SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ ४३० आचाराङ्ग सूत्रम् २/२/७/-/- [नि. ३२८] -: चूडा-२ सप्तैककः-७ अन्योन्यक्रिया : बृ. अथ सप्तममन्योऽन्यक्रियाभधमध्यनम् । षष्ठानन्तरं सप्तमोऽस्य चायमभिसम्बन्धःइहानन्तराध्ययने सामान्येन परक्रिया निषिद्धा, इहतु गच्छनिर्गतोद्देशेनान्योऽन्यक्रिया निषिध्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य नामनिष्पन्ने निक्षेपे अन्योऽन्यक्रियेति नाम, तत्रान्यस्य निक्षेपार्थं नियुक्तिकृद् गाथापश्चार्धमाह नि. [३२८ ] अत्रे छकं गाथर्धमूतं पुण तदन्नमाएसओ चेव ॥ वृ. अन्यस्य नामादिषड्विधो निक्षेपः, तत्र नामस्थापने क्षुण्णे, द्रव्यान्यत्रिधा - तदन्यद् अन्यान्यद् आदेश्यान्यच्चेति द्रव्यपरवन्नेयमिति ॥ अत्र परक्रियायामन्योऽन्यक्रियायां च गच्छान्तर्गतैर्यतना कर्त्तव्येति, गच्छनिर्गतानां त्वेतयान प्रयोजनमिति दर्शयितुं नियुक्तिकृदाहनि. [ ३२९] जयमाणस्स परो जं करेइ जयणाए तत्थ अहिगारो । निप्पडिकम्मस्स उ अन्नमन्नकरणं अजुत्तं तु ॥ वृ. जयमाणस्सेत्यादि पातनिकयैव भावितार्था । साम्प्रतं सूत्रं तच्चेदम् मू. (५०८) से भिक्खू वा २ अन्नमन्नकिरियं अज्झत्थियं संसेइयं नो तं सायए २ ॥ से अन्नमन्नं पाए आमजिज्ज वा० नो तं०, सेसं तं चेव, एयं खलु० जइज्जासि त्तिबेमि ॥ वृ. अन्योऽन्यस्य परस्परस्य क्रियां-पादादिप्रमार्जनादिकां सर्वां पूर्वोक्तां क्रियाव्यतिहारविशेषितामाध्यात्मिकीं सांश्लेषिकीं नास्वादयेदित्यादि पूर्ववन्नेयं यावदध्ययनसमाप्तिरिति ॥ चूडा-२ सप्तैककः-७ समाप्तः सप्त सप्तैककः समाप्तः चूडा-२ समाप्तः मुनि दीपरत्नसागरेण संशोधिता सम्पादिता शीलाङ्काचार्येण विरचिता द्वीतीय श्रुतस्कन्धस्य द्वीतीया चूडायाः टीका परिसमाप्ता चूडा-३ भावना वृ. उक्ता द्वितीया चूला, तदनन्तरं तृतीया समारभ्यते, अस्याश्चायमभिसम्बन्धः - इहादितः प्रभृति येन श्रीवर्द्धमानस्वामिनेदमर्थतोऽभिहितं तस्योपकारित्वात्तद्वक्तव्यतां प्रतिपादयितुं तथा पञ्चमहाव्रतोपेतेन साधुना पिण्डशय्यादिकं ग्राह्यमतस्तेषां महाव्रतानां परिपालनार्थं भावनाः प्रतिपाद्या इत्यनेन सम्बन्धेनायातेयं चूडेति । अस्याश्चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतोऽयमर्थाधिकारः, तद्यथाअप्रशस्त भावनापरित्यागेन प्रशस्ता भावना भावयितव्या इति, नामनिष्पन्ने निक्षेपे भावनेति नाम, तस्याश्च नामादि चतुर्विधो निक्षेपः, तत्र नामस्थापने क्षुण्णत्वादनाध्त्य द्रव्यादिनिक्षेपार्थं नियुक्तिकृदाह नि. [३३०] दव्वं गंधंगतिलाइएस सीउण्हविसहणाईसु । भावमि होइ दुविहा पसत्य तह अप्पसत्या य ॥ बृ. तत्र 'द्रव्य 'मिति द्रव्यभावना नोआगमतो व्यतिरिक्ता गन्धाङ्गैः जातिकुसुमा For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy