियं २ चंदप्पभं सिबयं सहरसवाहिणिं ठवेइ २ सणियं २ चंदप्पभाओ सीयाओ सहस्सवाहिणीओ पच्चोयरइ २ सणियं २ पुरत्याभिमुहे सीहासणे नीसीयइ आभरणालंकारं ओमुअइ, -तओ णं वेसमणे देवे भत्तुव्वायपडिओ भगवओ महावीरस्स हंसलक्खणेणं पडेणं आभरणालंकारं पडिच्छइ, -तओ णं समणे भगवं महावीरे दाहिणेणं दाहिणं वामेणं वामं पंचमुट्ठियं लोयं करेइ, -तओ णं सक्के देविंदे देवराया समणस्स भगवओ महावीरस्स जन्नवायपडिए वइरामएणं थालेण केसाई पडिच्छइ २ अणुजाणेसि भंतेत्ति कट्टु खीरोयसागरं साहरइ । तओ णं समणे जाव लोयं करित्ता सिद्धाणं नमुक्कारं करेइ २ सव्वं मे अकरणिज्जं पावकम्मंतिकड सामाइयं चरितं पडिवज्जइ २ देवपरिसं च मणुयपरिसं च आलिक्खचित्तभूयमिव ठवेइ । मू. (५३३) मू. (५३४) दिव्वो मणुस्सधोसो तुरियनिनाओ य सक्क वयणेणं । खिप्पामेव निलुक्को जाहे पडिवज्जइ चरित्तं । पडिवजित्तु चरित्तं अहोनिसं सव्वपाणभूयहियं । साहड्ड लोमपुलया सव्वे देवा निसामिंति ॥ Page #442 -------------------------------------------------------------------------- ________________ ४३९ श्रुतस्कन्धः- २, चूडा-३ मू. (५३५) तओ णं समणस्स भगवओ महावीरस्स सामाइयं खओवसमियं चरित्तं पडिवनस्स मनपज्जवनाणे नामं नाणे समुप्पन्ने अड्ढाइजेहिं दीवेहिं दोहि य समुद्देहिं सन्नीणं पंचिंदियाणं पज्जत्ताणं वियत्तमणसाणं मणोगयाइं भावाइं जाणेइ। -तओणंसमणेभगवं महावीरे पव्वइए समाणे मित्तनाइंसयणसंबंधिवग्गंपडिविसज्जेइ, २ इमं एयारूवं अभिग्गहं अभिगिण्हइ-बारस वासाइं वोसट्टकाए चियत्तदेहे जे के उवसग्गा समुप्पजंति। ___-तंजहा-दिव्वा वा माणुस्सा वा तेरिच्छिया वा, ते सव्वे उवसग्गे समुप्पन्ने समाणे सम्म सहिस्सामिखमिस्सामि अहिआसइस्सामि, -तओ णं स० भ० म० वोसिट्ठचत्तदेहे अनुत्तरेणं आलएणं अनुत्तरेणं विहारेणं एवं संजमेणं पग्गहेणं संवरेणं तवेणं बंभचेरवासेणं खंतीए मुत्तीए समिईए गुत्तीए तुट्ठीए ठाणेणं कमेणंसुचरियफलनिव्वाणमुत्तिमग्गेणं अप्पाणंभावेमाणे विहरइ, एवं वा विहरमाणस्सजे केइ उवसग्गा समुप्पजंति-दिव्वा वा माणुस्सा वा तिरिच्छिया वा, ते सव्वे उवसग्गे समुप्पन्ने समाणे अनाउले अव्वहिए अद्दीनमानसेतिविहमणवयणकायगुत्ते सम्मंसहइखमइ तितिक्खइ अहियासेइ, -तओ णं समणस्स भगवओ महावीरस्स एएणं विहारेणं विहरमाणस्स बारस वासा वीइक्ता तेरसमस्स य वासस्स परियाए वट्टमाणस्स जे से गिम्हाणं दुच्चे मासे चउत्थे पक्खे वइसाहसुद्धे तस्सणं वेसाहसुद्धस्स दसमीपक्खेणं सुव्वएणंदिवसेणं विजएणंमुहत्तेणंहत्युत्तराहिं नक्खत्तेणं जोगोवगएणं पाईणगामिणीए छायाए वियत्ताए पोरिसीए जंभियगामस्स नगरस्स बहिया नईए उज्जुवालियाए उत्तरकूले सामागस्स गाहावइस्स कट्ठकरणंसि उटुंजाणूअहोसिरस्स झाणकोट्टोवगयस्स वेयावत्तस्स चेइयस्स उत्तरपुरच्छिमे दिसीभागे सालरुक्खस्स अदूरसामंते उक्कुडुयस्सगोदोहियाए आयावणाए आयावेमाणस्स छटेणंभत्तेणं अपाणएणं सुक्कज्झाणंतरियाए वट्टमाणस्स निव्वाणे कसिणे पडिपुन्ने अव्वाहए निरावरणे अनंते अनुत्तरे केवलवरनाणदंसणे समुप्पन्ने, _ -से भगवं अरहं जिणे केवली सव्वन्नू सव्वभावदरिसी सदेवमणुयासुरस्स लोगस्स पज्जाए जाणइ। तं०-आगई गई ठिइं चयणं उववायं भुत्तं पीयं कडं पिडसेवियं आविकम्मं रहोकम्म लवियं कहियं मणोमाणसियं सव्वलोए सव्वजीवाणं सव्वभावाइं जाणमाणे पासमाणे एवं चणं विहरइ, -जण्णं दिवसं समणस्स भगवओ महावीरस्स निव्वाणे कसिणे जाव समुप्पन्ने तण्णं दिवसं भवणवइवाणमंतरजोइसियविमाणवासिदेवेहियदेवीहि य उवयंतेहिंजाव उप्पिंजलगभूए यावि हुत्था, तओणंसमणे भगवंमहावीरे उप्पन्नवरनाणदंसणधरे अप्पाणंच लोगचअभिसभिक्ख पुव्वं देवाणं धम्ममाइक्खइ, ततो पच्छा मणुस्साणं, _ -तओणं समणेभगवं महावीरे उप्पन्ननाणदसणधरे गोयमाईणंसमणाणं पंच महब्बयाई सभावणाइंछज्जीवनिकाया आतिक्खति भासइ परूवेइ, तं-पुढविकाए जाव तसकाए, मू. (५३६) पढमभंते! महव्वयं पञ्चक्खामि सव्वं पाणाइवायं से सुहुमंवाबायरं वातसं वाथावरंवानेव सयं पाणाइवायं करिजा ३ जावज्जीवाए तिविहंतिविहेणंमणसा वयसा कायसा Page #443 -------------------------------------------------------------------------- ________________ ४४० आचाराङ्ग सूत्रम् २/३/-/-/५३५ तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि, तस्सिमाओ पंच भावणाओ भवंति । तत्थिमा पढमा भावणा वृ. -'तेणंकालेण'मित्यादि 'तेन कालेन' इति दुष्पमसुषमादिना 'तेनसमयेन' इति विवक्षितेन विशिष्टेन कालेन सतोत्पत्त्यादिकमभूदिति सम्बन्धः । तत्र 'पंचहत्युत्तरे यावि हुत्था' इत्येवमादिना ‘आरोग्गा आरोग्गं पसूयत्ति, इत्येवमन्तेन ग्रन्थेन भगवतः श्रीवर्द्धमानस्वामिनो विमानच्यवनं ब्राह्मणीगर्भाधानं ततः शक्रादेशात् त्रिशलागर्भसंहरणमुत्पत्तिश्चाभिहिता। 'तत्थ पंचहत्युत्तरेहि होत्य'त्ति हस्त उत्तरो यासामुत्तरफाल्गुनीनां ता हस्तोत्तराः, ताश्च पञ्चसु स्थानेषु-गर्भाधानसंहरणजन्मदीक्षाज्ञानोत्पत्तिरूपेषु संवृत्ता अतः पञ्चहस्तोत्तरो भगवानभूदिति, 'चवमाणे नजाणइत्ति आन्तर्मुहूर्तिकत्वाच्छद्मस्थोपयोगस्य च्यवनकालस्य च सूक्ष्मत्वादिति, तथा 'जण्णं रयणी अरोया अरोयं पसूयन्ती'त्येवमादिना। ____ 'उप्पननाणदंसणधरे गोयमाईणं समणाणं निग्गंथाणं पञ्च महव्वयाई सभावणाई छज्जीवनिकायाइंआइक्खई'त्येवमन्तेन ग्रन्थेन भगवतो वीरवर्द्धमानस्वामिनो जातकर्माभिषेकसंवर्धनदीक्षाकेवलज्ञानोत्पत्तयोऽभिहिताः । प्रकटार्थं च सर्वमपि सूत्रं, साम्प्रतमुत्पन्नज्ञानेन भगवता पञ्चानां महाव्रतानां प्राणातिपातविरमणादीनां प्रत्येकं याः पञ्च पञ्च भावनाः प्ररूपितास्ता व्याख्यायन्ते। तत्र प्रथममहाव्रतभावनाः पञ्च, तत्र प्रथमां तावदाह मू. (५३६-वर्तते) इरियासमिएसे निग्गंथेनो अणइरियासमिएत्ति, केवली बूया०अणइरियासमिए से निग्गंथे पाणाइं भूयाइंजीवाइंसत्ताइंअभिहणिज्ज वा वत्तिज्ज वा परियाविज्ज वा लेसिज्ज वा उद्दविज वा, इरियासमिए से निग्गंधे नो इरियाअसमिइत्ति पढमा भावना। अहावरा दुचा भावना-मणं परियाणइ से निग्गंथे, जे य मणे पावए सावज्जे सकिरिए अण्हयकरेछेयकरे भेयकरे अहिगरणिए पाउसिएपारियाविएपाणाइवाइएभूओवघाइए, तहप्पगारं मणं नो पधारिजा गमणाए, मणं परिजाणइ से निग्गंथे, जे यमणे अपावएत्ति दुचा भावना। अहावरा तच्चा भावना-वइं परिजाणइ से निग्गंथे, जा यवई पाविया सावजा सकिरिया जावभूओवघाइयातहप्पगारं वइंनोउच्चारिजा, जेवइंपरिजाणइसेनिग्गंथे, जाववइ अपावियत्ति तचा भावना। अहावरा चउत्था भावना-आयाणभंडमत्तनिक्खेवणासमिए से निग्गंथे, नो अणायाणमंडमत्तनिक्खेवणासमिए, केवली बूया०-आयाणभंडमत्तनिक्खेवणाअसमिएसेनिग्गंथे पाणाई भूयाइं जीवाई सत्ताई अभिहणिज्जा वा जाव उद्दविज वा, तम्हा आयाणभंडमत्तनिक्खेवणासमिए से निग्गंथे, नो आयाणभंडनिक्खेवणाअसमिएत्ति चउत्था भावना - अहावरा पंचमा भावना-आलोइयपाणभोयणभोई से निग्गंथे नो अणालोइयपाणभोयणभोई, केवली बूया०-अणालोईयपाणभोयणभोई से निग्गंथे पाणाणि वा ४ अभिहणिज्ज वाजाव उद्दविज वा, तम्हा आलोइयपाणभोयणभोई से निग्गंथे नोअणालोईय-पाणभोयणभोईत्ति पंचमा भावना। Page #444 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-२, चूडा-३ ४४१ एयावता महव्वए सम्मकाएण फासिए पालिएतीरिए किट्टिएअवट्ठिएआणाएआराहिए याविभवइ, पढमे भंते ! महव्वए पाणाइवायाओ वेरमणं॥ वृ. 'इरिया समिए' इत्यादि, ईरणं गमनमीर्या तस्यां समितो-दत्तावधानः पुरतो युगमात्रभूभागन्यस्तष्टिगामीत्यर्थ,न त्वसमितोभवेत्, किमिति?, यतः केवली ब्रूयात्कर्मोपादानमेतद्, गमनक्रियायामसमितो हिप्राणिनः अभिहन्यात्' पादेनताडयेत्, तथा वर्तयेत्' अन्यत्र पातयेत्, तथा परितापयेत् पीडामुत्पादयेत्, 'अपद्रापयेद्वा' जीविताद्वयपरोपयेदित्यतईर्यासमितेन भवितव्यमिति प्रथमा भावना, द्वितीयभावनायां तु मनसा दुष्प्रणिहितेन न भाव्यं, तद्दर्शयतियन्मनः ‘पापकं' सावधं सक्रियम् 'अण्हयकर तिकर्माश्रवकारि, तथाछेदनभेदनकरंअधिकरणं कलहकरं प्रकृष्टदोषंप्रदोषिकंतथाप्राणिनां परितापकारीत्यादिन विधेयमिति, अथापरा तृतीया भावना-दुष्प्रसक्ता या वाक् प्राणिनामपकारिणी सा नाभिधातव्येति तात्पर्यार्थः, तथा चतुर्थी भावना-आदानभाण्डमात्रनिक्षेपणासमिति, तत्र च निर्ग्रन्थेन साधुना समितेन भवितव्यमिति, तथाऽपरा पञ्चमीभावना-'आलोकित प्रत्युपेक्षितशनादिभोक्तव्यं, तदकरणेदोषसम्भवादिति, इत्येवं पञ्चभिर्भावनाभि प्रथमं व्रतं स्पर्शितं पालितं तीर्णं कीर्तितमवस्थितमाज्ञयाऽऽराधितं भवतीति। म. (५३७) अहावरं दुचं महव्वयं पच्चक्खामि, सव्वं मुसावायं वइदोसं. से कोहा वा लोहा वा भया वा हासा वा नेव सयंमुसंभासिज्जा नेवनेणं मुसंभासाविजा अन्नपि मुसं भासंतं न समणुमन्निजातिविहं तिविहेणं मनसा वयसा कायसा, तस्स भंते! पडिक्कमामिजाव वोसिरामि, तस्सिमाओपंच भावनाओ भवंति। तत्थिमा पढमा भावना-अनुवीइभासी से निग्गंथे नो अननुवीइभासी, केवली बूया०-अननुवीइभासी से निग्गंथे समावजिज मोसं वयणाए, अनुवीइभासी से निग्गंथे नो अननुवीइभासित्ति पढमा भावना। अहावरा दुचाभावना-कोहं परियाणइ से निग्गंथे नो कोहणे सिया, केवली बूयाकोहप्पत्ते कोहत्तं समावइज्जा मोसं वयणाए, कोहं परियाणइ से निग्गंथे न य कोहणे सियत्ति दुचा भावना अहावरा तच्चा भावना-लोभं परियाणइ से निग्गंथे नो अलोभणए सिया, केवली बूयालोभपत्ते लोभी समावइजा मोसं वयणाए, लोभं परियाणइ से निग्गंथे नो य लोभणए सियत्ति तच्चा भावना। अहावरा चउत्था भावना-भयं परिजाणइ से निग्गंथे नोभयभीरुए सिया, केवली बूयाभयपत्ते भीरू समावइज्जा मोसं वयणाए, भयं परिजाणइ से निग्गंथे नो भयभीरुए सिया चउत्था भावना। अहावरापंचमा भावना-हासंपरियाणइ से निग्गंथे नो यहासणएसिया, केव० हासपत्ते हासी समावइजा मोसं वयणाए, हासे परियाणइ से निग्गंथे नो हासणए सियत्ति पंचमी भावना एतावता दोश्चे महव्वए सम्मं काएण फासिए जाव आणाए आराहिए यावि भवइ दुच्चे भंते ! महव्वए। वृ.द्वितीयव्रतभावनामाह, तत्र प्रथमेयम्-अनुविचिन्त्यभाषिणा भवितव्यं, तदकरणे दोष Page #445 -------------------------------------------------------------------------- ________________ ४४२ आचाराङ्ग सूत्रम् २/३/-1-1५३७ सम्भवात्, द्वितीय भावनायांतु क्रोधः सदा परित्याज्यो, यतः क्रोधान्यो मिथ्याऽपि भाषतइति, तृतीयाभावनायां तु लोभजयः कर्तव्यः,तस्यापि मृषावादहेतुत्वादिति हृदयम्, चतुर्थ्यां पुनर्भयं त्याज्यं, पूर्वोक्तादेव हेतोरिति, पञ्चमभावनायांतु हास्यमिति, एवं पञ्चभिर्भावनाभिर्यावदाज्ञयाऽऽराधितं भवतीति। मू. (५३८) अहावरंतञ्च भंते ! महव्वयं पञ्चक्खामि सव्वं अदिनादाणं, से गामे वा नगरे वारने वाअप्पं वा बहुं वा अणुं वा थूलं वा चित्तमंतं वा अचित्तमंतं वा नेव सयं अदिन गिव्हिज्जा नेवन्नेहिं अदिन्नंगिण्हाविञ्जा अदिन्नं अन्नपि गिण्हतंनसमणुजाणिज्जाजावजीवाए जाववोसिरामि, तस्सिमाओ पंच भावनाओ भवंति। तथिमा पढमा भावना-अनुवीइ मिउग्गहं जाई से निग्गंथे नो अननुवीइमिउग्गहंजाई से निग्गंथे, केवली बूया-अननुवीइ मिउग्गहं जाईनिग्गंथे अदिन्नं गिण्हेजा, अनुवीइ मिउग्गहंजाई से निग्गंथे नो अननुवीइ मिउग्गहं जाइत्ति पढमा भावणा। अहावरा दुच्चा भावना-अनुन्नविय पाणभोयणभोई से निग्गंथे नो अननुनविअ पाणभोयणभोई, केवली बूया-अननुन्नविय पाणभोयणभोई से निग्गंथे अदिन्नं भुंजिज्जा, तम्हा अनुन्नविय पाणभोयणभोई से निग्गंथे नो अननुन्नविय पाणभोयणभोईत्ति दुचा भावना। अहावरा तच्चा भावना-निग्गंथेणं उग्गहंसि उग्गहियंसिएतावताव उग्गहणसीलएसिया, केवली बूया-निग्गंथेणं उग्गहंसि अनुग्गहियंसि एतावता अनुग्गहणसीले अदिन्नं ओगिण्हिज्जा, निग्गंथेणं उग्गहं उग्गहियंसि एतावताव उग्गहणसीलएत्ति तच्च भावना। अहावराचउत्था भावना-निग्गंथेणं उग्गहंसिउग्गहियंसि अभिक्खणं २ उग्गहणसीलए सिया, केवली बूया-निग्गंथेणं उग्गहसि उ अभिक्खणं २ अनुग्गहणसीले अदिन्नं गिहिज्जा, निग्गंथे उग्गहसि उग्गहियंसि अभिक्खणं २ उग्गहणसीलएत्ति चउत्था भावना। अहावरा पंचमा भावना-अनुवीइ मिउग्गहजाई से निग्गंथे साहम्मिएसु, नो अननुवीई मिउग्गहजाई, केवली बूया-अननुवीइ मिउग्गहजाई से निग्गंथे साहम्मिएसु अदिन्नं उगिण्हिज्जा अनुवीइमिउग्गहजाई से निग्गंथे साहम्मिएसुनो अननुवीइमिउग्गहजाती इइ पंचमा भावना। एतावया तच्चे महव्वए सम्म० जाव आणाए आराहए यावि भवइ, तच्चं भंते ! महव्वयं । वृ. तृतीयव्रतेप्रथमभावनैषा-अनुविचिन्त्य शुद्धोऽवग्रहो याचनीय इति, द्वितीयभावना त्वाचार्यादीननुज्ञाप्य भोजनादिकं विधेयम्, तृतीया त्वेषा-अवग्रहंगृह्णता निर्ग्रन्थेनसाधुना परिमित एवावग्रहो ग्राह्य इति, चतुर्थभावनायां तु अभीक्ष्णम्' अनवरतमवग्रहपरिमाणं विधेयमिति, पञ्चम्यांत्वनुविचिन्त्य मितमवग्रहंसाधर्मिकसम्बन्धिनं गृह्णीयात्, इत्येवमाज्ञया तृतीयव्रतमाराधितं भवतीति। मू. (५३९) अहावरं चउत्थं महव्वयं पच्चक्खामि सव्वं मेहुणं, से दिव्वं वा माणुस्सं वा तिरिक्खजोणियं वा नेव सयं मेहुणं गच्छेज्जा तं चेवं अदिन्नादाणवत्तव्वया भाणियव्वा जाव वोसिरामि, तस्सिमाओ पंच भावनाओ भवंति। तत्थिमा पढमा भावना-नो निग्गंथे अभिक्खणं २ इत्थीणं कहं कहित्तए सिया, केवली बूया-निग्गंथेणं अभिक्खणं २ इत्थीणंकह कहेमाणे संतिभेया संतिविभंगा संतिकेवलीपन्नत्ताओ Page #446 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, चूडा-३ ४४३ धम्माओ भंसिज्जा, नो निग्गंथे णं अभिक्खणं २ इत्थीणं कहं कहेमाणे संतिभेया संतिविभंगा संतिकेवलीपन्नत्ताओ धम्माओ भंसिज्जा, नो निग्गंथे णं अभिक्खणं २ इत्थीणं कहं कहित्तए सियत्ति पढमा भावना। अहावरा दयाभावना-नोनिग्गंथे इत्थीणंमनोहराई २ इंदियाइं आलोइत्तए निज्झाइत्तए सिया, केवली बूया-निग्गंथेणं इत्थीणं मनोहराइं२ इंदियाइंआलोएमाणे निज्झाएमाणे संतिभेया संतिविभंगाजावधम्माओ भंसिज्जा, नोनिग्गंथे इत्थीणंमनोहराई२ इंदियाइंआलोइत्तए निज्झाइत्तए सियत्ति दुच्चा भावना। अहावरा तच्चा भावना-नो निग्गंथे इत्थीणं पुव्वरयाई पुव्वकीलियाई सुमरित्तए सिया, केवली बूया-निग्गंथे णं इत्थीणं पुव्वरयाईपुव्वकीलियाईसरमाणे संतिभेया जाव भंसिज्जा, नो निग्गंथे इत्थीणं पुव्वरयाई पुव्वकीलियाई सरित्तए सियत्ति तच्चा भावना। ___ अहावरा चउत्था भावना-नाइमत्तपाणभोयणभोई से निग्गंथे न पणीयरसभोयणभोई से निग्गंथे, केवली बूया-अइमत्तपाणभोयणभोई से निग्गंथे पणियरसभोयणभोई संतिभेया जाव भंसिज्जा, नाइमत्तपाणभोयणभोई से निग्गंथे नो पणीयरसभोयणभोइत्ति चउत्था भावना। अहावरापंचमा भावणा-नोनिग्गंथे इत्थीपसुपंडगसंसत्ताइंसयसासणाइंसेवित्तएसिया, केवली बूया-निग्गंथे णं इत्थीपसुपंडगसंसत्ताइंसयणासणाइंसेवेमाणे संतिभेया जाव भंसिज्जा, नो निग्गंथे इत्थीपसुपंडगसंसत्ताई सयणासणाइं सेवित्तए सियत्ति पंचमा भावना ५, एतावया चउत्थे महव्वए सम्मं काएण फासेइ जाव आराहिए यावि भवइ, चउत्थं भंते ! महव्वयं॥ वृ. चतुर्थव्रते प्रथमेयम्-स्त्रीणां सम्बन्धिनी कथां न कुर्यात्, द्वितीयायां तु तदिन्द्रियाणि मनोहारीणिनालोकयेत्, तृतीयायां तुपूर्वक्रीडितादिनस्मरेत्, चतुर्थ्यांनातिमात्रभोजनपानासेवी स्यात्, पञ्चम्यां तु स्त्रीपशुपण्डकविरहितशय्याऽवस्थानमिति । मू. (५४०) अहावरं पंचमभंते ! महव्वयं सव्वं परिग्गरं पञ्चक्खामि से अप्पं वा बहुवा अणुं वा थूलं वा चित्तमंतमचित्तं वा नेव सयं परिग्गहं गिव्हिज्जा नेवन्नेहिं परिग्गहं गिहाविजा अन्नपि परिग्गहं गिण्हतं न समनुजाणिज्जा जाव वोसिरामि, तस्सिमाओपंच भावनाओ भवंति। तस्थिमा पढमा भावना-सोयओणंजीवे मणुन्नाइंसद्दाइंसुणेइ मणुन्नामणुन्नेहिं सद्देहिं नो सजिज्जा नो रजिजा नो गिज्झेजा नो मुज्झि जा नो अज्झोववजिज्जा नो विणिघायमावजेजा, केवली बूया-निग्गंथे णं मणुनामणुन्नेहिं सद्देहिं सज्जमाणे रज्जमाणे जाव विणिधायमावजमाणे संतिभेया संतिविभंगा संतिकेवलिपन्नत्ताओ धम्माओ भंसिज्जास, न सक्का न सोउ सद्दा, सोतविसयमागया । रागदोसा उजे तत्थ, ते भिक्खू परिवज्जए। सोयओ जीवे मणुनामणुनाई सद्दाइंसुणेइ पढमा भावना। अहावरा दुचा भावना-चक्खूओ जीवो मणुनामणुन्नाई रूवाइं पासइ मणुन्नामणुन्नेहिं रूवेहिं सज्जमाणे जाव विणिधायमावजमाणे संतिभेया जाव भंसिज्जा,-न सक्का स्वमद्दट्ट, चक्खुविसयमागयं । रागदोसा उजे तत्थ, ते भिक्खूपरिवज्जए। चक्खूओ जीवो मणुना २ रूवाईं पासइ, दुच्चा भावना। Page #447 -------------------------------------------------------------------------- ________________ ४४४ आचाराङ्ग सूत्रम् २/३/-1-1५४० अहावरातचा भावना-घाणओजीवेमणुना २ इंगंधाईंअग्घायइमणुनामणुन्नेहिं गंधेहिं नो सजिज्जा नो रजिजा जावनो विणिघायमावज्जिजा केवलीबूया-मणुनामणुन्नेहिं गंधेहिं सज्जमाणे जाव विणिघायमावजमाणे संतिभेया जाव भंसिज्जा, न सका गंधमग्धाउं, नासाविसयमागयं। रागदोसा उजे तत्थ, ते भिक्खू परिवजए। घाणओ जीवो मणुन्ना २ इंगंधाइं अग्घायइत्ति तच्चा भावना ३। अहावरा चउत्था भावना-जिब्भाओजीवोमणुना २ इंरसाइंअस्साएइ, मणुनामणुन्नेहिं रसेहिं नो सजिजा जाव नो विणिघायमावजिज्जा, केवली बूया-निग्गंथेणं मणन्नामणुन्नेहिं रसेहिं सज्जमाणे जाव विणिघायमावज्जमाणे संतिभेया जाव भंसिज्जा,-न सक्का रसमस्साउं, जीहाविसयमागयं । रागदोसा उजे तत्थ, ते भिक्खू परिवज्जए । जीहाओ जीवो मणुन्नारइं रसाई अस्साएइत्ति चउत्था भावना । अहावरा पंचमा भावना-फासओजीवोमणुन्ना २ इंफासाइं पडिसेवेएइ मणुनामणुन्नेहिं फासेहिं नो सजिजाजाव नो विणिघायमावजिज्जा, केवली बूया-निग्गंथेणंमणुनामणुन्नेहिं फासेहिं सज्जमाणेजावविणिघायमावज्जमाणे संतिभेया संतिविभंगासंतिकेवलीपन्नताओधम्माओभंसिज्जा,न सक्का फासमवेएउं, फासविसयमागयं । रागद्दोसा० । फासओ जीवो मणुन्ना २ इंफासाइं पडिसंवेएति पंचमा भावना। एतावता पंचमे महव्वते सम्मं अवट्ठिए आणाए आराहिए यावि भवइ, पंचमं भंते ! महव्वयं । इच्छेएहिं पंचमहव्वएहिं पणवीसाहि य भावणाहिं संपन्ने अनगारे अहासयं अहाकप्पं अहामग्गसम्मकाएण फासित्ता पालित्ता तीरित्ता किट्टित्ता आणाए आराहित्ता यावि भवइ ॥ वृ. पञ्चमव्रतभावना पुनरेषा-श्रोत्रमाश्रित्य मनोज्ञान् शब्दान् श्रुत्वा न तत्र गाद्धर्यं विदध्यादिति, एवं द्वितीयतृतीयचतुर्थपञ्चमभावनासु यथाक्रमं रूपरसगन्धस्पर्शेषु गाद्धर्यं न कार्यमिति, शेषं सुगमंयावदध्ययनं समाप्तमिति ॥ चूडा-३ समाप्त। मुनि दीपरत्नसागरेण संशोधिता सम्पादिता शीलाझाचार्य विरचिता द्वीतीय श्रुतस्कन्धस्य तृतीया चूडायाः टीकापरिसमाप्ता (चूडा-४ "विमुक्ति") दृ. उक्तं तृतीयचूडात्मकं भावनाख्यमध्ययनं, साम्प्रतं चतुर्थचूडारूपं विमुक्त्यध्ययनमारम्यते, अस्य चायमभिसम्बन्धः-इहानन्तरंमहाव्रतभावनाः प्रतिपादिताः तदिहाप्यनित्यभावना प्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतमर्थाधिकारं दर्शयितुं नियुक्तिकृदाहनि. [३४५] अनिच्चे पव्वए रुप्पे भुयगस्स तहा महासमुद्दे य । एए खलु अहिगारा अज्झयणंमी विमुत्तीए॥ वृ. अस्याध्ययनस्यानित्यत्वाधिकारः तथा पर्वताधिकारः पुना रूप्याधिकारः तथा भूजगत्वगधिकार एवं समुद्राधिकारश्च, इत्येते पञ्चाधिकारास्तांश्चयथायोगसूत्र एवमणिष्याम इति ।। नामनिष्पनै तु निक्षेपे विमुक्तिरिति नाम, अस्य च नामादिनिक्षेपः उत्तराध्ययनान्तःपातिविमोक्षाध्ययनवदित्यतिदेष्टुं नियुक्तिकार आह Page #448 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, चूडा-४ ४४५ नि. [३४६] जो चेव होइ मुक्खो सा उ विमुत्ति पगयं तु भावेणं । देसविमुक्का साहू सव्वविमुक्का भवे सिद्धा॥ वृ. य एव मोक्षः सैव विमुक्ति, अस्याश्च मोक्षवनिक्षेप इत्यर्थ, प्रकृतम्-अधिकारो भावविमुक्त्येति, भावविमुक्तिस्तु देशसर्वभेदाद्देधा, तत्र देशतसाधूनां भवस्थकेवलिपर्यन्तानां, सर्वविमुक्तास्तु सिद्धा इति, अष्टविधकर्मविचटनादिति॥ सूत्रानुगमे सूत्रमुच्चारयितव्यं, तच्चदम्मू. (५४१) अनिच्चमावासमुर्विति जंतुणो, पलोयए सुच्चमिणं अनुत्तरं। विउसिरे विन्नु अगारबंधणं, अभीरु आरंभपरिग्गहंचए॥ .आवसन्त्यस्मिन्नित्यावासो-मनुष्यादिभवस्तच्छरीरंवातमनित्यमुप-सामीप्येन यान्तिगच्छन्ति जन्तवः-प्राणिन इति, चतसृष्वपि गतिषु यत्र यत्रोत्पद्यन्ते तत्र तत्रानित्यभावमुपगच्छन्तीत्यर्थ, एतच्च मौनीन्द्रं प्रवचनमनुत्तरं श्रुत्वा 'प्रलोकयेत्' पर्यालोचयेद्, यथैव प्रवचनेऽनित्यत्वादिकमभिहितं तथैव लक्ष्यते-दृश्यते इत्यर्थ। एतच्च श्रुत्वा प्रलोक्य च विद्वान् ‘व्युत्सृजेत्' परित्यजेत् ‘अगारबन्धन' गृहपाशं पुत्रकलत्रधनधान्यादिरूपं, किम्भूतः सन् ? इत्याह 'अभीरु' सप्तप्रकारभयरहितः परीषहोपसप्रिधृष्यश्च आरम्भ' सावद्यमनुष्ठानं परिग्रहंच सबाह्याभ्यन्तरं त्यजेदितिसाम्प्रतंपर्वताधिकारे,मू. (५४२) तहागयं भिक्खुमनंतसंजयं, अनेलिसं विन्नु चरंतमेसणं । तुदंति वायाहि अभिद्दवं नरा, सरेहिं संगामगयं व कुंजरं ।। वृ. तथाभूतं साधुम्-अनित्यत्वादिवासनोपेतं व्युत्सृष्टगृहबन्धनं त्यक्तारम्भपरिग्रहं, तथाऽनन्तेष्वेकेन्द्रियादिषुसम्यग्यतः संयतस्तम् अनीशम्' अनन्यसशं विद्वांसं' जिनागमगृहीतसारम् ‘एषणायांचरन्तं' परिशुद्धाहारादिना वर्तमानं,तमित्थंभूतंभिक्षु नरा' मिथ्याईष्टयः पापोपहतात्मानः 'वाग्भि' असभ्यालापैः 'तुदन्ति' व्यथन्ते, पीडामुत्पादयन्तीत्यर्थ, तथा लोष्टप्रहारादिभिरभिद्रवन्तिच, कथमिति दृष्टान्तमाह-शरैःसङग्रामगतंकुञ्जरमिव॥२॥अपिचमू. (५४३) तहप्पगारेहिं जणेहिं हीलिए, ससद्दफासा फरुसा उईरिया। तितिक्खए नणि अदुढचेयसा, गिरिव्व वाएण न संपवेयए। वृ. 'तथाप्रकारैः' अनार्यप्रायैर्जनैः 'हीलितः' कदर्थितः, कथं ?, यतस्तैः परुषास्तीव्राः सशब्दाः-साक्रोशाः स्पर्शा-शीतोष्णादिका दुःखोत्पादका उत्-प्राबल्येनेरिता-जनिताः कृता इत्यर्थ, तांश्च स मुनिरेवं हीलितोऽति 'तितिक्षते' सम्यक्सहते, यतोऽसौ 'ज्ञानी' पूर्वकृतकर्म एवायं विपाकानुभव इत्येवं मन्यमानः, ‘अदुष्टचेताः' अकलुषान्तःकरणः सन् ‘न तैः संप्रवेपते' न कम्पते गिरिरिव वातेनेति अधुना रूप्यदृष्टान्तमधिकृत्याहमू. (५४४) उवेहमाणे कुसलेहिं संवसे, अकंतदुक्खी तसथावरा दुही। अलूसए सव्वसहे महामुनी, तहा हि से सुस्समणे समाहिए॥ वृ. 'उपेक्षमाणः'परीषहोपसर्गान् सहमान इष्टानिष्टविषयेषु वोपेक्षमाणोमाध्यस्थ्यमवलम्बमानः ‘कुशलैः' गीतार्थे सहसंवसेदिति, कथम्?,अकान्तम्-अनभिप्रेतंदुःखम्असातावेदनीयंतद्विद्यतेयेषांत्रसस्थावराणांतान् दुःखिनस्त्रसस्थावरान् अलूषयन् अपरितापयन् पिहिताश्रवद्वारः पृथ्वीवत् 'सर्वंसहः' परीषहोपसर्गसहिष्णुः ‘महामुनि' सम्यग्जगत्रयस्वभाववेत्ता तथा ह्यसौ सुश्रमण इति समाख्यातः किञ्च Page #449 -------------------------------------------------------------------------- ________________ ४४६ आचाराङ्ग सूत्रम् २/४/-/-/५४५ मू. (५४५) विऊ नए धम्मपयं अनुत्तरं, विणीयतण्हस्स मुणिस्स झायओ। समाहियस्सऽग्गिसिहा व तेयसा, तवो य पन्ना य जसो य वड्ढइ ॥ वृ. 'विद्वान्' कालज्ञः ‘नतः' प्रणतः प्रह्वः, किं तत ? - 'धर्मपदं' क्षान्त्यादिकं, किंभूतम् ?–'अनुत्तरं' प्रधानमित्यर्थ,तस्य चैवंभूतस्य मुनेविंगततृष्णस्य ध्यायतो धर्मध्यानं 'समाहितस्य' उपयुक्तस्याग्निशिखावत्तेजसा ज्वलतस्तपः प्रज्ञा यशश्च वर्द्धत इति तथामू. (५४६) दिसोदिसंऽनंतजिणेण ताइणा, महव्वया खेमपया पवेइया। महागुरू निस्सयरा उईरिया, तमेव तेउत्तिदिसं पगासगा। वृ. 'दिशोदिश मिति सर्वास्वप्येकेन्द्रियादिषु भावदिक्षु क्षेमपदानि रक्षणस्थानानि 'प्रवेदितानि' प्ररूपितानि, अनन्तश्चासौ ज्ञानात्मतया नित्यतया वा जिनश्च-रागद्वेषजयनादनन्तजिनस्तेन, किंभूतानि व्रतानि ?-'महागुरूणि' कापुरुषैर्दुर्वहत्वात् 'निस्वकराणि' स्वंकर्मानादिसम्बन्धात्तदपनयनसमर्थानि निस्वकराणि 'उदीरितानि' आविष्कृतानि तेजस इव तमोऽपनयनात्रिदिशंप्रकाशकानि, यथा तेजसतमोऽपनीयोवधिस्तिर्यप्रकाशते एवं तान्यपि कर्मतमोऽपनय-नहेतुत्वात्त्रिदिशंप्रकाशकानीति । मूलगुणानन्तरमुत्तरगुणाभिधित्सयाऽऽहमू. (५४७) सिएहिं भिक्खू असिए परिव्वए, असज्जमित्थीसु चइज्ज पूयणं । अनिस्सिओ लोगमिणं तहा परं, न मिज्जई कामगुणेहिं पंडिए॥ वृ.सिताः-बद्धाः कर्मणा गृहपाशेन रागद्वेषादिनिबन्धनेन वेति गृहस्थाअन्यतीर्थिकावा तैः ‘असितः' अबद्धः-तैः सार्द्ध सङ्गमकुर्वन् भिक्षु परिव्रजेत्' संयमानुष्ठायी भवेत्, तथा स्त्रीषु 'असजन्’ सङ्गमकुर्वन् पूजनं त्यजेत्-न सत्काराभिलाषी भवेत्, तथा अनिश्रितः' असंबद्धः 'इहलोके' अस्मिन्जन्मनितथा परलोके' स्वर्गादाविति, एवंभूतश्च 'कामगुणैः' मनोज्ञशब्दादिभिः 'न मीयते' न तोल्यतेन स्वीक्रिय इतियावत् ‘पण्डितः' कटुविपाककामगुणदर्शीति मू. (५४८) तहा विमुक्कस्स परिन्नचारिणो, धिईमओ दुक्खखमस्स भिक्खुणो। विसुज्झई जंसि मलं पुरेकडं, समीरियं रुप्पमलं व जोइणा ॥ वृ. 'तथा' तेनप्रकारेणमूलोत्तरगुणधारित्वेन विमुक्तो-निसङ्गस्तस्य, तथापरिज्ञानं परिज्ञासदसद्विवेकस्तयाचरितुं शीलमस्येतिपरिज्ञाचारी-ज्ञानपूर्व क्रियाकारीतस्य, तथा धृति-समाधानं संयमे यस्य स धृतिमांस्तस्य, दुःखम्-असातावेदनीयोदयस्तदुदीर्णं सम्यक् क्षमते-सहते, न वैक्लव्यमुपयाति नापि तदुपशमार्थं वैद्यौषधादि मृगयते, तदेवंभूतस्य भिक्षोः पूर्वोपात्तं कर्म 'विशुध्यति' अपगच्छति, किमिव ?-'समीरितं' प्रेरितं रूप्यमलमिव 'ज्योतिषा' अग्निनेति साम्प्रतं भुजङ्गत्वगधिकारमधिकृत्याहमू. (५४९) से हु परिनासमयंमि वट्टई, निराससे उवरय मेहुणा चरे। . भुयंगमे जुन्नतयं जहा चए, विमुञ्चई से दुहसिज्ज माहणे ॥ __ वृ. 'स' एवंभूतो भिक्षुर्मूलोत्तरगुणधारी पिण्डैषणाध्ययनार्थकरणोधुक्तः परिज्ञासमये वर्तते, तथा निराशंसः' ऐहिकामुष्मिकाशंसारहितः, तथा मैथुनादुपरतः,अस्य चोपलक्षणत्वादपरमहाव्रतधारीच, तदेवंभूतोभिक्षुर्यथासर्प कञ्चुकंमुक्त्वा निर्मलीभवति एवंमुनिरपि 'दुःखशय्यातः' नरकादिभवाद्विमुच्यत इति । समुद्राधिकारमधिकृत्याह Page #450 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, चूडा-४ मू. (५५०) जमाहु ओहं सलिलं अपारयं, महासमुदं व भुयाहि दुत्तरं । अहे य णं परिजाणाहि पंडिए, से हु मुनी अंतकडेत्ति वुच्चई ।। वृ. 'यं' संसारं समुद्रमिव भुजाभ्यां दुस्तरमाहुस्तीर्थकृतो गणधरादयो वा, किम्भूतम् ? - ओघरूपं तत्र द्रव्यौघः सलिलप्रवेशो भावौघ आनवद्वाराणि तथा मिथ्यात्वाद्यपारसलिलम्, इत्यनेनास्य दुस्तरत्वे कारणमुक्तम्, अथैनं संसारसमुद्रमेवंभूतं ज्ञपरिज्ञया सम्यग् जानीहि प्रत्याख्यानपरिज्ञया तु परिहर 'पण्डितः ' सदसद्विवेकज्ञः, स च मुनिरेवंभूतः कर्मणोऽन्तकृदुच्यते अपिच " मू. (५५१) जहा हि बद्धं इह मानवेहिं, जहा य तेसिं तु विमुक्ख आहिए । अहा तहा बन्धविमुक्ख जे विऊ, से हु मुनी अंतकडेत्ति वुच्चई ॥ वृ. 'यथा' येन प्रकारेण मिथ्यात्वादिना 'बद्धं' कर्म प्रकृतिस्थित्यादिनाऽऽत्मसात्कृतम् 'इह' अस्मिन् संसारे 'मानवैः' मनुष्यैरिति तथा यथा च सम्यग्दर्शनादिना तेषां कर्मणां विमोक्ष आख्यातः इत्येवं याथातथ्येन बन्धविमोक्षयोर्यः सम्यग्वेत्ता स मुनि कर्मणोऽन्तकृदुच्यते । । किञ्चमू. (५५२ ) इमंमि लोए परए य दोसुवि, न विज्जई बंधन जस्स किंचिवि । से हु निरालंबणमप्पइट्ठिए, कलंकलीभावपहं विमुञ्चइ ॥ वृ. अस्मिन् लोके परत्र च द्वयोरपि लोकयोर्न यस्य बन्धनं किञ्चनास्ति सः 'निरालम्बनः ' ऐहिकामुष्मिकाशंसारहितः 'अप्रतिष्ठितः ' न क्वचित्प्रतिबद्धोऽशरीरी वा स एवंभूतः 'कलंकलीभावात्' संसारगर्भादिपर्यटनाद्विमुच्यते ।। ब्रवीमीति पूर्ववत् । चूडा-४ समाप्ताः श्रुतस्कन्धः - २ समाप्तः उक्तोऽनुगमः, साम्प्रतं नयाः, ते च ज्ञानक्रियनययोरवतरन्ति तत्र ज्ञाननयः प्राह-यथा ज्ञानमेवैहिकामुष्मिकार्थावाप्तये, तदुक्तम् 119 11 नायम्मि गिण्हिअव्वे अगिण्हिअव्वंमि चेव अत्यंमि । जइअव्वमेव इइ जो उवएसो सो नओ नाम ।। यतितव्यमिति ज्ञान यत्नो विधेय इति य उपदेशः स नयो नामेति-स ज्ञाननयो नामेत्यर्थ किर्यानयस्त्विदमाह - 119 11 क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत् ॥ ॥ १ ॥ “शास्त्राण्यधीत्यापि भवन्ति मूर्खा, यस्तु क्रियावान् पुरुषः स विद्वान् । संचिन्त्यतामौषधमातुरं हि, किं ज्ञानमात्रेण करोत्यरोगम् ? ॥ ४४७ तथा - नायमित्यादि, ज्ञातयोरपि ग्राह्यग्राहकयोरत्थयोस्तथाऽपि यतितव्यमेवेति क्रियैवाभ्यसनीयेति, इति यो नयः स क्रियानयो नामेति, एवं प्रत्येकमभिसन्धाय परमार्थोऽयं निरूप्यते - 'ज्ञानक्रियाभ्यांमोक्ष' इति, तथा चागमः 119 11 " सव्वेसिंपि नयाणं बहुविहवत्तव्वंय निसामित्ता । तं सव्वनयविसुद्धं जं चरणगुणट्ठिओ साहू ॥ Page #451 -------------------------------------------------------------------------- ________________ ४४८ आचाराङ्ग सूत्रम् अन्त्य नियुक्तिः चरणं-क्रिया गुणो-ज्ञानं तद्वान् साधुर्मोक्षसाधनायालमिति तात्पर्यार्थ ॥ ॥१॥ आचारटीकाकरणे यदाप्तं, पुण्यं मया मोक्षगमैकहेतुः। तेनापनीयाशुभराशिमुच्चैराचारमार्गप्रवणोऽस्तु लोकः॥ अन्त्येनियुक्तिगाथाःनि. [३४७] आयारस्स भगवओ चउत्थचूलाइ एस निञ्जुत्ती । पंचमचूलनिसीहं तस्स य उवरि भणीहामि ।। नि. [३४८] सत्तहिंछहिं चउचउहि यपंचहि अट्ठचउहि नायव्वा। उद्देसएहिं पढमे सुयखंधे नव य अज्झयणा॥ नि. [३४९] इक्कारस तिति दोदो दोदो उद्देसएहिं नायव्वा । सत्तयअट्टयनवमा इक्कसरा हुँति अज्झयणा इतिश्रीआचारनियुक्तिः नि. [३५०] पाहण्णे महसदो परिमाणे चेव होइ नायव्यो। पाहण्णे परिमाणे यछविहो होइ निक्खेवो। नि. [३५१] दव्वे खेत्ते काले भावंमि यहोतिया पहाणा उ । तेसि महासदो खलु पाहण्णेणंतु निष्फन्नो॥ नि. [३५२] दव्वे खेते काले भावंमि य जे भवे महंता उ । तेसु महासदो खलु पमाणओ होंति निष्फन्नो॥ नि. [३५३] दव्वे खेत्ते काले भावपरिण्णा यहोइबोद्धव्वा । जाणणओववक्खणओयदुविहा पुणेक्केक्का। नि. [३५४] भावपरिण्णा दुविहा मूलगुणेचेव उत्तरगुणे य। मूलगुणे पंचविहा दुविहापुण उत्तरगुणेसु॥ नि. [३५५] पाहण्णेण उ पगयं परिण्णाएय तहय दुविहाए। परिण्णाणेसु पहाणे महापरिण्णा तओ होइ॥ नि. [३५६] देवीणं मणुईणं तिरिक्खजोणीगयाण इत्थीणं । तिविहेण परिच्चाओ महापरिणाए निजुत्ती॥ अविवृता नियुक्तिरेषा महापरिज्ञायाः, अविवृता इत्यत्रोपन्यस्ताः । प्रथमं अङ्गसूत्रं आचाराङ्ग परिसमाप्तम् मुनिदीपरल सागरेण संशोधिता सम्पादिता आचारागसूत्रस्य शीलाझाचार्य विरचिता टीका परिसमाप्ता * * * Page #452 -------------------------------------------------------------------------- ________________ [1] . ભાવભરી વંદના જેમના દ્વારા સૂત્રમાં ગુંથાયેલ જિનવાણીનો ભવ્ય વારસો વર્તમાનકાલીન “આગમસાહિત્યમાં પ્રાપ્ત થયો એ સર્વે સૂરિવર આદિ આર્ષ પૂજ્યશ્રીઓનેપંચમ ગણધર શ્રી સુધર્મા સ્વામી | ચૌદ પૂર્વધર શ્રી ભદ્રબાહ સ્વામી દશ પૂર્વધર શ્રી શäભવસૂરિ (અનામી) સર્વે શ્રુત વીર મહર્ષિઓ દેવવાચક ગણિ શ્રી શ્યામાચાર્ય દેવર્ધ્વિગણિ ક્ષમાશ્રમણ જિનભદ્ર ગણિ ક્ષમાશ્રમણ સંઘદાસગણિ સિદ્ધસેન ગણિ જિનદાસ ગણિ મહત્તર અગત્સ્યસિંહ સૂરિ શીલાંકાચાર્ય અભયદેવસૂરિ મલયગિરિસૂરિ ક્ષેમકીર્તિસૂરિ હરિભદ્રસૂરિ આર્યરક્ષિત સૂરિ (?). દ્રોણાચાર્ય ચંદ્ર સૂરિ વાદિવેતાલ શાંતિચંદ્ર સૂરિ મલ્લધારી હેમચંદ્રસૂરિ શાંતિચંદ્ર ઉપાધ્યાય ધર્મસાગર ઉપાધ્યાય ગુણરત્નસૂરી - વિજય વિમલગણિ. વીરભદ્ર ઋષિપાલ | બ્રહ્મમુનિ તિલકસૂરિ સૂત્ર-નિર્યુક્તિ - ભાષ્ય – ચૂર્ણિ - વૃત્તિ-આદિના રચયિતા અન્ય સર્વે પૂજ્યશ્રી વર્તમાન કાલિન આગમ સાહિત્ય વારસાને સંશોધન-સંપાદન-લેખન આદિ દ્વારા મુદ્રીત/અમુદ્રીત સ્વરૂપે રજૂ કર્તા સર્વે ઋતાનુરાગી પૂજ્ય પુરુષોને આનંદ સાગરસૂરિજી ચંદ્રસાગર સૂરિજી મુનિ માણેક જિન વિજયજી પુન્યવિજયજી ચતુરવિજયજી જંબુ વિજયજી અમરમુનિજી કનૈયાલાલજી લાભસાગરસુરિજી આચાર્ય તુલસી ચંપક સાગરજી સ્મરણાંજલિ બાબુ ધનપતસિંહ પં. બેચરદાસ ૫૦ જીવરાજભાઈ પ૦ ભગવાનદાસ ૫૦ રૂપેન્દ્રકુમાર ૫૦ હીરાલાલ શ્રત પ્રકાશક સર્વે સંસ્થાઓ Page #453 -------------------------------------------------------------------------- ________________ [2] ११. (૪૫ આગમ મૂળ તથા વિવરણનું શ્લોક પ્રમાણદર્શક કોષ્ટક) क्रम आगमसूत्रनाम वृत्ति-कर्ता वृत्ति श्लोक प्रमाण श्लोकप्रमाण | १. आचार २५५४ शीलाङ्काचार्य १२००० । २. सूत्रकृत २१०० शीलाङ्काचार्य १२८५० स्थान ३७०० अभदेवसूरि १४२५० | ४. समवाय १६६७ | अभयदेवसूरि ३५७५ ५. भगवती १५७५१ अभयदेवसरि १८६१६ ६. ज्ञाताधर्मकथा ५४५० अभयदेवसूरि ३८०० | ७. उपासकदशा ८१२ | अभयदेवसूरि ८०० अन्तकृद्दशा ९०० अभयदेवसूरि ४०० । ९. अनुत्तरोपपातिकदशा । १९२ अभयदेवसूरि १०० १०. प्रश्नव्याकरण १३०० अभयदेवसूरि ५६३० विपाकश्रुत १२५० अभयदेवसूरि ९०० १२. औपपातिक । ११६७ अभयदेवसूरि ३१२५ १३. | राजप्रश्निय २१२० मलयगिरिसूरि ३७०० १४. जीवाजीवाभिगम ४७०० मलयगिरिसूरि १४००० १५. प्रज्ञापना ७७८७ मलयगिरिसूरि १६००० १६. सूर्यप्रज्ञप्ति २२९६ मलयगिरिसूरि ९००० १७. चन्द्रप्रज्ञप्ति २३०० मलयगिरिसूरि ९१०० १८. जम्बूद्वीपप्रज्ञप्ति ४४५४ शान्तिचन्द्रउपाध्याय १८००० १९थी निरयावलिका ११०० चन्द्रसूरि ६०० | २३. (पञ्च उपाङ्ग) २४. चतुःशरण ८० विजयविमलयगणि (?) २०० २५. आतुर प्रत्याख्यान १०० गुणरलसूरि (अवचूरि) (?) १५० २६. महाप्रत्याख्यान १७६ आनन्दसागरसूरि (संस्कृतछाया) | १७६ २७. भक्तपरिज्ञा २१५ आनन्दसागरसूरि (संस्कृतछाया) २१५ २८. तन्दुल वैचारिक ५०० विजयविमलगणि (?) ५०० २९. संस्तारक १५५ गुणरल सूरि (अवचूरि) ११० ३०. गच्छाचार १७५ विजयविमलगणि १५६० ३१. गणिविद्या १०५ आनन्दसागरसूरि (संस्कृतछाया) १०५ Page #454 -------------------------------------------------------------------------- ________________ [3] क्रम ४७३ आगमसूत्रनाम .मूल | वृत्ति-कर्ता • वृत्ति श्लोक प्रमाण श्लोकप्रमाण |३२. देवेन्द्रस्तव ३७५ आनन्दसागरसूरि (संस्कृत छाया) | ३७५ |३३. मरणसमाधि * ८३७ आनन्दसागरसूरि (संस्कृत छाया) | ८३७ ३४. | निशीथ ८२१ जिनदासगणि (चूणि) २८००० सङ्घदासगणि (भाष्य) ७५०० ३५. | बृहत्कल्प | मलयगिरि+क्षेमकीर्ति | ४२६०० सङ्घदासगणि (भाष्य) ७६०० ३६. व्यवहार ३७३ | मलयगिरि ३४००० | सङ्घदासगणि (भाष्य) ६४०० ३७. | दशाश्रुतस्कन्ध ८९६ /- ? - (चूणि) २२२५ ३८. | जीतकल्प * १३० सिद्धसेनगणि (चूणि) १००० ३९. | महानिशीथ ४५४८ ४०. आवश्यक १३० हरिभद्रसूरि २२००० ४१.| ओघनियुक्ति नि.१३५५ / द्रोणाचार्य [(?)७५०० पिण्डनियुक्ति * नि. ८३५ मलयगिरिसूरि ७००० ४२. | दशवैकालिक ८३५ हरिभद्रसूरि ७००० ४३. | उत्तराध्ययन २००० शांतिसूरि १६००० |४४. नन्दी ७०० मलयगिरिसूरि ७७३२ |४५. | अनुयोगद्वार २००० मलधारीहेमचन्द्रसूरि ५९०० नोंध:(१) 6. ४५ मागम सूत्रोमा वर्तमान राणे ५i. १ थी ११ अंगसूत्रो, १२ थी २३ उपांगसूत्रो, २४थी33 प्रकीर्णकसूत्रो उ४थी 3८ छेदसूत्रो, ४० थी ४3 मूळसूत्रो, ४४-४५ चूलिकासूत्रोन नामे प्रसिद्ध छे. (૨) ઉક્ત શ્લોક સંખ્યા અમે ઉપલબ્ધ માહિતી અને પૃષ્ઠ સંખ્યા આધારે નોંધેલ છે. જે કે તે સંખ્યા માટે મતાંતર તો જોવા મળે જ છે. જેમકે આચાર સૂત્રમાં ૨૫૦૦, ૨૫૫૪, ૨૫૨૫ એવા ત્રણ શ્લોક પ્રમાણ જાણવા મળેલ છે. આવો મત-ભેદ અન્ય સૂત્રોમાં પણ છે.. (3) 6 वृत्ति- ना छे ते ४३२. संपान भुमना छ. ते सिवायनी ५९ वृत्ति-चूर्णि साहित्य भुद्रित अमुद्रित अवस्थामा सम्छे ४. (४) गच्छाचार भने मरणसमाधि नविय चंदावेज्झय भने वीरस्तव प्रकीर्णक भावे छ. सभे “आगमसुत्ताणि" मां भूण ३थे भने 'भागमही५'मा अक्षरश: ગુજરાતી અનુવાદ રૂપે આપેલ છે. તેમજ ગીતજન્ય જેના વિકલ્પ રૂપે છે એ Page #455 -------------------------------------------------------------------------- ________________ [4] વંછqનું માર્ગ અને “કામકુળમાં સંપાદીત કર્યું છે. (૫) ગોધ અને શિષ્ય એ બને નિયુક્તિ વિકલ્પ છે. જે હાલ મૂર્ણસૂત્ર રૂપે પ્રસિધ્ધ છે. જે બંનેની વૃત્તિ અમે આપી છે. તેમજ તેમાં માણની ગાથાઓ પણ સમાવિષ્ટ થઈ છે. (૬) ચાર પ્રવેદીક સૂત્રો અને મહાનિશીથ એ પાંચ આગમની કોઈ વૃત્તિ આદિ ઉપલબ્ધ થવાનો ઉલ્લેખ મળતો નથી. કક્કી ની સંસ્જત છાયા ઉપલબ્ધ છે તેથી મૂકી છે. નિશીથ-તશા-નિત, એ ત્રણેની આપી છે. જેમાં દશા અને નીતરુરૂ એ બંને ઉપરવૃત્તિ મળતી હોવાનો ઉલ્લેખ છે, પણ અમે તે મેળવી શક્યા નથી. જ્યારે નિશીથ ઉપર તો માત્ર વીસમાં દેશની જ વૃત્તિ નો ઉલ્લેખ મળે છે. - વર્તમાન કાળે ૪૫ આગમમાં ઉપલબ્ધ નિવિજ્ઞઃ ૨ २५०० २६५ દિક નિશ્ચિત્ત |ોમ | | નિવૃત્તિ श्लोकप्रमाण 9. માવા-નિધિત ४५० । ६. आवश्यक-नियुक्ति २. सूत्रकृत-नियुक्ति ___७. ओघनियुक्ति १३५५ बृहत्कल्प-नियुक्ति में ८. पिण्डनियुक्ति ८३५ ૪. વ્યવદા-નિરિત | ९.| दशवैकालिक-नियुक्ति ५. दशाश्रुत०-नियुक्ति | १८० | १०. | उत्तराध्ययन-नियुक्ति . ५०० ૭૦૦ નોંધઃ(૧) અહીં આપેલ જ્ઞો પ્રમાણ એ ગાથા સંખ્યા નથી. “૩ર અક્ષરનો એક શ્લોક" એ પ્રમાણથી નોંધાયેલ હોવા પ્રમુખ છે. (૨) વૃહત્વ અને વ્યવહાર એ બંને સૂત્રોની નિવૃત્તિ હાલ ભાષ્ય માં ભળી ગઈ છે. જેનો યથાસંભવ ઉલ્લેખ વૃત્તિવાર મહર્ષિ એ માર્ગ ઉપરની વૃત્તિમાં કર્યો હોય તેવું જોવા મળેલ છે. (૩) ગોર અને વિદ્યુનિવૃત્તિ સ્વતંત્ર મૂનામ સ્વરૂપે સ્થાન પામેલ છે તેથી તેનું સ્વતંત્ર સંપાદન કામ-૪૧ રૂપે થયેલ છે. (તેમજ આ સંપાદનમાં પણ છે.) (૪) બાકીની છ નિવિજ્ઞમાંથી રાકૃતæન્ય નિયુક્તિ ઉપર પૂર્ણ અને અન્ય પાંચ નિર્યુક્તિ ઉપરની વૃત્તિ અમે અમારા સંપાદનમાં પ્રકાશીત કરી છે. જ્યાં આ છ નિવિજ્ઞ સ્પષ્ટ અલગ જોઈ શકાય છે. (૫) નિવિજ્ઞકર્તા તરીકે મદ્રવદુસ્વામી નો ઉલ્લેખ જોવા મળે છે. Page #456 -------------------------------------------------------------------------- ________________ 151 ४८३ ( वर्तमान आणे ४५ भागमभा ५९ भाष्यं ) क्रम भाष्य श्लोकप्रमाण क्रम भाष्य गाथाप्रमाण १. | निशीषभाष्य । ७५०० । ६. आवश्यकभाष्य * बृहत्कल्पभाष्य ७६०० ओघनियुक्तिभाष्य * ३२२ व्यवहारभाष्य ६४०० ८. पिण्डनियुक्तिभाष्य * पञ्चकल्पभाष्य ३१८५ दशवैकालिकभाष्य * ५. | जीतकल्पभाष्य | ३१२५ उत्तराध्ययनभाष्य (?) २. | ७. ४६ १०. । नोध:(१) निशीष , बृहत्कल्प भने व्यवहारभाष्य न sal सङ्घदासगणि डोपार्नु य छे. सभा२॥ संपानमा निशीष भाष्य तेनी चूर्णि साथे सने बृहत्कल्प तथा व्यवहार भाष्य तेनी-तनी वृत्ति साये समाविष्ट थयुं छे. (२) पञ्चकल्पभाष्य समा२। आगमसुत्ताणि भाग-३८ मां शीत यु. (3) आवश्यकभाष्य भ प्रभा॥ ४८३ सयुंभ १८3 ouथा मूळभाष्य ३पे छ અને ૩૦૦ ગાથા અન્ય એક ભાષ્યની છે. જેનો સમાવેશ સાવર સૂત્ર-સટીઝં માં यो छे. [ विशेषावश्यक भाष्य पूज४ प्रसिध्ध ययुंछ ५९ ते समय आवश्यकसूत्र- G५२नु भाष्य नथी भने अध्ययनो अनुसार नी मममस वृत्ति माह पेट. विवो तो आवश्यक भने जीतकल्प में बने ७५२ मणे छ. नो અત્રે ઉલ્લેખ અમે કરેલ નથી.] (४) ओघनियुक्ति, पिण्डनियुक्ति , दशवैकालिकभाष्य नो समावेश तेनी तनी वृत्ति भां थयो ४ छ. ५ तेनो त विशेनो Hd५ मभाने भणे नथी. [ओघनियुक्ति 6५२ 3000205 प्रभारी भाष्यनो ८५ ५९ वा मणेर छ.] (५) उत्तराध्ययनभाष्यनी ॥था नियुक्तिमा मणी गयान संमायछे (?) (७) २ रीते अंग - उपांग - प्रकीर्णक - चूलिका मे ३५ आगम सूत्रो 6५२नो 5 માગનો ઉલ્લેખ અમારી જાણમાં આવેલ નથી. કોઈક સ્થાને સાક્ષી પાઠ-આદિ स्व३५ भाष्यगाथा टेवा मणे छे. (७) भाष्यकर्ता तरी भुण्य नाम सङ्घदासगणि गोवा मणेर छे. तेम४ जिनभद्रगणि क्षमाश्रमण भने सिद्धसेन गणि नो ५४ लेप भणे छ. 32ciz भाष्यना sal અજ્ઞાત જ છે. Page #457 -------------------------------------------------------------------------- ________________ क्रम - १००० ७००० [6] वर्तमान आणे ४५माराममi Bar चूर्णिः चूर्णि | श्लोकप्रमाण| क्रम | चूर्णि श्लोकप्रमाण आचार-चूर्णि ८३०० ९.| दशाश्रुतस्कन्धचूर्णि २२२५ सूत्रकृत-चूर्णि ९९०० १०. पञ्चकल्पचूर्णि ३२७५ ३. |भगवती-चूर्णि ३११४ | ११.| जीतकल्पचूर्णि ४. जीवाभिगम-चूर्णि १५०० | १२. | आवश्यकचूर्णि १८५०० ५. जंबूद्वीपप्रज्ञप्ति-चूर्णि १८७९ / १३.] दशवैकालिकचूर्णि ६. निशीथचूर्णि २८००० । १४. | उत्तराध्ययनचूर्णि ५८५० ७. बृहत्कल्पचूर्णि १६००० - १५. नन्दीचूर्णि १५०० ८. व्यवहारचूर्णि | १२०० १६. | अनुयोगदारचूर्णि । २२६५ नोंध:(१) 651 १६ चूर्णिमाथी निशीथ , दशाश्रुतस्कन्ध, जीतकल्प भेज चूर्णि अभा२॥ २॥ સંપાદનમાં સમાવાઈ ગયેલ છે. (२) आचार, सूत्रकृत, आवश्यक, दशवैकालिक, उत्तराध्ययन, नन्दी, अनुयोगद्वार એ સાત પૂર્થિ પૂજ્યપાદ આગમોદ્ધારક શ્રી એ પ્રકાશીત કરાવી છે. (3) दशवैकालिकनी जी से चूर्णि ४ अगत्स्यसिंहसूरिकृत छ तेनुं प्राशन पूय श्री. पुन्यविश्यमेशवेल छे. (४) जंबूद्वीपप्रज्ञप्तिचूर्णि विशे lune 1५14. नायिमुं ४३ छे. भगवती चूर्णि तो म४ छे, ५ ७ प्रशीत थ नथी. म४ वृहत्कल्प , व्यवहार, पञ्चकल्प मेरा स्ततो सोछे ५ शीत यार्नुमा नथी. (५) चूर्णिकार तरी3 जिनदासगणिमहत्तरन्न म भुज्यत्वे संमणाय छे. 20 मते અમુક યૂર્તિના કર્તાનો સ્પષ્ટોલ્લેખ મળતો નથી. "मागम-पंथांगी" यिन्त्यमामत" વર્તમાન કાળે પ્રાપ્ત આગમ સાહિત્યની વિચારણા પછી ખરેખર આગમના પાંચ અંગોમાં કેટલું અને શું ઉપલબ્ધ છે તે જાણ્યા પછી એક પ્રશ્ન થાય કે આગમ પંચાંગી नी बातो 2ी यिन्त्य छ. अंग-उपांग-प्रकीर्णक-चूलिका में उ५ मागमा 6५२ મM નથી. એટલે ૩૫ આગમનું એક અંગ તો અપ્રાપ્ય જ બન્યું. સૂત્ર પરત્વે ઉપલબ્ધ નિર્યુક્તિ ફક્ત છ છે. એટલે ૩૯ આગમોનું એક અંગ અપ્રાપ્ય જ બન્યું. सात is भाष्य, स्यां नियुक्ति मने यis चूर्णिन। ममा वर्तमान आणे सुव्यवस्थित पंचांगी मात्र आवश्यक सूत्र नी गाय. २ नंदीसूत्र मां पंचांगीने पहले संग्रहणी, प्रतिपत्तिमोकना ५ ५ छ. Page #458 -------------------------------------------------------------------------- ________________ [7] ૪૫ આગમ અંતર્ગત વર્તમાન કાળે ઉપલબ્ધ વિભાગો [સૂચના :– અમે સંપાદીત કરેલ બામસુત્તાળિ-સટીર્જ માં બેકી નંબરના પૃષ્ઠો ઉપર જમણી બાજુ બામસૂત્ર ના નામ પછી અંકો આપેલ છે. જેમકે ૧/૩/૯/૨/૫૪ વગેરે. આ અંકો તે તે આગમના વિભાગીકરણને જણાવે છે. જેમકે ગાવામાં પ્રથમ અંક શ્રુતરુન્ધનો છે તેના વિભાગ રૂપે બીજો અંક વૃત્તા છે તેના પેટા વિભાગ રૂપે ત્રીજો અંક અધ્યયન નો છે. તેના પેટા વિભાગ રૂપે ચોથો અંક ઉદ્દેશ નો છે. તેના પેટા વિભાગ રૂપે છેલ્લો અંક મૂનો છે. આ મૂળ ગદ્ય કે પદ્ય હોઈ શકે. જો ગદ્ય હોય તો ત્યાં પેરેગ્રાફ સ્ટાઈલથી કે છૂટું લખાણ છે અને ગાથા/પદ્ય ને પદ્યની સ્ટાઈલથી II – II ગોઠવેલ છે. પ્રત્યેક આગમ માટે આ રીતે જ ઓબ્લિકમાં (/) પછી ના વિભાગને તેના–તેના પેટા-પેટા વિભાગ સમજવા. જ્યાં જે-તે પેટા વિભાગ ન હોય ત્યાં (/-) ઓબ્લિક પછી ડેસ મુકીને તે વિભાગ ત્યાં નથી તેમ સુચવેલું છે.] (૧) આચાર્ વૃત્તા નામક પેટા વિભાગ બીજા શ્રુતસ્કન્ધમાં જ છે. (२) सूत्रकृत (૩) સ્થાન (૪) સમવાય (५) भगवती શ્રુતન્ય:/પૂના/ધ્યયન/દ્દેશ:/મૂર્ત - श्रुतस्कन्धः/अध्ययनं/उद्देशकः /मूलं स्थानं/अध्ययनं / मूलं समवायः/मूलं शतकं/वर्ग:-अंतरशतकं / उद्देशकः /मूलं અહીં શતદ્દના પેટા વિભાગમાં બે નામો છે. (૧) યń: (૨) અંતર્દ્શત કેમકે શત ૨૧, ૨૨, ૨૩ માં શત ના પેટાવિભાગનું નામ વઃ જ ણાવેલ છે. શત - ૩૩,૩૪,૩૯,૩૬,૪૦ ના પેટા વિભાગને અંતરશતજ અથવા શતòશતજ નામથી ઓળખાાવાય છે. (૬) જ્ઞાતાધર્મયા-શ્રુતધ:/વń:/અધ્યયન/મૂળ પહેલા શ્રુતબ્ધ માં અધ્યયન જ છે. બીજા શ્રુતત્ત્વ નો પેટાવિભાગ વર્લ્ડ નામે છે અને તે થર્જા ના પેટા વિભાગમાં અધ્યયન છે. (૭) તપાસવા- अध्ययनं/मूलं (૮) અન્ત:શા- વń:/ગધ્યયનં/મૂત્ત (૧) અનુત્તવપાતિવા-વń/અધ્યયન/મૂન (૧૦) નવ્યારા-દ્વાર/ગધ્યયન/મૂળ આશ્રવ અને સંવર એવા સ્પષ્ટ બે ભેદ છે જેને આશ્રવદાર અને સંવરદાર કહ્યા છે. (કોઈક દા ને બદલે શ્રુતરુન્ધ શબ્દ પ્રયોગ પણ કરે છે) (૧૧) વિપાશ્રુત- શ્રુત (૧૨) ઔપપાતિજ- મૂર્છા (१३) राजप्रश्नीय- मूलं ન્ય:/ગધ્યયન/મૂ| Page #459 -------------------------------------------------------------------------- ________________ [8] (१४) जीवाजीवाभिगम- * प्रतिपत्तिः /* उद्देशकः / मूलं या आगममां त भ विभागो र्या छे तो पत्र सम४ माटे प्रतिपत्तिः पछी भेड पेटाविलग नौंधनीय छे. प्रेम प्रतिपत्ति -३-भां नेरइय, तिरिक्खजोणिय, मनुष्य, देव भेवा थर पेटाविभागो थडे छे. तेथी तिपत्ति/ (नेरइय आदि)/उद्देशकः /मूलं मे रीते स्पष्ट अलग पाडेला छे, श्रेष्ठ रीते शभी प्रतिपत्ति ना उद्देशकः नव नथी पएस ते पेटाविभाग प्रतिपत्तिः नाभे ४ छे. (१५) प्रज्ञापना- पदं / उद्देशकः / द्वारं/मूलं पदना पेटा विभागमां ज्या उद्देशकः छे, ज्यां द्वारं छे पक्ष पद-२८ना पेटा विभागमा उद्देशकः અને તેના પેટા વિભાગમાં દ્વાર પણ છે. (१६) सूर्यप्रज्ञप्ति प्राभृतं/प्राभृतप्राभृतं/मूलं (१७) चन्द्रप्रज्ञप्ति - प्राभृतं/प्राभृतप्राभृतं/मूलं भागम १८-१७भां प्राभृतप्राभृत ना पक्ष प्रतिपत्तिः नामः भेटा विलागि छे. पए। उद्देशकः आहि મુજબ તેનો વિશેષ વિસ્તાર થાયેલ નથી. (१८) जम्बूदीपप्रज्ञप्ति वक्षस्कारः / मूलं (१९) निरयावलिका अध्ययनं / मूलं (२०) कल्पवतंसिका - अध्ययनं / मूलं (२१) पुष्पिता अध्ययनं/मूलं (२२) पुष्पचूलिका - अध्ययनं / मूलं (२३) वहिदशा - अध्ययनं / मूलं भागम १८ थी २३ निरयावलिकादि नामथी साथै भेवा भणे छे प्रेम तेने उपांगना पांय वर्ग तरी सूत्रद्वारे योजजावेला छे. मां वर्ग-१, निरयावलिका, वर्ग-२ कल्पवतंसिका... वगेरे भगवा ( २४ थी ३३) चतुःशरण (आदि दशेपयन्ना) मूलं (३४) निशीथ उद्देशकः / मूलं (३५) बृहत्कल्प - उद्देशकः / मूलं ( ३६ ) व्यवहार - उद्देशकः /मूलं दशा / मूलं - - - (३७) दशाश्रुतस्कन्ध (३८) जीतकल्प मूलं ( ३९ ) महानिशीथ - अध्ययनं / उद्देशकः / मूलं अध्ययनं/मूलं (४०) आवश्यक (४१) ओघ / पिण्डनियुक्ति मूलं (४२) दशवैकालिक - अध्ययनं / उद्देशकः / मूलं (४३) उत्तराध्ययन अध्ययनं // मूलं (४४-४५) नन्दी - अनुयोगद्वार मूलं - - Page #460 -------------------------------------------------------------------------- ________________ ६३ ६३ १४२ ९३ ६२ [9] અમારા સંપાદીત ૪૫ આગમોમાં આવતા મૂલ નો અંક તથા તેમાં સમાવિષ્ટ ગાથા क्रम आगमसूत्र | मूलं | गाथा | क्रम | आगमसूत्र मूलं | गाथा १. | आचार | ५५२ | १४७ । २४. | चतुःशरण सूत्रकृत ८०६ ७२३ | २५. आतुरप्रत्याख्यान ७१ ७० स्थान १०१० १६९ | २६. महाप्रत्याख्यानं १४२ ४. समवाय ३८३ | २७. भक्तपरिज्ञा १७२ | १७२ भगवती १०८७ ११४ २८. तंदुलवैचारिक १६१ | १३९ ज्ञाताधर्मकथा २४१ | २९. संस्तारक १३३ । १३३ ७. उपासक दशा ७३ १३ ३०. | गच्छाचार १३७ | १३७ अन्तकृद्दशा १२ । ३१. गणिविद्या ८२ ९. | अनुत्तरोपपातिक देवेन्द्रस्तव ३०७ |३०७ १०. प्रश्नव्याकरण ४७ १४ | ३३. मरणसमाधि ६६४ ६६४ ११. विपाकश्रुत ४७ निशीष १४२० औपपातिक । ७७ । ३० । ३५. | बृहत्कल्प .२१५ १३. राजप्रश्निय व्यवहार २८५ १४. जीवाभिगम ३९८ ९३ | दशाश्रुतस्कन्ध ११४ । ५६ १५. प्रज्ञापना | ६२२ २३१ / ३८. | जीतकल्प १०३ । १०३ १६. सूर्यप्रज्ञप्ति । २१४ १०३ ३९. महानिशीथ १५२८ १७. चन्द्रप्रज्ञप्ति २१८ १०७ ४०. | आवश्यक । २१ १८. जम्बूदीपप्रज्ञप्ति | ३६५ १३१ | ४१. | ओघनियुक्ति ११६५ ११६५ १९. निरयावलिका ४१. पिण्डनियुक्ति ७१२ ७१२ कल्पवतंसिका दशवैकालिक ५४० ५१५ २१. पुष्पिता ११ उत्तराध्ययन १७३१ ।१६४० २२. पुष्पचूलिका । ३ । १ । ४४. | नन्दी | १६८ । ९३ २३.) वहिदशा अनुयोगद्वार ३५० १४१ ساعه ८५ ३६. ९२ २१ २०. | ४२. नों :- 60 गाथा संन्यानो समावेश मूलं भां 45 ४१य छे. ते मूल सिवायनी मला गाथा सम४वी नडी. मूल श०६ मे समो. सूत्र भने गाथा बने भाटे नो मापेको संयुत अनुमछ. गाथा घi०४ संपानीमा सामान्य घरावती होवाथी तेनो माग આપેલ છે. પણ સૂત્રના વિભાગ દરેક સંપાદકે ભિન્નભિન્ન રીતે કર્યા હોવાથી અમે સૂત્રાંક જુદો પાડતા નથી. Page #461 -------------------------------------------------------------------------- ________________ [10] [૧૧] (૧૨) [૧૩] [૧૪] [૧૫] [૧૬] [૧૭]. – અમારા પ્રકાશનો :अभिनव हेम लघुप्रक्रिया - १ - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - २ - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - ३ - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - ४ - सप्ताङ्ग विवरणम् कृदन्तमाला चैत्यवन्दन पर्वमाला चैत्यवन्दन सङ्ग्रह - तीर्थजिनविशेष चैत्यवन्दन चोविशी शत्रुञ्जय भक्ति [आवृत्ति-दो] अभिनव जैन पञ्चाङ्ग - २०४६ અભિનવ ઉપદેશ પ્રાસાદ – ૧- શ્રાવક કર્તવ્ય - ૧ થી ૧૧ અભિનવ ઉપદેશ પ્રાસાદ - ૨- શ્રાવક કર્તવ્ય - ૧૨ થી ૧૫ અભિનવ ઉપદેશ પ્રાસાદ – ૩- શ્રાવક કર્તવ્ય - ૧૬ થી ૩૬ નવપદ - શ્રીપાલ (શાશ્વતી ઓળીના વ્યાખ્યાન રૂપે). સમાધિ મરણ [વિધિ - સૂત્ર - પદ્ય- આરાધના-મરણભેદ-સંગ્રહ] ચૈત્યવંદન માળા [૭૭૯ ચૈત્યવનંદનોનો સંગ્રહ] તત્વાર્થ સૂત્ર પ્રબોધટીકા [અધ્યાય-૧] તત્વાર્થ સૂત્રના આગમ આધાર સ્થાનો સિદ્ધાચલનો સાથી આવૃત્તિ - બે]. ચૈત્ય પરિપાટી અમદાવાદ જિનમંદિર ઉપાશ્રય આદિ ડિરેક્ટરી શત્રુંજય ભક્તિ [આવૃત્તિ - બે શ્રી નવકારમંત્ર નવલાખ જાપ નોંધપોથી શ્રી ચારિત્ર પદ એક કરોડ જપ નોંધપોથી શ્રી બાવ્રત પુસ્તિકા તથા અન્ય નિયમો - [આવૃત્તિ - ચાર અભિનવ જૈન પંચાંગ - ૨૦૪૨ સિર્વપ્રથમ ૧૩ વિભાગોમાં શ્રી જ્ઞાનપદ પૂજા અંતિમ આરાધના તથા સાધુ સાધ્વી કાળધર્મ વિધિ શ્રાવક અંતિમ આરાધના (આવૃત્તિ ત્રણ] વીતરાગ સ્તુતિ સંચય [૧૧૫૧ ભાવવાહી સ્તુતિઓ (પૂજ્ય આગમોદ્ધારક શ્રી ના સમુદાયના) કાયમી સંપર્ક સ્થળો તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા- અધ્યાય-૧ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-ર તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૩ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૪ [૧૮] [ae] [૨૦]. [૨૧] [૨૨]. [૩] [૨૪] [૨૫] [૨] [૨૭]. [૨૮] [૨૯] [30]. [૩૧] [૩૨] [૩૩] [૪] [૩૫] Page #462 -------------------------------------------------------------------------- ________________ [11] [७] [૩૬] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા- અધ્યાય-૫ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય[3८] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૭ [3] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૮ ૪] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૯ [૪૧] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૧૦ પ્રકાશન ૧ થી ૪૧ અભિનવશ્રુત પ્રકાશને પ્રગટ કરેલ છે. [४२] आयारो [आगमसुत्ताणि-१] पढमं अंगसुत्तं [४३] सूयगडो [आगमसुत्ताणि-२] बीअं अंगसुत्तं [४४] ठाणं [आगमसुत्ताणि-३] तइयं अंगसुत्तं [४५] समवाओ [आगमसुत्ताणि-४] चउत्थं अंगसुत्तं [४६] विवाहपन्नति [आगमसुत्ताणि-५] पंचमं अंगसुत्तं [४७] नायाधम्मकहाओ [आगमसुत्ताणि-६] छठे अंगसुत्तं [४८] उवासगदसाओ [आगमसुत्ताणि-७] सत्तमं अंगसुत्तं [४९] अंतगडदसाओ [आगमसुत्ताणि-८] अट्ठमं अंगसुत्तं [५०] अनुत्तोववाइयदसाओ [आगमसुत्ताणि-९] नवमं अंगसुत्तं [५१] पण्हावागरणं [आगमसुत्ताणि-१०] दसमं अंगसुत्तं [५२] विवागसूयं [आगमसुत्ताणि-११] एक्सरसमं अंगसुत्तं [५३] उववाइयं [आगमसुत्ताणि-१२] पढम उवंगसुत्तं [५४] रायप्पसेणियं [आगमसुत्ताणि-१३] बीअं उवंगसुत्तं [५५] जीवाजीवाभिगमं [आगमसुत्ताणि-१४ ] तइयं उवंगसुत्तं [५६] पन्नवणासुत्तं [आगमसुत्ताणि-१५] चउत्यं उवंगसुत्तं [५७] सूरपन्नतिः [आगमसुत्ताणि-१६ ] पंचमं उवंगसुत्तं [५८] चंदपन्नत्तिः [आगमसुत्ताणि-१७ ] छठे उवंगसुत्तं [५९] जंबूद्दीवपन्नति [आगमसुत्ताणि-१८] सत्तमं उवंगसुत्तं [६०] निरयावलियाणं [आगमसुत्ताणि-१९] अठ्ठमं उवंगसुत्तं [६१] कप्पवडिंसियाणं [आगमसुत्ताणि-२०] नवमं उवंगसुत्तं [६२] पुष्फियाणं [आगमसुत्ताणि-२१] दसमं उवंगसुत्तं [६३] पुप्फचूलियाणं [आगमसुत्ताणि-२२ ] एक्सरसमं उवंगसुत्तं [६४] वहिदसाणं [आगमसुत्ताणि-२३ ] बारसमं उवंगसुत्तं [६५] चउसरणं [आगमसुत्ताणि-२४] पढमं पईण्णगं [६६] आउरपच्चक्खाणं [आगमसुत्ताणि-२५] बीअं पईण्णगं [६७] महापच्चखाणं [आगमसुत्ताणि-२६] तीइयं पईण्णगं [६८] भत्तपरिण्णा [आगमसुत्ताणि-२७] चउत्थं पईण्णगं Page #463 -------------------------------------------------------------------------- ________________ [ ६९ ] [ ७०] तंदुलवेयालियं संथारगं [ ७१] गच्छायार [७२] चंदावेज्झयं [७३] गणिविज्जा [७४] देविंदत्थओ [ ७५ ] मरणसमाहि [ ७६ ] [७९] [ ८० ] [ ८१] वीरत्थव [७७] निसीह [ ७८ ] बुहत्कप्पो ववहार दसासुयक्खंधं जीयकप्पो [८२] पंचकप्पभास [८३] महानिसीहं [८४ ] आवसस्यं [८५] ओहनिजत्ति [ ८६] पिंड नित्ति [८७] दसवेयालियं [८८] उतरज्झयणं [८९] नंदीसूर्य [१०] अनुओगदारं [12] [आगमसुत्ताणि २८ ] [आगमसुत्ताणि - २९ ] [आगमसुत्ताणि- ३० / १ ] [आगमसुत्ताणि- ३० / २ ] [आगमसुत्ताणि- ३१] [आगमसुत्ताणि- ३२ ] [आगमसुत्ताणि- ३३/१] [आगमसुत्ताणि- ३३ / २ ] [आगमसुत्ताणि- ३४ ] [आगमसुत्ताणि- ३५ ] [आगमसुत्ताणि- ३६ ] [आगमसुत्ताणि ३७ ] [आगमसुत्ताणि-३८/१ ] [आगमसुत्ताणि- ३८ / २ ] [आगमसुत्ताणि- ३९ ] [आगमसुत्ताणि-४० ] [आगमसुत्ताणि - ४१/१ ] [आगमसुत्ताणि - ४१/२ ] [१] भायार [२] सूर्यगड - [3] - [४] समवाय[4] विवाहपत्ति - [एस] नायाधम्मउहा - [3] उवासगृहसा - [८] अंतग उहसा - ગુજરાતી અનુવાદ [૯] અનુત્તરોપપાતિકદસા- ગુજરાતી અનુવાદ [१००] पहावागरा ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ पंचमं पईण्णगं छठ्ठे पईण्णगं सत्तमं पण्णगं - 9 सत्तमं पण्णगं - २ अठ्ठ पण्णगं [आगमसुत्ताणि ४२ ] [आगमसुत्ताणि - ४३ ] [आगमसुत्ताणि-४४ ] पढमा चूलिया [आगमसुत्ताणि-४५ ] बितिया चूलिया પ્રકાશન ૪૨ થી ૯૦ આગમશ્રુત પ્રકાશને પ્રગટ કરેલ છે. ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ नवमं पईण्णगं दसमं पण्णगं-१ दसमं पण्णगं - २ पढमं छेयसुत्तं बीअं छेत्तं तइयं छेयसुतं चउत्थं छेयसुत्तं ગુજરાતી અનુવાદ [આગમદીપ-૧] ગુજરાતી અનુવાદ [આગમદીપ-૧] [આગમદીપ-૧] [આગમદીપ-૧] पंचमं छेयसुत्तं - 9 पंचमं छेयसुतं -२ छठ्ठे छेयसुत्तं पढमं मूलसुतं बीअं मूलसुतं - 9 बीअं मूलसुतं -२ तइयं मुलसुत्तं चउत्थं मूलसुत्तं [આગમદી૫-૨] [આગમદીપ-૩]. આગમદીપ-૩] [આગમદીપ-૩] [આગમદીપ-૩] ગુજરાતી અનુવાદ [આગમદીપ-૩] પહેલું અંગસૂત્ર બીજું અંગસૂત્ર ત્રીજું અંગસૂત્ર ચોથું અંગસૂત્ર પાંચમું અંગસૂત્ર છઠ્ઠું અંગસૂત્ર સાતમું અંગસૂત્ર આઠમું અંગસૂત્ર નવમું અંગસૂત્ર દશમું અંગસૂત્ર Page #464 -------------------------------------------------------------------------- ________________ [13] [૧૦૧] વિવાગસૂય - ગુજરાતી અનુવાદ [આગમદીપ-૩] અગિયારમું અંગસૂત્ર [૧૨] ઉવવાય ગુજરાતી અનુવાદ [આગમદીપ-૪] પહેલું ઉપાંગસૂત્ર [૧૩] રાયખસેણિય - ગુજરાતી અનુવાદ (આગમદીપ-૪] બીજું ઉપાંગસૂત્ર [૧૪] જીવાજીવાભિગમ – ગુજરાતી અનુવાદ [આગમદીપ-૪] ત્રીજું ઉપાંગસૂત્ર [૧૫] પન્નવણાસુર ગુજરાતી અનુવાદ (આગમદીપ-૪] ચોથું ઉપાંગસૂત્ર [૧૦] સૂરપન્નત્તિ – ગુજરાતી અનુવાદ [આગમદીપ-૫] પાચમું ઉપાંગસૂત્ર [૧૦] ચંદપન્નતિ - ગુજરાતી અનુવાદ [આગમદીપ-૫] છઠ્ઠ ઉપાંગસૂત્ર [૧૮] જંબુદ્િવપન્નતિ - ગુજરાતી અનુવાદ [આગમદીપ-૫] સાતમું ઉપાંગસૂત્ર [૧૦] નિરયાવલિયા - ગુજરાતી અનુવાદ આગમદીપ-૫] આઠમું ઉપાંગસૂત્ર [૧૧૭] કષ્પવડિસિયા - ગુજરાતી અનુવાદ [આગમદીપ-પી નવમું ઉપાંગસૂત્ર [૧૧૧] પુષ્ક્રિયા - ગુજરાતી અનુવાદ [આગમદીપ-૫] દશમું ઉપાંગસૂત્ર [૧૧૨] પુષ્કચૂલિયા - ગુજરાતી અનુવાદ [આગમદીપ-૫] અગિયારમું ઉપાંગસૂત્ર [૧૧૭] વહિદસા - ગુજરાતી અનુવાદ [આગમદીપ-૫] બારમું ઉપાંગસૂત્ર [૧૧૪] ચઉસરણ - ગુજરાતી અનુવાદ [આગમદીપ-] પહેલો પડ્યો. [૧૧૫] આઉરપચ્ચખાણ - ગુજરાતી અનુવાદ [આગમદીપ-૬] બીજો પયગ્નો [૧૧] મહાપચ્ચખ્ખાણ - ગુજરાતી અનુવાદ [આગમદીપ-] ત્રીજો પયગ્નો [૧૧૭] ભત્તપરિણા - ગુજરાતી અનુવાદ [આગમદીપ-] ચોથો પડ્યો [૧૧૮] તંદુલવેયાલિય - ગુજરાતી અનુવાદ [આગમદીપ-૬] પાંચમો પડ્યો [૧૧૮] સંથારગ - ગુજરાતી અનુવાદ [આગમદીપ-૬] છઠ્ઠો પડ્યો [૧૨] ગચ્છાયાર - ગુજરાતી અનુવાદ [આગમદીપ-૬] સાતમો પયગ્નો-૧ [૧૨૧] ચંદાય- ગુજરાતી અનુવાદ [આગમદીપ-] સાતમો પયગ્નો-૨ [૧૨૨] ગણિવિજ્જા - ગુજરાતી અનુવાદ [આગમદીપ-૬] આઠમો પડ્યો [૧૩] દેવિંદત્ય- ગુજરાતી અનુવાદ (આગમદીપ-] નવમો પડ્યો [૧૨૪] વીરત્યવ- ગુજરાતી અનુવાદ [આગમદીપ-૬] દશમો પડ્યો [૧રપ નિસીહ - ગુજરાતી અનુવાદ [આગમદીપ-] પહેલું છેદસૂત્ર [૧૨] બુહતકપ્પ - ગુજરાતી અનુવાદ [આગમદીપ-૬] બીજું છેદસૂત્ર [૧૨૭] વવહાર - . ગુજરાતી અનુવાદ [આગમદીપ-૬] ત્રીજું છેદસૂત્ર [૧૨૮] દસાસુયફબંધ - ગુજરાતી અનુવાદ [આગમદીપ-૬] ચોથું છેદસૂત્ર [૧૨] જીયકપ્પો - ગુજરાતી અનુવાદ [આગમદીપ-૬] પાંચમું છેદસૂત્ર [૧૩]] મહાનિસહ- ગુજરાતી અનુવાદ [આગમદીપ-] છઠ્ઠ છેદસૂત્ર [૧૩૧] આવસ્મય - ગુજરાતી અનુવાદ (આગમદીપ૭] પહેલું મૂલસુત્ર [૧૩૨] ઓહનિસ્તુત્તિ- ગુજરાતી અનુવાદ (આગમદીપ-૭] બીજું મૂલસુત્ર-૧ [૧૩૩] પિંડનિજુત્તિ - ગુજરાતી અનુવાદ (આગમદીપ-૭] બીજું મૂલસુત્ર-૨ [૧૩૪] દસયાલિય - ગુજરાતી અનુવાદ [આગમદીપ-૭] ત્રીજું મુલસૂત્ર Page #465 -------------------------------------------------------------------------- ________________ [14] [१३५] उत्त२४५९ - ગુજરાતી અનુવાદ [આગમદીપ-૭] ચોથું મૂલસુત્ર [१35] नहीसुतं - ગુજરાતી અનુવાદ (આગમદીપ-૭] પહેલી ચૂલિકા [૧૩૭] અનુયોગદ્વાર - ગુજરાતી અનુવાદ [આગમદીપ-૭] બીજી ચૂલિકા પ્રકાશન ૯૧ થી ૧૩૭ આગમદીપ પ્રકાશને પ્રગટ કરેલ છે. [૧૩૮] દીક્ષા યોગાદિ વિધિ [૧૩૯] ૪૫ આગમ મહાપૂજન વિધિ [१४०] आचाराङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१ [१४१] सूत्रकृताङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-२ [१४२] स्थानाङ्गसूत्रं सटीकं । आगमसुत्ताणि सटीकं-३ [१४३] समवायाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-४ [१४४] भगवतीअङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-५/६ [१४५] ज्ञाताधर्मकथाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-७ [१४६] उपासकदशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-७ [१४७] अन्तकृद्दशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-७ [१४८] अनुत्तरोपपातिकदशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-७ [१४९] प्रश्नव्याकरणाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-७ [१५०] विपाकश्रुताङ्गसूत्रं सटीकं । आगमसुत्ताणि सटीकं-८ [१५१] औपपातिकउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-८ [१५२] राजप्रश्नियउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-८ [१५३] जीवाजीवाभिगमउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-९ [१५४] प्रज्ञापनाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१०/११ [१५५] सूर्यप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-१२ [१५६] चन्द्रप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१२ [१५७] जम्बूद्वीवप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१३ [१५८] निरयावलिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१४ [१५९] कल्पवतंसिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१४ [१६०] पुष्पिताउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१४ [१६१] पुष्पचूलिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-१४ [१६२] वण्हिदसाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१४ [१६३] चतुःशरणप्रकीर्णकसूत्र सटीकं आगमसुत्ताणि सटीकं-१४ [१६४] आतुरप्रत्याव्यानप्रकीर्णकसूत्रं सटीकं आगमसुत्ताणि सटीक-१४ [१६५] महाप्रत्याख्यानप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ [१६६] भक्तपरिज्ञाप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ Page #466 -------------------------------------------------------------------------- ________________ [15] [१६७] तंदुलवैचारिकप्रकीर्णकसूत्रं सटीकं आगमसुत्ताणि सटीकं-१४ [१६८] संस्तारकप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ [१६९] गच्छाचारप्रकीर्णकसूत्रं सटीकं आगमसुत्ताणि सटीकं-१४ [१७०] गणिविद्याप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ [१७१] देवेन्द्रस्तवप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ [१७२] मरणसमाधिप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ [१७३] निशीथछेदसूत्रं सटीक आगमसुत्ताणि सटीकं-१५-१६-१७ [१७४] बृहत्कल्पछेदसूत्रं सटीकं आगमसुत्ताणि सटीकं-१८-१९-२० [१७५] व्यवहारछेदसूत्रं सटीकं आगगम सुत्ताणि सटीकं-२१-२२ [१७६] दशाश्रुतस्कन्धछेदसूत्रं सटीकं आगमसुत्ताणि सटीकं-२३ [१७७] जीतकल्पछेदसूत्रं सटीकं आगमसुत्ताणि सटीकं-२३ [१७८] महानिशीथसूत्रं (मूलं) आगमसुत्ताणि सटीकं-२३ [१७९] आवश्यकमूलसूत्रं सटीक आगमसुत्ताणि सटीकं-२४-२५ [१८०] ओघनियुक्तिमूलसूत्रं सटीकं आगम सुत्तामि सटीकं-२६ [१८१] पिण्डनियुक्तिमूलसूत्रं सटीकं आगमसुत्ताणि सटीकं-२६ [१८२] दशवकालिकमूलसूत्रं सटीक आगमसुत्ताणि सटीकं-२७ [१८३] उत्तराध्ययनमूलसूत्रं सटीकं आगमसुत्ताणि सटीकं-२८-२९ [१८४] नन्दी-चूलिकासूत्रं सटीकं आगमसुत्ताणि सटीकं-३० [१८५] अनुयोगद्वारचूलिकासूत्रं सटीक आगमसुत्ताणि सटीकं-३० પ્રકાશન ૧૩૯ થી ૧૮૫ આગમકૃત પ્રકાશને પ્રગટ કરેલ છે. -: संघ २५१ : આગમ આરાધના કેન્દ્ર શીતલનાથ સોસાયટી-વિભાગ-૧, ફલેટ નં-૧૩, ૪થે માળે શ્રી નમિનાથ જૈન દેરાસરજી પાછળ, હાઈ સેન્ટર, ખાનપુર અમદાવાદ-૧ Page #467 -------------------------------------------------------------------------- ________________ [16] "आगमसुत्ताणि-सटीकं" म॥ १ थी 30 नु विव२५॥ आगमसुत्ताणि समाविष्टाआगमाः भाग-१ आयार भाग-२ सूत्रकृत भाग-३ स्थान भाग-४ समवाय भाग-५-६ भगवती (अपरनाम व्याख्याप्रज्ञप्ति) भाग-७ ज्ञाताधर्मकथा, उपासकदशा, अन्तकृद्दशा, अनुत्तरोपपातिकदशा, प्रश्नव्याकरण भाग-८ विपाकश्रुत, औपपातिक, राजप्रश्निय भाग-९ जीवाजीवाभिगम | भाग-१०-११ प्रज्ञापना भाग-१२ सूर्यप्रज्ञप्ति, चन्द्रप्रज्ञप्ति | भाग-१३ जम्बूद्वीपप्रज्ञप्ति भाग-१४ निरवायलिका, कल्पवतंसिका, पुष्पिका, पुष्पचूलिका वण्हिदशा, चतुःशरण, आतुरप्रत्याख्यान, महाप्रत्याख्यान, भक्तपरिज्ञा, तन्दुलवैचारिक, संस्तारक, गच्छाचार, गणिविद्या, देवेन्द्रस्तव, मरणसमाधि भाग-१५-१६-१७/नीशीथ भाग-१८-१९-२० बृहत्कल्प भाग-२१-२२ व्यवहार भाग-२३ दशाश्रुतस्कन्ध, जीतकल्प, महनिशीथ भाग-२४-२५ आवश्यक भाग-२६ ओघनियुक्ति, पिण्डनियुक्ति भाग-२७ दशवैकालिक भाग-२८-२९ उत्तराध्ययन भाग-३० नन्दी, अनुयोगद्वार Page #468 -------------------------------------------------------------------------- ________________